SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥४१॥ क्षीणं सोमं सुरैः पीतमाप्याययति दीप्तिमान् । मैत्रेयककलं सन्तं रश्मिनैकेन भास्करः ॥” इात ॥ ८ ॥९॥ अद्यति । प्रमोक्ष्यामि प्रमोचयिष्यामि । अनिट्त्वमार्षम् टी.कि.का. ॥१०॥ ममेति ॥ यावद्वेष्टते वेष्टिष्यते । “यावत्पुरानिपातयोर्लट्" इति लट् ॥ ११॥ यदीति । स वाली दृष्टिपथं प्राप्तः सन् पुनर्जीवन्यदि विनि स०१४ वर्तते । ततः तदा । दोषेणोपलक्षितम् । मा माम् आगच्छेत् । सद्यो मा माम् भवान् गर्हेच्च गहेत च । यदि दृष्टमात्रेण तं न हन्यां तदा मत्समीप अद्य वालिसमुत्थं ते भय वैरं च वानर । एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥१०॥ मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् । वाली विनिहतो यावदने पांसुषु वेष्टते ॥ ११॥ यदि दृष्टिपथं प्राप्तो जीवन स विनिवर्तते । ततो दोषेण माऽऽगच्छेत् सद्यो गर्हेच्च मा भवान् ॥ १२॥ प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः । तेनावेहि बलेनाद्य वालिनं निहतं मया ॥ १३॥ अनृतं नोक्तपूर्व मे वीर कृच्छ्रेऽपि तिष्ठता । धर्मलोभपरीतेन नच वक्ष्ये कथञ्चन ॥ १४॥ सफलां च करिष्यामि प्रतिज्ञा जहि सम्भ्रमम् । प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ॥१५॥ तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः । सुग्रीव कुरु तं शब्दं निष्पतयेन वानरः॥ १६॥ जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा। निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः॥ १७॥ मागच्छ मां गर्हस्व चेत्यर्थः ॥ १२॥ रामानु०-यदि दृष्टिपथमिति । स यदि दृष्टिपथं प्राप्तः जीवन निवर्तते ततः भवान् मां दोषेणोपलक्षितम् मा गच्छेन्नावगच्छेत् । सद्यो मा - गर्हेच्च ॥ १२ ॥ ॥ १३ ॥ अनृतमिति । मे मया । “तेमयावेकवचनस्य" इत्येतत्तृतीयायामप्याचे दृश्यते । अतस्तद्विशेषणेपि तृतीयाप्रयोगः । धर्म । लोभपरीतेन लोभो लब्धस्य त्यागासहिष्णुता, धर्महान्यसहिष्णुनेत्यर्थः॥ १४॥ सफलामिति । सम्भ्रमं संशयकृतचाञ्चल्यम् । पराक्रमेण प्रतिज्ञा सफलत्वकरणे दृष्टान्तमाह प्रसूतमिति । कलमं सस्यम् ॥ १५॥ तदाबानेति । तत्तस्मात् ॥ १६॥ जितेति । जितेन जयेन काशते प्रकाशत इति जित । अद्येति । प्रमोक्ष्यामि मोक्षयिष्यामीत्यर्थः॥ १०॥ ११ ॥ यदीति । सः वाली । दृष्टयोः पथं दृष्टिविषयं प्राप्तो यदि, ममेति शेषः । तहि जीवन निवर्तते ॥४॥ ततः तदनन्तरम् । मा दोषेण उपेक्षारूपदोषेण उपलक्षितम् । भवान् मा (गमनं) गच्छेत न पश्येत सद्यो मा गहेंचेति सम्बन्धः ॥ १२ ॥ प्रत्यक्षमिति । यतः साला दारिताः ततः कारणादेव बलेन उपलक्षितं वालिनं मया हतं वेत्सि ॥ १३ ॥ अनृतमिति । म इति तृतीया षष्ठी । धर्मलोभपरीतेन धर्मात्यागयुक्तेनेत्यर्थः । मया अनृतं नोक्तपूर्वमिति सम्बन्धः ॥ १५ ॥ टी०-सम्भ्रमं भवम् । प्रसूतमुत्पश्चमकरादि ॥ १५ ॥ तदाबानेति । तत्तस्मात्कारणात । येन शब्देन ॥ १६॥ जितकाशी For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy