SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagasun Gyarmandie Mटी.आ.का. पा.रा.म. .१०८॥ स०४५ उपशृण्वन्विति । म साक्षिभूताः वनेचराः।न्यायवादी अहं त्वया अन्याय परुपं यथा उक्तः तथा उपशृण्वन्तु ॥३१॥ धिक्त्वामिति " उभसर्वतसा-" उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः। न्यायवादी यथाऽन्यायमुक्तोऽहं परुषं त्वया॥३॥ धिक् त्वामय प्रणश्य त्वं यन्मामेवं विशङ्कसे । स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ ३२॥ गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने । रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥३३॥ निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति में। अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ ३४॥[न वेत्येतन्न जानामि वैदेहि जनकात्मजे ।] लक्ष्मणनवमुक्ता सा रुदन्ती जनकात्मजा। प्रत्युवाच ततो वाक्यं तीवं बाष्पपारप्लता ॥३५॥ गोदावरी प्रवक्ष्यामि विना रामण लक्ष्मण । आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ ३६॥ पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् । न त्वहं राघवादन्यं पदापि पुरुषं स्टशे ॥ ३७॥ इत्यादिना घिग्यो द्वितीया ॥३२-३५॥ आबन्धिष्ये उद्धन्धनं करिष्यामि । विपमे भृग्वादिविषमस्थले । पातेनेति शेषः । स्पृशे स्पृशामि ॥३६॥३७॥ उपशृण्वन्तु मे वाक्यमिति शेषः । वनेचराः देवाः । अन्याय परुष वयोक्तः ॥ ३१ ॥ त्वं प्रणश्य नाशं प्राप्नुहि । यत यस्माद्गुरुवाक्ये व्यवस्थितं मामेवं| विशङ्कसे अतएव स्त्रीत्वं स्वभावेन दुष्टम् ॥ ३२ ॥ पूर्व चिकूवामद्य प्रणश्येत्युक्त्वा रामस्मरणेन तस्या मङ्गलमाशास्ते स्वस्तीत्यादिना ॥३३॥रामण सह त्वायर [पश्येयं नवत्यंतन्त्र जानामीति निमित्तानां ताशत्वादिति भावः ॥ ३४ ॥ ३५॥ आवन्धिष्ये उद्वन्धनं करिष्यामीति । विषमे भग्वादिविषमप्रदेश ।। ३६-२९॥ तिम्-प्रवक्ष्यामि हुताशनम् । अनेन साक्षादावणगृहं न गमिष्यामि, किलह स्वरूपेणाझी स्थित्वा माधव तसं गमिष्यामीति बनितम् । तदुक्त धर्मपुराणे-" रामस्य सुभगां भायर्या रावणो राक्षस धरः । सीतां विशालनयना कमेकालनोदितः । गृहीत्वा मायया मे परम्वा बिजने वने । समाहत मनश्चके तापसः किल कामिनीमा विवाय साच तदा स्वादाशराब पतिम ॥" तनाव लायाम IN कतम्, तापसो भूत्वा हारष्यामीति भावमित्यर्थः । “ जगाम शरणं बदिमावसप सुचिस्मिता । प्रपये पावकं देवं साक्षिणं विश्वतोमुखन । आत्मानं दीप्तवपुर्ण सर्वभूतबदि स्थितम् ॥" इत्याद्यष्टलोकानुक्त्वा " इति वयष्टक जपया रामपत्नी यशस्विनी । थापती मनसा तस्थौ राममुन्मीलितेक्षणा ।। अथावसध्याद्भगवान् हव्यवाहो महेश्वरः । आविरासीमुदीलामा तेजमा निर्दहनिया राष्ट्र मावामी सीतां स रावणवधछया । सातामादाय रामेष्टा पावकोऽन्तरधीपत | कृत्वा तु रावणवधं रामो लक्ष्मणसंयुतः । समादापामवत्सीतां शाकलितमानसः । सा प्रत्यपाष भूतानां सीता मावामपी पुनः । विधेश पावक दीत ददाह जलनापि ताम। दम्बा मायामयीं सीतां भगवानपदीवितिः । रामापादविरसीता पापकोऽसौ सुरमियः । एतत्पतिव्रतानी रे माहात्म्यं कथित मया । बीणा सर्वाधिशमन प्रायश्चित्तमिदं स्मृतम् । " इत्युत्तरखण्डे चतुविशेऽष्पाये ॥१०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy