SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir तथोक्तः । गुणसन्निकृष्टं गुणैः प्रत्यासन्नम्, गुणैस्तव सदृशमित्यर्थः । हे प्रियपुत्रेति संबुद्धिः । प्रियः पुत्रो यस्य सः प्रियपुत्र इति । इयं स्त्रीजनप्रलाप परिपाटी ॥ २२ ॥ २३ ॥ यदीति । असंप्रधार्य अविज्ञाय ॥ २४ ॥ तथा विति । प्रायमुपोपवेष्टुं प्रायोपवेशं कर्तुमित्यर्थः । “प्रसमुपोदः पादपूरणे"| इति द्विवचनम् । अत्र सर्गे श्लोकव्यत्यासो लेखककृतः । अस्मिन् सर्गे षडविंशतिश्लोकाः॥२५॥ रामानु-अस्मिन् सर्गे परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुलुगु किमप्रियं ते प्रियचारुवेष मया कृतं नाथ सुतेन वा ते । सहाङ्गदां मां स विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम् ॥ २३॥ यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्यात्तव दीर्घबाहो । क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्धा तव वीर पादौ ॥ २४ ॥ तथा तु तारा करुणं रुदन्ती भर्तुःसमीपे सह वानरीभिः । व्यवस्यत प्रायमुपोपवेष्टु मनिन्द्यवर्णा भुवि यत्र वाली ॥२५॥ इत्याः श्रीरामायणे वाल्मीकीये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः ॥२०॥ ततो निपतितां तारां च्युतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान हरियूथपः ॥ १ ॥ गुणदोषकृतं जन्तुःस्वकर्मफलहेतुकम् । अव्यग्रस्तदवाप्नोति सर्व प्रेत्य शुभाशुभम् ॥२॥ रित्यतः परम् उपरितनसर्गस्थाः हनुमद्वाक्पभूताः गुणदोषकृतं जन्तुरित्यादयश्चत्वारः श्लोकाः सर्गसाङ्गय च केषुचित् कोशेषु दृश्यते । एतलेखकप्रमादकृतमित्यवगन्तव्यम् ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥ | अथ हनुमत्समाश्वासनमेकविशे-तत इत्यादि । तारा तारकाम् ॥ १॥ गुणेति । जन्तुः गुणदोषकृतं ज्ञानाज्ञानाभ्यां कृतम् । स्वकर्मफलं स्वकर्म वासना हेतुर्यस्य तत्तथोक्तम् । यत् कर्मास्ति तत्तस्य शुभाशुभ फलभूतं सुखदुःखम् । प्रेत्य लोकान्तरं प्राप्य । अव्ययः एकाग्रः सन् अवाप्नोति। अत्र कृतं शुभाशुभरूपं कर्म लोकान्तरे फलदानाय सहैव गच्छतीत्यर्थः । सुग्रीवेणायं मारित इति न मन्तव्यम्, किंतु स्वकर्मणेव हतः । निमित्तमात्र गणसन्निकट गणेः प्रत्यासन्नम् । स्वगुणस्तव सहशामित्यर्थः ॥२२-२४॥ तथा विति । प्रायमुपोपवेष्ट प्रायोपवेशं कर्तुम, अनशनदीक्षा कर्तुमित्यर्थः । व्यवस्थत निश्चितवती ॥ २५॥ इति श्रीमहेश्वरती० श्रीरामायणतत्व किष्किन्धाकाण्डव्याख्याधा विंशः सर्गः ॥२०॥ ॥१॥ गुणदोषकृतमिति । जन्तुः स्वकर्मफलहेतुक स्वकर्मफलं वासना परम्परया हेतुः यस्प तथोक्तम् गुणदोषकृतं ज्ञानाज्ञानाभ्यां यत्कर्मास्ति तत् । तदित्यविभक्तिकनिर्देशोऽयम् । तस्य शुभाशुभ फलभूतं For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy