________________
Shri Mahavir Jan Aradhana Kendra
www
batth.org
Acharya Shri Kalassagersun Gyanmandir
बा.रा.भू. ॥१४॥
अविसंवादिता शौर्य शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममार्फत्वमचापलम् ॥" इत्युक्तचतुर्दशगुणयुक्तम् ॥२॥ आपूर्यमा गमित्यादि । तारस्य .कि.कां. शुश्रूषमाणम् । नटस्य शृणोतीतिवत्कारकशेषत्वात् षष्टी । शुकस्येव पुरंदरमिति । पुरन्दरशब्दसन्निधानादन शकशब्दो बृहस्पतिपरः । यद्वा स०५
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥३॥ बृहस्पतिसमं बुद्धया विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥४॥ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् । अभिसन्धातु मारेभे हनुमानङ्गन्दं ततः ॥ ५॥ स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान्वाक्य संपदा ॥ ६ ॥ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः॥७॥त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८॥ कस्यां चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानित्यवगम्यते । गुरोरिख पुरन्दरमिति क्वचित्पाठः । अभिसंधातुम् अनुकूलयितुम् । ॥३-५॥ स इति । चतुर्णा सामादीनाम् । तृतीय भेदम् । “साम दानं च भेदश्च दण्डश्चेति यथाक्रमम् ।" इति क्रमनियमात् ॥ ६ ॥ कोपरूप उपायः कोपोपायः दण्डः तत्समन्वितैः ॥७॥ त्वमिति । पित्रा पितुः ॥ ८॥ दाक्ष्यमूर्जस्संवतमन्त्रता। अविसंवादिता शौर्य शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममार्षत्वमचापलम् ॥" इत्युक्तचतुर्दशगुणयुक्तम् ॥ २॥ ३ ॥ शुबूपमाण मिति । तारस्य शुश्रूषमाणम, वाक्यमिति शेषः । (तारमतपक्षपातिनमित्यर्थः । ) शुक्रस्येव पुरन्दरम् । पुरन्दरसन्निधानादन शुक्रशब्दो बृहस्पतिपरः । यद्वा स कस्थाश्चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानिति गम्यते ॥ ४॥ भर्तुरिति । अभिसन्धातुं समाधातुम् । उक्त विचारानिवर्तयितुमिति यावत् ॥५॥ स इति । चतुर्णी सामादीना मध्ये तृतीय भेदमनुवर्णयन् ॥ ६॥ तेविति । कोपोपायसमन्वितैः कोपजन्योपायः कोपोपायः दण्डः तत्समन्विते, कोपोपायाभ्यो समन्वितेरिति वा ॥ ७ ॥ त्वमिति । पितुः सुग्रीवात् । यथा पिता वाली कपिराज्यं युद्धे धुरं च रद धारयितुं शक्त इति सम्बन्धः ॥८॥
स-शुक्लपक्षत्येनादिः कृष्णपक्षस्य । समयः शुक्लपक्ष इत्यर्थः । तस्मिन् ॥ ३ ॥ शुश्रूषमाणम आकर्णयन्तम् | तारस्य वच इति शेषः । कदापि नैतटत इति सूचयितुमभूतोपमितिमाह-शुक्रस्येव पुरन्दर मिति । शुक्रस्य वाक्य शुश्रूषमाणं पुरन्दरमिवेत्यन्वयः ॥ १ ॥
For Private And Personal Use Only