SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मधुकरोत्कररित्यन्तेन पुष्पभाराणां मकरन्दनिर्भरत्वं सूचितम् ॥ ४४ ॥ उक्तमर्थ विशिष्य दर्शयति-रुचिराण्यपीति । अतिश्रिया अत्यन्तकान्त्या । रुचिराण्यपि अस्म दनुपयोजनान्निष्फलानि भवन्ति । निर्भरमकरन्दभरिततया मधुकरसमूहः समं महीं यान्ति ॥१५॥ बदन्तीति । शकुनाः मम कामोन्मादकराः सन्तः अन्योन्यमाह्वयन्त इव । कलं मधुरम् रावं वदन्ति, शब्दं कुर्वन्तीत्यर्थः । मम कामोन्मादकरणार्थ सङ्घीभवितुमन्योन्यमाह्वयन्त इवेत्युत्प्रेक्षा । अनेन । रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया । निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥४५॥ वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम् । आह्वयन्त इवान्योन्य कामोन्मादकरा मम ॥ ४६ ॥ वसन्तो यदि तत्रापि यत्र मे वसति प्रिया। नूनं परवशा सीता सापि शोचत्यहं यथा ॥४७॥ नूनं न तु वसन्तोऽय देश स्टशति यत्र सा। कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥४८॥ अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया । किं करिष्यति सुश्रोणी सा तु निर्भत्सिता परैः ॥ ४९ ॥ श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी । नूनं वसन्तमासाद्य परि त्यक्ष्यति जीवितम् ॥५०॥ दृढं हि हृदये बुद्धिर्मम सम्प्रति वर्तते । नालं वर्तयितुं सीता साध्वी मदिरहं गता ॥५१॥ मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः। ममापि भावः सीतायां सर्वथा विनिवेशितः॥५२॥ स्वदयोत्तम्भकज्ञानिव्यापार उक्तः ॥ १६ ॥ शोचति शोचेत् ॥४७॥ गूढदेशपापणेन तद्देशे वसन्तप्रसङ्गाभावान्न तस्याः शोकप्रसक्तिरित्याशय ।। पावसन्ताभावपि मां विना न जीवितं धारयिष्यतीत्याह-नूनमिति ॥१८॥ वसन्तप्राप्तिमङ्गीक्रत्याह-अथवेति ॥४९॥ रामा०-वसन्तगुणोपलम्भनपक्षे मदना तुरा परैर्भत्सिता च सा कामवस्थां प्रपद्यत इति संशयेनाह-अथवति ॥ ४९ ॥ श्यामा यौवनमध्यस्था ॥५०॥ उक्तमथै सहेतुकं ढयति-दृढं हीति । अस्यान्ते इति करणं द्रष्टव्यम् । वर्तयितुं जीवितुम् । नालंन समर्था ॥५१॥ रामा०-साध्वी विरहं गतेति च विशेषणदयं हेतुगभितम् ॥ ५१ ॥ अत्र हेतुमाह-मयीति । भावः अनुरागः। तत्त्वतः एकतत्त्वतया। सर्वथा “न चास्य माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा।" इत्युक्तप्रकारेण । अनेन स्वस्य जीव श्लोकानन्तरं "मामप्येवम्" इति श्लोकः ॥ ४०-४७ ॥ नूनमिति । यत्र सा तं देशं वसन्तो न स्पृशति नूनम्, तथापि मया बिना कथं कालं यापयेदिति खिद्यते-कथं हीति ॥ ४८-५० ।। सत्यक्ष्यति जीवितमित्यत्र हेतुमाह-दृढ़ हीति । सीता वर्तयितुं जीवितुं नालं न समथेति मम हृदये वर्तत इति सम्बन्धः। साध्वी १२१ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy