SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandir पा.रा. माइतीवेति एवंप्रकारेणेत्यर्थः। लालसः साभिलापः॥११॥ अनासादयमानमित्यादिसाश्चोक एकान्वयः। अप्राप्तवन्तमित्यर्थः। अत्यर्थ हितकाम्ययेत्यन्वयः INIटी.आ.क. .१४ H॥१२॥१३॥ विषादं मा कुरु, अन्वेषणे यत्नं कुर्वित्युभयत्रान्वयः। अन्वेषणयोग्यतामाइ-इदं च हीति।बहुकन्दरैः कन्दरतुल्यलतारहे शोभितम्॥१४॥ प्रियः काननसञ्चारो यस्याः सा । वनोन्मत्ता च वनं जलम् । “जीवनं भुवनं वनम्" इत्यमरः । वनेन वनदर्शनेन उन्मादवती अतिप्रियसालिलेत्यर्थः।। इतीव विलपन रामःसीतादर्शनलालसः । न ददर्श सुदुःखातों राघवो जनकात्मजाम् ॥ ११॥ अनासादयमानं तं सीतां दशरथात्मजम् । पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ॥ १२॥ लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ १३॥ मा विषादं महाबाहो कुरु यत्नं मया सह । इदं च हि वनं शूर बहुकन्दरशोभितम् ॥ १४ ॥ प्रियकानन सञ्चारा वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनी वा सुपुष्पिताम् ॥ १५॥ सरितं वापि सम्प्राप्ता मीनवजुलसेविताम् । स्नातुकामा निलीना स्याद्धासकामा वने कचित् ॥ १६॥ वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् । जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥ तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहै ॥१७॥ वनं सर्व विचिनुवो यत्र सा जनकात्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥१८॥ एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः। सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥ १९॥ यथाक्रम तत्कार्यमाह सेति ॥ १५॥ वजुलो वेतसः। सरितं नातुकामा सम्प्राप्ता स्यात् । हासकामा परिहासकामा । क्वचिदने निलीना स्यादा ॥१६॥ पूर्व हासाथै गूटेति शङ्का,अब वित्रासनार्थमिति भिदा। मां त्वां च जिज्ञासमाना आवयोरन्वेषणादिसामर्थ्य जिज्ञासमानेत्यर्थः॥ तस्या इत्यम् पृथक् । श्रीमन् भार्यावियोगलक्षणं ते नास्तीति भावः॥ १७॥ यदि मन्यसे यदीच्छसि तदा विचिनुवः त्वं शोके मनो मा कृथाः॥ १८॥ लक्ष्मणेनैवमुक्तः अत। अनासादयमानमिति । अप्राप्नुवानमित्यर्थः॥ १२ ॥ १३॥ मा विषादमिति । कुरु यत्नम् अन्वेषण इति शेषः ॥ १४ ॥ प्रियकाननसबारा प्रियः काननसचारो यस्यास्सा | वनोन्मत्ता वनसचारकोविदा ॥ १५ ॥ १६॥ जिज्ञासमाना ज्ञातुमिच्छंन्ती, कथं स्थानामिति शेषः ॥ १७ ॥ वनमिति । काकुत्स्थ! सीतान्वेषणं For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy