SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir २५॥ बाधकोत्सारणमित्येतावदेव। तुरखधारणे ॥२६॥ ननु रक्षणार्थ वा धनुर्धार्यमेवेत्याशङ्कच तदपि नेदानीमुचितम् । किंतु राज्यपालनकाल इत्याह-वचेत्या | टी.आ.का. दिना । क्षात्रं क्षत्रधर्मः । किंशब्दाभ्यां गम्यमानमर्थमाह व्याविद्धमिदमिति । शस्त्रवने क्षात्रतपसी च परस्परविरुद्धमिदमस्माभिर्न पूज्यताम्, किन्तु देश धर्मस्तपोवनधर्मः पूज्यताम् । क्षात्रशस्त्रे विहाय वनवासतपश्चरणे एवं क्रियतामित्यर्थः ॥२७॥ व्यत्ययो वा किं न स्यादित्यवाह-तदार्येति । तर्हि || क्वच शस्त्रं कच वनं वच क्षात्त्रं तपः कंच । व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ २७ ॥ तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् । पुनर्गत्वा त्वयोध्यायां क्षत्रधर्म चरिष्यसि ॥ २८ ॥ अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम । यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ॥२९॥ धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् । धर्मेण लभते सर्व धर्मसारमिदं जगत् ॥ ३०॥ आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः। प्राप्यते निपुणैर्धों न सुखा ल्लभ्यते सुखम् ॥३१॥ नित्यं शुचिमतिः सौम्य चर धर्म तपोवने । सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥३२॥ |वर्णधर्मों लुप्यतेत्यवाह पुनरिति ॥२८॥ तपोमात्रकरणे फलान्तरमप्याह-अक्षयेति । यद्वा सर्वदा क्षत्रधर्म त्यक्त्वा निवृत्तिराश्रयतामित्याह-अक्षयति ।। तुः समुच्चये । अकलुषा बुद्धिश्च ते भवदित्यर्थः । श्वश्रूश्वशुरयोः कैकेयीदशरथयोः । " श्वशुरः श्वश्वा" इत्येकशेषाभाव आपः॥२९॥ केवलधर्मानु ष्ठानस्य सर्वश्रेयोमूलत्वमाह-धर्मादित्यादिना । सर्वे मुक्तिमपि ज्ञानद्वारा लभत इत्यर्थः ॥ ३० ॥ धर्मार्थज्ञानप्रकारमाह-आत्मानमिति । नियमः। चान्द्रायणादिवतैः । आत्मानं शरीरम् ॥३१॥ त्रैलोक्यं त्रिलोकभवं पुरुषार्थतत्साधनतदङ्गकलापम् ॥३२॥ कार्य राक्षसानां भयं कृत्वा मुनीनां रक्षण कार्य नतु राक्षसानां हिंसनमिति भावः ॥२६॥ नास्माकं हिंसाकर्मण्यधिकार इत्याह-क चेति । शस्त्रं क च राज्यपालक क्षत्रियधार्य शखं व वनं क राज्यं त्यक्त्वा इदानीमस्माभिराश्रयमाणं वनं क क्षत्रियकृत्यहिंसालक्षणं कर्म क! हिंसारहितं तपश्च क इदं व्याविद्धं परस्परं - विरुद्धम्, अतोऽस्माभिर्देशधर्मः तपोवनधर्मः पूज्यता सेव्यताम् ॥ २७॥ २८॥ अक्षयेति । त्वं राज्यं परित्यज्य मुनिः सन्निरतः अहिंसायामिति शेषः । यदि भवः तर्हि मम श्वश्रुश्वशुरयोः अक्षया प्रीतिर्भवेत् । वनवासोचितधर्मानुष्ठाने श्वशुरस्य स्वर्गलाभजा प्रीतिः पुत्रस्य युद्धादिक्केशराहित्येन श्वश्वाः कौसल्यायाः प्रीतिरित्यर्थः ॥ २९ ॥ अहिंसाप्रधानं धर्म प्रस्तौति-धर्मादित्यादिना । धर्मात अहिंसाप्रधानधर्मात् ॥ ३० ॥न सुखाल्लभ्यते सुखमिति सुखादिष्टानुवर्तनात् सुख न लभ्यते, अतो ॥२५॥ राक्षससंहारोद्योगः कर्तव्य इति भावः ॥ ३१ ॥ नित्यमिति धर्ममहिंसालक्षणं त्रैलोक्यं त्रिलोकान्तर्वतिजनधर्माधर्मात्मकं वस्त्वित्यर्थः । तुभ्यं त्वया तत्त्वतो विदित टीका-वधूश्वरयोः कैकेयीदशरथयोः अक्षया प्रीतिर्भवेत् । यदि राज्यं परित्यज्य निरतः स्थिरो मुनिर्भवेः ।। २९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy