SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir प्राधीताः प्रकर्षेणाध्येतुमुपकान्ताः । आदिकर्मणि क्तः । रूपकानुप्राणित उपमालंकारः ॥१०॥ कशाभिरिति । वियुद्भिरेख हैमीभिः कशाभिः व्यस्तरूपकम् । ताडितमिव स्थितम् । स्तनितमेव निॉंपो यस्य तत् । अत एव अन्तः सवेदनमिवाम्बरं भाति । कशाभिघातेन उच्चैरधीयानसखेद माणवकसाम्यमुच्यते । उपमोत्प्रेक्षारूपकाणामङ्गाङ्गिभावेन सङ्करः ॥ ११॥ तनि० -अन्तःसन्निहितशब्देन प्राधीयमानवेदानां माणवकानां कशाघातजनित कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् । अन्तःस्तनितनि?षं सवेदनमिवाम्बरम् ॥११॥ नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे । स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ १२॥ इमास्ता मन्मथवतां हिताः प्रतिहता | दिशः। अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः॥१३॥ कचिद्राष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान।कुटजान पश्य सौमित्रे पुष्पितान गिरिसानुषु । मम शोकाभिभूतस्य कामसंदीपनान स्थितान् ॥ १४ ॥ रुदितं गुरुच्चारणानूच्चारणशब्दमिश्रमित्युच्यते ॥ ११॥ स्फुरन्ती चलन्ती । तपस्विनी शोच्या ॥ १२॥ धनैरनुलिता इस स्थिताः । नष्टग्रहनिशाकरा अदृष्टशुकादिग्रहचन्द्राः। "णश अदर्शने " इत्यस्मानिष्ठा । यदा नग्रहः ग्रहणरहितः, अदृश्यमान इत्यर्थः । तादृशश्चन्द्रो यासु ताः। अत एवं प्रतिहताः अज्ञातप्राच्युदीच्यादिदिशाविभागाः। ता इमाः दिशः । मन्मथवता मस्त्रीकाणाम् । हिताः सुखकराः, विरहिणां तु दुःखकरा इत्यर्थः । यदा मन्मथवताम् अभिसारिकजनानां हिताः ॥१३॥ कचिदित्यादिसायश्लोक एकान्वयः । बाष्पाभिसंरुद्धान् अभिनवजलकणसेचनसमुत्थानदापोष्मतमा वृतान् । कामुकपक्षे आनन्दबाष्पक्तः । वर्षागमेन समुत्सुकान् आप्यायितान् । अन्यत्र स्त्रीसङ्गमसन्तुष्टान् । गिरिसानुषु पुष्पितान् । मुच्यते । प्राधीता इव अध्येतुमुपक्रान्ता इव ॥ १०-१२ ॥ इमा इति । घनैरनुलिप्ता इव स्थिताः नष्टप्रहनिशाकराः अत एव प्रतिहताः प्रतिइति प्राप्ताः, अपरिज्ञातमाच्योदीच्यादिविभागा इत्यर्थः । ता इमा दिशः मन्मयवतो मन्मथोत्सवक्ताम्, सलीकाणामिति यावत् । हिताः सुखकाराः, विरहिणां तु दुःख करा इति भावः ॥ १३ ॥ बापाभिसंरुद्धान् नववारिपरिप्लुतमहीसमुद्रतोष्मणावृतत्वात् ॥१५॥ MI स०-प्रतिभाति मे । स्फुरन्तीराषणस्याङ्के इति । अस्थापल्यम् इ. चार्मुलः, ते रावयतीति इरावगः । 'स भाषाम करोन्" इति श्रुतेः। एतादृशस्त्र मे अकुरन्ती तपस्विनी देहीव प्रतिमाति स्वस्य नीलमेघसदशत्वादिति भावः ॥ १२ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy