________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
रा.भू.
वृन्तादित्यर्धमेकान्वयम् । “वृन्तं प्रसवबन्धनम्" इत्यमरः ॥२८॥ इति श्रीगोविन्द श्रीरामायण रत्नमे० आरण्यकाण्डव्याख्याने पञ्चाशः सर्गः॥५०॥ME.आ.की. अथ स्वामिकार्याय प्राणत्यागमकरोजटायुरित्याह-इतीत्यादि ॥ १॥ अमर्षणः असहनः॥२॥ सः युद्ध्यस्वेतिं पूर्व प्रवर्तितः । सम्प्रहारः युद्धम् ।।
स.५१ वाताभ्यां प्रतिकूलवायुभ्याम्। उद्धतयोः प्रेरितयोः । मेवपक्षे सम्प्रहारः सट्टनमात्रम्॥३॥ सपक्षयोः पक्षसहितयोः माल्यवतो माल्यवन्नामानौ द्वौ पर्वतो। वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥२८॥ इत्याचे श्रीरामा० श्रीमदारण्यकाण्डे पञ्चाशः सर्गः ॥५०॥ इत्युक्तस्य यथान्यायं रावणस्य जटायुषा । क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विशतिदृष्टयः ॥॥ संरक्तनयनः कोपात्तप्त काञ्चनकुण्डलः। राक्षसेन्द्रोभिदुद्राव पतगेन्द्रममर्षणः ॥२॥ स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने । बभूव वातोद्धतयोर्मेधयोर्गगने यथा॥३॥तद्वभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा।सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥४॥ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। अभ्यवर्षन्महाघोरैध्रराजं महाबलः ॥५॥स तानि शरजालानि गृध्रः पत्ररथेश्वरः। जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥६॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥७॥ अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरान्
शत्रुमर्दनकाक्षया ॥८॥ स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः। बिभेद निशितैस्तीक्ष्णैर्गुळं घोरैः शिलीमुखैः ॥९॥ राएको दण्डकारण्ये पूर्वमुक्तः माल्यवन्तं शिखरिणमिति । अन्यः किष्किन्धासमीपे वक्ष्यति वर्षावर्णने ॥ ४॥ नालीकैः नालमावशरैः। नाराचैः आयस
शरैः । विकर्णिभिः अङ्कुशाग्रशरैः ॥५॥ पत्ररथेश्वरः पक्षीश्वरः। प्रतिजग्राह सेढ़े । रावणास्त्राणि रावणप्रयुक्तास्त्राणि ॥६॥ तस्य रावणस्य गात्रे ॥७॥ मार्ग प्रणान् बाणान् ॥८॥ पूर्णम् आकर्णाकृष्टं यथा तथा मुक्तैः । अजिह्मगैः ऋजुगामिभिः। निशितैः शाणोल्लीः । अत एव तीक्ष्णैः घोरैः भयङ्करैः
INT॥१२३॥ यथाशक्ति ॥२७॥२८॥ इति श्रीमहे श्रीरामायणतत्त्व आरण्यकाण्डव्याख्यायां पञ्चाशः सर्गः ॥५०॥१॥२॥स प्रसिद्धः । सम्पहारः सम्पहरणम् ॥३॥ माल्पवतोः द्वौ माल्यवन्तो, एको दण्डकारण्ये, अपरो मेरुपा ॥४॥नालीकालमात्रशरैः, नाराचैरायसैः । विकणिभिः कणिशरैः॥५॥ जग्राह सेहे ॥६-८॥ बाणाजिह्मग
For Private And Personal Use Only