________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मा.रा.भू. तस्य सोमगिरे सा प्रकाशते । कथमिव ? सूर्यलक्ष्म्या अभिविज्ञेयः ज्ञातव्यपदार्थको देशः तपता विवस्वतेव ॥५८ ॥ विश्वात्मा विश्वशरीरकटी .कि.का. ३१२७॥ भगवान् पाइगुण्यपरिपूर्णों वासुदेवः । “एवमेव महान् शब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः॥" इत्युक्तेः । नचेदमपि शम्भु
स०४३ विशेषणम् , एकादशात्मकत्वविरोधात् । नहि विश्वात्मकत्वमेकादशात्मकत्वं चैकत्र संभवति । एकादशात्मकः एकादशमूर्तिः । शम्भुः रुद्रः। देवेशो । ब्रह्मा । ब्रह्मर्षिपरिवारितः तत्र वसति । इयं च क्रिया सर्वत्रापि संबध्यते । यद्यत्र कश्चित् प्रकरणाभावात् विष्णुरत्र नोच्यत इति कथयेत् तर्हि रुद्रोपि नोच्येत । कथमिति चेत् ? शं भावयतीति शम्भुरिति व्युत्पत्त्या "शम्भू ब्रह्मत्रिलोचनौ " इति कोशकारवचनाच्च सर्वाण्यपि विशेषणानि ब्रह्मपराणि ।
भगवानपि विश्वात्मा शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥५९॥ न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः । अन्येषामपि भूतानां नातिकामति वै गतिः ॥६॥
स हि सोमगिरिनाम देवानामपि दुर्गमः । तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥६१ ॥ भवेयरिति ॥५९ ॥ रामानु०-विश्वात्मा विश्वशरीरकः । भगवान् भगवच्छब्देन पाइगुण्यपरिपूर्णों वासुदेवोऽभिधीयते । तत्र तस्यैव मुख्यत्वात् । तदुक्तं श्रीविष्णुपुराणे-" एवमेव महान् शब्दो मैत्रेप भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥” इति । एकादशात्मकः एकादशमूर्तिः शम्भुः । देवेशो ब्रह्मा । ब्रह्मर्षिपरिवारितः तत्र वसति । वसतिक्रिया पूर्वत्रापि संबध्यते । ब्रह्मर्षिपरिवारित इत्येतच्च भगवान् शम्भुरित्पत्रापि संवध्यते । अन्यथा तस्य सन्निहितब्रह्ममात्रसंबन्धे आद्ययोरेकैकविशेषणत्वं तृतीयस्य द्विविशेषणत्वमिति बैरूप्यं । स्यात् ॥ ५९॥ न कथञ्चनेति । कुरूणामुत्तरेण " पष्ठयपीष्यते " इत्यनेनैनपा योगे षष्ठी । अन्येषामपि शक्तिविशेषविशिष्टदैत्यादीनामपि । सूर्यप्रभया विज्ञेयो देशः तपता विवस्वतेवेति योजना ॥१८॥ भगवान नारायणः रूदनामेदम् । स हि भगवच्छब्देन झटिति प्रतीयते । अयमत्र पदान्वयः-विश्वात्मा | भगवान ब्रह्मर्षिपरिवारितस्तत्र वसति । एकादशात्मकः शम्भुः ब्रह्मर्षिपरिवारितस्तत्र वसति । देवेशो ब्रह्मा ब्रह्मर्षिपरिवारितस्तत्र वसतीति योजना ॥ टी०-भग बानित्यादि । भावान् षड्गुणैश्वर्यसम्पन्नः ममा वेदात्मकः शम्भुः शिवः तत्र वसतीत्याशयः॥१९॥ न कथचनेति। वः युष्माभिः । अन्येषामपि शक्तिविशेषविशिष्टदेत्यादीनामपि ॥६०॥६॥ I स-भगवान् स्वोचितश्वर्यादिगुणः । विश्वामा समस्तमनोनियामकः । एकादशात्मकः तणस्वामी । शम्भुस्ता वसति । अनेनात्र भगवच्छब्दस्य श्रवणात्तस्य नारायणे रुवस्वास एवान तेन पाहा इति निर ॥१२॥ स्तम् । “ एनस्यां साधि सम्पापा भगवान् भूतभावनः । परीतो भूतपापतिः" इत्यादी भागवतादी मवेपि भगवच्छब्दप्रयोगात् । " अन्यतमो मुकुन्दाको नाम लोके भगवरपदार्थः " इति तु निरवधिक श्वर्यादिमबोधकमागवच्छन्दविवक्षया प्रवृत्तमिति न तद्विरोधः । ब्रह्मा च वसति ॥ १९ ॥
For Private And Personal Use Only