SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir र प्रतिमुक्तम् आमुक्तम् । यथा वस्त्रबद्धः सोऽवश्यं नाशयति तद्वत् इयं सीता गृहीता त्वां नाशयिष्यतीति भावः । व्याजस्तुतिरलकारः ॥ १६॥ टी.आ.की. भारः भारद्रव्यम् । नावसादयेत् न पीडयेत् । अनामयं व्याध्यनुत्पादकम् । अत्रापि पूर्ववब्याजस्तुतिः ॥१७॥ यत्कार्य कृत्वा स्थितस्य न धर्मों स. भवेत्, कीर्तिः ऐश्वर्यादिजनिता प्रथा वा न भवेत्, यशः भोगित्वकृतप्रथा वा न भवेत, प्रत्युत शरीरदुःखमेव भवेत्, तत्कर्म का समाचरेत् ? मूढ एवा | स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ १७॥ यत्कृत्वा न भवे धर्मो न कीर्तिर्न यशो भुवि। शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥ १८॥ षष्टिवर्षसहस्राणि मम जातस्य रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥१९॥ वृद्धोहं त्वं युवा धन्वी सशरः कवची रथी। तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ॥२०॥ न शक्तस्त्वं बलाद्धर्तु वैदेहीं मम पश्यतः। हेतुभियायसंयुक्तैर्बुवां वेदश्रुतीमिव ॥२१॥ चरेत् । तथाविधकर्मकरणाद्भवान्मूठ एवेति भावः ॥ १८॥ मयि वृद्धत्वेनावमति मा कृथा इत्याशयेनाइ दाभ्याम्-पष्टिरित्यादि । षष्टिवर्षसहस्राणि गतानीति शेषः । जातस्येत्यनेन वयसा जीर्णत्वमुच्यते । राज्यं यथावत् अनुतिष्ठतः पालयत इत्यनेन कर्मणा जीर्णत्वमुक्तम् । अहं धनुराधुपकरण रहितः॥१९॥२०॥ एतदेव दृष्टान्तमुखेन द्रढयति-न शक्त इति । मम पश्यतः मयि पश्यति सति । सीतां बलाद्धर्तुं न शक्तः न समर्थः । कथमिव न्यायसंसिदैः न्यायशाखसंसिद्धः हेतुभिः अनुमानः । ध्रुवां निश्चलाम् अविचाल्यप्रामाण्यामिति यावत् । वेदश्रुतीमिव वेदश्रुतिमिव । दीर्घ आपः ।। वेदयतीति वेदः स्वतःप्रमाणभूतां श्रुतिमित्यर्थः। यथा वेदविग्रेसरे पश्यति सति हेतुकैः न्यायसि हेतुभिः श्रुतिः अन्यथा अन्यपरा नेतुं न शक्यते तद अनामयं रोगानुत्पादकम् ॥ १७ ॥ यत्कर्म कृत्वा स्थितस्य पुरुषस्य धर्मादिकं न भवति प्रत्युत खेद एव भवेत तत्कर्म का समाचरेद न कोपीत्यर्थः । यद्वा यत्कर्म कृत्या स्थितस्य पुरुषस्य धर्मादिकं न भवेत् नाशं प्राप्नुयादित्यर्थः । चत्कर्मकरणेन धर्मादिकं नाशं प्राप्नुयादिति यावत् । अपि तु शरीरस्य खेद एव भवेत तत्कर्म कस्समाचरेत न कोपीत्यर्थः । कीर्तिविक्रमादिजनिता प्रथा । यशः सौजन्यजनिता प्रश्चेति विवेकः ॥ १८ ॥ षष्टिरिति गतानीति शेषः । पितृपतामह पपितृपितामहेभ्यः समागतं राज्यं नः दण्डकारण्यमेव, दण्डकारण्ये पक्षिणामधिपतिरहमिति भावः ॥ १९ ॥ २०॥ श्रुतीमित्यत्र दीर्घकान्दसः । यथा 'न सुरा। पिबेत्' इत्यादिकां ध्रुवां नित्या निरपेक्षलक्षणां श्रुतिम्, सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्यादिमि न्यायसंयुक्तः तर्कसहितः हेतुमिहत बाधितुं पुमान शक्रोति । किन्तु श्रुत्यैव देतवः कालात्ययोपदिष्टा भवन्ति तथैव हेतुशक्तिसमानमायावलसम्पन्नस्त्वं श्रुतिसरशी सीता हर्वन शक्ता किन्तु तथैव नश्यसीत्यर्थः ॥२१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy