________________
Shri Maharan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
प्यसि। फल्युता लाघवं वा शत्रुबाहुल्यं शत्रुगौरवं वा न विद्यते। अतः किमर्थमद्यैव निर्गच्छसीत्यर्थः ॥ ८॥ सहसा निर्गमे को दोष इत्यत्राह-सहसेति * ॥ ९॥ प्रथम युक्तिमाह-पूर्वमित्यादिश्लोकद्वयमेकान्वयम् । पूर्वमापतितः । ते त्वया । कोधानिष्पत्य यो युधि निरस्तः, हन्यमानो दिशो गतश्च । सः
सहसा तव निष्कामो मम तावन्न रोचते । श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ॥ ९॥ पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि। निष्पत्य च निरस्तस्ते हन्यमानो दिशोगतः ॥१०॥ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः। इहैत्य पुनराह्वानं शङ्का जनयतीव मे ॥११॥ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादश्चापि संरम्भो नैतदुल्पं हि कारणम् ॥ १२ ॥
नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यमाश्रित्येष गति ॥१३॥ त्वामाह्वयते । पुनरेत्य स्थितस्य तस्यैतदाह्वानम् मे शङ्का सहायसहितत्वशङ्काम् जनयतीति योजना । इवशब्दो वाक्यालङ्कारे । रामानु०-अव्पयानामने सकार्थत्वादवधारणे वा ॥१०॥११॥ अवधारणे हेत्वन्तरमप्याह-दर्पश्चेति । नर्दतस्तस्य दर्पश्च व्यवसायश्च यत्नश्च निनादश्च संरम्भश्च यादृशः
अस्य एतत्कारणमल्पं न भवतीति योजना ॥ १२ ॥ फलितमाह-नासहायमिति । अवष्टब्धसहायश्च परिगृहीतसहाय एव । कुतः ? एषः यमाश्रित्य गर्जति तादृशगर्जनहेतुसहायाश्रित एष इत्यर्थः ॥ १३ ॥ विषयशङ्का तव नास्तीति भावः । यद्यप्येवं तथापि ॥८॥९॥ पूर्वमिति श्लोकद्वयमेकं वाक्यम् । पूर्वमापतितः आगतः ते त्वया । क्रोधानिष्पत्य यो युधि निरस्त हन्यमानो दिशो गतव सः त्वामाहयते । पुनरेत्य स्थितस्यैतदाहानं मम शङ्का सहायवस्वशङ्का जनयतीव जनयत्येवेति योजना ॥ १०॥ ११ ॥ दर्पवेति । नतः तस्य दर्पश्च व्यवसायः यत्नश्च निनादस्य संरम्भश्च यादृशः तादृशस्यैतत्कारणमल्पं न भवतीति योजना ॥ १२ ॥ अवष्टब्धसहायव परिगृहीतसहाय एव । कुतः?
स- सुभीषम । असहाय न मन्ये । बटन्धसहायः परिगृहीतसमानलामः स न भवतीत्यवष्टब्धसहायः, अपरिगृहीतसमानराज्योऽव सुग्रीवः यमाश्रित्य गर्जति समपि सुधीपत पुनीलदाचरत सभीवनासामा धुपायेनाभेद्यं मन्य इत्यावतितेनान्वयः । अहमिहागतं सुमीवमसहायं न मन्ये । भवतु सहायः कबिचमष्यहं हनिष्यागीयत बाह-अवष्टब्धसहायश्चेति । अवष्टम्यः परिगृहीतः सहापो येन स एषः यमाश्रित्य | गर्जति ते रामी असायम् असहायाधुरं मन्य इति वा । अनेन ताराया रामविषयक ज्ञानमस्तीति सूचितम । समानुपदं सारीमविष्यति ॥ ११॥
For Private And Personal Use Only