SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalasagasun Gyarmandie वा.रा.म. .४८ NIRO नहीति । तावत्कात्स्न्येन । मनोज्ञाङ्गी न भवसि, मा प्रति राक्षसीति प्रतिभासि । यद्वा राक्षससेवित इति तद्वचनात् राक्षसीत्वमित्याशङ्कया परिहरति । मनोज्ञाङ्गी त्वं राक्षसीति न प्रतिभासीति रामदर्शनकाले तथारूपं कृतवती कामरूपत्वात् । दुर्मुखीत्यादिकं वास्तवाभिप्रायेण मुनिनोक्तमिति ज्ञेयम् ॥२०॥ तत्त्वार्थ परमार्थम् ॥ २१ ॥ कामरूपिणी इतोप्यधिकरूपधारणे समर्था । सर्वभयङ्कोति वक्ष्यमाणरतिप्रति । नहि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे । इह वा किनिमित्तं त्वमागता ब्रूहि तत्त्वतः ॥२०॥ साऽब्रवी द्वचनं श्रुत्वा राक्षसी मदनार्दिता । श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥२३॥ अहं शूर्पणखा नाम राक्षसी कामरूपिणी । अरण्यं विचरामीदमेका सर्वभयङ्करा ॥२२॥ रावणो नाम मे भ्राता बलीयान राक्षसेश्वरः। वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥२३॥ प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः । विभीषणस्तुधर्मात्मा न तु राक्षसचेष्टितः॥२४॥ प्रख्यातवीर्यों च रणे भ्रातरौ खरदूषणौ । तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् । समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ॥२५॥ बन्धकनिवारणक्षमतोक्ता ॥२२॥ कासीति प्रश्नस्योत्तरमुक्त्वा कस्येत्यस्य प्रश्रस्योत्तरमाह-रावण इत्यादिना ॥ २३॥ कुम्भकर्णश्च मे भ्रातेत्यन्वयः विभीषणस्तु तस्य विशेषोस्ति सोपि मे भ्रातेत्यर्थः । तं विशेषमाह धर्मात्मेति । धर्मात्मा धर्मस्वभावः राक्षसचेष्टितो न, जन्मना राक्षसोपि न राक्षसव्यापार इत्यर्थः ॥२४॥ एतद्देशागमने निमित्तमाह-प्रख्यातेति । खरदूषणो जनस्थानस्थावितिशेषः । एवं प्रातृकथनेन रामस्य स्वपरिग्रहेन भीतिर्माभूदित्यताह तानहमिति । अतिकान्ता अतिक्रम्य वर्तमाना, स्वच्छन्दचारिणीत्यर्थः । त्वा त्वाम् । पूर्वदर्शनात् प्रथमदर्शनमारभ्य ।। अपूर्वदर्शनादिति वा छेदः । देवदानवमत्येष्वितःपूर्वमदृष्टत्वद्रूपदर्शनादेतोः । भावेन हृदयेन रत्याख्यभावेन वा भतारं समुपेतास्मि । तत्र हेतुः । परिपालनाय । का किनामधेया । कस्य जन्मादिना सम्बन्धिनी ।। १९-२४ ॥ तान रावणादीन । समतिक्रान्ता त्वदभिसरणे तन्निमित्तभयरहितेत्यर्थः । हे राम!M वा त्वां पूर्वदर्शनात् प्रथमदर्शनमारभ्य । अपूर्वदर्शनादितिपाठे-अपूर्वदर्शनात् देवदानवमत्येवितः प्रागदृष्टदिव्यत्वदूपदर्शनाद्धेतोः त्वा भर्तारं समुपेतास्मीति IN॥४८॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy