________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ.
श्रूयत इत्यन्वयः ॥२०॥ एतत् पूर्वोक्तं वचनम् । आश्चर्यमिति प्रतिजग्राह श्रुतवान् ॥२१॥ कथयमानस्य कथयमाने तस्मिन् सुनौ । कथयमानः स टी.आ.का. इति पाठे-एवं सम्भाषमाणः स रामः। ब्राहया ब्राह्मणसम्बन्धिन्या लक्ष्म्या समृद्ध्या,ब्राह्मणसम्पूर्णमित्यर्थः। आश्रममण्डलं ददर्श राघव इत्यनुपङ्गः॥२२॥॥ प्रविश्यति आश्रममण्डलमित्यनुपज्यते । सर्वैस्तदाश्रमवासिभिः पूज्यमानः स्वस्वाश्रमे अयादिना अय॑मानः ॥२३॥ कियन्तं कालं तत्रोवासेत्यपे
आश्चर्यमिति तस्यैतद्ववचनं भावितात्मनः । राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥२१॥ एवं कथयमानस्य ददशांश्रममण्डलम्। कुशचीरपरिक्षिप्तं ब्राहया लक्ष्म्या समावृतम् ॥ २२ ॥ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः । उवास मुनिभिः सर्वेः पूज्यमानो महायशाः॥ २३ ॥ तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले । उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ॥२४॥ जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् । येषामुषितवान् पूर्व सकाशे स महास्ववित् ॥२५॥ क्वचित् परिदशान मासानेकं संवत्सरं क्वचित् । क्वचिच्च चतुरो मासान् पञ्च
षट् चापरान् क्वचित् ॥२६॥ शायां कालपरिमाणं वक्तुं रामस्याश्रमवासप्रकारं दर्शयति-तथेत्यादिश्लोकद्वयेन । तथा उक्तप्रकारेण । तस्मिन्नाश्रममण्डले सुखमुषित्वा तत्र पूज्यमानः स राम इत्युक्तानुवादः। येषां सकाशे पूर्वमुषितवान् तेषामाश्रमान् पयायेण द्वितीयपयायेण च जगाम । एवमाश्रमवासप्रकार:-एकवारं सर्वेषामाश्रमान गत्वा पुनरपि तेषामेवाश्रमान जगामेति वाक्यार्थः । महास्वविदित्यनेन तत्रत्यराक्षसोपद्रवपरिहाराय पुनर्गमनमिति सूचयति । वक्ष्यति हि मारीचः "तेन मुक्तास्त्रयो बाणाः" इत्यारभ्य 'पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा । समुद्धान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥” इति । एतदर्थमेव सुतीक्ष्णेनात्र गमनमनुज्ञातम् ऋषिभिः कारितं च ॥२॥२५॥ पूर्वमुषितवानित्युक्तवासक्रमं दर्शयति-कचिदित्यादिना । राघवो रामः क्वचिदाश्रमे परि त्यर्थः ॥ २० ॥ २१ ॥ पवमिति । कथयमानस्य कथयमाने सति ॥ २२ ॥ प्रविश्यति आश्रममण्डलमित्यनुषज्यते ॥ २३ ॥ तथेत्यादिश्लोकद्वमेकं वाक्यम् ।।
तस्मिन्नाश्रममण्डले उषित्वा तत्रैव महर्षिभिः पूज्यमान इति तच्छब्दद्वयस्थ सम्बन्धः ॥ २३ ॥ ॥ २४ ॥ जगामेति । येषां मुनीना सकाशे आश्रमेषु पूर्व प्रथमं पर्या ॥२९॥ जायेण जगाम उषितांश्च येषामेवाश्रमे अनुग्रहविशेषेण पर्यायान्तरेणापि तथैव पर्यायेण जगाम उषितवांश्चेत्यर्थः ॥ २५-२८॥
टी-पूर्व शरभङ्गाश्रमाप्रभृति येषां मुनीनां सकाशे समीचे उधितवान् शरभङ्गाश्रममादितः कृत्वा यः सहावसदित्यर्थः ॥ २५॥
For Private And Personal Use Only