________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
०७
उपयातः शरभङ्गार्थमागतः । मामुपागम्याह तर्हि तादृशमहाफलं किमिति त्यक्तवानसीत्युक्ते तारतम्यज्ञानादिति भावः ॥११-१४॥ गौतटी .आ.को मेन गौतमवंश्येन ॥१५॥ हर्षेण महताप्लुतः मोक्षानुग्रहेण परमानन्दभरितः॥ १६॥ १७॥ गुणमुक्त्वा दोषमाह निरसनीयत्वाभिप्रायेण-इमामति ।। आश्रमं तपोवनम् । अविद्यमानं कुतोऽपि भयं येषां ते अकुतोभयाः सन्तः अटित्वा इतस्ततः परिप्लुत्य । लोभयित्वा समाधिभङ्गं जनयित्वा । विचित्र तमुग्रतपसा युक्तं महर्षि सत्यवादिनम् । प्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ॥१३॥ अहमेवाहरिष्यामि स्वयं लोकान्महामुने । आवासंत्वहमिच्छामि प्रदिष्टमिह कानने ॥ १४ ॥ भवान सर्वत्र कुशलस्सर्वभूतहिते रतः। आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ १५॥ एवमुक्तस्तु रामेण महर्षिलॊकर्विश्रुतः । अब्रवीन्मधुरं वाक्यं
ग महताप्लुतः॥१६॥ अयमेवाश्रमो रामगुणवान् रम्यतामिह । ऋषिसञ्चानुचरितस्सदा मूलफलान्वितः ॥१७॥ इममाश्रममागम्य मृगसचा महायशः। अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः। नान्यो दोषो भवेदत्र मगे
भ्योऽन्यत्र विद्धि वै ॥१८॥ तच्छुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः। उवाच वचनं धीरो विकृष्य सशरं धनुः ॥१९॥ तरवेपैरिति शेषः । प्रतिगच्छन्ति प्रतियान्ति । अत्र वने । मृगेभ्योऽन्यत्र मृगान् विनान्यो दोषो न भवेदिति विद्धि, मृगप्रलोभनरूपदोपादन्यो दोषो ऽत्र नास्तीत्यवेहीत्यर्थः। इति वाक्यमब्रवीदिति पूर्वेण सम्बन्धः॥१८॥ तत् मृगभयविषयकं वचनम् । विकृष्य सशरं धनुरिति स्वोत्साहप्रकटनम् ॥१९॥ बया मुनिनोक्तम् ॥ १२ ॥ १३ ॥ अहमेवोत । प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-भक्त्या त्वदर्पिताल्लोकानहमाहरिष्याम्येवेत्यर्थः । लौकिकदृष्टयाह-आवास पामिति ॥१४॥ गौतमेन तद्वंशजेन शरभङ्गेण भवान् कुशल इत्याख्यातः ॥ १५-१७ ॥ लोभयित्वा मनसो लोल्यं जनायित्वा रूपकान्तिगतिचेष्टाविशेषः | समाधिभङ्ग कृत्वेत्यर्थः । दोषं भयम् । लिङ्गव्यत्यय आर्षः । अत्र दण्डकारण्ये ॥ १८॥ तस्य वचनं श्रुत्वा विरोचनमुखाचेत्यन्वयः । विकृष्य सशरं धनुरित्युत्तरेण| स०-आहरिष्यामीत्यनेन ज्या लपसा सम्पादिता लोकांस्तुभ्यं दास्यामीति रामस्य स्वातन्त्र्यं योरपते । प्रदिष्टमित्यनेन मयैव पूर्व तुभ्यं प्रदिष्टमिति भावमाविष्करोति देव इति कविरवगमयति ॥ १४॥ टी-भूगेभ्य इति हेतुगर्मितम्, मृगरूपधारिणो राक्षसा एवागत्य तपोभङ्ग कुर्वन्तीत्यर्थः ॥१८॥
INT॥२०॥
For Private And Personal Use Only