________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
र
प्रतिमुक्तम् आमुक्तम् । यथा वस्त्रबद्धः सोऽवश्यं नाशयति तद्वत् इयं सीता गृहीता त्वां नाशयिष्यतीति भावः । व्याजस्तुतिरलकारः ॥ १६॥ टी.आ.की. भारः भारद्रव्यम् । नावसादयेत् न पीडयेत् । अनामयं व्याध्यनुत्पादकम् । अत्रापि पूर्ववब्याजस्तुतिः ॥१७॥ यत्कार्य कृत्वा स्थितस्य न धर्मों स. भवेत्, कीर्तिः ऐश्वर्यादिजनिता प्रथा वा न भवेत्, यशः भोगित्वकृतप्रथा वा न भवेत, प्रत्युत शरीरदुःखमेव भवेत्, तत्कर्म का समाचरेत् ? मूढ एवा |
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ १७॥ यत्कृत्वा न भवे धर्मो न कीर्तिर्न यशो भुवि। शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥ १८॥ षष्टिवर्षसहस्राणि मम जातस्य रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥१९॥ वृद्धोहं त्वं युवा धन्वी सशरः कवची रथी। तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ॥२०॥ न शक्तस्त्वं बलाद्धर्तु वैदेहीं मम पश्यतः। हेतुभियायसंयुक्तैर्बुवां वेदश्रुतीमिव ॥२१॥ चरेत् । तथाविधकर्मकरणाद्भवान्मूठ एवेति भावः ॥ १८॥ मयि वृद्धत्वेनावमति मा कृथा इत्याशयेनाइ दाभ्याम्-पष्टिरित्यादि । षष्टिवर्षसहस्राणि गतानीति शेषः । जातस्येत्यनेन वयसा जीर्णत्वमुच्यते । राज्यं यथावत् अनुतिष्ठतः पालयत इत्यनेन कर्मणा जीर्णत्वमुक्तम् । अहं धनुराधुपकरण रहितः॥१९॥२०॥ एतदेव दृष्टान्तमुखेन द्रढयति-न शक्त इति । मम पश्यतः मयि पश्यति सति । सीतां बलाद्धर्तुं न शक्तः न समर्थः । कथमिव न्यायसंसिदैः न्यायशाखसंसिद्धः हेतुभिः अनुमानः । ध्रुवां निश्चलाम् अविचाल्यप्रामाण्यामिति यावत् । वेदश्रुतीमिव वेदश्रुतिमिव । दीर्घ आपः ।। वेदयतीति वेदः स्वतःप्रमाणभूतां श्रुतिमित्यर्थः। यथा वेदविग्रेसरे पश्यति सति हेतुकैः न्यायसि हेतुभिः श्रुतिः अन्यथा अन्यपरा नेतुं न शक्यते तद अनामयं रोगानुत्पादकम् ॥ १७ ॥ यत्कर्म कृत्वा स्थितस्य पुरुषस्य धर्मादिकं न भवति प्रत्युत खेद एव भवेत तत्कर्म का समाचरेद न कोपीत्यर्थः । यद्वा यत्कर्म कृत्या स्थितस्य पुरुषस्य धर्मादिकं न भवेत् नाशं प्राप्नुयादित्यर्थः । चत्कर्मकरणेन धर्मादिकं नाशं प्राप्नुयादिति यावत् । अपि तु शरीरस्य खेद एव भवेत तत्कर्म कस्समाचरेत न कोपीत्यर्थः । कीर्तिविक्रमादिजनिता प्रथा । यशः सौजन्यजनिता प्रश्चेति विवेकः ॥ १८ ॥ षष्टिरिति गतानीति शेषः । पितृपतामह पपितृपितामहेभ्यः समागतं राज्यं नः दण्डकारण्यमेव, दण्डकारण्ये पक्षिणामधिपतिरहमिति भावः ॥ १९ ॥ २०॥ श्रुतीमित्यत्र दीर्घकान्दसः । यथा 'न सुरा। पिबेत्' इत्यादिकां ध्रुवां नित्या निरपेक्षलक्षणां श्रुतिम्, सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्यादिमि न्यायसंयुक्तः तर्कसहितः हेतुमिहत बाधितुं पुमान शक्रोति । किन्तु श्रुत्यैव देतवः कालात्ययोपदिष्टा भवन्ति तथैव हेतुशक्तिसमानमायावलसम्पन्नस्त्वं श्रुतिसरशी सीता हर्वन शक्ता किन्तु तथैव नश्यसीत्यर्थः ॥२१॥
For Private And Personal Use Only