SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir अनार्य दुःशील ! अकरुणारम्भ दयाप्रसक्तिरहित ! तत्र युक्तिमाह रामस्येति । तेन अनार्यत्वादिकारणेन रामस्य व्यसनं हा एतानि पूर्वोक्तवचनानि प्रभाषसे ॥२१॥२२॥ प्रच्छन्नचारिषु त्वद्विषेषु सपत्नेषु पापं भवेदिति यत् एतन्त्र चित्रम्, नृशंसत्वादिकमत्र हेतुत्वेनोपात्तम् ॥२३॥ सुदुष्ट इति । प्रयुक्तः प्रेषितः ॥२४॥ तन्त्र सिद्धयतीति । पृथग्जनं क्षुद्रपुरुषम् ॥ २५ ॥२६॥ इत्युक्तः परुषं वाक्यमिति । "अप्रधाने दुहादीनाम्" इति कर्मण्यप्रधाने अनार्याकरुणारम्भ नृशंस कुलपांसन । अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ॥२१॥ रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ २२ ॥ नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् । त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ २३ ॥ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोःप्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥२४॥ तन्न सिद्धयति सौमित्रे तव वा भरतस्य वा । कथमिन्दीवरश्याम पद्मपत्रनिभेक्षणम् । उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥२५॥ समक्षतव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः। राम विना क्षणमपि नहि जीवामि भूतले ॥ २६ ॥ इत्युक्तः परुष वाक्यं सीतया रोमहर्षणम् । अब्रवील्लक्ष्मणः सीतां प्राअलिर्विजितेन्द्रियः ॥ २७॥ उत्तरं नोत्सहे वक्तुं दैवत भवती मम । वाक्यमप्रतिरूपं तुन चित्रं स्त्रीषु मैथिलि ॥२८॥ स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यने । विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥२९॥ न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे । श्रोत्रयो रुभयोर्मेऽद्य तप्तनाराचसन्निभम् ॥ ३०॥ द्वितीया । सीतापारुष्येण प्रतिपारुष्यादिराहित्यं सूचयति विजितेन्द्रिय इति ॥२७॥ उत्तरमिति । अप्रतिरूपम् अत्यन्तानुचितम् । विमुक्तधर्माः परिश सत्यक्तविनयादिधर्माः। चपलाः चञ्चलचित्ताः। तीक्ष्णाः क्रूरहृदयाः। भेदकराः परस्परस्नेहकार्यविच्छेदकराः॥२८-३०॥ Mअकार्यकरणारम्भ इति पाठः । अकार्यकरणारम्भः अकृत्यकरणोयुक्तः ॥ २१-२८॥ तीक्ष्णाः क्रूरहदयाः ॥ २९ ॥३०॥ विषम-अकार्यकरणारम्म अशोभनकायकरणोयुक्त ! | स-आर्ये करुणारम्भो यस्य स न भवतीत्यनार्यकरुगारम्भः ॥ २१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy