________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
लोकेष्वम्यं श्रेष्ठं रूपं लावण्यं रूपादीनि कान्तारवासश्च उन्मादयन्ति परस्परविरुद्धत्वात् । किमत्र तवागमनमिति निर्णयबुदिं न जनयन्तीत्यर्थः ॥२३ ॥ सेति । प्रतिकाम प्रतिनिवर्तस्त्र, निलयमिति शेषः । वस्तुं स्थातुम् ॥२४॥ सम्पन्नानि समृदानि । आचरितुं सञ्चरितुम् ॥२५॥ वरमिति । वरं श्रेष्ठम् । माल्यादि त्वद्युक्तं तव योग्यं मन्ये नतु यादृशतादृशम् । एवमुत्तरत्रापि । यद्वा माल्यादिकं त्वयुक्तं त्वत्संबद्धं सत् वरं प्रशस्तं भवतीति ।
रूपमय्यं च लोकेषु सौकुमार्य वयश्च ते। इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ॥२३॥ सा प्रतिक्राम भद्रं तेन त्वं वस्तुमिहाहसि। राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥२४॥ प्रासादाग्राणि रम्याणि नगरोपवनानि च । सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥२५॥ वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने । भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥२६॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने । वमूनां वा वरारोहे देवता प्रतिभासि मे ॥ २७ ॥ नेह गच्छन्ति गन्धर्वा न देवानच किन्नराः । राक्षसानामयं वासः कथं नु त्वमिहागता ॥ २८ ॥ इह शाखामृगाः सिंहा दीपिव्याघ्रमृगास्तथा । ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥ २९॥ मदान्विताना घोरार्णा कुञ्जराणां तरस्विनाम् कथमेका महारण्ये न बिभेषि वरानने ॥३०॥ कासि कस्य कुतश्चित्त्वं किंनिमित्तं
च दण्डकान् । एका चरसि कल्याणि घोरान राक्षससेवितान् ॥ ३१॥ मन्ये ॥२६॥ का त्वमिति । त्वं मे देवता देवस्त्रीति प्रतिभासि । तत्र का त्वं किं रुदाणां सम्बन्धिनी उत मरुताम् आहोस्विदसूनां सम्बन्धिनी। वाकारः समुच्चयार्थः । तेन किमादित्यानामित्यपि सिद्ध्यति ॥२७॥ तत्रापि संशयनिवृत्तिमाह-नेहेति ॥२८॥ भयहेत्वन्तरमाह-इहेति शाखामृगाः वानराः। द्वीपं चर्म तद्योगात दीपिनो बालव्यात्राः । व्याजिबन्तीति व्यात्राःद्वीप्यपेक्षया किञ्चिन्महान्तोऽमी । तरक्षवो मृगादनाः महा व्यात्राः।न बिभ्यसि न बिभेषि। कडाःमांसादा भयङ्काकृतयः पक्षिविशेषाः॥२९॥ पञ्चम्यर्षे पष्ठी। तरस्विनां बलवताम् ॥ ३०॥कासीति । कासि किनामधेयासि । कस्यसम्बन्धिनी कुतःकस्माद्देशादागतासि ॥३१॥ रूपादीनि त्रीणि चित्तमुन्मादयन्ति मनाक्षोभं जनयन्ति ॥ २३॥ प्रतिक्राम निर्याहि ॥ २४ ॥ सम्पन्नानि राजभोगैरिति शेषः ॥२५॥ माल्यादीनि त्वया आचरितु मुपभोक्तुं युक्तानीति पूर्वेणान्वयः ॥ २६-२८॥ टीका-दहेति । दीपिनो विन्दुन्यामाः ॥ २९-३१॥
NI
For Private And Personal Use Only