________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥११॥
स०३९
तत इति । ताराद्यतिः नक्षत्रतुल्पप्रभः । तारः रुमायाः पितुरन्योऽयम् ॥ ३१॥ रामानु-ततस्ताराद्युतिस्तारो हरिभीमपराक्रमः इति पाठः ।। ३१ ॥३२-३४॥ टी.कि.का. कैलासेति । कोटिसहस्रेणोपलक्षितैर्वानरैर्वृत इति संबन्धः ॥ ३५ ॥ नल इति । कोटीशतेनेत्यायुपलक्षणे तृतीया ॥३६-३९॥ आगता इति । पृथिव्यांग
ततः कोटिसहस्राणां सहस्रेण शतेन च । पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ २९॥ ततः पमसहस्रेण वृतः शङ्कुशतेन च । युवराजोऽङ्गदः प्राप्तःपितृतुल्यपराक्रमः ॥ ३० ॥ ततस्ताराद्युतिस्तारो हरिीमपराक्रमः । पञ्चभि हरिकोटीभिर्दूरतः प्रत्यदृश्यत ॥ ३१ ॥ इन्द्रजानुः कपि:रो यूथपः प्रत्यदृश्यत । एकादशानां कोटीना मीश्वरस्तैश्च संवृतः॥ ३२ ॥ ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः । अयुतेनावृतश्चैव सहस्रेण शतेन च ॥३३॥ ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ ३४॥ कैलासशिखराकार निरीमविक्रमैः । वृतः कोटिसहस्रेण हनुमान प्रत्यदृश्यत ॥ ३५॥ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः । कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥३६॥ ततो दधिमुखः श्रीमान कोटिभिर्दशभिर्वृतः । संप्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः॥३७॥ शरभः कुमुदो वहिर्वानरो रंह एव च । एते चान्ये च बहवो वानराः कामरूपिणः॥३८॥ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च। यूथपाः समनुप्राप्तास्तेषां सङ्ख्या न विद्यते॥३९॥ आगताश्च विशिष्टाश्च
पृथिव्यां सर्ववानराः॥४०॥ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥४१॥ विशिष्टाश्च अप्राकृताः, देवयोनय इत्यर्थः।सर्ववानराश्च प्राकृतवानराश्च आगता एव॥४०॥आप्लवन्त इति । आप्लवन्तःलवयन्तः।अभ्रगणाः मेघगणाः॥११॥
लक्षितर्महाचलनिभैर्वानरत्त इति सम्बन्धः ॥ २१-१०॥ तत इति । तारः रुमापितुरन्यः कश्चित् ॥ ३१ ॥ इन्द्रेति । तैः एकादशकोटिसचाकैः कपिभिरित्यर्थः ॥११॥ H॥ ३२-३४ ॥ कैलासेति । कोटिसहस्रेणोपलक्षितैः वानरैर्वृत इति सम्बन्धः ॥ ३५ ॥ कोटीशतेन सहस्रेण शतेन चेत्युपलक्षणे तृतीया ॥३६-३९॥ आगता इति ।
पृथिव्या विशिष्टाश्च सर्वे वानराः प्राकृतवानराश्च ॥ ४० ॥ आप्लवन्तः आ समन्तात प्लवन्तः लवयन्तः ॥४१॥
For Private And Personal Use Only