SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानमूलकथनं षट्चत्वारिंशे-गतेष्वित्यादि ॥ १ ॥ प्रणतात्मवान् प्रणतदेहवान् ॥२॥ यदेति । केचिदत्र दुन्दुभिशब्देन उपचारान्मायाव्येवोच्यते मायाविनो वृत्तान्तस्यानुवादादित्याहुः । तन्न, महिषाकृतिमित्यस्य विरोधात् । तदा विवेशमहिषः। महिषो विन शेदिति" इति पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनमर्हति । तर्हि कथमुपपत्तिरिति चेत् ? उच्यते-पूर्व मायाविवृत्तान्ताभिधानादत्र महिष गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्व वै मण्डलं भुवः ॥१॥ सुग्रीवस्तु ततो राम मुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥२॥ यदा तु दुन्दुभि नाम दानवं महिषाकृतिम् । परिकालयते वाली मलयं प्रति पर्वतम् ॥३॥ तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तजिघांसया ॥४॥ ततोऽहं तत्र निक्षिप्तो गुहादारि विनीतवत् । न च निष्कमते वाली तदा संवत्सरे गते॥५॥ ततःक्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥६॥ वृत्तान्ताभिधानाच्च तदानीमुभावप्यागताविति वेदितव्यम् । तत्र महिषः कथंचित् स्वात्मानं गोपायित्वा वालिनि विनिर्गते पुनः मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः। वक्ष्यत्येवमन्यत्रापि विषये । यथा रावणेन सीतोपनवे उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यो, तत्रैका पूर्वमुक्ता अन्या वानरसन्निधावनुवादे । तस्मादयमृपेः स्वभाव इति बोध्यम् । परिकालयते पलाययति । कलतेर्मितो वृद्धिरापी ॥ ३ ॥ तत्रापि गुहायामपि । तजि घांसया मलयं विवेश ॥४॥ विनीतवत् विनययुक्तमिति क्रियाविशेषणम् ॥५॥ भ्रातृशोक एव विषं तेन अर्दितः, अभवमिति शेषः॥ ६॥ गतेष्विति । अत्रेतिकरणं द्रष्टव्यम् ॥ १ ॥ २ ॥ यदा तु दुन्दुभिर्नामेति पूर्वोक्तमायाविवृत्तान्तस्यैवेदानमिनूद्यमानत्वात अब दुन्दुभिशब्देनाभेदोपचारात्तत्पुत्रो मायाव्येवोच्यते ॥ ३॥ विवेशेति । तत्रापि गुहायामपि । तजिघांसया मलय मलयगुहां विवेशेति सम्बन्धः ॥४॥ विनीतवत् भृत्यवत् ॥५॥ तत इति । सा-अन्ययानामनेकार्थत्वात् वै इत्यर्थे । ततश्च इत्यत्रीदित्यन्वयः ॥ १॥ प्रणतात्मवान प्रणतश्वासावात्मा देहश्च मोऽस्वासातितवा । एकदेशिनेत्यादिनिर्देशात् "न कर्मचारवान " इति ना निर्देशाब चमत्ववनिषेधोऽनित्य इति प्रणतरमवानिति साधुः । आरमा मनोऽस्यास्तीत्यात्मवान् । प्रणतश्वासावात्मवांश्वनि वा ॥ २ ॥ दुन्दुभिरिति ननक त्यादिवर कुलनाम । मापावीति तन्मात्रनामेति दुन्दुः पितृत्वात्कथं माषाविनि पुत्र तन्नामेति निरस्तः । अथवा पिननाम्ना लक्षणषा पुत्रो गूयते ॥ ३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy