________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा...
टी.आ.कां.
बुद्धिसाहाय्यं करिष्यामि । किंच तद्विपये मित्रं चोपदेक्ष्यामि युवाभ्यामग्निना संस्कृतश्चेद्भवेयम् ॥ १९॥ दनुना दनुवंश्येन । औपचारिकस्तदंश्ये तच्छन्दः ॥२०॥ जनस्थानाद्यथासुखं निष्कान्तस्य निर्गतस्य मे भार्या हृता ॥२१॥ नाममात्रं तु जानामि आप्तवाक्यादिति शेषः । न विद्महे - अहं मत्पुरीजनाश्चेत्यर्थः ॥ २२ ॥ उपकारे परोपकारे । वर्ततां प्रवर्तमानानाम् अस्माकं विषये कारुण्यं कर्तु, सदृशं युक्तम् ॥ २३ ॥ उपकारमेवाह
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः । इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ॥२०॥ रावणेन हृता भायों मम सीता यशस्विनी। निष्कान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् ॥ २१॥ नाममात्रं तु जानामि न रूपं तस्य रक्षसः । निवासं वा प्रभाव वा वयं तस्य न विद्महे ॥२२॥ शोकार्तानामनाथानामेवं विपरिधावताम् । कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ॥ २३॥ काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः । धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ॥ २४ ॥ स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता । कुरु कल्याणमत्यथ यदि जानासि तत्त्वतः॥२५॥ एवमुक्तस्य रामेण वाक्यं दनुरनुत्तमम् । प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ॥ २६ ॥ दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् । यस्ता ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ॥ २७ ॥ अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तं महावीर्य सीता येन हृता तव ॥ २८॥ विज्ञानं हि मम भ्रष्टं शापदोषेण राघव ।स्वकृतेन मया प्राप्तं रूपंलोकविगर्हितम् ॥ २९ ॥ किन्तु यावन्न यात्यस्तं सविता
श्रान्तवाहनः । तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ॥३०॥ काष्टानीति । कल्पिते सजे । श्वभ्रे अवटे ॥ २४ ॥ कल्याणं तत्त्वकथनरूपम् ॥ २५ ॥ वक्तारमपि राघवं वक्तुं कुशलः ॥२६ ।। मैथिली तदपहार चेति द्रष्टव्यम् । तर्हि किंवा मतिसाचिव्यं करिष्यसीत्यत्राह-य इति । तर्हि तं वा बहीत्यत्राह-दग्ध इति ॥२७॥ इदमेव व्यतिरेकमुखेनाह-अदग्धस्येति ॥२८॥ कुत इत्यत्राह-विज्ञानं हीति । विज्ञानम् अतीन्द्रियविषयकम् । स्वकृतेन पापेनेति शेषः ॥२९॥ अबटे श्वः । यथाविधि यथा सम्यक दग्धं एवमिति । दनुना तश्येन ॥२०॥ २१ ॥ नाममात्रम्, आप्तस्य जटायुषो वाक्यादिति भावः ॥२२॥ शोकार्तानामित्यादि श्लोकत्रयमेकं वाक्यम् । उचितं कारुण्यं -
SAJ
॥१७॥
For Private And Personal Use Only