________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. पुष्पयुक्तमार्गम् । मध्यमपदलोपिसमासः ॥२५॥ वीरः दर्शनोपायमात्रे ज्ञाते तो लम्धुं समर्थः ॥ २६ ॥ तानीमानि पुष्पाणि मया दत्तानि ।
मा पानटी .आ.कां. वैदेह्या केशपाशे पिनद्धानि बद्धानीत्यभिजानामि ॥ २७ ।। अम्लानीकरणात् सूर्यः अनुत्क्षेपणात वायुः धारणात् भूमिश्च रक्षन्तीति भावः ॥२८॥ महाबाहुमित्यनेन बलवत्सहायत्वम् पुरुषर्षभ इत्यनेन स्वतः पराक्रमशालित्वमुक्तम् । तथापि धर्मात्मा सहसा गिरेरविनाशकरणात् ॥२९॥ कचिदिति ।।
स०६४ तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले। उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥२६॥ अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण । पिनद्धानीह वैदेह्या मया दत्तानि कानने ॥ २७ ॥ मन्ये मूर्यश्च वायुश्च मेदिनी च यशस्विनी । अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ॥ २८ ॥ एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः। उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् ॥ २९॥ कच्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनोद्देशे मया विरहिता त्वया ॥३०॥ क्रुद्धोऽब्रवीगिरि तत्र सिंहः क्षुद्रमृगं यथा ॥३३॥ तां हेमवणी हेमा
सीतां दर्शय पर्वत । यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥३२॥ एवमुक्तस्तु रामेण पर्वतो मैथिली प्रति। INI शंसन्निव ततः सीता नादर्शयत राघवे ॥३३॥
रामा स्त्री ॥३०॥ तनि०-क्षितिभूतां नाथ पर्वतश्रेष्ठ | सर्वाङ्गसुन्दरी प्रत्यवयवशोभायुक्ता मया विरहिता रामा रम्ये वनोद्देशे त्वया दृष्टा कच्चित् । अस्पैव प्रश्न स्यावृत्त्या योजने इदमेवोत्तरम् । क्षितिभृतां नाथ क्षत्रियश्रेष्ठ ! त्वया विरहिता मया दृष्टेति कञ्चित् । कचित्कामप्रवेदने । मया दृष्टेतीदमेव ममाप्यत्यन्तामि। Mमतमित्यर्थः । अत्र एकस्यैव वाक्यस्य प्रश्नोत्तररूपत्वाच्चित्रालङ्कारध्वनिः । “कृतप्रश्नोत्तराभिन्नमुत्तरं चित्रमुच्यते।" इति लक्षणात् ॥३०॥ अदर्शनादाह-क्रुद्ध इति ।। एकमर्धम् ॥ ३१ ॥ हेमवर्णी हेमप्रतिमासदृशीम् । हेमाभां स्वर्णतुल्यकान्तिम् ॥३२॥ शंसन्निव प्रतिध्वनिना कथयन्निव, स्वपृष्टस्यैवानुवादेनानादरोक्तिं रामोऽमन्यतेति भावः । ततः अनादरोक्त्या राघवे विषये सीतां नादर्शयत । “णिचश्च" इत्यात्मनेपदम् ॥ ३३॥ तनि०-शंसन्निव प्रतिशब्देन कथयन्निव अभिजानामीति । अपिनद्धानि केशपाशे बद्धानि ॥२७॥ अम्लापनेन सूर्यः अनपनयनेन वायुः धारणेन वसुन्धरा पर्व मत्मियचिकीर्षया एते पुष्पाणि रक्षन्तीत्यर्थः ॥१५॥ ॥ २८ ॥ २९ ॥ कञ्चिदिति । सर्वाङ्गसुन्दरी प्रत्यवयवशोभायुक्ता ॥ ३० ॥ तूष्णीं तिष्ठन्तं प्रति कुद्ध आह-क्रुद्ध इति ॥३१॥ तामिति । हेमाभामित्यनेन लावण्य निर्देशः। हरिद्रादी हेमवर्णसद्भावेपि लावण्याभावादुभयनिर्देशः ॥ ३२ ॥ एवमिति । अत्र शंसन्निवेति प्रतिशब्देन कथयन्निवेत्यर्थः ॥ ३३-३५ ॥
For Private And Personal Use Only