SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सः दशाभागगतः कश्चित् सुहृत् कार्यः । अवश्यमित्यत्र हेतुमाह अकृत्वेति । सुहृदम् अकृत्वा असम्पाद्य सिद्धिं सीतालाभं चिन्तयन्नपि न पश्यामि ॥ १० ॥ स पुनः क इत्यपेक्षायामाह श्रूयतामित्यादि, लोकद्वयमेकान्वयम् ॥ ११ ॥ १२ ॥ स च त्वत्सदृशगुणकत्वादशाभागगतत्वाच्च ते मित्रता श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ ११ ॥ ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते । निवसत्यात्मवान् वीरश्चतुर्भिस्सह वानरैः ॥ १२ ॥ वानरेन्द्रौ महावीर्यस्तेजोवानमितप्रभः । सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ॥ १३ ॥ दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः । भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः ॥ १४ ॥ स ते सहायो मित्रं च सीतायाः परिमार्गणे । भविष्यति हि ते राम मा च शोके मनः कृथाः ॥ १५ ॥ भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा । कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ १६ ॥ गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव । अद्रोहाय समागम्य दीप्य माने विभावसौ ॥ १७॥ स च ते नावमन्तव्यः सुग्रीवो वानराधिपः । कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ॥ १८ ॥ मर्हतीत्याह त्रिभिः- वानरेन्द्र इति । तेजोवान् तेजस्वी । द्युतिमान् कान्तिमान् ॥ १३-१५ ॥ शोकापनोदनाय लोकन्यायमाह - भवितव्यमिति श्लोकेन ॥ १६ ॥ गच्छेत्यादिसार्धश्लोक एकान्वयः । इतो गत्वेत्यनुवादः । समागम्य सुग्रीवेण संयुज्य । अद्रोहाय परस्परद्रोहाभावाय । विभावसौ अग्नौ दीप्यमाने सति अग्निसाक्षिकमित्यर्थः । तं सुग्रीवं वयस्यं कुरु ॥ १७ ॥ स च सुग्रीवः ते त्वया नावमन्तव्यः अयं तिर्यक् किमनेनेति तस्मिन्नावमतिः कार्या । तत्र पुरुषः क्षीणेन पुरुषेण सेव्यत इति फलितार्थः । तत्रान्वयव्यतिरेकमूलं प्रत्यक्षं दर्शयति-दशाभागगतो हीनस्त्वमिति । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षण मित्यनुमानं दर्शयति । अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्त्रित्यर्यापत्तिं दर्शयति । वयस्यं तं कुरु क्षिममितो गत्वाद्य राघवेति शब्दप्रमाणं दर्शयति | ॥ ९ ॥ १० ॥ स सुहत् क इत्यपेक्षायामाह श्रूयतामिति ॥ ११ ॥ पर्यन्तः प्रदेशः ॥ १२ ॥ तेजोवान् प्रतापवान् । अमितप्रभः अविच्छिन्नकान्तिः । द्युतिमान् ज्ञान लक्षणा तिरस्यास्तीति तथा ॥ १३-१६ ॥ अद्रोहायेति । अद्रोहाय अन्योन्यक्षेमाय । दीप्यमाने विभावसो तत्सन्निधौ वयस्वं कुर्विति सम्बन्धः ॥ १७ ॥ १८ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy