SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. सहायस्यातिशये कि मानमित्यत आह-प्रकृत्येति ॥१४॥ न केवलं युक्त्यायं निर्णयः, वचनाच्चेत्याह-पूर्वमिति । वचो यत् प्रासङ्गिकं कथयतोऽङ्गदस्य वचःमया श्रुतं तत् हितं वचः त्वां प्रति वक्ष्यामि ॥१५|| रामानु०-पूर्वमेव मया वीर श्रुतं कवयतो वचः । भवस्य कुमारस्य वक्ष्यामि त्वा दित बचः ॥ इति पाठः ॥१५॥ अङ्गद इति । वनान्तमुपवनान्तमभिनिर्गतः विहारार्थ गतः। प्रवृत्तिर्वार्ता । "वार्ता प्रवृत्तिवृत्तान्तः" इत्यमरः । तत्र ऋश्यमूके । दुरासदावित्यनन्तरमिति | प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः। अपरीक्षितवीर्येण सुग्रीवः सह नेष्यति ॥ १४॥ पूर्वमेव मया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ १५॥ अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता ॥ १६॥ अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयो । इक्ष्वाकूर्णा कुले जाती प्रथितौ रामलक्ष्मणौ । सुग्रीवप्रियकामार्थ प्राप्तौ तत्र दुरासदौ ॥१७॥ तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः। रामः परबलामर्दी युगान्ताग्निरिवोत्थितः॥ १८॥निवासवृक्षःसाधूनामापन्नानां परा गतिः । आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥१९॥ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः। धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥२०॥ करणं बोध्यम् । प्राप्ताविति प्रवृत्तिस्तेन कथितति सम्बन्धः ॥१६॥१७॥ तौ कीदृशावित्यपेक्षायाम् एकस्य स्वरूपकथनेनान्यस्य स्वरूपमप्यर्थादुक्तं भवतीति मत्वा प्रधानभूतरामस्वरूपमाह-तवेत्यादिना श्लोकत्रयेण । रामः उक्तविशेषणविशिष्ट इत्यन्वयः ॥ तत्त्वस्थिति सूचयन्त्याह-निवासेति । यथा सुग्रीवस्य सहायः एवं ममापि कुतो न स्यादित्यत्राह साधूनामिति । स्वच्छायापेक्षिणाम् अनुकूलानां निवासवृक्षः । वृक्ष इत्यभेदाध्यवसायेन सर्वथा सादृश्यमुच्यते । यथा वृक्षः प्रथमं तापमपहृत्य पुष्पफलप्रदानादिना सर्वेन्द्रियतर्पणः तथायमित्यर्थः । निवास इति विशेषणेन कादाचित्कच्छायक एषः यमाश्रित्य गर्जति अतः ससहाय एवेत्यर्थः ॥१३॥ टी०-अस्तु, सोपि सहापः सुप्रीवतुल्य एवेपत आह-अपरीक्षिसेति । अपरीक्षितवीण, सहायति शेषः । अपरीक्षित वीर्य यस्येति विमहः ॥ १४ ॥ १५ ॥ अङ्गदस्त्विति । चारैनिवेदिता प्रवृत्तिः वार्ता तेनाङ्गदेन कवितेति सम्बन्धः ॥ १६ ॥ प्रवृत्तिमेवाह-अयोध्याधिपतेरित्यादिना ॥ १७ ॥ " स्वरक्षणे प्यशक्तस्य को हेतुः पररक्षणे" इति न्यायेन राज्याद्विवासितो रामः सुग्रीवं कथं रक्षितुं समर्थः शक्तो वाऽबलवन्तं कथमवलम्बत इत्यत आह-तवेति ॥१८-२०॥ NT४३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy