SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चा.रा.भ. ॥१०॥ स०३५ सम्यक् ॥ ५० ॥ चारित्रं रक्षितं त्वया।अन्तःपुरख्यवलोकनमनुचितमिति बहिरेव तिष्ठता त्वया सदाचारः सम्यगनुष्ठित इत्यर्थः। शरणागतरक्षणाचारस्त्वया। सम्यगनुष्ठित इति वा। अच्छलम् अदोषावहम् ॥६०॥तारयेत्यादिश्लोकचतुष्टयमेकं वाक्यम् । समावृतं परिवृतम् । संरब्धतरः कुपिततरः । अत एव | तदागच्छ महाबाहो चारित्रं रक्षितं त्वया। अच्छल मित्रभावेन सतां दारावलोकनम् ॥६०॥ तारया चाभ्यनु ज्ञातस्त्वरया चापि चोदितः। प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः॥६१॥ ततः सुग्रीवमासीनं काञ्चने परमासने । महार्हास्तरणोपेते ददादित्यसनिभम् ॥ ६२॥ दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् । दिव्यमाल्याम्बरधरं महेन्द्रमिव दुजेयम् ॥ ६३ ॥ दिव्याभरणमाल्याभिः प्रमदाभिःसमावृतम् । संरब्धतररक्ताक्षो बभूवान्तकसन्निभः ॥६४॥ रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः। ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशाल नेत्रम् ॥६५॥ इत्यायें श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् । सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १ ॥ क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा। भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ॥ २॥ उत्पपात हरि श्रेष्ठो हित्वा सौवर्णमासनम् । महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥३॥ रक्ताक्षश्च ॥६१-६५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥३३॥ अथ सुग्रीवं प्रति रामसन्देशकथनं चतुस्त्रिंशे-तमप्रतिहतमित्यादि॥१॥कुद्धमित्यादि । महेन्द्रस्यध्वज इव उत्पपात । स्खलङ्कृत इत्युभयविशेषणम्॥३ चारित्रं रक्षितम् । अन्तःपुरख्यवलोकनमनुचितमिति अत्रैव तिष्ठता त्वया सदाचारो रक्षित इति भावः । अच्छलम् अदोषावहमित्यर्थः॥ ६०॥ तारया चेत्यादि श्लोकचतुष्टयमेकान्वयम् । प्रमदाभिस्समन्तत इति पाठः। अत्र प्रमदामिः सममिति छेदः । प्रमदामिस्सम सुग्रीवं ददर्श, ततस्संरब्धतररक्ताक्षो बभूवेति सम्बन्धः । प्रमदाभिररिन्दम इति पाठे-अरिन्दमः अरिषहजेता ॥६१-६४ ॥ सुप्रीवस्य तदानीन्तनावस्थामाह-कमामित्यादि ॥६५॥ इति श्रीमहेश्वरतीर्थ. श्रीरामायण M तत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायो त्रयविंशः सर्गः ॥ ३३ ॥ टीका-तमिति । लक्ष्मणस्तारया प्रसादितोपि दो वर्तते ममापराधेनेति सुप्रीवो व्यथितेन्द्रियो बभूव ॥ १-१॥ाला For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy