SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भ. ॥८॥ प्राणत्यागाविश नेत्यनेन उपकारमहत्त्वं घोतितम् ॥ २४-२६ ॥ नाधस्तादिति । कस्यचिदिति अस्माकं मध्ये कस्यचिद्गतिर्न सजत न टी .कि.का. मन्दीभवति ॥ २७॥ तदिति । अप्रधृष्याः कोट्यग्रतः कोट्यधिकाः । हरयः ते सन्ति तेषां मध्ये कः । ते कृते त्वदर्थम् । किं, करोत्विति शेषः । कुन स. २९ न देवा न च गन्धर्वा नासुरा न मरुदणाः । न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः॥२५॥ तदेवं शक्तियुक्तस्य पूर्व प्रियकृतस्तव । रामस्याईसि पिङ्गेश कर्तु सर्वात्मना प्रियम् ॥२६॥ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे । कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ।। २७ ॥ तदाज्ञापय कः किंते कृते कुत्र व्यवस्यतु । हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघाः ॥२८॥ तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् । सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्त माम् ॥ २९॥ स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् । दिक्षु सर्वासु सर्वेर्षा सैन्यानामुपसङ्ग्रहे ॥ ३० ॥ यथा सेना समग्रा मे यूथपालाश्च सर्वशः । समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥३१॥ ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः । समानयन्तु ते सैन्यं त्वरिताः शासनान्मम । स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ ३२॥ त्रिपञ्चरात्रादूर्वं यः प्राप्नुयान्नेह वानरः। तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ ३३ ॥ कुत्र कार्ये । व्यवस्यतु व्यवसायं करोतु । तदाज्ञापय ॥२८-३०॥ ययेति । सेनामाणि सेनाग्रेसरान्, सेनानेतृनित्यर्थः । तथा कुरु तथा आज्ञापय ॥३१॥ ये विति । अन्तपालाः सेनापर्यन्तपालकाः ॥ ३२॥ त्रिपञ्चेति । त्रिपञ्चरात्रादूर्व पञ्चदशरात्रादनन्तरदिवसे ॥३३॥ रामानु -त्रिपश्चरामादूर्ध्वं यः प्राप्नुया नेति । अस्माकं मध्ये कस्यचिदपीति सम्बन्धः । यद्वा अधस्तात पाताले अस्माकं मध्ये कस्यचिदपि न सज्जत इति सम्बन्धः ॥२५-२॥ तदिति । अनघाः अम" धृष्याः। कोटचमतः कोटवधिकाः हरयः सन्ति हि । तेषां मध्ये का ते कृते त्वदर्थे किं, करोत्विति योषः । कुत्रचित्कुत्र व्यवस्यतु सदाज्ञापयेति योजना॥२८-३०॥ यति । सेनामाणि सेनामेसरान् । तथा कुरु तथा आज्ञापय। असङ्गेन अविलम्वेन ॥३१॥ ये विति । अन्तपालाः सेनापर्यन्तपालकाः ॥३२॥ बिपञ्चेति । बिपञ्चरात्रा र्व पञ्चदशराबादनन्तरदिवसे इह न प्राप्नुयात तस्य प्राणान्तिको दण्ड इति योजना । त्रिपधराबावं यः प्राप्नुयादिह वानरः इति पाठे-पवादशराबाद For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy