________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
Mब्रह्मणा हेमाय दत्तम्॥१५॥१६॥ ममेति ।सेदानी ब्रह्मसदनं गतेत्याशयेनाह नृत्तेति॥१७॥ कि कार्य किं प्रयोजनम् । कस्य हेतोः कस्मात् प्रयोजनात्॥१८॥ अस्मिन् सगै सार्धे कोनविंशतिश्लोकाः ॥१९॥ इति श्रीगोवि. श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥५१॥ दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा। इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ १६॥ मम प्रियसखी हेमा नृत्तगीतविशारदा । तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ॥ १७ ॥ किं कार्य कस्य वा हेतोः कान्ताराणि प्रपश्यथ। कथं चेदं वनं दुर्ग युष्माभिरुपलक्षितम् ॥ १८॥ इमान्यभ्यवहायांणि मूलानि च फलानि च । भुत्ता पीत्वा च पानीयं सर्व मे वक्तुमर्हथ ॥१९॥ इत्यार्षे श्रीरामायणे श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥५१॥
अथ तानब्रवीत्सर्वान् विक्रान्तान हरिपुङ्गवान् । इदं वचनमेकाना तापसी धर्मचारिणी॥॥वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ २ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान मारुतात्मजः।आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥३॥राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।रामो दाश रथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥४॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ ५ ॥
अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे-अथेत्यादि ॥ ३ ॥२॥ आर्जवेन अकपटेन ।। ३-५॥ विचित्रनिर्माणसामर्थ्यगुणयोगात अत्र ब्रह्मशब्दो दानवविश्वकर्ममयवाची ॥ १५ ॥ तर्हि त्वं का, किमर्थं चात्र तिष्ठसीत्यत आह-दहितेति । तस्याः हेभाया| इति सम्बन्धः ॥ १५ ॥ दत्तवरा, वरः पराप्रधृष्यत्वादिरूपः । युवयोः कः सम्बन्ध इत्यत आह ममेति । तथापि रक्षणसामर्थ्य तव कथमित्यत आह सयेति॥१७॥वानरागमनं पृच्छति-किं कार्यमिति ॥१८॥१९॥इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायो किष्किन्धाकाण्ड एकपञ्चाशः सर्ग:५१
अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे-अथेत्यादि ॥१॥ वानरा इति । मया श्राव्य मया श्रोतुं योग्यम ॥२॥ तस्या इति । आर्जवेन ऋजुस्वभावेन ॥३॥ Vाटी०-महेन्द्रवरुणोपमः महेन्द्रवरुणाभ्याम् उपमा साम्पं शौर्यगाम्भीर्यादौ यस्य स तथा ॥-4॥
For Private And Personal Use Only