________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शिरोभिः कणिशैः कनकप्रभाः परिपक्कनालपत्रवत्त्वात्कनकवर्णाः । अनेन वृद्धा अपि जटाभारतशिरोभिस्वा प्रणमन्तीति चोतितम् ॥१७॥ हिमनीहारैः शीतलनीहारैः संवृताःतैः । अनेन बहुकालं समागतोऽपि राक्षसप्रभाभिभूततेजस्को मृदुरिव किमर्थ वर्तस इत्यर्थस्सूच्यते ॥ १८॥ पूर्वाह अग्राह्यवीर्यः अग्राह्योष्ण्यः, चन्द्रिकायमाणो वर्तत इत्यर्थः । ईपदर्थे वा नश्, अनुदरा कन्येतिवत् । तदुक्तम् “ तत्सादृश्यमभावश्च तदन्यत्वं तदा
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतः। दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ १८॥ अग्राह्मवीर्यः पूर्वाहे मध्याह्ने स्पर्शतः सुखः। संरक्तः किञ्चिदापाण्डुरातपः शोभते क्षितौ ॥ १९॥ अवश्यायनिपातेन किश्चित्प्रक्किन्नशाला । वनानां शोभते भूमिनिविष्टतरुणातपा ॥२०॥ स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम् । अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥ २१॥ एते हि समुपासीना विहगा जलचारिणः । न विगाहन्ति सलिलमप्रगल्भा
इवाहवम् ॥ २२ ॥ अवश्यायतमोनद्धा नीहारतमसावृताः। प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥२३॥ ल्पता । अप्राशस्त्यं विरोधश्च नभर्थाः षट् प्रकीर्तिताः" इति ।मध्याह्ने स्पर्शतः स्पर्शेन। सुखः सुखकरः। किञ्चित्संरक्तः किञ्चिदापाण्डुश्च, अनेनापि राक्ष साक्रमप्यपराक्रमत्वमनुचितमिति गम्यते ॥ १९॥ अवश्यायः हिमम् । शाहलः शष्पप्रचरा भ्रमिः "नडशादाबलच" इति वलच । अनेन राक्षसाभि भवकृतमुनिजनरोदनं रामकृपाप्रवृत्तिश्चोच्यते ॥२०॥ प्रतिसंहरते । अतिदुःसहशैत्यवत्त्वादिति भावः । अनेनेन्द्रस्य राज्यभोगाभिलाषिणोऽपि तद्भोग । भीरुत्वं सूचितम् ॥ २१ ॥ समुपासीनाः जलमिति शेषः । अनेन मुनीनां समाधिभङ्गो द्योत्यते । अप्रगल्भाः ' अधृष्टाः । आहवं युद्धम् ॥२२॥ अवश्यायः हिमसलिलम्, स एव तमः तेन नद्धा बद्धाः, अनेन निश्चलत्वं लक्ष्यते । हिमक्लिन्ना हि लता निश्चलीभवन्ति । नीहारः अजलवर्षिमहा। हिमनीहारसंवृतैः हिमबिन्दुसंवृतैः उपलक्षितःसूर्यः ॥१८॥ पूर्वाद प्रातःकाले । अम्राह्मवीर्यः । अत्र नत्रीपदर्थे, अनुवरा कन्येतिषत् । ईषद्भामं वीर्यमोष्ण्यं यस्य । स्पर्शतः सुखः, सुखस्पर्श इत्यर्थः । आपाण्डुरीपत्पाण्डुः किचिच्छोमते ॥ १९ ॥ अवश्यायनिपातेन हिमनिपातेन । निविष्टतरुणातपा बालातपसमेतेत्यर्थः ॥२०॥ प्रतिसंहरते करं दुस्पर्शशेत्यवत्वादितिभावः ॥२१॥ समुपासीनाः सम्पग्जलसमीपमुपासीनाः प्राप्ताः जलचारिणो विहङ्गाः । अप्रगल्भाः शौर्यरहिताः ॥ २२ ॥ अवश्यायरूपेण तमसा नद्धाः सचितपासावपुटाः । नीहारतमसावृताः उपरि पतत्त्रालेयरूपेण तिमिरेण सञ्छनाः । स्वपतो हितमसी, आभ्यन्तरं बाह्यं च ।।
For Private And Personal Use Only