________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१०॥
SIS
:
मस्माभिः कार्य कर्तव्यम् तत् उदाहर्तुम् वक्तुम् अर्हसि ॥४८॥ सेति । धर्मार्थयोः समाधिना संबन्धेन युक्तम् । गतार्थे प्रयोजनयुक्ते । नरेन्द्रकायें विषये In
पी .कि.का. राविश्वासयुक्तम् ॥ १९॥ न कोपकालः, सुग्रीवस्य कामार्तत्वादिति भावः। त्वदर्थकामस्य त्वत्प्रयोजनपरस्य । जनस्य सुग्रीवस्य ॥५०॥ गुणप्रकृष्टः उत्कृष्टवीर्यगुणः । अपकृष्टसत्त्वे हीनबले । सत्त्वावरुद्धः व्यवसाययुक्तः।"द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । तपसः शान्तिरूपस्या प्रसूतिः उत्पत्तिस्थानम् ॥५१॥ मद्रोषमेव जानासि नतु तद्धेतूनित्यत्राह-जानामीति । हरिवीरबन्धोः रामस्य । रोषं जानामि रोषममोघस्वरूपं
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् । तारा गतार्थे मनुजेन्द्रकायें विश्वासयुक्तं तमुवाच भूयः ॥४९॥न कोपकालः क्षितिपालपुत्र न चातिकोपः स्वजने विधेयः । त्वदर्थकामस्य जनस्य तस्य प्रमाद मप्यर्हसि वीर सोढुम् ॥५०॥ कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे । कस्त्वद्विधः कोपवशं हि गच्छेत्सत्त्वावरुद्धस्तपसः प्रसूतिः॥५१॥ जानामि रोष हरिवीरबन्धोर्जानामि कार्यस्य च कालसङ्गम् । जानामि कार्य त्वयि यत्कृतं नस्तच्चापि जानामि यदत्र कार्यम् ॥५२॥ तच्चापि जानामि यथाऽविषह्यं बलं नरश्रेष्ठ शरीर
जस्य । जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥५३॥ जानामीत्यर्थः। कार्यस्य च कालसङ्गम् उद्योगरूपकार्यस्य कालविलम्बनं च जानामि । जानामि कार्य त्वयि यत्कृतं नः यत् वालिवधरूपं कार्य नः अस्माकं कृतम्, त्वयि विद्यमानं तदपि जानामि । यत्र कार्यम् अस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं तच्चापि जानामि ॥५२॥ तञ्चेति । हे नरश्रेष्ठ! शरीरजस्य कामस्य बलं यथा अविषह्यं तच्चापि जानामि । अद्य सुग्रीवं यस्मिन् जने कामन असक्तम् अनवरतम् अवबद्धं जानामि । सेति । धर्मार्थसमाधियुक्तं धर्मार्थधैर्यसम्पादकमित्यर्थः । गतार्था अवगतप्रयोजना ॥ ४९ ॥ त्वदर्थकामस्य त्वत्प्रयोजनपरस्य ॥ ५० ॥ अपकृष्टसत्त्वे सत्त्वगुणहीने, क्षुद्र इत्यर्थः । सत्वावरुद्धः रजस्तमसोरनुप्रवेशाय सत्वगुणेन निरुद्धः । तपसः प्रसूतिः उपशमरूपतपस उत्पत्तिस्थानम् ॥ टी०-सच्चगुणेन अवरुद्धः सत्त्वगुणप्रधान इति यावत् ॥ ५१ ॥ अस्मदोषमेव निवारयन्ती त्वं तद्धेतुं न जानासीत्यत आह-जानामीति । हरिवीरवन्धोः रामस्प । रोष रोषस्वभावं जानामि । कार्यस्य ॥१०॥ उद्योगरूपकार्यस्य । कालसङ्ग कालविलम्ब च जानामि । यदव कार्यमस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं तचापि जानामि ॥ ५२ ॥ तच्चेति ।M
For Private And Personal Use Only