SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandir विद्युत्स्थाने आभरणानि, मेघस्थाने रावणः, बलाकास्थाने अलंकृतरथः ॥१०॥ सशैलं शैलसहितम् । सागरानूपं समुद्रतीरम् ॥११॥मगलतायाभिः शुभ जलाभिः। पद्मिनीभिरिति समावृतमित्यनुकर्षः॥१२॥ आढकिः पापयुक्तधान्यस्तम्बः।।१३।। सुपर्णैः गरुडैः । अजैः अयोनिजैः। वैखानसैः ब्रह्मनखजैः। कामगं रथमास्थाय शुशुभे राक्षसेश्वरः। विद्युन्मण्डलवान मेघः सबलाक इवाम्बरे ॥ १०॥ सशैलं सागरानूपं वीर्यवानवलोकयन् । नानापुष्पफलैर्वृक्षरनुकीर्ण सहस्रशः ॥ ॥ शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः। विशालैराश्रमपदैवेदिमद्भिः समावृतम् ॥१२॥ कदल्याढकिसम्बाधं नालिकेरोपशोभितम् । सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥ ३॥ नागैः सुपर्णेर्गन्धर्वेः किन्नरैश्च सहस्रशः । अजैवैखानसैषैिर्वालखिल्यैर्मरीचिपैः ॥ १४ ॥ अत्यन्तनियताहारैः शोभित परमर्षिभिः। जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥ १५॥ दिव्या भरणमाल्याभिर्दिव्यरूपाभिरावृतम् । क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः ॥ १६ ॥ सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् । देवदानवसङ्घ श्व चरितं त्वमृताशिभिः ॥ १७ ॥ हंसकोंञ्चप्लवाकीर्णं सारसैः संप्रणा दितम् । वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ १८॥ "ये नखास्ते वैखानसाः" इति श्रुतेः। मापैः मापगोत्रजैः। वालखिल्यैः ब्रह्मवालजैः । “य वालास्त वालखिल्याः" इति श्रुतेः । मरीचिपैः रविकिरण पानव्रतनिष्टः ।। १४-१६॥ अमृताशिभिः देवश्चति शेषः । यदा"ऋतामृताभ्यां जीवेत" इत्युक्तायाचितलब्धाशिभिः । "ऋतमुञ्छशिलं प्रोतममृतं स्यादयाचितम् ।” इति मनुः ॥१७॥ पवाः जलकुक्कुटाः मण्डूका इत्यप्याहुः । वैडूर्यप्रस्तरं वैडूर्यमयाः प्रस्तराः शिला यम्मिन् नम्। “पाषाणप्रस्तर विद्युन्मण्डलस्थाने आभरणानि, मेघस्थाने रावणः, वलाकास्थाने अलंकृतो रथ इति ज्ञेयम् ॥ १०॥ सागरानृपं समुद्रतीरप्रदेशम् । अवलोकयन् ययाविति शेषः । सागरानपमेव वर्णयति-नानापुष्पफलेरित्यारभ्य निग्धं सागरतेजसेत्यन्तेन । (आदकिः तुरी ) आजैरिति पाठः । आज: अजो ब्रह्मा तत्पुत्रैः वैखानसैः प्रसिद्धैः । माः माषसः ॥ ११-१७॥ प्लषाः मण्डूकाः । वैर्याप्येव प्रस्तराणि शिला पस्मिन अनपे ॥ १८ ॥ १९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy