SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मा.रा.म. .१०२॥ रत्नम्। काञ्चनवर्णरोमत्वात् बालसूर्यवर्णत्वम् । नक्षत्रपथः छायापथः तत्तुल्यवर्चसा नक्षत्रसदृशबिन्दूपलक्षितत्वात् । आमतं प्राप्तम् ॥२३॥रूण मृगेपी . ना. १८६ रूपं मृगेपि विज्ञेयम्" इति हलायुधः ॥ २२ ॥२३॥ पश्यति । सीता स्पृहायुक्तेति भावः । तत्र हेतुमाह रूपेति । मृगेषु श्रेष्ठतया रूपेण ३ श्रेष्ठतया वा । एष मृगः एतादृशमृगः । अद्य वनवासे । न भविष्यति न सेत्स्यति दुर्लभ इत्यर्थः ॥२४॥ न केवलमत्र देशान्तरेपि दुर्लभ इत्याइ-19 एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्धतम् । लोभितस्तेन रूपेण सीतया च प्रचोदितः॥२२॥ उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ २३ ॥ पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् । रूपश्रेष्ठतया ह्येष मृगोऽद्य न भषिष्यति ॥ २४ ॥ न वने नन्दनोद्देशे न चैत्ररथसंश्रये । कुतः पृथिव्यां सौमित्र योऽस्य कश्चित्समो मृगः ॥२५॥ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः। शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥२६॥ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् । जिह्वां मुखानिस्सरन्तीं मेघादिव शतहदाम् ॥ २७ ॥ मसारगल्लर्कमुखः शङ्खमुक्तानिभोदरः । कस्य नामाभिरूपोऽसौ न मनो लोभयेन्मृगः ॥ २८ ॥ कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयं प्रभो । नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ [किं पुनमैथिली सीता बाला नारी न विस्मयेत् । ॥२९॥ न वन इति । नन्दन इत्युद्देशः कीर्तनं यस्य तस्मिन् वने चैत्ररथसंश्रये चैत्ररथाख्ये वने च न भविष्यतीत्यनुपज्यते पृथिव्यां कुतो हेतोभवि ष्यति ॥२५॥ प्रतिलोमाः तिर्यग्भूताः । अनुलोमाः अनुकूलाः रोमराजयश्च मृगमाश्रित्य दृश्यन्ते । चित्राः आश्चर्यभूताः कनकबिन्दवः कनकवर्ण बिन्दवश्व मृगमाश्रित्य शोभन्ते ॥ २६ ॥ पश्यति । शतदा तटितम् ॥ २७ ॥ मसारः इन्द्रनीलः । गल्लर्कः चषकः । “गल्लर्कश्चानुतर्षश्च । तर्षकश्चषकः स्मृतः" इति हलायुधः । इन्द्रनीलनिर्मितचपकाकारमुखसंपुट इत्यर्थः । अभिरूपः सुन्दरः ॥ २८ ॥ कस्येति । रूपं मृगम् ।। इति हलायुधः । नक्षत्रपथवर्चसा नक्षत्रसदशवर्चसा बिन्दूपलक्षितत्वात आगतं प्राप्तं बभूव ॥२१-२३ ॥ रूपश्रेष्ठतया उपलक्षित एष मृगो न भविष्पति ॥१२॥ एतादृशमृगो न कचिदपि सिद्धचतीत्यर्थः ॥ २४ ॥ नन्दनोंदेशे नन्दनमित्युदेशः कीर्तनं यस्य तस्मिन् । चेवरथसंश्रये तदारुये वने ॥ २५॥ कनकबिन्दुभिश्चित्र रोमराजय इत्यन्वयः ॥ २६ ॥ शतदा विद्युतम् ॥ २७ ॥ मसारगल्लर्कमुखः मसार इन्द्रनीला, गल्लर्कश्चषका, इन्द्रनीलनिर्मितचषकाकारास्पसम्पुट इत्यर्थः। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy