SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagersun Gyanmandir वा.रा.भ. ॥१७॥ हेतुमाह कृतज्ञ इति ॥ १८॥ तस्य सुग्रीवस्य । चिकीर्पितं युवा कर्तुं शक्ती अतः स कृतार्थः कृतस्वप्रयोजनः । अकृतार्थः करिष्यमाणस्वप्रयोजना टी.आ.कां. वा तव कृत्यं करिष्यति ॥१९॥ स कस्य पुत्रः कुत्र तिष्ठतीत्यत्राह-स इति। सन्धिरापः। ऋक्षरजास्तन्मातेत्याहुः । पम्पामटति तत्तीरे पर्यटति । शङ्कितः। |स०७२ वालिनिमित्तमिति शेषः । कृतकिल्बिपः कृतवरः ॥२०॥ सख्यं च न केवलमनिसाक्षिकं किन्वायुधमपि सन्निधाप्य कर्तव्यमित्याह-सन्निधायेति ।। शक्ती ह्यद्य युवा कर्तु कार्य तस्य चिकीर्षितम् । कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति ॥ १९॥ स ऋक्ष रजसः पुत्रः पम्पामटति शङ्कितः। भास्करस्यौरसः पुत्रो वालिना कृतकिल्विषः ॥२०॥ सन्निधायायुधं क्षिप्रमृश्य मूकालयं कपिम् । कुरु राघव सत्येन वयस्यं वनचारिणम् ॥२१॥ स हि स्थानानि सर्वाणि कात्स्न्ये न कपि कुअरः । नरमांसाशिनां लोके नैपुण्यादधिगच्छति॥२२॥ न तस्याविदितं लोके किञ्चिदस्ति हिराघव । यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम ॥ २३ ॥ स नदीविपुलाञ्छैलान गिरिदुर्गाणि कन्दरान् । अन्वीक्ष्य वानरैः सार्धं पत्नी तेऽधिगमिष्यति ॥ २४ ॥ वानरांश्च महाकायान् प्रेषयिष्यति राघव । दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ॥ २५ ॥ स ज्ञास्यति वरारोहां निर्मला रावणालये ॥ २६ ॥ स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम् । प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥ सत्येन शपथेन ॥२१॥ नरमांसाशिनां राक्षसानाम् । अधिगच्छति ज्ञास्यति ॥२२॥ नेति । यावत्सूर्यः प्रतपति तावति लोक इत्यन्वयः ॥२३॥ स इति । अधिगमिष्यति ज्ञास्यति॥२४॥वानरांश्चेति सार्घश्लोकः । शोचती शोचन्तीम्॥२५॥२६॥स इति । प्रविश्य रक्षांसि निहत्येत्यन्वयः। अनिन्दिता ॥१७॥ शक्तोप्यद्य तथा कर्तु कार्य तस्य चिकीर्षितम् इति पाठः । अद्यापि क्षीणदशायामपि । तथा सीता यथा दृश्यते तथा । तस्य तव चिकीर्षितं कर्तुमिष्टं सीतान्वेषणकर्ष कार्यकर्तु शक्त इत्यन्वयः ॥१९॥ स इति । पम्पामटति पम्पातीरे सवरति । कतकिल्बिषः कृतवरः ॥२०॥ आयुधमानिसन्निधौ निक्षिप्य तेनाहित सत्येन तं वयस्य कवित्यर्थः ॥ २१॥ अधिगच्छति अन्वेष्यतीत्यर्थः ॥ २२ ॥ २३ ॥ अधिगमिष्यति ज्ञास्यति ॥ २४ ॥ वानरानिति । रावणालये शोचतीमिति For Private And Personal use only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy