SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir दिव्यः श्लाघ्यः।नभश्चरो मृगः मृगशीर्षः। दिव्यो शोभमानौ ॥३६॥ एवं सीतामतमङ्गीकृत्य प्रवृत्तिरुक्ता । अथ लक्ष्मणमतमङ्गीकृत्याइ-यदि वेति ।। मायैषा राक्षसस्येति यन्मां वदसि तथायं यदि वा भवेत् एवमप्यस्य वधो मया कार्यः ॥ ३७॥ हनने हेतुत्वेन तदीयदौरात्म्यमाविष्करोति-एतेन । हीति । नृशंसेन घातुकेन । अकृतात्मना दुष्टभावेन ॥ ३८॥ उत्थाय प्रादुर्भूय ॥ ३९॥ पूर्वोक्तमपि वातापिवृत्तान्तं मारीचस्य मायाव्यापारे दृष्टान्त । एष चैव मृगः श्रीमान यश्च दिव्यो नमश्चरः। उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥३६॥ यदि वाऽयं तथा H यन्मां भवेद्वदसि लक्ष्मण । मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ३७॥ एतेन हि नृशंसेन मारीचेना कृतात्मना। वने विचरता पूर्व हिंसिता मुनिपुङ्गवाः॥ ३८॥ उत्थाय बहवो येन मृगयायां जनाधिपाः। निहताः परमेष्वासास्तस्माद्रध्यस्त्वयं मृगः॥३९॥ पुरस्तादिह वातापिः परिभूय तपस्विनः । उदरस्थो द्विजान हन्ति स्वगभौऽश्वतरीमिव ॥४०॥ स कदाचिच्चिराल्लोभादाससाद महामुनिम् । अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह॥१॥ समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् । उत्स्मयित्वा तु भगवान वातापिमिदमब्रवीत् ॥ ४२ ॥ त्वेनाह-पुरस्तादिति । पुरस्तात् पूर्वस्मिन्काले । इह दण्डकारण्ये । अश्वतरो नाम गर्दभादश्वायामुत्पन्न इति वृत्तिकारः । “गोखरोऽश्वतरो मतः" इति । Mहलायुधः । तत्स्वरूपमुक्त शालिहोत्रीये-"खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्गन्यः।" इति । तामश्वतरीं स्वगर्भो यथा हन्ति तथायमपि गर्भस्थो द्विजान हन्ति । अश्वतरी वृश्चिकेत्यप्याहुः ॥४०॥ भक्षः आहारः॥४१॥ समुत्थाने श्राद्धान्ते । तद्रूपं रक्षोरूपम् । उत्स्मयित्वा ईपत्स्मित्वा । इत्यन्ये । प्रवेणी आस्तरणम् । आविकम् अविवालनिर्मितः कम्बलविशेषः । एतस्य मृगचर्मणः ॥ ३५ ॥ यश्च दिव्यो नभश्चरो मृगः मृगशीर्षनक्षत्रम् एतावुभौ दिव्यो देवताही अमानुषो वा शोभनावित्यर्थः ।। ३६ ।। मायैषा राक्षसस्येति यन्मा वदसि तथायं यदि भवेदेवमप्यस्य वधः कर्तव्य इत्यन्वयः ॥३७ ॥ ३८॥ उत्थाय प्रादुर्भूय ॥ ३९ ॥ पूर्वमुक्तमपि वातापिवृत्तान्तं मारीचस्य मायाव्यापारे दृष्टान्तत्वेनाह-पुरस्तादिति । पुरस्तात्पूर्वस्मिन् काले । इह दण्डकारण्ये । स्वगों श्वतरीमिवेति । अश्वतरी गर्दभादश्वायामुत्पन्ना तो स्वगर्भ एव यथा हन्ति तद्वदयमपि उदरस्थो द्विजान् हन्ति ॥ ४०॥४१॥ समुत्थाने श्राद्धान्ते । तदुपं स्वक For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy