SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. १५०॥ www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir स्मृतानि ॥ ५ ॥ शून्यं निर्जनं वनमेत्य स्थितस्य मम शरीरे शान्तं शरीरकेशेन विस्तृतमित्यर्थः । उदीर्णम् उद्विकं प्रदीतोभिः पुनः काष्ठैरिव ॥ ६ ॥ मम सम्बन्धिनी आर्या सा राक्षसेन केनचिद्वलाद्धृता सती खमाकाशमुपेत्य भीरुतया सस्वरविप्रलापा सती उचैनियुक्तविलापा सती भयेन अपस्वरम् अपगतनिजस्वरं यथा तथा । अभीक्ष्णमत्यर्थम् आक्रन्दितवती उद्घोषितवतीत्युत्प्रेक्षा ॥ ७ ॥ लोहितस्य लोहित (रूपस्य उत्तमचन्दनस्य ।। सर्व तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम् । सीतावियोगात् पुनरप्युदीर्ण काष्ठैरिवाग्निः सहसा प्रदीप्तः ॥ ६ ॥ सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः । अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥ ७ ॥ तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य । वृत्तौ स्तनौ शोणितपङ्क दिग्ध नूनं प्रियाया मम नाभिभातः ॥ ८ ॥ तच्छृणसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ॥ ९ ॥ तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुत्रतायाः । रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ॥ १ ॥ 1 " रक्तं तु चन्दनं विद्यालोहितं हरिचन्दनम् । " इति । यद्वा कुङ्कुमादिना रक्तस्य उत्तमचन्दनस्य सदा उचित योग्य वृत्तौ वर्तुलो मम प्रियायाः स्तनो शोणितपङ्कदिग्धौ राक्षसेन भक्षणाय विशसनादिति भावः । एवम्भूतौ सन्तौ नाभिभातः न प्रकाशते । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः । मम नाभिपात इति पाठान्तरे-एवमपि मम देहपातो न जायत इत्यर्थः ॥ ८ ॥ तत् पूर्वमनुभूतम् । लक्ष्णो मधुरः सुव्यक्तः अर्थव्यक्तियुक्तः मृदुः अपरूपः प्रलापो यस्य तत् ॥ ९ ॥ हारपाशस्य हारमालायाः सदोचितायाः सुत्रतायाः मदन्यं स्प्रष्टुमनिच्छन्त्याः मम प्रियायाः ग्रीवां शून्ये एकान्ते विभिद्य नपुंसकलिङ्गनिर्देशः । शोकवेगमापूरयन्ति इदानीन्तनमिति शेषः ॥ ५ ॥ सर्वमिति । शून्यं निर्जनम् । वनमित्यादि । सर्वमिदं दुःखं पूर्वोक्तराज्यभ्रंशादिरूपं सीता सन्निधानेन मम शरीरे शान्तम्, शरीरायासेन सीतासान्निध्येन च सर्व दुःखं विस्मृतमित्यर्थः । अथ सीतावियोगात्पुनरभ्पुदीर्णमुद्रिक्तं स्मृतमिति यावत् || ६ ||७ ताविति । लोहितस्य लोहिताख्यस्योत्तमचन्दनस्य " रक्तं तु चन्दनं विद्यालोहितं हरिचन्दनम् " इति धन्वन्तरिः । प्रियदर्शनस्य दर्शनीयस्य । सदा उचित योग्यो शोणितपङ्कदिग्धौ भक्षणाय राक्षसैः विशसनादिति भावः ॥ ८ ॥ तदिति । लक्ष्णः मधुरः प्रलापो यस्य तद ॥ ९ ॥ तामिति । हारपाशस्य हारमालायाः ०वनमेत्य फ्रेशम् इति पाठः । एत्य फ्रेशमिति गुर्वश्चरोक्त्या शातिशयो योत्यते ॥ ६ ॥ अनूनमार्या पूर्णसम्पत्स्वामिनी "अर्थः स्वामिवैश्ययोः " इति निशसनात् ॥ ७ ॥ For Private And Personal Use Only टी.आ.का. 공 ॥ १५०॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy