SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir मा.रा.भ. "गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूपणम्" इत्युक्तेः ॥ १२ ॥ भवचनमेवालं किमर्थमेतद्दीयते ? तबाइ-अनेनेति । पश्यति द्रक्ष्यति ॥ १३ ॥ हनुमन्तं प्रशंसति-व्यवसाय इति । सत्त्वयुक्तो विक्रमः बलं च विक्रमश्चेत्यर्थः ॥ १४ ॥ १५॥ प्रकर्षन् नयन् । हरिणामित्यत्र दीर्घाभाव आपः॥१६॥ टी.कि.को. सं. अनेन त्वां हरिश्रेष्ट चितेन जनकात्मजा। मत्सकाशादनुप्राप्तमनुदिनाऽनु पश्यति ॥ १३ ॥ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः । सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ॥ १४॥ स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृता अलिः । वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥१५॥ स तत्प्रकर्षन हरिणां बलं महदभूव वीरः पवनात्मजः कपिः । गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ॥ १६ ॥ अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः। पवनसुत यथाऽभिगम्यते सा जनकसुता हनुमन् तथा कुरुष्व ॥ १७ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४४॥ पुनरपि गच्छन्तं प्रति रामवचनम्-अतिबलेति । अतिबलेति संवृद्धिः । हरिवरविक्रम ! सिंहश्रेष्ठविक्रम सुग्रीवतुल्यविक्रमेति वा । श्लोकान्ते इति रामो ऽब्रवीदित्यच्याहार्यम् ॥१७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥ अनेनेत्यभिज्ञानमडूलीयकम् ॥ १२ ॥ १५॥ 'अनुदिनाऽनु पश्यति ' इति कथनं कथमित्याशवाह-व्यवसाय इति । सिद्धिं कथयतीव मे इत्यत्र इत्यवादीदित्यध्याहर्तव्यम् ॥ १४ ॥ १५ ॥ स इति । हरिणामित्यत्र दीर्घाभाव आर्षः ॥ १६॥ अतिवलेति । तथा कुरुष्वेत्यनन्तरं इति च रामोऽब्रवीदित्यध्या हर्तव्यम् । अतिबलेति सम्बोधनम् ॥१७॥ इति श्रीमहेश्वरतीविरचितार्या श्रीरामायण तत्त्वदीपिकारूपाय किष्किन्धाकाण्डण्यापायां चतुश्चत्वारिंशः सर्गः॥४॥ स०-हरिणां हरीणाम् । पहा हरः मनः येषामस्ति ते हरिणः मनस्विनः तेषाम् । जन्यजनकवोर निमन्मान निमानेोः . प्रमादिक मुनर " * महतचतुर्मुखान् " इत्यादिवदेक्यव्यपदेशात् इरिणा मनस्विनामित्यर्थः सम्भवतीति शेयम् ॥ ११ ॥ aon ॥१२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy