________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun Gyanmandir
पा.रा.भू.
॥१०॥
किं मातुरपि गोप्यमस्तीत्यागता । नमिताङ्गन्यष्टिः द्रवीभावावस्थायां नमितं नार्जवमइति । अतः नम्रतेव यथा निरूपकं भवति तथा स्थितेत्यर्थः ॥३७॥ रामानु-सेति । "येनैव वाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन । हता गमिष्यामि समीपमस्य न मामृते राम रमेत बाली॥” इति या रामं प्रत्युक्तवती सेत्यर्थः । यदा “अथवा स्वप । मेवैनं द्रष्टुमर्हसि भामिनि" इति सुग्रीवेणोक्ता सा तारा । (शेष व्याख्यानान्तरवत्)॥३७॥ उदासीनतया तत्कान्तिनिवर्णनानादरतया ॥ ३८॥ नरेन्द्रसूनो धार्मिकस्य
स तां समीक्ष्यैव हरीशपत्नी तस्थावुदासीनतया महात्मा । अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षादिनिवृत्त कोपः ॥ ३८ ॥ सा पानयोगादिनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः । उवाच तारा प्रणयप्रगल्भं वाक्यं महाथ परिसान्त्वपूर्वम् ॥ ३९ ॥ किं कोपमूलं मनुजेन्द्र पुत्र कस्ते न संतिष्ठति वाङ्गिदेशे । कः शुष्कवृक्षं वनमापतन्तं दवानिमासीदति निर्विशङ्कः॥४०॥ स तस्या वचनं श्रुत्वा सान्त्वपूर्वमसंशयम् । भूयः प्रणयदृष्टार्थ लक्ष्मणो वाक्यमब्रवीत् ॥४१॥ लक्ष्मणस्य दृष्टिप्रसादादेतोः। प्रणयप्रगल्भं स्नेहदृष्टम् ॥ ३९॥ चतुरो मासान् राजपुत्रौ विद्युत्स्तनितसात्कृत्य स्वयं भोगप्रवणा स्थिता तजान, त्यपि कि कोपमूलमित्याह तत्कृपारसविशेषज्ञतया, दृष्टिप्रसादादिति युक्तम् । मनुजेन्द्रपुत्र । पष्टिवर्षसहस्राणि राज्य परिपाल्य प्रजापराचं क्षान्तवतो दशरथस्य पुत्रस्त्वम् अपराधिजनानां शिरच्छेदनं करिष्यामीति संप्रति समागतोसि, सम्यञ्ची भवतो गतिः । कस्ते न संतिष्ठति वानिदेशे यस्ते वाझनिदेशे न तिष्ठति स कः ? अशास्त्रवश्यस्य दृष्टे वस्तुनि सपदि चापलं कृत्वा निवर्तितुमक्षमस्य तिर्यग्जनस्य च्युतान् भोगन स्वयमेव दत्त्वा स्वाज्ञां कुर्वन्तं हिंसितुमिच्छसि । क इत्यादि । वानौ पतन् चपलः शलभः किलेति भावः । तदञ्चपलोऽयमित्येवं दृष्टान्तः । संतिष्ठतीत्या परस्मैपदम् ॥४०॥ स इति । असंशयं निःसंशयम्, अकुटिलमिति यावत् । प्रणयदृष्टार्थे स्नेहसन्दर्शितप्रयोजनम् ॥११॥ सुग्रीवेणोक्ता सा तारा । अस्वलन्ती मदालसतया पदेपदे प्रस्खलन्ती । मदविहलाक्षी भोगसंवर्धनमधुपानमदेन अलसचकितनेत्रा । प्रलम्बकाचीगुणहेमस्त्रा काचीगुणः रशना, प्रलम्बे काचीगुणहेमसूत्रे यस्यास्सा तथोक्ता । सलक्षणा परिदृश्यमानभोगचिह्ना । नमितानपष्टिः स्तनभारेण किषिन्नामितानयष्टिः ॥३७॥ स इति । अवाभुखम्, परखीमुखावलोकस्य निषिद्धत्वादिति भावः ॥ ३८॥ सेति । दृष्टिप्रसारात रष्टेरवाक्प्रसारणात् ॥ ३९ ॥ किमिति । आसीदति आमि मुख्येन तिष्ठति । निर्विशङ्कः निर्भयः ॥ ४०॥ प्रणयदृष्टार्थ प्रकर्षण नयः प्रणयः तेन रष्टः अर्थः प्रयोजनं या मन 0
॥१०२॥
For Private And Personal Use Only