SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥१२१॥ तत्कर्म न समाचरेत् । अस्य धीरस्य यत् कर्म । परो विगर्हयेत् निन्देत । यथेत्यर्धमेकं वाक्यम् । विपश्चिता विवेकिना ॥७॥ शिष्टाः सन्तः राजानः टी.आ.कां. शास्त्रेष्वनागतमनुपदिष्टं धर्ममर्थ वा । यदि वा कामं कामं वा । न व्यवस्यन्ति नेच्छन्तीत्यर्थः । लोके यथा तथा वा भवतु, राज्ञस्तव सुतरां नेद । मुचितमिति भावः ॥ ८॥ न केलं स्वार्थ लोकानुग्रहार्थम् चेदं परिहर्तव्यमित्याह-राजेति । अत्र धर्मादिशब्दो धर्मादिप्रवर्तकपरौ । द्रव्याणामांना अर्थ वा यदि वा काम शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्ति न राजानो धर्म पौलस्त्यनन्दन ॥८॥ राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः। धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥९॥ पापस्वभावश्चपलः कथं त्वं रक्षसां वर । ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः ॥१०॥ मुत्तमो निधिराश्रयः । यस्मादेवं तस्मात् धर्मः धर्मादिः राजमूलं यथा तथा प्रवर्तते । शुभं शुभाचारः पापं वा राजमूलं प्रवर्तते राजानुसारेण| लोकाः धर्माधर्मादिषु प्रवर्तन्ते । अतो राज्ञा पापं विहाय धर्मादिकमेव कर्तव्यमित्यर्थः ॥ ९॥ परदाराभिमर्शनमैश्वर्याझंशकं चेत्याह-पापस्वभाव इति। पापं स्वभावः सहजधर्मों यस्य स पापस्वभावः । अत एव चपलः विषयप्रवणः त्वं दुष्कृतिः विमानं देवाई विमानमिव । ऐश्वर्यमभि ऐश्वर्य प्रति कथं चरेत । विनर्शनात परपुरुषसंस्पर्शनात रक्ष्या इत्यन्वयः । ( रक्ष्या विमर्शनात् इति पाठः) ॥७॥ धर्ममर्थ च कामं चेति । शास्त्रेवनागतमनवगतं रहस्यरूप तया शास्वपर्यालोचनपि असूक्ष्मदृष्टीनां दुर्योधनमित्यर्थः । धर्ममर्थं च कामं च शिष्टा राज्ञोऽन्ये जनाः राजानमनु राजानमनुसृत्य व्यवस्यन्ति कुर्वन्ति । राज्ञः मोक्षधर्मादिज्ञानसम्पत्या तादृशं राजानमनुसृत्य भूपोपदिष्टधर्मादिकं शाख्ने सम्यगस्फुटमपि प्रजा आचरन्तीति भावः । तस्माद्धमोपदेशपरस्य राज्ञस्त्वधर्मप्रवृत्ति रनुचितेति तात्पर्यम् । उपसंहराति-धर्म इति । हे पौलस्त्यनन्दन ! तस्माद्धर्मस्समाश्रयणीय इत्यपेक्षितपदाध्याहारेण योजना । “धर्ममर्थ च कामं च शिष्टाः शाखेवनागतम् । व्यवस्यन्त्यनु राजानं धर्मः पौलस्त्यनन्दन ॥" इति पाठः । “धर्ममर्थ च कामं च शिष्टाः शाखेवनागतम् । न व्यवभ्यन्ति राजानो धर्मः पौल त्यनन्दन ॥" इति पाठे त्वयमर्थः-शिष्टाः सवृत्तयो राजानः शाखेष्वनागतम् अप्रतिपादितमित्यर्थः । न व्यवस्यन्ति नेच्छन्ति । शाखाविरुद्धधर्मार्थकामादिकं नेच्छन्तीत्यर्थः । तस्माद्धर्मः समाश्रयणीय इति योजना ॥ ८॥ एतदेव प्रपञ्चयति-राजा धर्मस्येति । धर्मस्य कामस्य द्रव्याणाम् अर्थरूपपुरुषार्थस्य निधिः स्थानम् । यतः अत एवं धर्मः पुण्यं पापं शुभं यशः राजमूलं प्रवर्तते । "राजा धर्मश्च कामश्च" इति पाठे अयमय:-राजेब द्रष्याणामधेरूपपुरुषार्थस्य निधिः स्थानम् यतःIN॥१२१॥ अतः राजा धर्मश्च कामच भवति । कुतः धर्म इति । धर्मादिकं हि राजमूलं प्रवर्तते अतो राजा धर्मश्च कामश्च भवतीति योजना ॥९॥ उक्तराजधर्महीने त्वयि| कषमैश्वर्य स्थितमिति विस्मयो जायत इत्याह-पापस्वभाव इति । दुष्कृतिर्विमानं स्वायोग्यं देवयानमिव ॥१०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy