SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kalassagarsun Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा.रा.भ. दत्तत्वात् ॥३॥ दुन्दुभेः पूर्वजः अग्रजः । सुतः । मयस्येति शेषः। वक्ष्यत्युत्तरकाण्डे मयः-"मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः।" इति । तेनाग मायाविना । तस्य वालिनः । स्वीकृतं स्त्रीनिमित्तम् । महदेरमस्तीति पुरा विश्रुतम् ॥ ४॥ सुप्तजने सुप्तः जनो यस्मिन् राज्यंशे स सुप्तजनः, अर्धरात्र|स. मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः। तेन तस्य महद्वैरं स्वीकृतं विश्रुतं पुरा ॥ ४॥ स तु सुप्तजने रात्री किष्किन्धाद्वारमागतः। नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥५॥ प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥६॥ स तु वै निःसृतः क्रोधातं हन्तुमसुरोत्तमम् । वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ ७॥ स तु निर्धूय सर्वान्नो निर्जगाम महाबलः । ततोऽहमपि सौहादनिःसृतो वालिना सह ॥ ८॥ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् । असुरो जातसंत्रासः प्रदुद्राव ततो भृशम् ॥९॥ तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ। प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥१०॥ स तृणरावृतं दुर्ग धरण्या विवरं महत्। प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥११॥ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशंगतः। मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ १२॥ इह त्वं तिष्ठ सुग्रीव बिलद्वारिसमाहितः। यावत्तत्र प्रविश्याह निहन्मि सहसा रिपुम् ॥१३॥ मया त्वेतद्वचः श्रुत्वा याचितःस परन्तपः । शापयित्वा तु मां पद्भया प्रविवेश बिलं महत् ॥१४॥ तस्य प्रविष्टस्य बिलं साग्रः संवत्सरोगतः । स्थितस्य च मम द्वारिस कालो व्यत्यवर्तत ॥१५॥ इत्यर्थः॥५॥ भैरवस्वनं भैरवस्वनरूपम् । नर्दितं गर्जितम् ॥६-९॥ उद्गच्छता उदयमानेन ॥ १० ॥ आसाद्य, बिलद्वारमिति शेषः॥११-१३॥ याचितः, सह प्रवेशनमिति शेषः । पद्भया स्वपदाभ्याम् । "वाघढुङ्स्थाशपां ज्ञीप्यमानः" इति चतुर्थी ॥ १४ ॥ तस्य प्रविष्टस्य तस्मिन् प्रविष्टे । मायावीति । तस्य वालिनः स्नीकृतं स्त्रीनिमित्तमित्यर्थः ॥ ४ ॥ स त्विति । सुप्तजने रात्री भाग इति शेषः । रात्री सुप्तजने भागे अर्धरात्र इत्यर्थः ॥५-९॥ टी०-उद्गच्छता उदयता ॥ १० ॥ आसाद्य विवरमित्यनुषज्यते ॥ ११-१३ ॥ मयेति । याचितः वालिना सह बिलमवेशनमिति शेषः । शापयित्वा तु मा पद्भयामिति: बिल द्वारेऽवतिष्ठामि नानुव्रजामीति स्वपादस्पर्शनपूर्वकं शपथ मया कारयित्वेत्यर्थः ॥ १४ ॥ स काला संवत्सरावधिकालः ॥ १५ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy