SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.म. ३२॥ ७२ ॥ तस्या राज्यामध्युषितो निशाम् । मन तच्चावल अनलकल्पेन अग्निसदृशेन ॥६८॥ विप्रानुकम्पया विप्रेष्वनुकम्पया ॥ ६९-७१ ॥ प्रतिगृहीतः प्रत्युद्गतः। प्राश्य भुक्त्वा ॥७२॥७३॥ अभिवादय इतिटी .आ.का. अत्र वर्णाधिक्यमार्षम् ॥ ७४ ॥ यथोद्दिष्टेन सुतीक्ष्णोक्तेन ॥७५ ॥ निवारान् जलकदम्बान् । वञ्जलान् वकुलान् । “वकुलो व लोऽशोकः"A स. ११ सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा । चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥६८॥ तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः । विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥६९॥ एवं कथयमानस्य तस्य सौमित्रिणा सह । रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत ॥७०॥ उपास्य पश्चिमा सन्ध्यां सह भ्रात्रा यथाविधि । प्रविवेशाश्रमपदं तमृषि सोऽभ्यवादयत् ॥७१॥ सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः। न्यवसत्तां निशामेकां पारय मूलफलानि च ॥ ७२ ॥ तस्यां राश्यां व्यतीतायां विमले सूर्यमण्डले । भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ॥ ७३ ॥ अभिवादये त्वां भगवन सुखमध्युषितो निशाम् । आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥७४ ॥ गम्यतामिति तेनोक्तो जगाम रघुनन्दनः । यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ ७५॥ निवारान पनसांस्तालांस्तिमिशान्वञ्जुलान धवान् । चिरिबिल्वान् मधूकांश्च बिल्वानपि च तिन्दुकान् ॥ ७६ ॥ इत्यमरः। तिमिशान् नेमिवृक्षान् । धवान् चिरिबिल्वान् नक्तमालान् । “करञ्जः स्यान्नक्तमालः प्रकीर्यश्चिरिबिल्वकः" इति वैजयन्ती। मधूकान |मधुद्रुमाख्यवृक्षान् । तिन्दुकान् स्फूर्जकाख्यान वृक्षान् ॥ ७६-७९ ॥ तस्य अगस्त्यस्य ॥ ६९॥ कथयमानस्य कथयतस्सतः ॥ ७०-७५ ॥ निवारो जलकदम्बकः ॥७६-७२॥ टी०-प्रतिगृहीतः-प्रतिपूजितः ॥ ७२ ॥ MI स-ननु वनपर्वणि " ततो जगाम कौरव्य-मिक्षितं वसु " हत्यारम्प-" ततो राजर्षयस्सवें विषयगतचेतसः । वातापि संस्कृतं दृष्ट्वा मेषभूतं महासुरम् । अचानवीदगल्यस्ताबाजर्षीऋषिसत्तमः । विषादो वो न कर्तव्यो हाहं मोक्ष्ये महासुरम् । धुर्वासनमथासाद्य निषसाद महामुनिः । तं पर्यवेष दैत्येन्द्र बस्वका प्रहसन्निव । अगस्त्य एव कृत्स्नं तु बातापि बुभुजे ततः ॥" इति गीकृत्य-" गवां दशसहस्राणि राज्ञामेकैकशोऽसुर । तावदेव सुवर्णस्य दित्सितं तु महासुर । मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः । मनोजवौ वाजिनौ च दित्सितं ते महासुर । जिज्ञास्यता स्थः सद्यो व्यक्त एष हिरण्मयः । For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy