SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersun Gyanmandir बा.रा.भ. पुण्यफलभूताम् आत्मनः सुखावहां गतिं लोकं जगाम ॥३७॥ कृतोदकाविति । इदं पिण्डदानस्याप्युपलक्षणम् । पक्षिसत्तमे स्थिरां बुद्धिं प्रणिधायटी .आ.का, सीतामवश्यं प्राप्स्यसीत्युक्तं तद्वचनं विश्वस्येत्यर्थः । सीताधिगमे मनः प्रवेश्य वनं जग्मतुः । सुरेन्द्रौ विष्णुवासवाविव स्थितावित्यनेन सीतान्वेषणं भावना ॥१६५॥ स०६९ मात्रमिति सूच्यते । अस्मिन् सर्गे सार्धाष्टात्रिंशच्छ्लोकाः ॥३८॥ इति श्रीगो श्रीरामायणभू० रत्नमे आरण्यकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥६॥ कृतोदकौतावपि पक्षिसत्तमे स्थिरांच बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टषष्टितमः सर्गः ॥६८॥ कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ । अवेक्षन्तौ वने सीतां पश्चिमा जग्मतुर्दिशम् ॥ १॥ तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥२॥ गुल्मैवृक्षश्च बहुभिलताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्ग गहनं घोरदर्शनम् ॥ ३॥ व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् । सुभीम तन्महारण्य व्यतियातौ महाबलौ ॥४॥ अथायोमुखीविरूपकरणपूर्वकं कबन्धदर्शनमेकोनसप्ततितमे-कृत्वैवमित्यादि । अवेक्षन्तौ अवेक्षमाणौ । पश्चिमा दक्षिणपश्चिमामित्यर्थः॥१॥ ताविति । दक्षिणां दिशमिति दक्षिणपश्चिमा झुभयथा व्यवहाँ शक्या । अविप्रहतम् अक्षुण्णम् । ऐक्ष्वाको "दाण्डिनायन-" इत्यादिसूत्रे निपातितः । प्रतिपेदतुः प्रतिपेदाते ॥२॥ गुल्मरित्यादि श्लोकद्वयमेकान्वयम् । गुल्मैः कीचकप्रभृतिभिः वृक्षश्च प्रवेष्टितं लताभिश्चावृत्तं दुर्गमं विषमं गहनं दुष्प्रवेशं घोरदर्शनम् । पर्यन्तं व्यापारं कृतवान् सगृध्रराजः रावणेन निपातितः महर्षिकल्पेन महर्षितुल्येन रामेण संस्कृतश्च तदा तदुत्तरक्षण एव पुण्या पुण्यफलभूताम् आत्मनस्सुखावहां गतिं लोकं जगाम ॥ ३७॥ कृतोदकाविति, इदं पिण्डदानस्याप्युपलक्षणम् । पक्षिसत्तमे पितरि चेति शेषः । स्थिरां बुद्धिं प्रणिधाय निक्षिप्य कृतोदको सन्तो ततो नन्तरम् । सीताधिगमे सीताप्राप्ती निमित्ते मनः प्रवेश्य तो रामलक्ष्मणौ सुरेन्द्रौ सुराणामिन्द्रो विणुवासवो उपेन्द्रेन्द्राविव वनं जग्मतुरित्यन्वयः॥३८॥ इति श्रीमहे | श्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टषष्टितमः सर्गः ॥१८॥ कृत्वैवमित्यादि । पश्चिमामित्यत्रोक्तरुत्तरश्लोके दक्षिणामित्युक्तेश्च ॥१९५० निभर्ति जग्मतुरिति लभ्यते ॥ १॥ ताविति । अविप्रहतम् अक्षुण्णं पन्धानम् ॥ २॥ गुल्मैरिति । गुल्मा: शेतुप्रभृतयः। तथाच गुल्मेव॒क्षेश्च आवृत्तमाकीर्ण •सर्गश्रवणफलम् । स्कान्द-" जटायोः संस्कृति श्रुत्वा स्वलोक याति मानवः । " इति ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy