SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir AN टी.आ कोस०२२ " तत इति । राक्षसं राक्षससम्बन्धि ॥१९॥ मुद्गरः लोहमयगदा। पट्टिशः 'पट्टयम्' इतिद्रमिडनामयुक्त आयुधविशेषः। तोमरः 'वल्लयम्' इति इमिडनाम ॥५॥युक्तः । शक्तिः 'ईट्टी' इति द्रमिडनामकः । परिवः 'कुण्डान्तडी' इति दमिडनामा। अतिमात्रैः महद्भिः वत्रैः अष्टास्त्रैरायुधैः ॥२०-२२॥ तास्त्विति । ध्वजनिस्त्रिंशसम्पन्न किङ्किणीकविराजितम्। सदश्वयुक्तं सोमर्षादारुरोह खरो रथम् ॥१६॥ निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः। तस्थुः सम्परिवार्येनं दूषणं च महाबलम् ॥ १७ ॥ खरस्तु तान महेष्वासान् घोरवर्मायुध ध्वजान् । निर्यातेत्यब्रवीद्धृष्टो रथस्थः सर्वराक्षसान् ॥ १८॥ ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम्॥१९॥ मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः । खङ्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानश्च तोमरैः ॥२०॥ शक्तिभिः परिधैोरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वर्गृहीतैर्भीमदर्शनैः ॥२१॥ राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् ॥ २२ ॥ तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान भीमविक्रमान । खरस्यापि रथः किञ्चिज्जगाम तदनन्तरम् ॥ २३ ॥ ततस्तान शबलानश्वांस्तप्तकाञ्चन भूषितान् । खरस्य मतिमाज्ञाय सारथिः समचोदयत् ॥२४॥ स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः । शब्देनापूरयामास दिशश्च प्रदिशस्तदा ॥ २५ ॥ किंचिजगाम सेनासम्मर्दादिति भावः । खरानुज्ञाभावाद्वा ॥ २३॥ मतिं सम्मतिम् । यात्राभिप्रायमिति यावत् ॥ २४ ॥ शब्देन नमिघोषेण । प्रदिशः मत्स्यादौ सर्वत्र योज्यम् । मङ्गलेरलङ्कारप्रयोजकैः । सर्वत्र विचित्रेरिति शेषः ॥ १५ ॥ अमर्षात् क्रोधात आरुरोहेति पराजयसुचनम् । “क्रोधः कार्यविभङ्गाय" इति शकुनशाखे ॥ १६ ॥ टीका-निस्त्रिंशः खड्गः ॥१६॥ रथस्थं खरं निशाम्य दृष्ट्वा ॥ १७॥ १८॥ रक्षसामिदं राक्षसं सैन्यं निर्जगामेति सम्बन्धः ॥ १९॥ मगररित्यादि लोकत्रयमेकं वाक्यम् । वजैः बजायुधतुल्यैः मुद्गरादिभिरुपलक्षिताना राक्षसानां चतुर्दशसहस्राणि निर्यातानीत्यन्वयः । पुनरप्यत्र रक्षसां चतुर्दशसहस्राणीत्युक्तिः पूर्व खरेणोक्तसञ्जयाप्रदर्शनार्थमिति भावः ।। टीका-मुद्गरः लगुः । पस: लोहदण्डः तीक्ष्णधार आयुधविशेषः । पट्टस इति पाठः ॥ २०-२५॥ ॥५८॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy