________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पा.रा.भू.
मुनितो लब्धासनाः । ततो निमन्त्रिताः सत्कृताश्च सन्तः निषेदुः ॥ २६ ॥ शक्रोपयानम् इन्द्रागमननिमित्तम् ॥ २७ ॥ कथं न्यवेदयदित्यत्राह-मामिति । ॥ १४ ॥ सर्वेषां वरं ददातीति वरदः एष इन्द्रः मां ब्रह्मलोकं निनीषति नेतुमिच्छति, ब्रह्माज्ञयेति शेषः ॥ २८ ॥ तर्हि किमर्थे न गतोऽसीत्यत्राह - अहमिति । हे नर व्यात्र ! अदूरतो वर्तमानं मनसि सदा सन्निहितं त्वां योगतो ज्ञात्वा प्रियातिथिं त्वामदृष्ट्वा त्वदनुभवानन्दं विहाय ब्रह्मलोकम् “आब्रह्मभवनाछोकाः पुन ततः शक्रोपयानं तु पर्यष्टच्छत् स राघवः । शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ॥ २७ ॥ मामेष वरदो राम ब्रह्म लोकं निनीषति । जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ २८ ॥ अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः । ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ २९ ॥ त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ॥ ३० ॥ अक्षया नरशार्दूल मया लोका जिताश्शुभाः । ब्राह्म्याश्च नाकष्टष्टयाश्च प्रतिगृह्णीष्व मामकान् ॥ ३१ ॥ एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः । ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ॥ ३२ ॥ रावर्तिनः ” इत्युक्तलोकं न गच्छामि ॥ २९ ॥ तर्हि केन साधनेन कं लोकं गमिष्यसीत्यत्राह त्वयेति । धार्मिकेण धर्मस्वरूपेण । स्वार्थे ठक् । महात्मना सत्यसङ्कल्पेन त्वया समागम्य त्वत्कटाक्षविषयो भूत्वा देवसेवितं " यत्र पूर्वे साध्याः सन्ति देवाः " इत्युक्तरीत्या नित्यसुरिसेवितं त्रिदिवं त्रिपाद्विभूतिं ब्रह्मलोकादुत्कृष्टं गमिष्यामि, ब्रह्मलोकं न गच्छामि त्रिदिवं गमिष्यामीत्यनेनायमर्थोऽवगम्यते ॥ ३० ॥ क्रमेण तथा भविष्यति आर्जितकर्मफलानि प्रथम मनुभवेत्यत आह-अक्षया इति । ब्राह्म्याः ब्रह्मलोकभवाः । नाकपृष्ठ्याः स्वर्गलोकभवाः । अक्षयाश्विरकालस्थायिनः । ये लोकाः भोगभूमयः मया आर्जिताः यतीति सूचितम् ॥ २६-२८ ॥ हे नरव्याघ्र पुरुषोत्तम ! अदूरतो वर्तमानं बहुकालं मनसा ध्यातम् अधुना मम भाग्यवशेन बाह्येप्यदूरे वर्तमानं प्रियातिथिं प्रिया अतिथयो भक्ताः यस्य तम् । त्वामदृष्ट्वा ब्रह्मलोकं न गमिष्यामीत्यर्थः ॥ २९ ॥ त्वयेति । हे देव ! धार्मिकेण भक्तसंरक्षणरूपधर्मशीलेन । कुतः, महात्मना महान जगदाधारः आत्मा मूर्तिर्यस्य त्वया परमपुरुषेण समागम्य त्रिदिवं ब्रह्मलोकं गमिष्यामीति भावः । नित्यनिरतिशयनिर्मलानन्दस्वरूपस्य भक्तजनपारि जातस्य तव दर्शनानन्दं विहाय मम ब्रह्मलोके न किमपि भोक्तव्यमस्ति तथापि पूर्वमपि मयैव शरीरान्तरैरनुभूतमपि ब्रह्मलोकं स्वबलप्रारब्धकर्माधीनो गमिष्यामि किं कर्तव्यमिति भावः ॥ ३० ॥ ब्राह्म्याः ब्रह्मलोकभवाः भोगप्रदेशविशेषाः । नाकपृष्ठयाः स्वर्लोकभवाः भोगप्रदेशविशेषाः । प्रतिगृह्णीष्व मामका
For Private And Personal Use Only
टी.आ.को.
स० ५
॥ १४ ॥