SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir सावधरो यस्य स तथा ॥१६॥ कुन्देति । अस्य मृगरूपस्य कुन्देन्दुवज्रसङ्काशमुदरमासीत् तस्मात्तादृशोदर इति विपरिणमयितव्यम् । अन्यथा पूर्वा लापरविरोधः । मधूकनिभपार्थः गुडपुष्पतुल्यवर्णेकपार्श्वः, पार्थान्तरे हेमवर्णस्य वक्ष्यमाणत्वात् । पद्मकिअल्कसन्निभः उक्तावयवव्यतिरिक्रपृष्ठसर्वप्रदेशे।। पद्मकेसरवर्णः ॥ १७॥ सुसंहतः सुश्विष्टसन्धिबन्धः। ऊर्ध्व पुच्छोलपार्थे इन्द्रायुधसवर्णेन इन्द्रधनुर्वन्नानावणेन पुच्छेनोपलक्षितः। स्निग्धवर्ण इति पूर्वोक्त कुन्देन्दुवजसङ्काशमुदरं चास्य भास्वरम् । मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः ॥ १७॥ वैडूर्यसङ्काशखुर स्तनुजङ्घः सुसंहतः। इन्द्रायुधसवर्णेन पुच्छेनोवं विराजता ॥ १८॥ मनोहरः स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। क्षणेन राक्षसो जातो मृगः परमशोभनः । वनं प्रज्वलयन रम्यं रामाश्रमपदं च तत् ॥ १९ ॥ मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः । प्रलोभनार्थ वैदेह्या नानाधातुविचित्रितम् ॥ २० ॥ विचरन गच्छते तस्माच्छादलानि समन्ततः ॥२१॥ रूप्यविन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः। विटपीनां किसलयान भक्वाऽदन विचचार हु॥२२॥ कदलीगृहकं गत्वा कर्णिकारानितस्ततः। समाश्रयन्मन्दगतिःसीतासन्दर्शनं तथा ॥२३॥राजीव चित्रपृष्ठः स विरराज महामृगः। रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥२४॥ सर्ववर्णानां निग्धत्वं विशेषणम् । रत्नैः रत्नाकारबिन्दुभिः। उपसंहरति क्षणेनेति । प्रज्वलयन प्रकाशयन् मृगो जात इति पूर्वेणान्वयः ॥ १८॥ १९॥ मनोहरमित्यादिसा,शोक एकान्वयः । धातुर्वर्णः। शादलानि शादाः बालतृणानि । “शादो जम्बालशष्पयोः" इत्यमरः। तदन्ति स्थलानि शादलानि “नडशादाइ दवलन्" इति इवलन् प्रत्ययः। विचरन् भक्षयन् । “चर गतिभक्षणयोः " गच्छते गच्छति ॥२०॥२१॥ विटपीनामिति दीर्घ श्छान्दसः। किसलयान पल्लवान् । पुल्लिङ्गत्वमार्षम् ॥ २२ ॥ कदलीगृहकं कृत्रिमकदलीमयगृहम् । तदनन्तरं कर्णिकारान् मत्वा ततः सीता संदृश्यते । ऽम्मिन्निति सीतासन्दर्शनम् । अधिकरणे ल्युट । सीतासन्दर्शनयोग्यस्थानमित्यर्थः । तथति समुच्चये। तदपि गत्वा मन्दगतिः सन् इतस्ततः समा श्यत् ॥२३॥ राजीवचित्रपृष्ठः राजीवकेसरखदाश्चर्यकरपृष्ठदेशः । चित्रत्वं पूर्वस्माद्विशेषः । रामाश्रमपदाभ्याशे रामाश्रमस्थानसमीपे ॥२४॥ IN मधुकनिभपार्श्वः मधूकपुष्पसाशपार्श्वयः॥१७॥ सुसंहतः लिष्टसन्धिबन्धः॥१८-२०॥ शाहलानि विस्टन भक्षयन्॥२१॥२२॥ कदलीवाटिका समाश्रयदिति च्छेदः । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy