SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.म. Mफले इदानी प्रवृत्ते कात्र परिदेवनेति भावः ॥ १६ ॥ अन्वशाः अनुशासितवानसि ॥ १७॥ दुरन्वया दुर्लभा । प्रसुप्तं स्तिमितम् । सम्बोधयामि उत्या टी.आ.कां. ११५९॥ पयामि ॥ १८ ॥ दिवि भवं दिव्यम् । प्राणिजातं देवगन्धर्वादिकं तच्च सात्त्विकं वधानईम्, मानुषं मनुष्यलोकोद्भवं ब्राह्मणादिकं तदपि वधानईम्। सर्व त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः। अनुशिष्याद्धि कोनु त्वामपि साक्षाबृहस्पतिः॥१७॥ बुद्धिश्च तेमहा प्राज्ञ देवैरपि दुरन्वया । शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ॥ १८॥ दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥ १९॥ किं ते सर्वविनाशेन कृतेन पुरुषर्षभ । तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमदारण्यकाण्डे षट्षष्टितमः सर्गः ॥६६॥ पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः॥१॥ लोकसंहारसमर्थम् आत्मनः पराक्रमं च अवेक्ष्य विचार्य द्विषतामेव वधे यतस्व ॥ १९॥ उद्धर्तुं नाशयितुम् ॥२०॥ इति श्रीगोविन्दराजविरचिते |श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पदषष्टितमः सर्गः ॥६६॥ अथ लक्ष्मणवाक्यप्रतिष्ठापितधैर्यो रामो युद्धभूमेर्दक्षिणतः । किञ्चिद्दूरे गृध्रराजं दृष्ट्वा रोदिति सप्तपष्टितमे-पूर्वजोपीत्यादि । राघवः पूर्वजोपि लक्ष्मणेन कनिष्ठेन सुभाषितं युक्तियुक्ततयोक्तं वाक्यम् उक्तमात्रस्तु उक्तमात्र एव जग्राह । " बालादपि सुभाषितम्" इति स्मृतेः । स्वयमुपदेष्टा कथमन्योक्तं जग्राहेत्यत्राह-सारग्राहीति । कथमस्य वाक्यस्य सारतत्त्वं अरष्टाः शाकसमधिगम्यतया प्रत्यक्षतो द्रष्टुमशक्याः गुणदोषाः सुखदुःखरूपाः येषां तेषाम् अतएव अवधाणाम् अनिश्चितफलानाम् । सत्कर्मानुष्ठाने दुःस्वमित्य न्वयष्यतिरेकसूचकप्रत्यक्षप्रमाणेनानिश्चितफलानामित्यर्थः । कर्मणां क्रियामन्तरेण अनुष्ठान विना इष्टं फलं सुखं दुःखं चेत्यर्थः । न प्रवर्तते कारणं विना कार्या नुत्पत्तेरित्याशयः । तथा चानुष्ठितस्य कर्मणः शुभमशुभं वाऽवश्य मोक्तव्यमिति भावः ॥ १६॥ त्वमेवेति । अन्वशाः शिक्षितवानसि । अनुशिष्यात शिक्षयेत ॥ १७ ॥ ते बुद्धिः देवैरपि दुरन्वया अन्वेतुमनुगन्तुमशक्या अतः शोकेन प्रसुप्तमन्तहितं ते ज्ञान सम्बोधयामीत्यन्वयः ॥ १८ ॥ दिव्यः देवगन्धर्वादिः वधानह .. सात्विकः पक्षो ज्ञेयः । मानुषः मनुष्यलोकप्रभवो ब्राह्मणादिरहिंस्यो जनः तं च आत्मनस्तव पराक्रमं सर्वलोकसंहारसमर्थ चावक्ष्यालोच्य द्विषतां वध्यानामेव वधे " यतस्व सर्वत्र असङ्कोचेन पराक्रमे कृते ब्राह्मणादिसाधुवाधा भवेत् अतः अपराधिनमेव ज्ञात्वा जहीति भावः ॥ १९॥ २०॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाँ पट्पष्टितमः सर्गः ॥६६॥ पूर्वजोपीति । महासारं युक्तियुक्तमित्यर्थः ॥ १-४॥ A ll॥१५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy