SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org वा.रा.म. टी.आ. हेतूनां सर्वासामिष्टिः॥९॥ निमित्तानीत्यादिश्लोकद्वयमेकान्वयम् । गोमायुनिःस्वनं श्रुत्वा मृगरूपेण रक्षसाऽऽत्मनः अपनयनात आश्रमादपकर्ष। Mणाच्च परिशङ्कितः सन् जनस्थानम् आजगाम ॥ १०॥ ११॥ सव्यं कृत्वा अप्रदक्षिणं कृत्वा आसेदुः ॥ १२॥ त्वरितःमानसिकत्वरासाहितः । जवेन कायिकत्वरया ॥१३॥ सीतां लक्ष्मणं च चिन्तयन्नवाजगाम । तत इत्यर्घमेकं वाक्यम् ॥१४॥ ततो दर्शनानन्तरम् । अविदूरे समीपे समीयाय सङ्गतः।। निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च । इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ॥ १०॥ [निवर्त मानस्त्वरितो जगामाश्रममात्मवान्। ] आत्मनश्चापनयनान्मृगरूपेण रक्षसा । आजगाम जनस्थानं राघवः परिशङ्कितः॥११॥ तं दीनमनसो दीनमासेदुर्मुगपक्षिणः। सव्यं कृत्वा महात्मानं घोरांश्च ससृजुःस्वरान् ॥१२॥ तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः।न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः॥ १३॥ स तु सीतां वरारोहां लक्ष्मणं च महाबलम्।आजगाम जनस्थानं चिन्तयन्नेव राघवः॥ ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ॥१४॥ ततोऽविदूरे रामेण समीयाय स लक्ष्मणः। विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ॥ १५॥ सञ्जगहेंऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् । विहाय सीतां विजने वने राक्षससेविते ॥ १६॥ गृहीत्वा च कर सव्यं लक्ष्मणं रघुनन्दनः। उवाच मधुरोदर्कमिदं परुषमातिमत् ॥ १७ ॥ दुःखभागिनत्यत्र “संपृच-" इत्यादिसूत्रेण पिनुण प्रत्ययः ॥१५॥ सञ्जगई इति । विजने स्वजनरहिते ॥१६॥गृहीत्वेति । सव्यं करं गृहीत्वा लक्ष्मण मुवाच । कथं, परुषम् अथ मधुरोदक मधुरोत्तरम् । आर्तिमत् आर्तियुक्तम् । सर्वमिदं क्रियाविशेषणम् । अहो इत्यादि परुषम्, लक्ष्मणेत्यादि मधुरम् ॥१७॥ अपनयनादपसारणात् परिशङ्कित इति सम्बन्धः ॥ ११ ॥ सव्यं कृत्वा अप्रदक्षिणं कृत्वा ॥ १२ ॥ त्वरितः मानसिकत्वराषुक्तः । जवेन शरीरजन Anmu आत्मनः आश्रमं प्रतिन्यवर्ततेति सम्बन्धः ॥ १३ ॥ सीतां लक्ष्मणं च, द्रष्टुमिति शेषः ॥ १४ ॥ समीयाय सङ्गतोऽभूत् ॥ १५ ॥ बने सीतां विहाया गतं लक्ष्मणं सनगई इति सम्बन्धः ॥ १६ ॥ तमेवार्थ प्रपञ्चयति-गृहीत्वेत्यादि । मधुरोदकं सान्त्वोत्तरभागं परुषमातिमत् आदी पड़पम् अहो लक्ष्मणे 63 For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy