SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चा.रा.भ. ॥७॥ सुग्रीवेणेति । अनेन रामः सईवागत इत्यवगम्यते ॥५१॥ रामानु-समानशोकः काकुत्स्य इत्यनेन समानसुखदुःखित्वं सखित्वामेत्येतत् प्रकटितं भवति ॥ १ ॥Mटी.कि.का. ततस्त्विति । प्रकाशं प्रसिद्धम् । प्रदीप्य दग्ध्वा । हरिः सुग्रीवः । अन्ये पुरं प्रविविशुरित्यर्थसिद्धम् । यद्यपि तिर्यगधिकरणरीत्या तिरश्चां न शास्त्र MR. विहितसंस्काराधिकारः, तथापि देवांशसंभूतानां तिर्यगवस्थामात्रभाजां वेदाध्ययनसंयोगाद्देवक्षेत्रजातत्वात् संस्काराईतास्तीति बोध्यम् ॥५२॥ सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः । समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥५१॥ ततस्तु तं वालिनमध्यपौरुष प्रकाशमिक्ष्वाकुवरेषुणा हतम् । प्रदीप्य दीप्ताग्रिसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः॥५२॥ इत्याचे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥२५॥ ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥१॥ अभिगम्य महाबाहुँ राममक्लिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥२॥ ततः काञ्चनशैलाभस्तरुणार्कनिभाननः । अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥३॥ भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् । वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ ४॥ भवता समनुज्ञातः प्रविश्य नगरं शुभम् । संविधास्यति कार्याणिसर्वाणि ससुहृज्जनः॥५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ अथ सुग्रीवाभिषेकः षविशे-तत इत्यादि । किन्नवाससम् आर्द्रवस्त्रम् । सद्यः स्नानादिति भावः । शाखामृगमहामात्राः वानररूपा मन्त्रिणः ॥१॥ सर्वे सुग्रीवादयः ॥२॥३॥ भवत्प्रसादा दीर्पमध्वान प्रस्थित मृतम् ॥ ४८-१० ॥ सुग्रीवेणेति । सुप्रीवेणैवाकारयत् तव्यामुरूपेनवाकास्यदित्यर्थः ॥ ५१ ॥ रामादेशादेव कर्तव्यकरणानन्तरं पुनस्तरसमी जगामेत्युक्तानुवादकमाह-तन इति । प्रकाश ॥७॥ प्रभूतम् । प्रदीप्य संस्कार्य ॥१२॥ इति श्रीमहेश्वरतीविरचिताय श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्यारूपायो पञ्चविंशः सर्गः ॥ २५ ॥ तत इति शाखा * गतसर्गाणां फलश्रुतिः। स्कान्दे-'ताराप्रलापमाकर्य वासिनो नियनं तथा । कपीन्द्रसंस्कृति नारी श्रुत्वा धनिथवा भवेत् । दीर्घायुष्य मोहः पुषिगी सम्भविष्यति ॥ " इति ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy