SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir स्निग्धपत्रा इत्यादि । अत्रापि न सन्तीत्यनुपज्यत इति केचित् । तन्न, भ्रमरैश्चापि वर्जिता इत्यस्यानन्वयात् । किंतु भ्रमरैरप्यनुपभुक्तं स्थलपद्मिनी लामात्रमित्यर्थः । सर्वेपि महातटाकाः स्थलपद्मिनीतं गता इति भावः । अन्य देशं विविशुरिति पूर्वेणान्वयः ॥ १०॥ रामानु०-निग्धपत्रा इत्यादावपि न सन्ति महिषा यत्र न मृगा न च हस्तिनः शार्दूलाः पक्षिणो वापि ये चान्ये बनगोचराः ॥९॥ न यत्र वृक्षा नौषध्योन लता नापि वीरुधः। स्निग्धपत्त्राःस्थले यत्र पद्मिन्यः फुल्लपङ्कजाः। प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ॥१०॥ कण्डुर्नाम महाभागः सत्यवादी तपोधनः । महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ ११॥ तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः । प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ १२ ॥ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महदनम्। अशरण्यं दुराधर्ष मृगपक्षिविवर्जितम् ॥ १३॥ तस्य ते काननान्तांश्च गिरीणां कन्दराणि च । प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥ १४ ॥ तत्र चापि महात्मानो नापश्यन जनकात्मजाम् । हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ १५॥ न सन्तीत्यनुषज्यते । भ्रमरैश्चापि वर्जिता इति पाठः ॥ १० ॥ देशस्य तादृशत्वे निमित्तमृषिरित्याह-कण्डरित्यादिना ॥ ११ ॥ तत्र वने विषये । जीविताल न्ताय तस्य नाशाय कुपितः॥१२॥अशरण्यम् अनाश्रयम् ।अभवदिति शेषः॥ १३॥रामानु०-मृगपशिविवर्जितमिति पाठः ॥ १३ ॥ तस्येति । नदीनां प्रभवानि । फलेत्यादिना । बन्ध्यान्यनुपमोग्यानि फलानि येषां ते ॥ ८॥९॥ ओषध्यः ब्रह्मादयः । स्निग्धपत्रा इत्यादापि न सन्तीत्यनुपज्यते ॥ १०॥ तस्य देशस्योक्त रूपत्वे कारणमाह-कण्डनामेत्यादिना ॥ ११ ॥ तस्येति । जीवितान्ताय जीवितान्तकराय । बनाय क्रुद्ध इत्यर्थः ॥ १२ ॥ १३ ॥ तस्य देशस्य । नदीशब्देन स०-वनगोचराः बनविष्याः । यहा बनगौः वनभूमिः तत्र चान्तीति तथा ॥९॥ न वल्ल्यो नापि वीरधः इति पाठः । वल्यः वृक्षालिहिताः । वीरुधः स्थललताः शापानन्तरमित्यत्र शापात्पूर्वमित्युत्तरत्र स्निग्धपत्रा इत्यादौ च शेषो ज्ञेयः । नेत्यनुकर्ष कृत्वा व्याख्यान पमिनीमहत्वकचानानुगुणमित्यनादरणीयम् । अमरेश्च विवर्जिताः वर्जितविकताः विवर्जिताः सत्यक्ता इत्पर्षः। अथवा गतैः एकमनरसपानतुन्दिलैरिन्दि मन्दिरैर्विवर्जिताः सुगन्धाः सुगन्धयः, सुगन्याः सुगन्धदम्याणि । पृथविशेष्यम । मतो " गन्धस्पेत् " इतीचं कथं नेति शङ्कानवकाशः ॥ १०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy