SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir धर्मपदम् । धर्मसन्तानं धर्मवृद्धिम् । यद्यपि भरतेन नादेशः कृतः तथापि नेदमसत्यम् । यथाकथञ्चित् भरतेन राज्यभरणस्य स्वीकृतत्वात्तदन्येषांश तत्कुलीनानां तदादिष्टत्वं सिद्धमिति हृदयम् । अत एवायोध्याकाण्डे दर्शितम्-"त्वं राजा" इति ॥९॥ धर्मनिग्रई धर्महानिम् ॥३०॥ ते वयमिति । धर्मविभ्रष्टं, जनमिति शेषः ॥ ११॥ संकिष्टधर्मा धर्मविलोपकृत् । कर्मणा च विगर्हित इति अकृत्यकारीत्यर्थः ॥ १२ ॥ १३॥ यवीयानिति ।। तस्मिन्नपतिशार्दूले भरते धर्मवत्सले । पालयत्यखिलां भूमि कश्चरेद्धर्मनिग्रहम् ॥१०॥ते वयं धर्मविभ्रष्ट स्वधर्मे परमे स्थिताः। भरताज्ञा पुरस्कृत्य निगृह्णीमो यथाविधि ॥ ११॥ त्वं तु संक्लिष्टधर्मा च कर्मणा च विग हिंतः। कामतन्त्रप्रधानश्चन स्थितो राजवर्त्मनि ॥ १२॥ ज्येष्ठो भ्राता पिता चैव यश्च विद्या प्रयच्छति । त्रयस्ते पितरो ज्ञेया धर्म पथि हि वर्तिनः ॥ १३॥ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम् ॥१४॥ सूक्ष्मः परमदुर्जेयः सतां धर्मः प्लवङ्गमा हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥१५ आत्मन इति त्रिष्वप्यन्वेति, गुणोदित इति च । ते त्रयः पुत्रवचिन्त्याः । पुत्रशब्दोऽत्र दृष्टान्तार्थः । यथा पुत्रे पुत्रवर्तिते तथान्ययोरपि वर्तितव्य मित्यर्थः । पुत्रे पुत्रवृत्तिर्नाम सम्यकस्नेहः। 'गगनं गगनाकारम्' इतिवत् । एवं चिन्त्यत्वे किं प्रमाणम् ? तबाह धर्मश्वेदिति । अत्र अस्मिन्नर्थे धर्मः कारणं व्यवस्थापकम् चेत् यदि धर्मो नानुवर्तनीयः तदा नैवं द्रष्टव्यम् । अनुवर्तनीयश्चेत अवश्यमेवं द्रष्टव्यमिति चेच्छन्दस्य भावः॥१४॥ सूक्ष्मः। अतीन्द्रियः । अत एव सतामपि परमदु यः, किमुत भवादशस्योते भावः । यद्वा जनस्य धर्माधर्मकरणं न कोऽपि वेत्तुमर्हति । तर्हि को वेत्तीत्यत्राह हृदिस्थ इति । सर्वभूतानां हृदिस्थः सर्वान्तर्यामी । अलुक् । आत्मा परमात्मा । शुभाशुभं शुभाशुभकरणं वेत्तीत्यर्थः । सूक्ष्मं धर्म परमात्मना) धर्मनिग्रहं धर्मनाशनम् ॥१०॥११॥ अस्त्वेवम्, मया किमपराद्धमित्यत आह-त्वमिति ॥ १२ ॥ १३ ॥ यवीयानिति । धर्मः कारणं व्यवस्थापक प्रमाणम् ॥१४॥ हे प्लवङ्गम ! सर्वभूताना इविस्थः आत्मा परमात्मा । शुभाशुभं शुभाशुभहेतुधर्माधर्मम् । वेद वेत्ति न तु त्वादश इत्यर्थः । सूक्ष्मो धर्मः सतामपि परमदुर्जेयः विषम-कामतन्त्रं कामरूपः पुरुषार्थः । स एव प्रधानो मुख्यो यस्य सः ॥ १२ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy