________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू.
स्वगात्रेति । कृमः इन्द्रगोपस्य राग इव रागो यस्मिन् स किमिरागः परिस्तोमः आस्तरणं यस्मिन् स तथा ॥१३॥१४॥१५॥शरेणेति । वार्यामि। वारितास्मीत्यर्थः ॥१६॥ उद्वति । उदबई उद्धृतवान् । नीलः सुग्रीवसेनापतिः॥१७॥ तस्यति । निष्कृष्यमाणस्य तस्य द्युतिः । अस्तमस्तकसंरुद्धः स.२३ अस्तादिशिखरनिरुद्धः । दिनकरादुद्ग्छन् रश्मिरिव बभौ । पूर्वश्लोकोक्तसर्पसाम्यापेक्षया चशब्दः ॥ १८॥ पेतुरिति । व्रणेभ्यः इति बहुवचनं पाशा पतिहीना तु या नारी कामं भवतु पुत्रिणी। धनधान्यैः सुपर्णापि विधवेत्युच्यते जनैः ॥ १२॥ स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले। कृमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ १३॥ रेणुशोणितसंवीतं गात्रं तव समन्ततः । परि रब्धं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ १४ ॥ कृतकृत्योऽद्य सुग्रीवो वरेऽस्मिन्नतिदारुणे । यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ १५ ॥ शरेण हृदि लग्नेन गात्रसंस्पर्शने तव । वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ॥१६॥ उदबह शरं नीलस्तस्य गात्रगतं तदा। गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ॥ १७॥ तस्य निष्कृष्य माणस्य बाणस्य च बभौ द्युतिः। अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥१८॥ पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः। ताम्रगैरिकसंप्टक्ता धारा इव धराधरात् ॥१९॥अवकीर्ण विमार्जन्ती भर्तारं रणरेणुना। आस्त्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ॥२०॥ रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् । उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ॥२३॥ धिकरणन्यायेनावयवबहुत्वात्। यद्वा शिलापादपप्रहारकृतवणानि एतावत्पर्यन्तं शोणितनिर्गमशून्यतया स्थितानि इदानीं शरत्र माच्छोणितनिर्गमकाले । पतिरहितपि पुत्रिण्या त्वया एतादृशशोको न कार्य इत्यत आह-पतिहीनेति॥१२॥ कृमिरागो लाक्षारजितः परिस्तोमः कुथो पस्मिन् तत्तथा। "किभिरागं वदन्त्यार्या । लाक्षिकं प्रियदर्शनम्" इत्युत्पलमाला । यद्वा कृमः इन्द्रगोपस्य राग इव रागो यस्य सः कृमिरागः, परिस्तोमो यस्मिन शयने तत्तथा ॥ १३ ॥ १४ ॥ यस्य सुग्री ॥६५॥ वस्य । अस्मिन्नतिदारुणे वैरे सति, वालिना सहेति शेषः । रामविमुक्तेनैकेषुणा भयं हृतं सः अद्य कृतकृत्य इति योजना ॥ १५ ॥ त्वयि पञ्चत्वमागते सति त्वा निरीक्षन्त्यहम् तब संस्पर्शने विषये इदि लग्नेन शरेण वार्यामि बारितास्मीत्यन्वयः ॥ १५ ॥१७॥ तस्येति । निष्कृष्यमाणस्य तस्य बाणस्य द्युतिः, अस्तमस्तक संरुद्धः अस्तादिशिखरसंरुद्धो दिनकरादुद्गच्छन् रश्मिरिष बभौ ॥ १८ ॥ पेतुरिति । शरपादपशिलाजनितव्रणापेक्षया व्रणेभ्य इति बहुवचनप्रयोगः ॥१९-२२॥
For Private And Personal Use Only