SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalasagasun Gyarmandie सरश्चेति । नाना सुदर्शनं सर इत्यन्वयः ॥४५॥ रामानु-सरश्चेति । नाना सुदर्शनं नाम राजहंससमाकुलमिति पाठः ॥ ४५ ॥४६॥ क्षीरोदमिति । जलोदं शुद्धजलM समुद्रम् ॥ १७॥ रामानु०-जलोद सागरश्रेष्ठमिति पाठः । घृतोदं सागरश्रेष्ठमिति पाठस्तु लेखकपमादकृतः ॥ ४७ ॥ तत्र शुद्धोदके । कृतं निक्षितम् । कोपजम् और्व सरश्च राजतैः पद्मवलितैहेमकेसरैः । नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥४५॥ विबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः। हृष्टाः समभिगच्छन्ति नलिनी तां रिरंसवः ॥ ४६ ॥ क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः। जलोदं सागर श्रेष्ठं सर्वभूतभयावहम् ॥४७॥ तत्र तत्कोपजं तेजः कृतं हयमुखं महत् । अस्याहु स्तन्महावेगमोदनं सचराचरम् ॥४८॥ तत्र विक्रोशतां नादो भूतानां सागरौकसाम् । श्रूयते च समर्थानां दृष्ट्वा तद् वडवामुखम् ॥ ४९॥ स्वादूदस्योत्तरे देशे योजनानि त्रयोदश। जातरूपशिलो नाम महान कनकपर्वतः॥५०॥ तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ५१ ॥ कोपजम् । हयमुखं तत्प्रसिद्धम् महत्तेजः, वर्तत इति शेषः । अस्य तेजसः। सचराचरं महावेगम् तत्, जलमिति शेषः। ओदनमाहुः, संहारवेलाया। मिन्धनमाहुरित्यर्थः॥ १८॥ तत्रेति । समर्थानामपि वडवामुखं तत्तेजो दृष्ट्वा विक्रोशतां नादः श्रूयते ॥ १९ ॥ स्वादूदस्य शुद्धजलसमुद्रस्य । उत्तरे देशे अपरे पारे ॥५०-५३॥ रामानु०-स्वादूदस्योत्तरे देशे इति पाठः ॥ ५० ॥ तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ इति पाठः ॥५१॥ सर्पिर्दधिसमुद्रान्वेषणे वक्तव्ये, तो विहाय क्षीरोदप्राप्तेरभिधानातदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसम्भवात्तदुभयप्राप्तिरनुक्ताप्युक्तेत्यवगन्तव्या ॥ ४३-४६ ॥ जलोद| शुद्धोदकम् ॥१७॥ कोपजम् और्वकोपजम् । हयमुखं तन्महत्तेजः । तत्र शुद्धोदके । कृतं निक्षिप्तमिति सम्बन्धः । हयमुखं कृतं तत्तेजः तत्र वर्तत इति वा । अस्य तेजसः सचराचरं तद्, जलमिति शेषः । ओदनमाहुः संहारवेलायामिन्धनमाहुरित्यर्थः ॥४८॥ भूएते च समर्थानामित्यत्र चकारोऽप्यर्थः ॥ ४९-५३॥ स०-तत्कोपजम् । तच्छन्दन बुधिस्थ औषः परामुश्यते । उतं च भारते आदिपर्वणि औ- ततस्तत्कोपजं तात जीर्वामिं वरुणालये । उत्ससर्ज स चैवाप उपभुक्ते महोदधौ । महदयशिरो भूत्वा यत्तं वेद | विदो विदुः । तमनिमुद्रमन् वक्रास्पियत्यापो महोदी ॥" इति । अस्य तेजसः । सचराचरं जगत् ओदनं वदन्ति, ज्ञानिन इति शेषः । चराचरमोदनमिति चराचरातृत्वकथनेनास्य तेजसो भगवद्रूपत्वं प्रतीयते । |" अत्ता चराचरमहणात " इति सूत्रात् । तथा भाचारपि-" अव मत्वा बारवन्त बन्दव्याः " इति ऋचि " वारखान् वडवामुखः " इत्यादिना सष्टमुकेष ॥ १८॥ तावामुख दृष्ट्रा स्थितानामसमर्थाना सत्प्राप्य जीवितुं सामर्थ्यरहिताना सागरीकसां नादः आस्विरः श्रूयते च ॥ १९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy