Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥ अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥
॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
Websiet : www.kobatirth.org Email: Kendra@kobatirth.org
www.kobatirth.org
पुनितप्रेरणा व आशीर्वाद
राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
श्री
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक : १
महावीर
श्री महावीर जैन आराधना केन्द्र
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर
कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249
जैन
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
अमृतं
आराधना
तु
केन्द्र कोबा
विद्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
卐
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श्रीमद्वाल्मीकीयरामायणम् THE LAL MILITARAM IT IT!
श्री गोविन्दराजीय-रामानुजोय-तनिश्लोको-महेश्वरप्तीर्थीबाण पाव्यासपाचतुष्टयालङ्कृतं
मुनिभावप्रकाशिका सत्यतीर्थोयादिव्याख्योद्धृत टिप्पणी संवलितं च
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
महापुराणम्
१. ब्रह्म महापुराणम्
२. पद्म महापुराणम् ३. विष्णु महापुराणम्
४. शिव महापुराणम् ५. नारदीय महाप्राणम् ६. मार्कण्डेय महापुराणम्
७. अग्नि महापुराणम् ८. भागवत महापुराणम्
६. भविष्य महापुराणम् १०. ब्रह्मवैवर्त महापुराणम्
१६. मत्स्य महापुराणम्
१७ गरुड महापुराणम्
१८ ब्रह्माण्ड महापुराणम्
१६. वायु महापुराणम् २०. म्
हरिवंश पुराणम् : वासुकि पुराणम् : कल्कि पुराणम् सौर पुराणम्
:
११. लिंग महापुराणम्
१२. वाराह महापुराणम्
१३. स्कन्द महापुराणम्
१४. वामन महापुराणम्
१५ कूर्म महापुराणम्
:
देवीभागवतम् कालिका पुराणम् एकास्रपुराणम् नसिंह पुराणम्
[महाभारत- नीलकंठी टीका सहित ]
For Private And Personal Use Only
Acharya Shri Kallassagarsun Gyanmandir
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श्रीमद्वाल्मीकीयरामायणम् THE VALMIKITA RAMAYANA
[बी-गोविन्दराजीय-रामानुजीय-तनिालोको-महेश्वरतीर्थोयाख्यव्याख्या चतुष्टयालाहतं
मुभिभावप्रकाशिका-सत्यतीर्थीयाविव्याख्योवृत टिप्पणी संबलितम् च]
तृतीय खण्ड :: आरण्यकाण्डम-किष्किन्धाकाणम्
AMAR PUBLICATION VARANASI
(INDIA)
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
1500.00
Published by: Ms. Amar Publication Satti Chautra Varanasd (U.P.)
Printed by : Jain Amar Printing Press Delhi-7
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www
th.org
Acharya Shri Kalassagarsun Gyarmandir
治路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路路
||
TWIMMITUTOEI ||
श्री भूषणादिव्याख्याचतुष्टयालंकृतं मुनिभावप्रकाशिका-सत्पतीयादिन्याम्योतटिप्पणी पालिस ।।।
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आरण्यकाण्डम् ॥३॥
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श्रीरङ्गेशाय नमः॥वात्स्यश्रीशठकोपदेशिकवरश्रीपादुरेण्वञ्जनदृष्टया निर्मलया निरीक्ष्य बहुधा वल्मीकजन्माशयम् । श्रीमत्कौशिकवंशसागरमणिगोविन्द राजाह्वयो व्याचक्षेऽहमरण्यकाण्डमधुना पश्यन्तु निर्मत्सराः ॥ श्रीरामायणराजस्य दत्त्वा पीताम्बरं महत् । अर्पये परया लक्ष्म्या राजन्ती रत्नमेखलाम् ।। एवं पूर्वस्मिन् काण्डे जगजन्मादिकारणस्य वेदान्तवेद्यस्य ब्रह्मणो निरस्तसमस्ताविद्यत्वं नित्यानन्दपरिपूर्णत्वं निखिलान्तर्यामित्वं निरतिशयो. श्रीरङशाय नमः ॥ प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥१॥
कुशचीरपरिक्षिप्तं ब्राहया लक्षम्या समावृतम् । यथा प्रदीप्तं दुर्दर्श गगने सूर्यमण्डलम् ॥२॥ ज्ज्वल्य निरुपमधर्मप्रवर्तकत्वमित्याद्यनन्तकल्याणगुणजातमुपवर्णितम् । सम्प्रति सजनसंरक्षणरूपंधर्मविशेषमभिधातुमारण्यकाण्ड आरभ्यते । यद्वा पूर्व काण्डे पितृवचनपरिपालनरूपो धर्मः सद्भिरनुष्ठातव्य इति प्राधान्येन दर्शितम् । अथ सज्जनसंरक्षणरूपं धर्मविशेष प्रतिपादयितुमारण्यकाण्ड आरभ्यतेप्रविश्येत्यादि । तुशब्दः पूर्वारण्यलक्षण्यं योतयति । महारण्यम् इतरदुरवगाहम् । दण्डकारण्यं दण्डकस्य राज्ञोऽरण्यं शुक्रशापादरण्यभूतं जनपदम् । प्रविश्य आत्मवान् धैर्यवान्, दुरवगाहमहागहनप्रवेशेप्यजनितभयलेश इत्यर्थः । तत्र हेतुमाह दुर्धर्प इति । हिंस्रादिभिरप्रधृष्य इत्यर्थः । रामः तापसानां तपस्विनाम् । आश्रममण्डलम् आश्रमसमूहम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम्" इति बाणः। ददर्श ॥१॥ अभिगम्यत्वायाश्रममण्डलं वर्ण । यति-कुशेत्यादिभिः सार्धसप्तशांकः । कुशैः यज्ञार्थमाहृतैः चीरैःस्नानानन्तरमातपे परिशोषणार्थ क्षिप्तैर्वल्कलैश्च परिक्षिप्तं व्याप्तम् । ब्रह्म वेदः तत्सम्ब धिनी वेदाध्ययनतदानुष्ठानजन्येत्यर्थः । तया लक्ष्म्या श्रिया समावृतं समन्तादावृतम् अत एव गगने प्रदीप्तं, गगनमध्यस्थमित्यर्थः । दुर्दर्श सूर्यमण्डलं यथा तथावस्थितमित्यर्थः । तद्वद्रक्षोभिरनभिभवनीयम् । उदयास्तमययोहि सूर्यस्य मन्देहाख्यरक्षोभिराक्रमणम् नतु मध्याह्ने॥२॥
श्रीरामचन्द्राय नमः ॥ 'इक्ष्वाकुवंशप्रभवः' इत्यारभ्य 'दण्डकान्प्रविवेशह' इत्यन्तेन ग्रन्थसन्दर्भण संक्षिप्य नारदेनोक्तं श्रीरामचरितं सर्वलोकोपकारकं महा। प्रबन्धेनोक्त्वा अधुना देवस्य दण्डकारण्यसञ्चारसमुद्भूतानद्भुतान्पराक्रमान्विस्तरेण वक्तुं तृतीयकाण्डमारभते-प्रविश्येत्यादि । आत्मवान् धृतिमान “आत्मा जीवे धृतौ च" इति यादवः । दुर्धर्षः द्विषद्भिरप्रधृष्यः, तिरस्कर्तुमशक्य इत्यर्थः । महारण्यमिति सामान्येनोक्तस्य दण्डकारण्यमिति विशेषसंज्ञा । दण्डकनाना राज्ञा परि पालितो देशः शुक्रशापादरण्यमभूदित्युत्तरकाण्डे वक्ष्यति । मण्डलं समूहः ॥ १॥ तापसाश्रममण्डलं वर्णयति-कुशेत्यादिना सार्द्धसप्तश्लोकः । चीराणि वल्क। लानि । परिक्षिप्तं व्याप्तम् । ब्राह्मी लक्ष्मीः तपोजनिततेजोविशेषः तया समावृतम् । तया समावृतत्वादेव गगनाधिकरणसूर्यमण्डलवदुईर्श रक्षोऽसुरादिभिर्द्रष्टु ।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www
bath.org
Acharya Shri Kalassagarsun Gyarmandie
बा.रा.भू.
टी.आ.को.
.
अत एव शरण्यं शरणाईम् “तदर्हति" इति यत्प्रत्ययः। सहजवैरप्रयुक्तवध्यधातुकभावाभावेन सर्वप्राणिनां वरणीयमित्यर्थः । रक्षोभ्यो भीतानां वासाहै वा। “शरणं गृहरक्षित्रोः" इत्यमरः । सदा सुसंमृष्टाजिरं सदा सम्यक् संमृष्टाङ्गणम् । “अङ्गणं चत्वराजिरे" इत्यमरः । सर्वभूतशरण्यत्वं प्रपञ्चयति मृगै रिति॥३॥प्रनृत्तं प्रकृष्टनृत्तवत् । अर्श आद्यच । बहुव्रीहिर्वा । अतिरमणीयप्रदेशत्वाद्देवतासान्निध्यादा नर्तनम् अत एव पूजितम् । अनिशरणैः अग्निहोत्रगृहैः
शरण्यं सर्वभूतानां सुसंमृष्टाजिरं तथा। मृगैर्बहुभिराकीर्ण पक्षिसङ्घ समावृतम् ॥३॥ पूजितं च प्रनुत्तं च नित्यमप्स रसां गणैः। विशालैरग्निशरणैः सुग्भाण्डैरजिनैः कुशैः॥४॥ समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् । आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ॥ ५॥ बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् । पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ॥६॥ फलमूलाशनैर्दान्तश्चीरकृष्णाजिनाम्बरैः। मूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् ॥७॥ पुण्यैश्च नियता
हारैः शोभितं परमर्षिभिः । तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् । ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ॥८॥ बुङ्मुखानि भाण्डानि यज्ञपात्राणि मुग्भाण्डानि "स्फ्यश्व कपालानि च” इत्याद्यानातानि तैः। "वणिमूलधने पाने भाण्डम्" इति वैजयन्ती। कुशैः परिस्तरणार्थः। कुशचीरेत्यत्र संगृहीतकुशोक्तिः॥४॥अरण्ये भवैः आरण्यैः॥५॥ वलिभिःभूतबलिप्रभृतिभिः होमेश्वदेवादिहोमेश्च अर्चितं सत्कृतम् । ब्रह्म घोपर्वेदघोपैः निनादितं सनातनिनादम् । पुष्पैः देवपूजार्थमुपक्षिप्तः। सपाया पद्मसहितया पद्मिन्या सरस्या ॥६॥ मुनिषु तारतम्यप्रदर्शनार्थ सूर्य वैश्वानराभरित्युपमानद्वयम् । पुराणैर्वृद्धैः ॥७॥ परमर्षिभिः उक्तमुनीनामपि पूजनीयैः । तत् प्रसिद्धं ब्रह्मभवनप्रख्यं ब्रह्मलोकतुल्यप्रसिद्धिकम् । ब्रह्मपोषः कर्मकालिकवेदमन्त्रघोषैः निनादितम् । ब्रह्मविद्भिः परब्रह्मज्ञानिभिः। महाभागैः महाभाग्यैः। “भागो रूपार्थके प्रोक्तो भागधेयेकदेशयोः" इति विश्वः। एतादृशं तापसाश्रममण्डलं ददशैंति पूर्वेणान्वयः ॥८॥ मशक्यम् ॥ २॥ शरण्यम् आवासाईम् । सुसंमृष्टाजिरम् अलंकृतप्राङ्गणमित्यर्थः ॥३॥ अप्सरसा गणरुपनृत्तम् उपसमीपे नृत्तवत् । अर्श आद्यन् । बहुव्रीहि । अतिमनोहरप्रदेशत्वात्तैः पूजितं पूज्यमानम् । अग्निशरणानि दक्षिणाग्रिगार्हपत्याहवनीयसभ्यावसथ्यशालाः । ग्भाण्डः सुक्नुवादियागोपकरणजातेः । “सर्व माषपनं भाण्डम्" इत्यमरः ॥ ४॥ अरण्ये भवा आरण्याः॥ ५॥ बलिहोमार्चितं बलिभिवैश्वदेवादिबलिमिहमिः शोभितम् । ब्रह्मघोषनिनादितं वेदघोषयुक्तम् । पमिनी पद्मसरः । पद्मय पद्मपुष्पयुक्तया ॥ ६ ॥ पुराणः वृद्धैः ॥ ७ ॥ ब्रह्मभवनं ब्रह्मलोकः । ब्रह्मघोषः वेदघोषः। ब्रह्मविद्भिस्सर्वत्र ब्रह्मानन्यत्वज्ञानषद्भिः ब्राह्मणे
॥२॥
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
स इति । विज्यं विसृष्टमौर्वीकं कृत्वा विनीतवेषप्रवेश्यत्वादाश्रमाणामाश्रममृगपक्ष्यादिभयनिवृत्त्यर्थं च विज्यकरणम् । अभ्यगच्छत् अभिमुखीभूय । गतः ॥ ९ ॥ दिव्येति । दिव्यं लोकविलक्षणं ज्ञानं तेन उपपन्ना अतीतानागतज्ञानवन्त इत्यर्थः । रामोऽयं रावणवधार्थमवतीर्णो विष्णुः, सीता लक्ष्मीः, लक्ष्मणश्च तदंश इति विज्ञाततदवताररहस्या इति यत ॥ १० ॥ तनिश्लोकी - दिव्यज्ञानोपपन्नाः अवताररहस्यरूपदिव्यज्ञानोपपन्नाः । " जन्म स दृष्ट्वा राघवः श्रीमान् तापसाश्रममण्डलम् । अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ॥ ९ ॥ दिव्यज्ञानोप पन्नास्ते रामं दृष्ट्वा महर्षयः । अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम् ॥ ३० ॥ ते तं सोममिवोद्यन्तं वा वै धर्मचारिणः । लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् । मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥ ११ ॥ कर्म च मे दिव्यम्" इति स्मृतेः । महर्षयः अलौकिकतत्त्वसाक्षात्कारसमर्थाः । प्रीताः भक्तिप्रेरिताः अभ्यगच्छन् प्रत्युत्थानं चकुः ॥ १० ॥ ते तमित्यादिसार्धश्लोक एकान्वयः । ते त्रिकालज्ञाः । तं राक्षसनिरासायावतीर्णे रामम् । उद्यन्तं सोममिव स्थितम् अन्धकारनिवर्तनप्रवृत्तं चन्द्रमिवस्थितम् । यद्वा उद्यन्तं सोममिव प्रतिपञ्चन्द्रमिवार्चनीयम् । यद्वा वनराज्यन्तः प्रादुर्भवत्तया मेधावृतमिन्दुमिवस्थितम् । धर्मचारिणों दृष्ट्वा स्वाचर्यमाणधर्माराध्यं साक्षा त्कृत्य । यद्वा इतः पूर्व धर्मवीर्येण पश्यन्ति सम्प्रति चक्षुषा साक्षात्कुर्वन्तीत्यर्थः । तथा लक्ष्मणं च वैदेहीं च दृड्डा मङ्गलानि प्रयुआनाः स्वापेक्षित रक्षाभ्यर्थनात् प्रागेव मङ्गलानि प्रयुआनाः । रामस्य सौन्दर्यसौकुमार्यादिकं दृष्ट्वा रक्षोभूयिष्ठेऽत्र वने किं भविष्यतीति व्याकुलहृदयतया तस्मै विरोधिनिर सनवचनानि प्रयुआनाः। दृढव्रताः अशिथिलतद्रक्ष्यत्वनियमाः सन्तः । प्रत्यगृह्णन् प्रतिगृहीतवन्तः । प्रत्युत्थानफलमदानाद्युपचारमकुर्वन्नित्यर्थः ॥ ११॥ रुक्तलक्षणैः । अन्वर्थब्राह्मणैस्तादृशैर्युक्तत्वादेव ब्रह्मभवनप्रख्यत्वमाश्रमस्य ॥ ८ ॥ स इति । विज्यम् अवरोपितगुणं कृत्येति श्राश्रमवर्तमृगपक्षित्रासनिवृत्त्यर्थं मिति शेषः ॥ ९ ॥ दिव्यज्ञानोपपन्नाः श्रीराम एव तारकं ब्रह्मेति ज्ञानवन्त इत्यर्थः । महर्षयः अलौकिकतत्त्वसाक्षात्कारसमर्थाः रामं दृष्ट्वा चकारालक्ष्मणं च तथा प्रीतास्सन्तः अभ्यगच्छन् आभिमुख्येन जग्मुरित्यर्थः ॥ १० ॥ त इतेि । रामं दृष्ट्वा लक्ष्मणं च वैदेहीं च दृट्टा मङ्गलानि भवान्वति आशीर्वचनानि प्रयुञ्जानाः उद्यन्तं सोममिव सकलजगदानन्दकरं तं राममेव स्वेष्टदेवतात्वेन प्रत्यगृह्णन् स्वीचकुरित्यर्थः ॥ ११ ॥
ति० उयन्तं सोममिव प्रियदर्शनम् " तस्मात्सोमराजानो ब्राह्मणाः " इति श्रुतेः स्वकुतरक्षकं सोममिव स्वरक्षकं धर्मचारिणं रामं दृष्ट्रा यशस्विनी पातिव्रत्ययशोवती रक्षःकुलहारहेतुत्वरूपशोवती वा सीतां च दृष्ट्वा अत एवाने रक्षणप्रार्थनोपपद्यते । मङ्गलानि आशीर्वादान् ॥ ११ ॥
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
बा.रा.भू.
तनि०-प्रत्यगृह्णन आत्मीयताकरणं प्रतियहः । निसृष्टात्मा सुहृत्सु चेति वक्ष्यति ॥ १३ ॥ मङ्गलाशासननिमित्तं सौन्दर्यसौकुमार्यादिकमाह-रूपति । रूपस्याटी आःका. शरीरस्य संहननं 'समः समविभक्ताङ्गः' इत्युक्तावयवसंस्थानविशेषम् । लक्ष्मी समुदायशोभाम् । सौकुमार्य पुष्पहासतुल्यकोमलताम् । सुवेपतां शोभन स०१ लावण्यवत्ताम्। लावण्यस्वरूपमुक्तम्-"मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते॥" इति। विस्मितानामाकारा इवा
रूपसंहननं लक्ष्मी सौकुमार्य सुवेषताम् । ददृशुविस्मिताकारा रामस्य वनवासिनः ॥ १२॥
वैदेही लक्ष्मणं रामं नेत्रैरनिमिषैरिव । आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ॥ १३ ॥ कारा येषां ते विस्मिताकाराः, विस्मयावेदकस्वमुखप्रसादफुल्लनेत्रत्वादियुक्ता इत्यर्थः । वनवासिनः विकारहतौ सत्यप्यविकृतचित्ता इत्यर्थः। वनवासिनोऽपि विस्मिताकाराः सन्तः रामस्य रूपसंहननादिकं ददृशुः। अभेदेन प्रत्ययद्योतनार्थ चकाराप्रयोगः। यद्वा अभूपणेपि भूपितवद्भासमानत्वं रुपम् । तथोक्तम् ।। |"अङ्गान्यभूपितान्येव वलयाद्यर्विभूपणैः । येन भूपितबद्भाति तद्रूपमिति कथ्यते।" इति। संहननं सौन्दर्यम् । तदप्युत्तम्-"अङ्गप्रत्यङ्गकानां यः सन्निवेशो। Kiयथोचितः । सुशिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमिहाच्यते॥” इति । लक्ष्मी लावण्यं तच्चानं पूर्वमेव सौकुमार्यमप्युक्तमेव । सुवेपताम् उचितशृङ्गारसंपन्न
त्वम् ॥ १२ ॥ एतं न्यायं सीतालक्ष्मणयोरप्यातिदेणुमाह-वैदेहीमिति । सर्वे वनचारिणः । आश्चर्यभूतान् अदृष्टपूर्वतया आश्चर्यावहान् । वैदेही लक्ष्मणं रामं च दिव्यरूपदर्शनजनितानन्दभङ्गभीरुतया विस्मयविस्फारितेक्षणतया च सर्वथा निर्निर्मपरिव स्थितै त्रैरुपलक्षिताः सन्तः ददृशुः । अनेन पूर्वश्लोके विस्मिताकारा इत्येतद्विवृतम् ॥ १३ ॥ तनिक-नेत्रैरनिमिपरिव जगन्माहनदिश्यमङ्गलविग्रहदर्शनानन्दविच्छेदभयेन निमेषरहितनत्रैः । इपशब्दो वाक्यालङ्कारे ।
स्पेति । रामस्य रूपादिक वनवासिनो मुनयः दहशुरिति सम्बन्धः । रूपं नाम-" अङ्गान्यभूषितान्येव प्रेक्षणीयविभूषणः । येन भपितबद्भाति तद्रूपमिति प. कथ्यते ॥” इति । संहननम् अवयवानां संश्लिष्टसन्धिवन्धः सौन्दर्यम्-" अङ्गप्रत्यङ्गकानां यस्सन्निवेशो यथोचितम । सुनिष्टसन्धिबन्धस्तत्सौन्दर्यमिति
चोच्यते ॥" लक्ष्मीः कान्ति: लावण्यमित्यर्थः । "मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गे लावण्यं तनिगद्यत ॥" सौकुमार्य मार्दवम् ।। सुवेषताम् उचितशृङ्गारसम्पन्नताम् । विस्मिताकाराः विस्मितोऽन्तःकरणधर्मः अद्भुतवस्तुदर्शनजन्यः. आकारः तयाकमुखप्रसादविस्फारितेक्षणत्वादिः तद्वन्तः ॥ १२ ॥ वैदेहीमिति । वनचारिणः पशुपाक्षमगादयः । अयं भावः-पद्मभवप्रमुखानामध्यगोचरो भगवान सीतालक्ष्मणोपेतः श्रीरामः पङ्गोरुपरि गङ्गाप्रवाहवदस्माकमपि पुरतः प्रादुरासीदिति सकलजगन्मोहनदिव्यमङ्गलविग्रहदर्शनानन्दविच्छेदभयेन निमेषरहितेने त्रैर्मुगादयोप्याश्चर्यभूता ददृशुरित्यर्थः ।
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
अनिमिषत्वे हेतुमाह आश्चर्यभूतानिति ॥ १३ ॥ अत्रेति । अत्र आश्रममण्डले । महाभागाः महाभाग्याः ऋषयः । सर्वभूतहिते रतम् अतिथिं न्यायतः पूजा ।। हम् । एनं राघवं पर्णशालायां स्वस्वपर्णशालायां सन्यवेशयन् स्थापयामासुः॥१४॥ तत इति । रामस्य सत्कृत्येति पष्ठयापी । “न लोकाव्ययनिष्ठा-" इत्यादिना निषेधात् । सत्कृत्य सत्कारं कृत्वा, कुशलप्रश्नादिकं कृत्वेत्यर्थः । पावकोपमा इत्यनेन रामस्य पवित्राणां पवित्रत्वमुक्तम् । धर्मचारिण ।।
अत्रैनं हि महाभागाः सर्वभूतहिते रतम् । अतिथिं पर्णशालायां राघवं सन्यवेशयन् ॥ १४ ॥ ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजहस्ते महाभागास्सलिलं धर्मचारिणः ॥ १५॥ मूलं पुष्पं फलं वन्यमाश्रम च महात्मनः । निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ॥ १६॥ धर्मपालो जनस्यास्य शरण्यस्त्वं महा
यशाः । पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥ १७॥ इत्यनेन सत्कारस्य धर्माचरणफलत्वमुक्तम् । महाभागा इति सुकृतपरिपाक उच्यते । सलिलम् अाधुचितम् आजहुः ॥ १५॥ मूलमिति । धर्मज्ञाः शेषिणि शेषवृत्तिरूपधर्मज्ञाः । प्राञ्जलयः प्रकृष्टानलयः, मूर्ध्नि कृताञलय इत्यर्थः। महात्मनः शेषिणो रामस्य । वन्यं मूलादिकमाश्रमं च निवेदयित्वा इमानि भवदीयानि यथेष्टं विनियुक्ष्वेति निवेद्य ततोऽब्रुवन् ॥ १६॥ तनि०-आत्मीयभरसमर्पणमत्रोच्यते ॥ १६ ॥ धर्मपाल इति । धर्मपालः वर्णाश्रम धर्मपालकः । अस्य आर्तस्य मुनिजनस्य शरण्यः शरणार्हः । पूजनीयश्च देवताबुद्ध्या अर्चनाईः । मान्यः राजबुद्ध्या बहुमानाईः । मान्यत्वे हेतुः राजा दण्डधर इति । दण्डस्य निग्रहस्य धरः कर्ता । पूजनीयत्वे हेतुर्गुरुरिति ॥ १७ ॥ इवशब्दो वाक्यालङ्कारे ॥ १३ ॥ अब अस्मिन् दिने । महाभागाः ऋषयः॥ १४ ॥ परमपुरुषस्य तव सन्दर्शनेन वयं महाभागा अतिधन्याश्चेति प्रियवचनैस्स त्कृत्य । सलिलं सलिलादिपजाद्रव्यम्, आनीयेति शेषः । आजहुः रामस्य पूजामिति शेषः ॥ १५ ॥ वन्यं बने भवम् । आश्रमं निवासस्थानं च निवेदयित्वा इमानि वस्तूनि देव त्वदीयानीत्युक्त्वा प्राबलयः अयमेवादिपुरुष इति निश्चयबुद्धया सम्बुद्धभक्तिरसेन बद्धाञ्जलयो भक्तिनम्राः भगवन्तं श्रीराममनवन् विज्ञाप यन्ति स्मेत्यर्थः ॥ १६ ॥ विज्ञापनप्रकारमेवाह-धर्मपाल इत्यादिना । धर्मपालः वर्णाश्रमधर्मपालकः। शरण्यः आर्तस्य सर्वलोकस्य रक्षिता । दण्डधरः दुष्ट निग्रहकर्ता । भगवदवताररूपेण गुरुः पूज्यः अादिसत्क्रियापूजाईः। राजा राजरूपेण मान्यः बहुमानाहश्च त्वमसीति शेषः । कुतो ममैतादृशप्रभाव इति शङ्कायां
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टी.आ.की.
बा.रा.भू.
। पूज्यत्वे हेत्वन्तरमाह-इन्द्रस्येति । इह भूस्वर्गे । इन्द्रस्य चतुर्भागः चतुर्थीशः राजा प्रजा रक्षति तस्माद्धेतोः वरान् श्रेष्ठान् भोगान् भुङ्गे अनुभवति ।। ॥ ४ ॥ इन्द्रस्येति लोकपालान्तराणामुपलक्षणम् । " अष्टाभिर्लोकपालानां मात्राभिः कल्पितो नृपः " इति वचनात्। वस्तुतस्तु इन्द्रशब्दोऽयं परमात्मपरः । स० १ "इदि परमैश्वर्ये " इतिधातोस्तत्रैव मुख्यवृत्तत्वात् “इन्द्रो मायाभिः पुरुरूप ईयते” इति श्रौतप्रयोगाच्च । इन्द्रस्य परमात्मनः चतुर्भागः चतुर्थीशः तदव
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव । राजा तस्माद्वरान् भोगान भुङ्क्ते लोकनमस्कृतः ॥ १८ ॥
ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ १९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तारभूते व्यक्तिचतुष्टये एकव्यक्तिभूतः भवान् भोगान् भुङ्ग इत्यर्थः । पूर्वापरश्लोकानुगुण्याच्चायमेवार्थः, नान्यस्मै ऋपयः प्राञ्जलयो भवन्ति नचाश्रमं निवेदयन्ति नापि गर्भभूतत्त्वं वदन्ति ॥ १८ ॥ भवता रक्ष्यत्वे त्वदेशवासित्वमेव निष्प्रमादो हेतुः, नोपासनादिकमित्याहुः - ते वयमिति । ते वयम् आर्त्ता वयम् । भवता रक्ष्याः आर्तरक्षणदीक्षितेन त्वया रक्षितुमहः। किमुपासन बलेनैवमुच्यते ? नेत्याहुः भवद्विषयवासिन इति । भवदेशवासित्वमेव भवद्रक्ष्यत्वे हेतुः, नान्यः । तत्र प्रमादादिसंभवात् देशवासित्वे तदभावादिति भावः । भवतु तथैव रक्षिष्यामः यदा रक्षणप्रदेशे स्थास्याम इत्यत्राहुः नगरस्थ इति । नगरस्थः सिंहासनस्थो वा । वनस्थः तद्रहितो वा । त्वं स्वतः सिद्धसर्वशक्तिकः निरुपाधिकसर्वशेषी च त्वम् । नः अस्माकं राजा रक्षकः । तत्र हेतुमाह जनेश्वर इति । निरुपाधिकसर्वशेषीत्यर्थः ॥ १९ ॥ तनि० - ते पूर्वोक्तप्रकारेण आत्मात्मीयभर समर्पकाः । वयम् उपायशून्यत्वापायबहुलत्वादिमन्तः । भवता निरुपाधिकसर्व लोकशरण्येन रक्ष्याः । अतिप्रसङ्गपरिहारार्थमाह भवद्विषय वासिन इति । भवद्विषयवासित्वात् साकेतसम्भवचराचरजन्तु न्यायेन प्रपत्तिनिरपेक्षमेव रक्षणमित्येकः पक्षः । पूर्वोत्तरश्लोकपर्यालोचनया प्रपतिद्वारकमित्यन्यः पक्षः । न च पूर्वकतात्मात्मीयरक्षाभरसमर्पणेनैव प्रयोजने सिद्धे विषयवासित्वकथनं व्यर्थमिति शङ्कयम् । रक्षके पश्यति तत्सन्निधाने रक्ष्यविनाशस्य दोषभूयस्त्वकथनार्थत्वात् । विषयवासित्वस्य निरपेक्षहेतुत्व निर्बन्धेपि मोक्षव्यतिरिक्तरक्षणोपायस्थाविरोधात् । न ह्यत्र महर्षयो तमेव कैमुतिकन्यायेन दृहयति इन्द्रस्येति । दिक्पालचतुष्टयात्प्रत्येकं चतुर्थाशो राजनि संक्रामतीतिन्यायेनेन्द्रस्य त्वन्नियम्यस्य पुरन्दरस्य चतुर्थांशभूतो राजापि प्रजा धर्मेण रक्षति तस्माद्रक्षणाद्वरानध्यान भोगान्भुङ्क्ते च लोकनमस्कृतःश्चेति सम्बन्धः । यद्येवंविधस्य राज्ञोप्येवं प्रभावः सकलजगद्रक्षणायावतीर्णस्पे श्वरस्य तव तु धर्मपालकत्वशरण्यत्वादिकमस्तीति किमु वक्तव्यमिति भावः ॥ १७ ॥ १८ ॥ अस्तु, प्रकृते किमायातमित्यत आह-ते वयमिति । ननु नगरं विहा यागतेन चतुरङ्गबलरहितेन वनस्थेन मया भवन्तः कथं रक्ष्या इत्यत आह नगरस्थ इति । यतस्त्वं नगरस्थो वनस्थो वा राजा अनस्ते भवदेकशरणा वयं भवता
For Private And Personal Use Only
॥ ४ ॥
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| मोक्षापेक्षया उपायानुष्ठानं चक्रुः किन्तु दुष्टराक्षस निरसनापेक्षया । नगरस्थो वनस्थो वेति इतरे मूर्धाभिषिका बुद्धिबलेन स्थानबलेन चतुरङ्गबलेन च स्वराज्यमात्ररक्षणे समर्था भवन्ति । सकललोकरक्षणधुरन्धरस्यासहायशूरस्य तव नगरवासे किं बलमुपचीयते वनवासे किमपचीयते, स्वाभाविक नित्यनिरतिशयशक्ति सम्पन्नस्याव सादकं | सत्त्वं किमपि नास्तीत्यर्थः । सोपाधिकशेषिणो देशविशेषादिसम्बन्धापेक्षा निरुपाधिकशेषिणस्तव यत्र कुत्रचिदवस्थानेप्यस्मद्रक्षणमावश्यकमिति राजशब्दार्थः ॥ १९ ॥ ननु भवन्त एव तपःप्रभावेन स्वरक्षणक्षमा इत्यत्राहुः - न्यस्तेति । न्यस्तः त्यक्तो दण्डो यैस्ते न्यस्तदण्डाः, शापतो निग्रहकरणरहिता इत्यर्थः । तत्र
न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः । रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ॥ २० ॥
हेतुः जितक्रोधा इति । तपोनाशभीत्या त्यक्तक्रोधा इत्यर्थः । तत्रापि हेतुः जितेन्द्रिया इति । इन्द्रियजयेन कामाद्यभिष्वङ्गाभावात्तन्मूलको धरहिता इत्यर्थः । वस्तुतस्तु स्वसामर्थ्यं सत्यपि स्वरूपविरोधान्नास्माभिरस्मद्रक्षणमुचितमित्याहुः । त्वया रक्षितव्या इति अनन्याईशरणा इत्यर्थः । गर्भ भूताः प्रजातुल्याः, अनेनानन्या ईशेषत्वमुक्तम् । शश्वदिति काकाक्षिन्यायेनोभयत्राप्यन्वेति तेनानन्याहिशेषत्वानन्य शरणत्वयोः स्वाभाविकत्वमुक्तम् । तथापि साधनं विना रक्षणेऽतिप्रसङ्गः स्यादित्यत्राहुः तपोधना इति । तपोत्र न्यासनिक्षेपापरपर्यायः । “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः” इति श्रुतेः । प्रपत्त्येकधना वयमित्यर्थः । अस्मत्कृतां प्रपत्तिं व्याजीकृत्यास्मान् रक्षेत्यर्थः । रक्षणमत्र मोक्षप्रापणमेव । खरादिभ्यस्त्राणस्य शरभङ्गाश्रमवासिभिर्वक्ष्य माणत्वात् । इमे तु मुनयो मोक्षैकपराः ॥ २० ॥ तनि०- महाप्रभावानां भवतां कुतो रक्षकान्तरापेक्षेत्यत्राहुः - न्यस्तदण्डाः त्यक्तशापादिशासनाः । यद्वा त्वय्येव | विन्यस्तसकलराक्षस शिक्षामाराः अतएव गर्भभूताः गर्भो यथा प्रयत्नेन परिपालनीयः तद्वद्वयमपि परिपालनीया इत्यर्थः ॥ २० ॥
करुणाशालिना रक्ष्याः । अत्रास्मद्रक्षणं नाम अनन्तकल्याणगुणैकनिलय जगन्मोहनदिव्यमङ्गलत्वन्मूर्तिध्यानानन्दानुभवान्तरायरूपरक्षोनिवारणरूपम् । अति प्रसङ्गपरिहारार्थमाह भवद्विषयवासिन इति । विषयो देशः । अयं भावः - इतरे राजानो बुद्धिबलेन चतुरङ्गबलेन च स्वराज्यमात्ररक्षणे शक्ता भवन्ति, सकललोक रक्षणधुरन्धरस्यासहायशूरस्य तव नगरवासे किं बलमुपचीयते, स्वाभाविक नित्यनिरतिशयज्ञानशक्तिसम्पन्नस्य तव वनवासे किमपचीयते ? अतो यत्रकुत्रापि | स्थितस्य तवासाध्यं किमपि नास्तीति ॥ १९ ॥ महाप्रभाववतां भवतां कुतो रक्षकान्तरापेक्षेत्यत्राह - न्यस्तदण्डा इति । न्यस्तदण्डाः त्यक्तशापादि शासनाः । यद्वा त्वय्येव विन्यस्तसकलराक्षसशिक्षामाराः । अत एव गर्भभूताः गर्भो यथा मात्रा प्रयत्नेन परिपालनीयः तद्वद्वयमपि परिपालनीयाः
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Acharya Shri Kallassagarsun Gyanmandir
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
वा.रा.भ.
टी.आ.को .२
॥
६
॥
अतस्तेषां प्रपन्नानां यथोचितकैर्यप्रवृत्तिं दर्शयति-एवमित्यादि । ऋपयः एवमुक्त्वा सलक्ष्मणं राघवं वन्यैः पुष्पैः फलादिभिश्चापूजयन् । राघवमित्यनेन सीतापूजनमप्यसिद्धम् । मिथुनशेषित्वस्यैव स्वरूपत्वात् प्रभाप्रभावळ्यायेन तयोरपृथग्भावात् । अन्यैः सङ्कल्पसिद्धैः। विविधाहारैः मृष्टान्नादिभिः ॥२॥१ तथान्य इति । सिद्धाः सिद्धसाधननिष्ठाः। न्यायवृत्ताः न्यायानुगुणव्यापाराः, स्वरूपानुरूपकैकयवृत्तय इत्यर्थः । वैश्वानरोपमाः अस्पृष्टविरोधिनः स्वरूप
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् । अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ २१ ॥ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥ २२ ॥ इत्याचे श्रीरामायणे वाल्मी कीये आदिकाव्ये श्रीमदारण्यकाण्डे प्रथमः सर्गः ॥१॥
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ ३ ॥ विरुद्धनिषिद्धकाम्यकर्मान्तरत्यागिन इत्यर्थः । अन्ये पूर्वेभ्यो विलक्षणाः। तापसाः कायिककैङ्कशक्ता इत्यर्थः। ईश्वरं परमशेपिणं रामं यथान्यायं यथो चितं स्तुतिप्रणामादिभिस्तर्पयामासुरित्यर्थः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने प्रथमः सर्गः॥१॥ एवं प्रथमसर्गेण सिद्धसाधननिष्टानां मुमुक्षूणां मुनीनां तदीयपर्यन्तं विशिष्टविषयकैकय प्रतिपाद्य खरखधार्थिमुनिजनशरणागति वक्ष्यन् शरण्यत्वोपयोगिसामर्थ्य विराधवधकथनमुखेन बोधयितुमुपक्रमते-कृतातिथ्य इत्यादिना । अत एव संक्षेपे “विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह" इत्यत्र विराधवधोपहारमुखेन शरभङ्गं दृष्टवानिति व्याख्यातम् । तुशब्देन अत्र्यादिकृतातिथ्या लक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं हि भगवतः परम भोग्य पत्रं पुष्पमित्यादि । अथशब्दः कृत्सवाची, कात्स्न्येन कृतातिथ्य इत्यर्थः। भक्तैर्यत् किञ्चिद्दत्तमपि तत् सर्वातिथ्यत्वेन हि भगवान् स्वीकरोति । इत्यर्थः ॥ २०॥ अन्पैनीवारादिभिः ॥ २१॥ सिद्धाः भरद्वाजादिवसिद्धसङ्कल्पाः । न्यायवृत्ताः न्यायो भगवपासनादिरूपधर्मः स पर पतं शीलं येषां ते तथा कृताभ्यवहारमीश्वरं सकल जगत्स्वामिनं नीराजनमङ्गलस्तुत्यादिभिर्यथान्यायं यथाविधि तर्पयामासुः ॥ २२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां प्रथमः सर्गः ॥१॥ कृत इति । सूर्यस्योदयनं प्रति उदयकाल इत्यर्थः । अवगाहत प्राषिशत् ॥१॥
स०-सलक्ष्मण लक्ष्मणेन श्रीवासचिन वैदेया सहितमिति यावत् । एतेन पूर्व रामलक्ष्मणाभ्यां सह दृष्टापासीतापाः कवनस्पमिति शङ्का परास्ता ॥ २१ ॥
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सूर्यस्योदयनं प्रतीति कर्मप्रवचनीययोगे द्वितीया । "लक्षणेत्थम्भूताख्यान-" इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् । उदयनं प्रति उदयकाले, प्रातःस्रानादि कावसान इत्यर्थः । वनमेवान्वगाहत नच तत्र स्थातुमेच्छदित्यर्थः॥१॥ नानामृगगणेत्यादिश्लोकद्वयमेकान्वयम् । ध्वस्तवृक्षलतागुल्मं तुङ्गकठिन विराधदेहसंपर्कादिति भावः। दुर्दर्शसलिलाशयमित्यत्रायेप्ययमेव हेतुः।निष्कूजनानाशकुनि निःशब्दनानाविधपक्षिकं, सुदूरमुड्डीयमानोपि पक्षी तस्मात् भिया निःशब्द लीयत इति भावः। झिल्लिकागणनादितं झिल्लिकाभिस्तु दुर्दर्शत्वात् सर्वदा शब्द्यत इत्यर्थः । नानेत्यादि सर्व वनमध्यविशेषणम् ॥२॥३॥
नानामृगगणाकीर्ण शार्दूलवृकसेवितम् । ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ २ ॥ निष्कूजनानाशकुनि झिल्लिकागणनादितम् । लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥३॥ सीतया सह काकुत्स्थस्तस्मिन् घोर मृगायुते । ददर्श गिरिगृङ्गाभं पुरुषादं महास्वनम् ॥४॥ गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् । बीभत्सं विषमं दीर्घ विकृतं घोरदर्शनम् ॥५॥ वसानं चर्म वैयाघ्रं वसा, रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥६॥ त्रीन सिंहांश्चतुरो व्याघ्रान् द्रौ वृकौ पृषतान् दश। सविषाणं वसादिग्धं गजस्य च शिरो
महत् । अवसज्यायसे शूले विनदन्तं महास्वनम् ॥ ७॥ सीतया सहेत्यादि सार्घश्लोकचतुष्टयमेकान्वयम् । घोरमृगास्तरवादयः। पुरुषानत्ति भक्षयतीति पुरुषादः। पचायच । राक्षसमित्यर्थः। महास्वनं दृढकण्ठ ध्वनिकम् ॥ ४॥ गम्भीराक्षं निम्राक्षम् । महावकं पृथुतरमुखम् । विकटं विशालम् । विपमोदरं निनोन्नतोदरम् । बीभत्सं मांसरुधिरालिप्तशरीरतया कुत्सितम् । विपमं न्यूनाधिकावयवम् । विकृतम् उक्तप्रकारेण विकृतवेषम् अत एव घोरदर्शनम् ॥५॥ वसा मांसं तया आईम् । रुधिरोक्षितं रक्तसिक्तम् ।। व्यादितास्यं व्यात्तास्यम् । आर्ष इट् ॥६॥त्रीनित्यादि । भक्षणार्थमिति शेपः। पृषतान् बिन्दुमृगान् । आयसे अयोमये शूले। अवसज्य प्रोतान् वृक्षादिध्वंसे विराधकृतोपप्लवः कारणं दुर्दुर्शसलिलाशयमित्युक्तहेतोरेव । पक्षिणां साध्वसेन निकूजाः निश्शब्दा नानाविधाः शकुनयो यस्मिन् तत् ।। झिल्लिकागणनादितं रामो वनमध्यं ददर्शेति पूर्वेण सम्बन्धः ॥२॥३॥ गिरिशृङ्गामं गिरेःशृङ्ख आभा उपमा यस्य तम् ॥ ४॥ गम्भीराक्षं निम्रनयनम् । विकटं पावक्रम् । बीभत्सं कुत्सितम् । विषमं निस्रोन्नतम् । विकृतं वक्ष्यमाणधर्मवत्त्वाविपरीतवेषम् ॥ ५॥ वसाई चर्म वसानम् वसा मांसविशेषः ॥ ६॥ भक्षणार्थ सिंहादीन I
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ०६॥
www.kobatirth.org
कृत्वा महास्वनं यथा भवति तथा विनदन्तं विनादं कुर्वन्तम् ॥ ७ ॥ काल संहारकाले । प्रजा उद्दिश्य अन्तको यथा चावति तथा अभ्य धावत ॥ ८ ॥ अङ्केन कार्टप्रदेशन ॥ ९ ॥ सभार्याविति भार्याशब्दो योषिन्मात्रवाचीत्येकं वदन्ति । अन्ये तु यथा प्राणभृत उपदधाति इत्यत्र प्राणभृच्छन्दः प्राणभृदप्राणभृत्साधारणः यथाच "ऋतं पिवन्तौ" इत्यत्र पानकर्त्रकर्तृसाधारणां जीवेश्वरयोः पिवच्छच्दप्रयोगः तथा छत्रिन्याय नात्रापि सभार्यावित्युक्तमित्याहुः । तथापि ध्वनिदोषोऽवर्जनीयः । वस्तुतस्तु द्वयोरेका भार्यास्तीति दुर्बुद्धिनैवमुक्तमिति सम्यक् । क्षीण
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् । अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः ॥ ८ ॥ सकृत्वा भैरवं नादं चालयन्निव मेदिनीम् । अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ॥ ९ ॥ युवां जटाचीरघरौ सभायें क्षीण जीवितौ । प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ १० ॥ कथं तापसयोर्वी च वासः प्रमदया सह । अधर्म चारिणौ पापौ कौ युवां मुनिदूषकौ ॥ ११ ॥
1
Acharya Shri Kailassagarsun Gyanmandir
जीवितौ मद्धस्ते पतनादिति भावः । यद्वा क्षीणजीवितौ प्रविष्टौ क्षीणजीवितत्वादेव प्रविष्टौ । अत्र प्रविष्टानां जीवितं दुर्लभमिति भावः ॥ ३० ॥ वस्तुतो विपरीताचारौ युवां मम वध्यावेवेत्याशयेनाह कथमिति । वां युवयोः प्रमदया सह वासश्च कथं विरुद्ध इत्यर्थः । "न चवाहा-" इति निषेधेपि वामादेशः आयसे शूले अवसज्य निधाय प्रोतं कृत्वा महास्वनं यथा तथा विनदन्तमेवंविधं विराधं दद्दशैति पूर्वेण सम्बन्धः ॥ ७ ॥ स इति । सः विराधः । काले युगान्त काले । क्रुद्धोऽन्तकः प्रजा उद्दिश्य यथा धावति ॥ ८ ॥ अङ्केन कटिप्रदेशेनेति यावत् ॥ ९ ॥ युवामित्यादि । सभार्याविति भार्याशब्दस्तु घोषिन्मात्रवाची । एकया ज्योषिता सहितौ । सभार्यशब्दः छत्रिणो गच्छन्तीतिवल्लाक्षणिको वा ॥ १०॥ कथमिति । वां युवयोः । मुनिषको मुनिवेषशरचापासिधारणात् अत एव पापौ ॥ ११ ॥
For Private And Personal Use Only
टी..कां
टी०-अत्र विराधेन सीतामहणं स्वापीपारिहारार्थमेव नतु दाबुषा । तदुक्तं स्कान्दे-" सोपि तां जानकी वा शीघ्र सञ्जातविक्रमः । इयं यस महाशयिं स्वर्गस्य कारणम् । अस्या विशेधो मोज्ञपि कारण बन्धनेपिच । तस्मादिमा मजिष्यामि दिष्टधा प्राप्तं हि दर्शनम् । इति दर्शनमात्रेण विमुक्ताचपरः । मक्तियुक्तो जहरेिनां सीतां चैतन्यरूपिणीम् ॥ " इति ॥ ९ ॥ सभायां सभायामाय समार्थी ॥ सत्य०- समाय भार्यासहितौ । सीताया उमयभार्यात्वभ्रमेणेयमुक्तिः द्वयोरेकप्रियत्वं प्रमाणविक सदपि तदनुमतं चेन्ममापि सा मार्या भवति त्रमममियमुनि एक रोहा मम भार्या भविष्यति इति वक्ष्यमाणं युकं भवति । छत्रिन्यायेन वा ॥ १० ॥
| ॥ ६ ॥
नारी बरा
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
आर्षः । कथंशब्दोक्तं विवृणोति अधर्मेति । मुनिदूषकौ मुनिवेषविरुद्धशरचापासिधारणादितिभावः । अत एव पापौ ॥ ११ ॥ मृधे युद्धे ॥ १२ ॥ १३ ॥ सगर्वितं सगर्वम् । भावे निष्ठा । उद्वेगात् भयात् ॥ १४ ॥ १५ ॥ परिशुष्यता शोकसङ्कुचितेन मुखेन उपलक्षितः ॥ १६ ॥ १७ ॥ कैकेय्याः अस्मासु विषये यदभिप्रेतं योऽभिप्रायः । यच्च प्रियं वरवृतं वरव्याजेन वृतं तदद्यैव सुसम्पन्नं फलितम् ॥ १८ ॥ अभिप्रेतशब्दोक्तं सूक्ष्मेक्षिकया विवृणोति - या न अहं वनमिदं दुर्गं विराधो नाम राक्षसः । चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ १२ ॥ इयं नारी वरारोहा मम भार्या भविष्यति । युवयोः पापयोश्चाहं पास्यामि रुधिरं मृध ॥ १३ ॥ तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ॥ १४ ॥ श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा । सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ १५ ॥ तां दृवा राघवः सीतां विराधाङ्कगतां शुभाम् । अब्रवीलक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १६ ॥ पश्य सौम्य नरेन्द्रस्य जन कस्यात्मसम्भवाम् । मम भार्या शुभाचारी विराधाङ्के प्रवेशिताम् । अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ १७ ॥ यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् । कैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ॥ १८ ॥ या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ १९ ॥ ययाहं सर्वभूतानां हितः प्रस्थापितो वनम् । अद्येदानीं सकामा सा या माता मम मध्यमा ॥ २० तुष्यतीति । दीर्घदर्शिन्या कैकय्या अस्मद्व्यसनं पूर्वमेव यदि न चिन्तितं स्यात्तर्हि पुत्रार्थं राज्यमेव वरयेत् नतु मत्प्रवासनम् । मत्प्रवासनवरणादव गम्यतेः अयं वनं गतश्चेत् सीतापि गच्छेत् सा च राक्षसादिभिरपहियेत, तेन रामोपि व्यसनं महत्प्राप्नुयात्, ततश्च मत्पुत्रस्य राज्यं निष्कण्टकं स्यादिति तयोर्भीत्युत्पादनाय विराधः स्वयमेव स्वस्वरूपं कथयति अहमित्यादिना । मृधे युद्धे ॥ १२-१५ ॥ तामिति । परिशुष्यता मुखेनोपलक्षितः ॥ १६ ॥ विराधा प्रवेशितां विराधेनाङ्के प्रवेशिताम् ॥ १७॥ अस्मासु विषये कैकेय्या यद्दुःखं वने सम्पादनीयतया अभिप्रेतं तत् क्षिप्रमद्यैव सुसंवृत्तं सिद्धमित्यर्थः ॥ १८ ॥ येति । या पुत्रार्थे पुत्रप्रयोजननिमित्तम् । राज्येन राज्याभिषेककरणमात्रेण न तुष्यति, सर्वभूतानां हितोप्यहं ययाहं दीर्घदर्शिन्या वनमपि पुत्रराज्यस्थैर्याय प्रस्थापितः । या मम माता मध्यमा सा कैकेयी अद्य दिवसे सकामा जाता। ननु पूर्व माता यवीयसीत्युक्तम्, कथमिदानीं मध्यमेत्युच्यते ? सत्यम्, कौसल्यासुमित्राभ्यां कनीयसी सत्य० - मध्यमा सुमित्रा, तत्सामान्मध्यम' कैकेयी अथवा मध्यमा उक्तकारिणी । द्वित्वान्मन्थरोक्तकारिणीति प्रोक्तकारिणीत्यर्थः । " प्रोक्तकारी तु मध्यमः" इत्युक्तेः ॥ २० ॥
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
म.
७॥
स०२
का
कैकेयी नूनममन्यतेति भावः। पुत्रार्थे पुत्रप्रयोजननिमित्तम् । माता मम मध्यमेति । यद्यपि पूर्व मम माता कनीयसीत्युक्तम् तथापि महिषीत्रयापेक्षया कनीयसीत्वं सर्वदशरथपत्न्यपेक्षया मध्यमात्वम्, त्रिशतं पञ्चाशच्च दशरथपत्न्यः सन्तीति पूर्वमेवोक्तम् । अद्य अस्मिन् दिवसे । इदानीम् अस्मिन् क्षणे ॥ १९॥२०॥ किं ते तादृशं व्यसनं तबाह-परस्पर्शादिति । वैदेह्याः परस्पर्शाद्यथा दुःखतरम् अतिदुःखं पितृवियोगाद्राज्यहरणाच्च तथा दुःख
परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे । पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ॥ २१ ॥ इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते । अबवील्लक्ष्मणः क्रुद्धो रुखो.नाग इव श्वसन् ॥ २२॥ अनाथ इव भूतानां नाथस्त्वं वासवोपमः। मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥२३॥ शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः। विरा धस्य गतासोर्हि मही पास्यति शोणितम् ॥ २४॥ राज्यकामे मम क्रोधो भरते यो बभूव ह । तं विराधे प्रमो
क्ष्यामि वजी वचमिवाचले ॥ २५॥ नास्तीति योजना ॥२१॥ इतीति । रुद्धः मन्त्रगणनिरुद्धः । नागः सर्पः। श्वसन् रामशोकदर्शनादिति भावः ॥२२॥ वासवोपमो भूतानां नाथः सन् अनाथ इव नाथसापेक्षो नर इव । विशिष्य मया प्रेष्येण सहितोपि किमर्थ परितप्यसे । वास्तवार्थस्तु-भूतानां सर्वलोकानां नाथः वासव उपमीयतेऽनेनेति । वासवोपमः त्वम् अनाथ इव नाथभिन्न इव किमर्थं परितप्यसे । एवमेव तत्त्वं जगुः । यथा विश्वामित्रः "अहं वेद्मि महात्मानम्" इति । यथा च परशु रामः " त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः" इति । एवमृषयोपि ॥२३॥ प्रेष्येण त्वया किं क्रियत इत्यत्राह-शरेणेति ॥२४॥ कैकेय्याः भरतार्थ राज्यकायित्वात् भरतस्यापि राज्यकामत्वम् । तं विराधे विमोक्ष्यामीति शरणागते भरते दुर्विमोचत्वादिति भावः । ननु भरतकैकेयीभ्यामज्ञानात् प्रवासनं कैकेयी, अन्यासा दशरथस्त्रीणां ज्यायसीत्युभयात्मकता विद्यत इत्युभयनिर्देशः ॥१९॥२०॥ वैदेह्याः परस्पर्शात् यथा मे दुःखतरम् अतिदुःखं तथा पितुर्विनाशात स्वराज्यहरणादपि मे दुःखं नास्तीत्यन्वयः ॥ २१ ॥ बाप्पशोकपरिप्लुते नेत्रजलमनस्तापाभ्यां व्याप्ते क्रुद्धः केकीयीं प्रति ॥ २२ ॥ भूतानां ब्रह्मादीनामपि नाथः परमपुरुषोपि त्वम् अनाथ इव प्राकृत इव किमर्थं परितप्पसे । “स राम लक्ष्मणं दृष्ट्वा" इत्यारभ्य “किमर्थं परितप्यसे" इत्यन्तस्य ग्रन्थसन्दर्भस्य वास्तवार्थस्तुसः विराधा राम लक्ष्मणं वैदेहीं च दृष्ट्वा संक्रुद्धस्सन सीतामभ्यधावत्, ग्रहीतुमितिशेषः । रामादीन दृष्ट्वा तत्तेजसाभिभूतो विराधः स्ववृत्तान्तं कथयन् तान ।
॥७
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारितं पुनरागन्तव्यमिति क्षमापणस्य कृतत्वात् कुतः पुनः रामलक्ष्मणाभ्यां तत्र राज्यापहारित्वमनुस्मर्यंते ! उच्यते-अनन्तरं तथानुष्ठानेपि पूर्व कैकेय्या तथा चिन्तितत्वात्तस्य चावश्यकर्तव्यत्वा दुःखकाले तच्चिन्तनम् । तथापि व्यसनकालेपि परदोषोद्घाटनं सत्पुरुषानुचितं रामप्रकृतिविरुद्धंं च सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन दोषदर्शनमेव रामस्य हार्द तदुपेक्षकत्वं त्वभिनयमात्रमिति स्यात् । अत्रोच्यते व्यसनकाले लोको मम भुजबलवेगवेगितः पततु शरोऽस्य महान महोरसि । व्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकिये आदिकाव्ये श्रीमदारण्यकाण्डे द्वितीयः सर्गः ॥ २ ॥
* अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम् । आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ॥ १ ॥ वाच्यमवाच्यं च न जानातीत्यमुमर्थं व्यञ्जयितुमेवमुक्तमिति ॥ २५ ॥ ममेति । भुजबलवेगेन धनुराकर्षणवेगेन वेगितः आनीतवेगः । इतजन्तो वा । विघूर्णितः || सञ्जत भ्रमणः ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वितीयः सर्गः ॥ २॥ अथ विराधानुग्रहाय तदाक्रमणं तृतीये- अथोवाचेत्यादि । पूरयन्, शब्दनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यमिति शेषः । ब्रूतमिति लोण्मध्यमपुरुषद्विवचनम् पृच्छति स कृत्वेत्यादिश्लोकपञ्चकेन । ततः स विराधः अङ्के समीपे आगत्येतिशेषः । वैदेहीमनादाय अपक्रम्याब्रवीत्, रामलक्ष्मणाविति शेषः । युवामिति सभार्यौ सभायामार्यौ क्षीणजीवितो क्षीणं जीवितमरीणां याभ्याम् । शरचापासिधारिणौ सन्तो जटाचीरधरौ च सन्तौ दण्डकारण्यं प्रविष्टौ । यद्यपि तापसयोव प्रमदया सह वासो यद्यपि तथापि कथं पापौ कथं मुनिदूषकों, तादृशौ न भवत इत्यर्थः । अत्र हेतुः - अधर्मचारिणौ अधर्मं चरतो भक्षयतो नाशयत इति तथा एतादृशविशेषणविशिष्टौ को युवाम् ? किख अहमिति । अहं विराधो नाम राक्षसः इदानीं मम पापयोः पापाभ्यां हस्ताभ्यामिति शेषः । ऋषिमांसानि भक्षयन् सायुधो मृधे रुधिरं पास्यामीति धिया दुर्ग वनं चरामि । किञ्च मया कान्त्या आर्या श्रेष्ठा इयं नारी युवयोः का भविष्यतीति तावब्रवीदिति पूर्वेण सम्बन्धः । तस्येति । ऋषिमांसानि भक्षयन् चरामीत्येवं दुष्टं यथा तथा विराधस्य ब्रुवतः सतः सीता प्रावेपत। तामिति । विराधाङ्के विराधस्य समीपे प्रवेशितां स्थितामित्यर्थः । सीतां दृष्ट्वा परिशुष्यता मुखेनोपलक्षितः सीताभीत्येति शेषः । अब्रवीत् । पश्येति विराधाङ्के तत्समीपे प्रवेशितां स्थिताम् । यदभिप्रेतमित्यादिवाक्यानि सीताभी तिनिमित्तेनोक्तानीति द्रष्टव्यानि । परस्पर्शात् परस्य राक्षसस्य स्पर्शात् समीपगमनादित्यर्थः । वाष्पशोकपरिप्लुते सीताभीतिनिमित्तमिति भावः ।। २३-२५ ॥ | ममेति । भुजबलवेगवेगितः भुजबलस्य वेगेन वेगितः । सञ्जातवेगः सशरः महीं मह्यां पततु, विराध इति शेषः ॥ २६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्वितीयः सर्गः ॥ २ ॥ अथेति । पूरयन् शब्देनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यम् ॥ १ ॥
इत्युक्त्वा लक्ष्मणः श्रीमान् राक्षसं प्रहसन्निव को भवान्वनमभ्येत्य चरिष्यति यथासुखम् । इतीति । उक्त्वा रामं प्रतीति शेषः । राक्षसम् अब्रवीदिति शेषः । अयंश्लोकः महेश्वरेण व्याख्यावः ||१||
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शा.रा.भू. प्रभप्रकारमाह काविति ॥१॥राक्षसत्वेन प्रकृत्या ज्वलिताननमिति भयहेतूक्तिः । आत्मनः सम्बन्धि इक्ष्वाकुकुलमुवाचेत्यन्वयः । इश्वाकुवंश्यदशरथ टी.आ.को.
पुत्रावावां पितृवचनादनं गमिष्याव इत्युवाचेत्यर्थः॥ २ ॥ अधर्मचारिणौ पापाविति पूर्वोक्तविराधवचनस्योत्तरमाह-क्षत्रियो वृत्तसम्पन्नाविति । .३ वामिति कस्य पुत्रः किंप्रभाव इति ज्ञातुमिच्छामीत्यर्थः। 'अहं वनमिदं दुर्ग विराधो नाम राक्षसः' इति नामजात्योः पूर्वमुक्तत्वान्न तद्विपयोऽयंप्रश्नः॥३॥
तमुवाच ततो रामो राक्षसं ज्वलिताननम् । पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः॥२॥ क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ । त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ३॥ तमुवाच विराधस्तु रामं सत्यपरा क्रमम् । हन्त वक्ष्यामि ते राजन निबोध मम राघव ॥ ४॥ पुत्रः किल जयस्याहं मम माता शतदा। विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥५॥ तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा । शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्य
त्वमेव च ॥६॥ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् । त्वरमाणौ पलायेा न वां जीवितमाददे ॥७॥ रामानु०-क्षत्रियाविति । वनगोचराविति बहुव्रीहिः ॥ ३ ॥ तमिति । हन्तेति स्वाभिप्रायकीर्तनोद्योगजगर्वेण । मम मत्तः मे स्वरूपमिति शेषः । निबोधेत्युवाचेत्या न्वयः॥४॥ विराधः विगताराधनः दुराराध्य इत्यन्वर्थसंज्ञः । राक्षसाः सजातीयाः, सजातीयैः कृतं नामेदं न तु मातापितृभ्यामिति भावः ॥५॥
चापि किञ्च। तपसा साधनेन ब्रह्मणः प्रसादजा शस्त्रेणावध्यता अमारणीयता प्राप्ता । अच्छेद्याभेद्यत्वं च प्राप्तम्, प्राणवियोजनहेतुखण्डनविदारणानहत्वं 2च प्राप्तमित्यर्थः॥६॥ अनपेक्षी अपेक्षायां मरणं ध्रुवमिति भावः। त्वरमाणौ मन्दगमने मे मनश्चलेदिति भावः । न वां जीवितमाददे उत्तमप्रमदारत्न
तमिति । आत्मनः इक्ष्वाकुकुलमिक्ष्वाकुवंशप्रभवत्वम् उवाचेत्यन्वयः ॥ २ ॥३॥ हन्तेति । मम निबोध मम वचनान्मे स्वरूपमिति शेषः ॥४॥५॥शखेण येन केनापि शस्त्रेण शखबलेनाच्छेद्याभेद्यत्वम्, छेदभेदाभ्यामव्यथनीयत्वं ताभ्यां व्यथा नास्तीत्यर्थः ॥६॥ अनपेक्षी प्रमदाशारहितो। वो युषयोः । वस्तुतस्तु-उत्सृज्य
स०-वनं गोचरो ययोस्ती । वनस्य या गौर्भूस्तस्यां चरत इति तो तयोती । समासान्तविधेरनित्थत्वान्न टच् । यद्वा गवि चरतो गौचरी वनस्य गोचरी वनगोचरी । वनपदार्थस्य योग्यतया गोचरपदैकदेशगो पदार्थेनानन्वयः । " दीप्तानलार्फगुतिमप्रमेयम्" इत्यत्राप्रमेषत्वस्य युतावन्वयो ज्ञेयः ॥ ३ ॥ सर्वराक्षसा इत्यनेन लोकप्रसिद्धत्वं द्योतयति ॥ ५॥ लोके ये छेयास्तेषाममेयत्वम् । यद्वा यानामनानामभेद्यत्वम् । अवध्यत्वप्रकारनिरूपणं वैतत् ॥ ६॥
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalasagasun Gyarmandie
प्रापणादिति भावः ॥ ७॥ तम् एवं परुपं वदन्तम् । परुपवचनादेव हेतोः कोपसंरक्तलोचनः । विकृताकारं विकृताकारमापि पापे सीताहरणे चेतो यस्य तम् ॥८॥ क्षुद्र हीनजाते ! धिकारे हेतुरयम् । हीनार्थम् उत्तमाङ्गनाभिलापरूपहीनप्रयोजनमिति यावत् । मृत्युम् अन्वेपणहेतुं मरणं सम्प्रा प्स्यसे अन्वेषणं सफलं भविप्यतीत्यर्थः । तदा किञ्चिदुपेक्षया गन्तुमुद्युक्तं प्रत्याह तिष्ठति । गमनं च दुर्लभमित्याह नेति । मे पुरत इति ।
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः। राक्षसं विकृताकारं विराधं पापचेतसम् ॥८॥क्षुद्र धिक् त्वां तु हीनाथ मृत्यु मन्वेषसे ध्रुवम् । रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि ॥९॥ ततःसज्यं धनुः कृत्वा रामः सुनिशितान शरान् । सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ॥ १०॥ धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह । रुक्म पुवान महावेगान सुपर्णानिलतुल्यगान् ॥ ११ ॥ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः। निपेतुः शोणिता दिग्धा धरण्यां पावकोपमाः॥ १२॥ स विद्धो न्यस्य वदेहीं शूलमुद्यम्य राक्षसः । अभ्यद्रवत्सुसंक्रुद्धस्तदा राम
सलक्ष्मणम् ॥ १३ ॥ स विनद्य महानादं शूलं शक्रध्वजोपमम् । प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥१४॥ शेषः ॥९॥ राक्षसं प्रति शरान् निजघान अमुञ्चत् । “ इन हिंसागत्योः" इति धातुः॥ १० ॥ पुनः शरान् विशिंपन्नाह-धनुषेति । ज्यारूपो गुणो रज्जुः तद्वता । महावेगान् अत एव सुपर्णानिलाभ्यां तुल्यं गच्छन्तीति तथोक्तान् ॥ ११ ॥ बाहणवासस इति स्वार्थे इनन् । बहिणवाससः बर्हपत्रा इत्यर्थः । शोणितेन आदिग्धाः ईपल्लिप्ताः रक्तोद्मात्पूर्वमेव शरीरान्निर्गमादिति भावः । पावकोपमा इति भूस्थतृणादिदहनादग्निसाम्यसिद्धिः ॥ १२॥ विद्धः बाणवेधजनितवेदनातिशयवान् ! न्यस्य भूमौ निक्षिप्य ॥ १३ ॥ महान् नादः प्रतिध्वनियस्मिस्तद्यथा भवति तथा विनय । शक मामिति शेषः प्रमदामादायेति च शेषः। यथागतं त्वरमाणो पलायेथां गच्छेथाम्। वा युवयोः जीवितं प्राणसमं स्त्रीरत्नम् । नाददे इत्युवाचति पूर्वेण सम्बन्धः ॥७॥ क्षुद्रेति । रणे तिष्ट ध्रुवं संपारपसे मृत्युमित्यनुषतः । मे मम पुरतः । जीवन् क गमिष्यसीति सम्बन्धः ॥९॥शरानभिसन्धाय धनुषीति शेषः । सुदीर्घमाकर्ण माकृष्येति शेषः॥ १० ॥ ज्यागुणवता ज्यीशब्दवता सुपर्णानिलाभ्यां तुल्यं गच्छन्तीति तथा ॥ ११ ॥ बहिणवाससः बहवासस इति यावत् । वासः पत्रम् । शोणितादिग्धाः रक्तालिप्ताः॥१२॥ विद्धः ताडितः । दैदेहीं न्यस्य ! वस्तुतस्तु-नैदेहीं न्यस्य सीतासमीएमगत्वा ! महानादं विनद्य कृत्वा ॥ १३ ॥ १४ ॥
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
.रा.म.
टी.आ.at.
ध्वजोपमं तद्वदुन्नतम् । व्यात्ताननः विवृत्तास्यः। अनेन प्रसारितजिह्वत्वं लक्ष्यते । शूलोपमेयतालाभाय ॥१४॥ अथ सीतानिक्षेपानन्तरम् । यथोष्टं बाण मोचनार्हत्वादीप्तं पूर्वबाणेभ्यस्तेजस्विनम् । शरवर्ष शरसमूहम् । उभाभ्यामपि मोचनीयत्वे हेतवः राक्षस इत्यादिविशेषणानि । कालान्तकरमोपमे काले संहारकाले अन्तको नाशको यो यमस्तत्तुल्ये ॥ १५॥ प्रहस्य किमेतेमशकप्रायैरिति हसित्वा । अजृम्भत गात्रविनाममकरोत् । बाणाः काये किञ्चि
अथ तौ भ्रातरौ दीप्तं शरवर्ष ववर्षतुः । विराधे राक्षसे तस्मिन् कालान्तकयमोपमे ॥ १५॥ स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः। जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ १६॥ स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः । विराधः शूलमुद्यम्य राघवावभ्यधावत ॥१७॥ तच्छूलं वचसङ्काशंगगने ज्वलनोपमम् । द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः॥ १८॥ तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि । पपाताशनिना छिन्नं मेरोरिव शिलातलम् ॥ १९॥ तौ खड्गौक्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ । तूर्णमाप्ततस्तस्य तदा प्रहरतां बलात् ॥ २० ॥ स वध्यमानस्सुभृशं बाहुभ्यां परिरभ्य तौ । अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥२१॥
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् । वहत्वयमलं तावत् पथानेन तु राक्षसः॥२२॥ ल्लग्नाः। आशु गच्छन्तीत्याशुगाः, आशुगा अपीत्यर्थः । निष्पेतुः जगलुः ॥ १६ ॥ वरदानेन स्पर्शात्सम्बन्धात् । प्राणान् प्राणवायून् । संरोध्य पहृदये समूह्य, बलं कृत्वेत्यर्थः ॥ १७॥ तत् हस्तस्थम् । गगने ज्वलनः आकाशस्थाग्निः तदुपममित्यभूतोपमा ॥ १८॥ अशनिना बज्रेण ॥ १९ ॥ प्रहरतां प्राहरताम् ॥२०॥ अप्रकम्प्यो चालयितुमप्यशक्यौ, किम्पुनः परिग्रहीतुमिति कविः परिहसति । रौद्रः रौद्राकृतिः । अप्रकम्प्यत्वे हेतुः नरव्याघ्राविति । नरव्याघौ पुरुषोत्तमौ ॥२१॥ अभिप्राय वनान्तर्नयनेच्छाम् । वहतु नौ प्रापयतु, अनेन आवाभ्यां गन्तव्येन पथा वहतु अथवा कालान्तकयमोपमे कालः अन्तकः यमश्चेति त्रयो मारणाधिकारिणः। तत्र कालस्याधिकारो जीवितविच्छेदे, अन्तकस्य प्राणापहारे, यमस्य पुण्यापुण्यविवेक इति । भेदः ॥ १५ ॥ जृम्भमाणस्य तनूभङ्गं कुर्वतः । कायानिप्पेतुः कार्य निर्मिद्य निष्पेतुः । आशु गच्छन्तीति आशुगास्सन्तः ॥ १६ ॥ वरदानेन स्पर्शात्सम्बन्धात् । प्राणान् संरोध्य बलार्थ हृदये वायून समाहृत्य ॥ १७-२१ ॥ अयमलं सुष्टु वहति अनेन पथा गमनस्पेष्टं भवति । यथा चेच्छति यथास्य गमनमिष्टं भवति तथा टी-वरदानेन ईश्वरवरदानेन । तदुक्तम्-"विराधो हाटकपुरे विधिवन्मामपूजयत् । मदनुग्रहवैशिष्टपादवव्यस सुरासुरैः ॥ " इति ॥ १७ ॥
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| यथेच्छति यन मार्गेण गन्तुमिच्छति तथा वहतु उभयथापि न दोष इति भावः । तत्र हेतुमाह अयमिति । नः वनमध्यगमनच्छूनामस्माकम् | ॥ २२ ॥ २३ ॥ अतिबलौ रामलक्ष्मणौ समुत्क्षिप्य बालाविव स्कन्धगतौ चकार, तयोरिच्छावशादितिभावः ||२४|| २५ || इमावपि स्वाभीष्टवनं प्रविष्टा वित्याशयेनाह - वनमिति । शिवाः सृगालविशेषाः ताभिर्युतम् । व्यालमृगैः दुष्टमृगैः “दुष्टे द्विपे श्वापदे च व्यालः पुंसि शठेपि च" इति बाणः । अत्र सर्गे यथा चेच्छति सौमित्रे तथा वहतु राक्षसः । अयमेव हि नः पन्था येन याति निशाचरः ॥ २३ ॥ स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः । बालाविव स्कन्धगतौ चकारातिबलौ ततः ॥ २४ ॥ तावारोप्य ततः स्कन्धं राघवौ रजनी चरः । विराधो निन्दन् घोरं जगामाभिमुखो वनम् ॥ २५ ॥ वनं महामेघनिभं प्रविष्टो दुमैर्महद्भिर्विविधैरुपेतम् । नानाविधेः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे तृतीयः सर्गः ॥ ३ ॥
ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥ १ ॥ एष दाशरथी रामस्सत्यवाच्छीलवाञ्छुचिः । रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ २ ॥
वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा । मां हरोत्सृज्य काकुत्स्थौ नमस्ते रासोत्तम ॥ ३ ॥ भगवतः स्वायत्तसकलप्रवृत्तिकत्वं महाभयहेतावपि निर्भयत्वं च दर्शितम् । अस्मिन् सर्गे पविंशतिश्लोकाः ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने तृतीयः सर्गः ॥ ३ ॥ अथ परमपुरुषवहनफलं वक्तुमुपक्रमते - हियमाणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमवगच्छन्त्यपि स्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ॥ १ ॥ सत्यवान् सत्यवचनवान् । शीलवान् सदाचारसम्पन्नः । शुचिः ऋजुबुद्धिः ॥ २ ॥ एवं दैवं प्रत्याक्रुश्य विराधं प्रत्याह-मामिति । वृकाः ईहामृगाः । “कोकस्त्वीहामृगो वृकः " इत्यमरः । शार्दूलाः महाव्याघ्राः । वहतु गच्छतु ॥ २२ ॥ कुत एवमत आह अयमेवेति । परिगृह्य एकैकेन एकैकमिति यावत् ||२३|| स त्विति । समुत्क्षिप्य परिगृह्य । स्कन्धगतौ चकार स्कन्धमारो पयामासेत्यर्थः ।। २४-२६ ।। इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां तृतीयस्सर्गः ॥ ३ ॥ द्वियमाणाविति । प्रगृह्य
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू.
द्वीपिनः अल्पव्याघ्राः । “व्यात्रो मृगारिः शार्दूलो हिंसारुचित्रकीमृगात् । चण्डश्चाल्पस्त्वयं द्वीपी " इति वैजयन्ती । नमस्त इत्येवं चुक्रोशति ॥ १० ॥ ४७ पूर्वेणान्वयः ॥ ३ ॥ ४ ॥ सव्यमिति । ननु विराधादाने कबन्धादाने च लक्ष्मणः सव्यं रामो दक्षिणं भुजमच्छिनदित्यविशेषेणोच्यते, किमत्र नियामकमिति चेत् ? उच्यते-सर्वदा लक्ष्मणो रामस्य दक्षिणपार्श्व एव तिष्ठति, अतो गृहन् दक्षिणेन रामं सव्येन लक्ष्मणं चागृहादित्यविरोधः । तरसा तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ ४ ॥ तस्य रौद्रस्य सौमित्रि बहुं सव्यं बम हु । रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ५ ॥ स भग्रबाहुः संविग्नो निपपाताशु राक्षसः । धरण्यां मेघसङ्गाोवभिन्न इवाचलः ॥ ६ ॥ मुष्टिभिजानुभिः पद्भिः हृदयन्तौ तु राक्षसम् । उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ ७ ॥ स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः । निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ८ ॥ तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ९ ॥ तपसा पुरुषव्याघ्र राक्षसोऽयं शक्यते । शस्त्रेण युधि निर्जंतुं राक्षसं निखनावहे ॥ १० ॥ तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः । इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ ११ ॥ हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै । मया तु पूर्व त्वं मोहान्न ज्ञातः पुरुषर्षभः ॥ १२ ॥
| बलेन ॥ ५ ॥ संविद्मः भीतः ॥ ६ ॥ मुष्टिभिरिति बहुवचनमावृत्त्या उद्यम्योद्यम्य सूदयन्तौ मुष्ट्यादिकमुद्धत्योद्धृत्य प्रहरन्तौ । स्थण्डिले भूतले ||७||८|| भयेष्वभयदः शापापायकरणाय प्रसन्न इत्युच्यते ॥ ९ ॥ शस्त्रेण शस्त्रादिभिः । निखनावड़े भूमौ निक्षिपेव ॥ १० ॥ प्रथितं विनयान्वितं यथा तथा प्रोवाचेत्यन्वयः ॥ ११ ॥ रामपादस्पर्शन प्रत्यभिजानन्नाह - हत इत्यादि । त्वयेति शेषः । पुरुषर्षभः पुरुषोत्तमस्त्वं रामत्वेनावतीर्ण इति न ज्ञात उद्यम्य । शार्दूलद्वीपिन इति सबिन्द्रविन्दुव्याघ्रौ । काकुत्स्यावुत्सृज्य मां हर ते नमः इत्याद्युक्तिः रामलक्ष्मणयोः प्रेमातिशयादिति ज्ञेया ॥ १-३ ॥ तस्या इति । वेगं त्वम् || ४ || ६ || संविनः बाहुभङ्गेनोद्वियः ॥ ६-८ ॥ भयेष्वभयद इति स्वश्रवणस्मरणकीर्तनादि संविदधतः पुरुषस्य सकलभयापहारी भवति ॥ ९ ॥ अयं तपोबलसम्पन्नो यस्मात् अतः राक्षसः युधि शस्त्रेण निर्मेत्तुं न शक्यते किन्तु निखनावह इति सम्बन्धः ॥ १० ॥ ११ ॥ मोहात् अज्ञानात् । पुरुषर्षभ इति टी०-मुष्टिभिरिति । स्थण्डिले भूप्रदेशे ॥ ७ ॥ सत्य०-मया रमना सहितस्त्वं न ज्ञात इति वा ॥ १२ ॥
For Private And Personal Use Only
टी.आ.की.
स० ४
॥ १० ॥
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इत्यर्थः ॥ १२॥ ज्ञानप्रकारमाह-कौसल्येति । तात सर्वलोकजनक ! त्वं कौसल्यायाः सुप्रजाः । “नित्यमसिच् प्रजामेधयोः” इत्यसिच । इति विदितोसि । महाभागा श्रीवैदेहीत्यवगता । अयं च त्वदंशभूतो महायशाः त्वदनुवर्तनजकीर्तिमान् लक्ष्मण इति विदितः॥ १३॥ एतावत्पर्यन्तं कुतो न ज्ञातवानसीत्यत्राह-अपीति । अपिर्गहायाम् । कस्य केन शाप इत्यत्राह तुम्बुरुरित्यादि । अहमिति शेषः ॥ १४ ॥ उपकारस्मृत्योपश्लोकयति
कौसल्यासुप्रजा राम तात त्वं विदितो मया । वैदेही च महाभागा लक्ष्मणश्च महायशाः॥१३॥ अपि शापादहं घोरां प्रविष्टो राक्षसी तनुम् । तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥१४॥ प्रसाद्यमानश्च मया सोऽब्रवीन्मा महा यशाः। यदा दाशरथी रामस्त्वां वधिष्यति संयुगे॥१५॥ तदा प्रकृतिमापनोभवान स्वर्ग गमिष्यति । इति वैश्रवणो राजा रम्भासक्तं पुराऽनघ । अनुपस्थीयमानो मा संक्रुद्धो व्याजहार ह ॥ १६ ॥ तव प्रसादान्मुक्तोऽहमभिशापात्
सुदारुणात् । भुवनं स्खं गमिष्यामि स्वस्ति वोऽस्तु परन्तप ॥१७॥ इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥१८॥ महायशा इति । प्रकृति स्वरूपम् । शापनिमित्तमाह अनुपस्थीयमान इति । रम्भासक्तं माम् अनुपस्थीयमानः अवसरे मया असेव्यमानः अत एवं संक्रुद्धः राजा अस्मत्स्वामी वैश्रवणः इति उक्तप्रकारेण राक्षसो भवेति व्याजहार । पुनर्मया प्रसाद्यमान इत्यत्रबीच उक्तप्रकारेण शापावसानं| चोबाचेति योजना ॥ १५॥ १६ ॥स्वं भुवनं स्वर्गलोकम् । उपकारस्मृत्या मङ्गलमाशास्ते स्वस्ति व इति ॥ १७॥ वाचिककैङ्कर्यमातनोतिइत इति । प्रतापवान् महातपाः । अधिकमध यस्य तदध्यधै तच्च तद्योजनं च तस्मिन्, सार्धयोजन इत्यर्थः ।। १८॥ पाटः । हे परमपुरुष ! पूर्व त्वं मया न ज्ञात इति तव सच्चिदानन्दजगन्मोहन श्रीमूर्तिसंस्पर्शभागधेयात्पूर्व निरवधिककरुणया मदीयशापविमोचनायाविर्भूतश्रीराम स्त्वमिति मया न ज्ञात इत्यर्थः ॥ १२ ॥ इदानी स एव परमेश्वरः त्वं रामरूपेणावतीर्ण इति विदितः ॥ १३ ॥ तुम्बुरुर्नाम गन्धवोऽहं वैश्रवणेन शप्तः, तस्मादाम शापाद्राक्षसी तनुं प्रविष्ट इति सम्बन्धः ॥ १४ ॥ प्रकृति गान्धर्वी तनुम् ॥ १५॥ शापकारणमाह अनुपस्थीयमानः अवसरेष्वसेव्यमानः । अनुपस्थाने कारण माह रम्भासक्तमिति । अतः क्रुद्धस्सन मां राक्षसो भवेति व्याजहार । ततः प्रसाद्यमान इत्युवाच । इति यदा दाशरथी राम इत्यादिना पूर्वोक्तं शापमोचनप्रकार
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥ ११ ॥
वा.रा.भू. क्षिप्रं तदग्निप्रवेशात्पूर्वम् । ते त्वत्तः श्रेयः ब्रह्मलोकं विधास्यति पोषयिष्यति । यद्वा ते श्रेयः निवासस्थानप्रवेशनादिकम् ॥ १९ ॥ अवट इति । अवटे श्वभ्रे टी.आ.की. कुशली आर्तत्राणरूपकुशलयुक्तः । गतसत्त्वानां गतासूनाम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ” इत्यमरः । एषः अवटप्रक्षेपः । अस्य धर्मस्य फलमाह अवट इति ॥ २० ॥ स्वर्गसम्प्राप्तः सम्प्राप्तप्राय इत्यर्थः । खननानन्तरं स्वर्गप्राप्तेः ॥ २१ ॥ २२ ॥ कुञ्जरस्येत्यादि श्लोकद्वयम् । वैपुल्यं विधाय अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः । तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥ १९ ॥ अवटे चापि मां राम प्रक्षिप्य कुशली व्रज । रक्षसां गतसत्त्वानामेष धर्मः सनातनः । अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ २० ॥ एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः । बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः ॥ २१ ॥ तच्छ्रुत्वा राघवो वाक्य लक्ष्मणं व्यादिदेश ह ॥ २२ ॥ कुअरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । वनेऽस्मिन् सुमहच्छभ्रं खन्यतां रौद्रकर्मणः ॥ २३ ॥ इत्युक्ता लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ २४ ॥ ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् । अखनत पार्श्वतस्तस्य विराधस्य महात्मनः ॥ २५ ॥ तं मुक्तकण्ठं निष्पिष्य शङ्कुकर्ण महास्वनम् । विराधं प्राक्षिपच्छ नदन्तं भैरवस्वनम् ॥ २६ ॥ तमाहवे निर्जितमाशु विक्रम स्थिरावुभौ संयति रामलक्ष्मणौ । मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य विले तु राक्षसम् ॥ २७ ॥ निम्नतां विधत्ते प्रदरः खन्यतामिति । प्रकृष्टो दरः प्रदरः ||२३|| २४|| उत्तमम् अतिनिनम् । महात्मनः महाकायस्य ॥ २५ ॥ मुक्तकण्ठं कण्ठाक्रमणरहि तम् अत एव महास्वनम् । शङ्कुकर्णे शङ्कुः कीलं तत्सदृशकर्ण गर्दभाकारं वा । “शङ्कुकर्णो गर्दभोथौ ” इति वाणः । भैरवस्वनं भयङ्करप्रतिध्वानं यथा भवति तथा नदन्तम् । महास्वनमित्यत्र स्वभावोक्तिः । अत्रोच्चारणरूपकायक्तिरिति भिदा || २६ ॥ समस्तमुक्तमेवार्थ वृत्तान्तरेण संगृह्णाति - तमाहव मप्युवाचेत्यर्थः ॥ १६-१८ ॥ अध्यर्धयोजने अधिकमर्थं यस्य तदध्यर्थं तच्च तद्योजनञ्च, सार्धयोजनमित्यर्थः ॥ १९ ॥ अवटे गर्ते ॥ २० ॥ स्वर्गसंप्राप्तः स्वर्ग सम्यक् प्राप्तुमुपक्रान्तवान् ॥ २१ ॥ २२ ॥ कुञ्जरस्येत्यादिश्लोकद्वयमेकं वाक्यम् । श्वभ्रं गर्तः । प्रदरः गर्तः । हे लक्ष्मण ! राक्षसस्य व वन्यतामिति रामो लक्ष्मणमुक्त्वा अयं प्रदरं खनतु तावत्पर्यन्तमहमेवं करोमीति प्रदरखननाव सरप्रदानाय पादेन विराधकण्ठे आक्रम्य तस्थावित्यर्थः || २३ || २४|| २५॥ मुक्तकण्ठं श्रीरामचरणपीडनेन शिथिलीकृतकण्ठम् । यद्वा रामपादेन त्यक्तं कण्ठं निक्षिप्य नितरां चालयित्वा प्राक्षिपत् अपातयत् ॥ २६ ॥ तमाहव इत्यादि
For Private And Personal Use Only
स० ४
॥ ११
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
इत्यादिना । संयति युद्धे स्थिरौ ॥ २७॥ बिलप्रक्षेपनिमित्तमाह-अवध्यतामिति । महासुरस्य वृत्राद्यसुरसदृशस्य। समर्थ्य अयमेवास्य वधोपाय इति । निश्चित्य ॥२८॥ न केवलं स्वनिश्चयः, विराधेन चानन्तरं तथोक्तमित्याह-स्वयमिति । काननचारिणा रामेण । प्रसह्य बलात्कृत्य आत्मनो वधार्थ स्वय मीप्सितः मृत्युः बिलप्रवेशरूपवधोपायः। न मे वधः शस्त्रकृतो भवेदित्युपायान्तरं प्रतिषिद्धय स्वयं निवेदितः उक्तो हीति योजना ॥२९॥रामेण तद्भाषित
अवध्यतां प्रेक्ष्य महासुरस्य तो शितेन शस्त्रेण तदा नरर्षभौ । समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधू प्रचक्रतुः ॥ २८॥ स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः। निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति ॥ २९ ॥ तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने । बिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥३०॥ प्रहृष्टरूपाविव रामलक्ष्मणी विराधमुयाः प्रदुरे निहत्य तौ। ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥३१॥ ततस्तु तो काञ्चनचित्रकार्मुको निहत्य रक्षः परिगृह्य मैथिलीम् । विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥३२॥ दुथार्षे श्रीरामायणे
वाल्मीकीये आदिकाव्य श्रीमदारण्यकाण्डे चतुर्थः सर्गः ॥ॐ ॥ मेव निशम्य तस्य विराधस्य बिलप्रवेशने मतिः कृता । रामेण बलेन बिलं प्रवेश्यमानेन रक्षसा वन विनादितमिति योजना ॥३०॥ प्रष्टरूपौ पुलकित शरीरौ । वस्तुतो हर्षशोकावनयोन स्तः किंतु तन्नटनमात्रमिति इवशब्देन सूचयति ॥ ३१॥ पत्रीसहितस्य रामस्य तद्रहितस्य परतन्त्रस्य लक्ष्मणस्य, चोपमानमाह-चन्द्रदिवाकराविवेति ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुर्थः सर्गः॥४॥
स्य विस्तरः । नदन्तमिति परमेश्वरण श्रीरामेण वधं प्राप्तोऽस्म्यतो धन्योऽहं धन्योऽहमिति हर्षेण नादं कुर्वन्तमित्यर्थः । संयति स्थिरौ आहवे निजितं तं बलेनो क्षिप्य चालयित्वा निक्षिपतुः अपातयताम् ॥ २७ ॥ कस्मादेवं प्रचक्ररित्यत आह-असह्यतामिति । महासुरस्य शस्त्रेणासह्यतामवध्यता प्रेक्ष्य अत्यर्थविशारदो| अत्यन्तकार्यविशारदो बिले वधंसमर्थ्य निश्चित्य प्रचक्रतुः । (असमता प्रेक्ष्य इति पाठः)॥२८॥ अतोऽयमेवास्य वधोपाय इति कथं ज्ञातमित्यत आह-स्वयमिति । स्वयं प्रसह्य अवरुध्य बिले निक्षिप्य । काननचारिणा रामेण वधार्य न मे बधः शस्त्रकृतो भवेदिति आत्मन ईप्सितो मृत्युविराधेन स्वयं निवेदित इति सम्बन्धः।। बिलप्रक्षेपार्थ शस्त्रवध निषिद्धय ईप्सितो पिलप्रक्षेपवधी विराधेन स्वयं निवेदित इत्यर्थः॥२९-३१॥चन्द्रदिवाकराविष उभावपि चन्द्र इव कलासम्पन्नो सूर्य इव | प्रतापसम्पनी ॥३२॥ इति आरण्यक चतुर्थः सर्गः ॥४॥. विराधववसर्गपठनश्रवणफलं स्कान्दे-" यो विराधा नित्यं शृणोति श्रावयेत वा । तस्य पापानि सर्वाणि विनष्टानि न संशयः॥" इति ॥
POOJON
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aadhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kobatirth.org
वा.रा.भ. एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानुपङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलशरभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदु टी.आ.का ॥ १२॥ चितसौलभ्यदर्शनाय शरभङ्गाश्रमवनगमनं दर्शयति पञ्चमे-हत्वेत्यादि । परिष्वज्य समाश्वास्य चेति विराधाङ्कपर्शजभयदुःखत्रीडाशान्त्यमिति भावः०५ ne|॥॥ कष्टं कृच्छं गहनं षा । "कृच्छगहनयोः कपः" इत्यनिनिष्ठा । अत एव दुर्ग विषमं विश्रमायोग्यमित्यर्थः ॥२॥ तस्य विराधोक्तस्य । देवप्रभावस्या
हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् । अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ॥ १॥ कष्टं वनमिदं दुर्गन च स्म वनगोचराः । अभिगच्छामहे शीघ्र शरभङ्गं तपो धनम् ॥ २॥आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह । तस्य देवप्रभावस्य तपसा भावितात्मनः॥३॥ समीपे शरभङ्गस्य दर्श महदद्भुतम् । विभ्राजमानं वपुषा मूर्यवैश्वानरोपमम् ॥४॥ अवरुह्य रथोत्सङ्गात् सकाशे विबुधानुगम्। असंस्एशन्तं वसुधां ददर्श विबुधेश्वरम् ॥५॥ सुप्रभाभरणं देवं विरजोम्बरधारिणम् । तद्विधरेव
बहुभिः पूज्यमानं महात्मभिः॥६॥ तपसा साधनेन भावितात्मनः साक्षात्कृतपरत्रह्मणः। “तपसा ब्रह्म विजिज्ञासस्व” इति श्रुतेः॥३॥ महदद्वतं महाश्चर्यभूतं किमपि वस्तु विभ्राज। मानं वपुषा, भ्राजमानवपुषमित्यर्थः । वैश्वानराः सूर्यव्यतिरिक्तास्तेजसि, सुर्यादितेजस्समुदायोपममित्यर्थः॥ ४ ॥ ततः किञ्चित्समीपगमनानन्तरम् । रथोत्सङ्गात् स्थतटावरुह्य वसुधामसंस्पृशन्तम्, अभूमिस्पर्शस्य देवस्वभावत्वात् । सकाशे समीपे । विबुधानुगं विबुधा अनुगाः यस्य तम् विबुधेश्वर । मिन्द्रं ददर्श ॥५॥ सुप्रभान्याभरणानि यस्य तम् । देवं देदीप्यमानम् । विरजो निर्मलमम्बरं धर्तुं शीलमस्यास्तीति विरजोम्बरधारिणम् । तद्विधैः इन्द्र हत्वेति । सीता परिष्वज्य समाश्वास्य चेति, विराधाद्रीतामिति शेषः । कष्ट गहनम् । दुर्ग विषम विश्रमायोग्यम् ॥ १॥२॥ तपसा भावितात्मनः तपसा सर्वे |श्वरालोचनेन भावितो वासित आत्मा अन्तःकरणं यस्य तथा ॥ ३-७॥
G ॥१२॥ स०-कष्ट कष्टसाधनम् । पम् अवनगोचराः वन गोचरो विषयो येषा ते वनगोचराः, ते न भवन्तीत्यचनमोचाः । न च स्मः अत्रेति शेषः । न स्थास्थामः, अन्यत्र गछाम इति भावः । यदा बनगोचरा न च स्म इतीदं वनं दुर्ग कष्टमित्यावीत ॥ २॥ टीका०-अवरुद्ध रथोत्सङ्गादाकाशे इति पाठे-आकाशे भूमेः समीपवर्तिनि ॥ ६ ॥ तद्विधैः इन्दतुस्वैदिवः ॥ ६ ॥
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
तुल्याकारैः। ददशेत्यनुषङ्गः॥६॥ हरिभिः श्यामैः । यद्वा वाजिभिः वेगवद्भिः हरिभिः अश्वैः । तस्य इन्द्रस्य ॥७॥ पाण्डरात्रस्येव घना अधिका प्रख्या कान्तिर्यस्य तदिति श्वेत्ये दृष्टान्तः। चन्द्रमण्डलसन्निभमिति वृत्ततायाम् । चित्रमाल्यैर्लम्बमानकुसुमसरैरुपशोभितम् ॥८॥ चामरव्यजने चामररूप व्यजने । महाधने बहुमूल्ये । मूर्ध्नि तस्येति शेषः । अपश्यदित्यनुषङ्गः॥ ९॥ ईडिरे तुष्टुवुः । ईडमानानपश्यदित्यर्थः ॥ १०॥ सहेत्यादिसार्घः श्लोक
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् । ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ॥७॥ पाण्डराभ्रघनप्रख्यं चन्द्र मण्डलसन्निभम् । अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ॥८॥ चामरव्यजने चाय्ये रुक्मदण्डे महाधने। । गृहीते वरनारीभ्यां धूयमाने च मूर्द्धनि ॥ ९॥ गन्धर्वामरासद्धाश्च बहवः परमर्षयः । अन्तरिक्षगतं देवं वाग्भि रख्याभिरीडिरे ॥ १०॥ सह सम्भाषमाणे तु शरभङ्गेण वासवे । दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ॥११॥ रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥ १२॥ अर्चिष्मन्तं श्रिया जुष्टमद्भुत पश्य लक्ष्मण । प्रतपन्तमिवा दित्यमन्तरिक्षगतं रथम् ॥ १३॥ ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः। अन्तरिक्षगता दिव्यास्त इमे हरयो
ध्रुवम् ॥ १४ ॥ इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितोरथम् । शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥१५॥ एकान्वयः । तत्र तदानीम् । राम इति पदस्यावृत्तिः क्रियाभेदात् अतो न पुनरुक्तिः। उद्दिश्य हस्तेन निर्दिश्य शरभङ्गेण साकं वासवे सम्भाषमाणे सति तत्र समये रामः शतक्रतुं दृष्ट्वा तदीयरथं रामः लक्ष्मणाय उद्दिश्य प्रदर्शयन् सन् अथ लक्ष्मणमत्रवीदिति योजना ॥११॥ १२॥ आर्चिष्मन्तं सतेज. स्कम् । श्रिया कान्त्या ॥ १३॥ पुरुहूतस्य यज्वभिर्बहुशो हूतस्य । नः अस्माभिः । इमे हरितवर्णाः हरयः अश्वाः ते । यदा त इमे शक्रस्य हरय। इत्यन्वयः॥ १४ ॥ इमे चेत्यादियोकत्रयमेकं वाक्यम् । शतं शतमिति प्रतिदिशमिति शेषः। विस्तीर्णविपुलोरस्काः अत्यन्तविशालोरस्काः। शोणांश पाण्डरानधनप्रख्यं पाण्डरावस्येव घना अधिका प्रख्या कान्तिर्यस्य तथा ॥ ८-१३ ॥ य इति । पुरुहूतस्य पुरु भूयिष्ठं यथा भवति तथा यज्वाभिईयत इति । तथा । नः अस्माभिः ॥ १४ ॥ इम इति अष्टदिक्विति शेषः । अत्र शतशब्दोऽनेकवाची ॥१५॥ टीका-अर्चिष्मन्तम् प्रतपन्तमादित्यमित्र स्थितम् ॥ १३ ॥
|
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥ १३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसनाः रक्तकान्तियुक्तवस्त्राः, एवंभूता य इमे तिष्ठन्तीत्यन्वयः । येषां सर्वेषामुरोदेशेषु हाराः ज्वलनसन्निभाः अभिवच्छुक्कुभास्वराः दृश्यन्ते । रूपमित्य त्रापि ये इत्यध्याहार्यम् । पञ्चविंशतिः वर्षाः परिमाणमस्य पञ्चविंशतिवार्षिकम् । “ तदस्य परिमाणम् " इति ठक् । “ वर्षस्याभविष्यति” इत्युत्तरपद वृद्धिः । एवम्भूतं रूपं शरीरं ये विभ्रति । “अद्भ्यस्तात्" इत्यदादेशः । पञ्चविंशतिवार्षिकमिति यौवनावस्थोच्यते । " कौमारं स्यात्पञ्चदशाद्यौवनं तु ततः परम् ” इत्युक्तेः । त इमे सुरा इत्यध्याहार्यम् ।। १५-१७ ॥ तत्र युक्तिमाह एतद्धीति । एतत् पञ्चविशतिवार्षिकं वयः शरीरावस्था देवानां विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः ॥ १६ ॥ उरोदेशेषु सर्वेषां द्वारा ज्वलनसन्निभाः । रूपं विभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ १७ ॥ एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १८ ॥ इहैव सह वैदेह्या मुहूर्ते तिष्ठ लक्ष्मण । यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे ॥ १९ ॥ तमेवमुक्त्ता सौमित्रिमिव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गा श्रमं प्रति ॥ २० ॥ ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः । शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥ २१ ॥ नित्यदा भवति । नित्यदेति निपातः । किलेति प्रसिद्धौ । यथेमे वसनाभरणादिभिश्चारुदर्शनाः तथा किल देवा इति योजना ॥ १८ ॥ रथे इत्यनेन तदानीं रामं दृष्ट्वा रथमारूढ इत्यवगम्यते । यावज्जानामि ज्ञास्यामि । " यावत्पुरानिपातयोर्लट् ” इति लद् । व्यक्तम् अनुमितिं विना स्पष्टं प्रत्यक्षेण ज्ञास्यामीत्यर्थः ॥ १९ ॥ विरहा सहिष्णुतया अनुव्रजन्तं लक्ष्मणं पुनः प्रदिश्य जगामेत्याह- तमेवमिति ॥ २० ॥ अनुप्राप्य एकान्तवचनश्रवणाय समीपमागत्य । विविक्ते रहसि वक्ष्यमाणस्यातिगोप्यत्वात् ॥ २१ ॥
विस्तीर्णेति । अतिशयेन विशालानि उरांसि येषाम् । शोणाश्मवसनाः पद्मरागसदृशवसनाः । शोणांशुवसना इति पाठे शोणा अंशवो वसनानि च येषां ते ॥ १६ ॥ १७ ॥ इमे देवा इदानीं यथा यादृग्वयस्का इव दृश्यन्ते एतदेव देवानां नित्यदा वयो भवतीति सम्बन्धः ॥ १८ ॥ इहैवेत्यादिश्लोकद्वयमेकं वाक्यम् । हे लक्ष्मण ! वैदेह्या सह इहैव तिष्ठ । आवामपि त्वया साकमागच्छाव इत्यत आह यावदिति । रथे रथसमीपे एष क इति यावजानामि तावत्पर्यन्तमिव स्थीयता मिति तं सौमित्रिमेवमुक्त्वा राघवः शरभङ्गाश्रमं प्रति स्वयमेवाभिचक्राम गन्तुमुपक्रान्त इति सम्बन्धः ॥ १९ ॥ २० ॥ शरभङ्गमनुज्ञाप्य वक्ष्यमाणवचनश्रवणेन टीका शोणाश्ववसना इति पाठे शोणा अश्वा वसनानि च येषां ते ॥ १६ ॥
For Private And Personal Use Only
टी.आ.कां. स० ५
॥ १३ ॥
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
असौ रामः इह मत्समीपे उपयाति । उपयानसौ यावति काले मां नाभिभाषते तावत्स्वप्रतिज्ञां निष्ठां समाप्ति नयतु । “निष्ठा निष्पत्तिनाशान्ताः" इत्य|| मरः। मया असम्भाषमाण एव स्वप्रतिज्ञां निवर्तयतु, मया सम्भाषणेऽस्य देवत्वप्रकटनं स्यादिति भावः । सम्भाषणाभावपि दर्शनमस्त्वित्यत आह । तत इति। ततः स्वप्रतिज्ञानिष्ठानयनानन्तरं मां द्रष्टुमर्हति स मां पश्यतु ॥२२॥ भवान् तं पश्यत्वित्यत्राह-जितवन्तमिति । रावणं जितवन्तम्, अत एव ।
इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठां नयतु तावत्तु ततो मां द्रष्टमर्हति ॥ २२ ॥ [ तावद्गच्छामहे शीघ्रं यावन्मां नाभिभाषते ] जितवन्तं कृतार्थं च द्रष्टाहमचिंरादिमम् । कर्म ह्यनेन कर्त्तव्यं महदन्यैस्सुदुष्करम् । निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ॥२३॥ इति वची तमामन्त्र्य मानयित्वा च तापसम् । रथेन हरियुक्तेन ययौ दिवमरिन्दमः ॥ २४ ॥ प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम् । अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्
॥ २५॥ तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः ॥ २६ ॥ कृतार्थ कृतदेवप्रयोजनम्, इममहमचिराद् द्रष्टा द्रष्टास्मि । दर्शनसम्भाषणाभ्यां देवत्वप्रकटने का हानिरित्यवाह कर्मेति । हि यस्मादन्यैर्देवैर्दुष्करं महत्कर्म रावणवधादिकम् अनेन मानुषवेपेण कर्तव्यं तस्मादित्यर्थः ॥२३॥ इति उक्तप्रकारेण । तापसं तापसवेषम् । मानयित्वा बहुमान्य । तं शरभङ्गमामन्त्र्य । हरियुक्तेन अश्वयुक्तेन रथेन दिवं ययौ ॥२४॥ प्रयाते विति रामागमनोद्योगकाल एवेन्द्रस्य प्रयातत्वात् । सपरिच्छदं स्त्रीभ्रातृरूपपरिवारसहितं यथा भवति तथा । अग्निहोत्रं वह्निम् । उपासीनं तत्र प्रवेशार्थमुपतिष्ठन्तं शरभङ्गमुपागमत् ॥२५॥ समनुज्ञाताः आसनाय कृतानुमतिकाः । लब्धवासाः शरभङ्गमङ्गीकृत्य विविक्ते एकान्ते परमरहस्यत्वात् ॥ २१ ॥ रामः इहोपयाति असौ यावन्मां नाभिभाषते तावत्कर्मणो निष्ठा निवृत्ति नयतु, ततो मां द्रष्टुमर्हति । ममाभिभाषणात्पूर्वमेव अनेन रावणवधरूपं कर्म कर्तव्यम्, ततो मां द्रष्टुमईति तदा मयि तस्य परमकटाक्षवीक्षणस्य स एवावसर इत्यर्थः ॥ २२ ॥ अनेनान्येस्सुदुष्करं महत्कर्म रावणवधरूपं कर्म कर्तव्यम् । कृतार्थ कृतदेवप्रयोजनं विजयिनं द्रष्टा द्रष्यामि, रावणवधानन्तरं दृष्ट्वा कृतार्थों भविष्यामीति| भावः ॥ २३-२५ ॥ रामस्तस्य पादौ संगृह्येति रामस्येश्वरावतारत्वेपि क्षत्रियरूपेणावतीर्णत्वात् 'यद्यदाचरति श्रेष्ठः' इति न्यायेन क्षत्रियमर्यादा प्रवर्त
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पा.रा.भू.
मुनितो लब्धासनाः । ततो निमन्त्रिताः सत्कृताश्च सन्तः निषेदुः ॥ २६ ॥ शक्रोपयानम् इन्द्रागमननिमित्तम् ॥ २७ ॥ कथं न्यवेदयदित्यत्राह-मामिति । ॥ १४ ॥ सर्वेषां वरं ददातीति वरदः एष इन्द्रः मां ब्रह्मलोकं निनीषति नेतुमिच्छति, ब्रह्माज्ञयेति शेषः ॥ २८ ॥ तर्हि किमर्थे न गतोऽसीत्यत्राह - अहमिति । हे नर व्यात्र ! अदूरतो वर्तमानं मनसि सदा सन्निहितं त्वां योगतो ज्ञात्वा प्रियातिथिं त्वामदृष्ट्वा त्वदनुभवानन्दं विहाय ब्रह्मलोकम् “आब्रह्मभवनाछोकाः पुन ततः शक्रोपयानं तु पर्यष्टच्छत् स राघवः । शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ॥ २७ ॥ मामेष वरदो राम ब्रह्म लोकं निनीषति । जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ २८ ॥ अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः । ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ २९ ॥ त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवं देवसेवितम् ॥ ३० ॥ अक्षया नरशार्दूल मया लोका जिताश्शुभाः । ब्राह्म्याश्च नाकष्टष्टयाश्च प्रतिगृह्णीष्व मामकान् ॥ ३१ ॥ एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः । ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ॥ ३२ ॥ रावर्तिनः ” इत्युक्तलोकं न गच्छामि ॥ २९ ॥ तर्हि केन साधनेन कं लोकं गमिष्यसीत्यत्राह त्वयेति । धार्मिकेण धर्मस्वरूपेण । स्वार्थे ठक् । महात्मना सत्यसङ्कल्पेन त्वया समागम्य त्वत्कटाक्षविषयो भूत्वा देवसेवितं " यत्र पूर्वे साध्याः सन्ति देवाः " इत्युक्तरीत्या नित्यसुरिसेवितं त्रिदिवं त्रिपाद्विभूतिं ब्रह्मलोकादुत्कृष्टं गमिष्यामि, ब्रह्मलोकं न गच्छामि त्रिदिवं गमिष्यामीत्यनेनायमर्थोऽवगम्यते ॥ ३० ॥ क्रमेण तथा भविष्यति आर्जितकर्मफलानि प्रथम मनुभवेत्यत आह-अक्षया इति । ब्राह्म्याः ब्रह्मलोकभवाः । नाकपृष्ठ्याः स्वर्गलोकभवाः । अक्षयाश्विरकालस्थायिनः । ये लोकाः भोगभूमयः मया आर्जिताः यतीति सूचितम् ॥ २६-२८ ॥ हे नरव्याघ्र पुरुषोत्तम ! अदूरतो वर्तमानं बहुकालं मनसा ध्यातम् अधुना मम भाग्यवशेन बाह्येप्यदूरे वर्तमानं प्रियातिथिं प्रिया अतिथयो भक्ताः यस्य तम् । त्वामदृष्ट्वा ब्रह्मलोकं न गमिष्यामीत्यर्थः ॥ २९ ॥ त्वयेति । हे देव ! धार्मिकेण भक्तसंरक्षणरूपधर्मशीलेन । कुतः, महात्मना महान जगदाधारः आत्मा मूर्तिर्यस्य त्वया परमपुरुषेण समागम्य त्रिदिवं ब्रह्मलोकं गमिष्यामीति भावः । नित्यनिरतिशयनिर्मलानन्दस्वरूपस्य भक्तजनपारि जातस्य तव दर्शनानन्दं विहाय मम ब्रह्मलोके न किमपि भोक्तव्यमस्ति तथापि पूर्वमपि मयैव शरीरान्तरैरनुभूतमपि ब्रह्मलोकं स्वबलप्रारब्धकर्माधीनो गमिष्यामि किं कर्तव्यमिति भावः ॥ ३० ॥ ब्राह्म्याः ब्रह्मलोकभवाः भोगप्रदेशविशेषाः । नाकपृष्ठयाः स्वर्लोकभवाः भोगप्रदेशविशेषाः । प्रतिगृह्णीष्व मामका
For Private And Personal Use Only
टी.आ.को.
स० ५
॥ १४ ॥
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तान् मामकान् प्रतिगृह्णीष्व, मत्कृतानि सर्वाणि सुकृतानि त्वदर्पितानि सन्त्विति भावः । सर्वत्रातिथिसत्कारः प्रातीतिकोऽर्थः । कर्मणां भगवदर्पणं नाम फलसङ्गत्यागकर्तृत्वत्यागपूर्वकं भगवत्केर्णतयानुष्ठानम् ॥ ३१ ॥ ३२॥ तनि०-बायाः ब्रह्मलोकभवाः भोगप्रदेशाविशेषाः । नाकपृष्ठयाः स्वर्गलोकभवाः भोगप्रदेशविशेषाः । उभयत्र “दिगादियो यत्" इति यत् । प्रतिगृह्णीष्व मामकानिति सर्वेश्वरे फलसमर्पणाभिप्रायेणोक्तम् । अतिथिसत्कारविवक्षा पाती
अहमेवाहरिष्यामि सर्वलोकान महामुने । आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ ३३ ॥ राघवेणैवमुक्तस्तु शकतुल्यबलेन वै । शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ ३४ ॥ इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः । वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति॥३५॥ सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् । रमणीये वनोद्देशे
स ते वासं विधास्यति ॥३६॥ इमां मन्दाकिनी राम प्रतिस्रोतामनुव्रज । नदी पुष्पोडुपवहां तत्र तत्र गमिष्यसि ॥३७॥ तिकी । उत्तरत्र-" मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः" इतीदमपि फलसमर्पणाभिप्रायमेव ॥ ३१ ॥ तदिदमङ्गीकुर्वन् तस्य वाचिककैङ्कय नियम यति-अहमेवेति । आहरिष्याम्येव स्वीकरिष्याम्येव । सर्वलोकान् त्वया मय्यर्पितान् । इह कानने प्रदिष्टं त्वया निर्दिष्टम् आवासं विच्छामि । तुशब्देन
त्वदभिमतदेश एवं वास इत्युच्यते । “सा काशीति न चाकशीति भुवि सायोध्यति नाध्यास्यते" इत्यादिकमिहानुसन्धयम् ॥३३॥ तनि-अहमेवा पहरिष्यामि संपादयामि, प्रदास्यामीत्यर्थः । “इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः" इति श्रुतेः । “लभते च ततः कामान् मयैव विहितान हितान"
इति भगवदुक्तेश्च ॥ ३३ ॥ राघवेणेति । महाप्राज्ञ इत्यनेन मृगरूपमारीचनिरसनं मनसि कृतवानिति सूचयति ॥ ३४ ॥ धार्मिकः धर्मचारी। धर्मात्मा । धर्मबुद्धिः । वसति अदूर इति शेषः॥३५॥३६॥ मन्दाकिनीशब्दः पुण्यनदीमात्रे मुनिभिरुपचर्यते अत एव चित्रकूटेप्युक्तम् । प्रतिस्रोतामिति टाबार्पः। प्रतिस्रोतसं कृत्वाऽनुसृत्य व्रज, नद्यां पूर्ववाहिन्यां पुरुषेण पश्चिमाभिमुखतया गमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहाम् उडुपः प्लवः उडुपाकारपुष्प निति सर्वेश्वरे श्रीरामे फलसमर्पणाभिप्रायेणोक्तम् । अतिथिसत्कारविवक्षा प्रातीतिकी । अहमेवाहरिष्यामीति समर्पितफलस्वीकारोक्तिः । प्रातीतिकार्थस्त्वहमेव सर्वान लोकानाहरिष्यामि नतु स्वत्तः । प्रतिग्रहीष्यामीति क्षत्रियस्य प्रतिग्रहानहत्वादित्यभिप्रायः। प्रदिष्टं प्रदर्शितं,त्वयेति शेषः॥३१-३६॥ प्रतिस्रोतामित्यावन्तत्व
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू.
टी.आ.का. स.
१५॥
चथावहामित्यर्थः । नदी तत्र तत्र गमिष्यसीत्यनेन क्वचिन्नदीतीरे क्वचिब्यवहिते च मार्ग इत्युच्यते ॥३७॥ एष पन्था इति । अनयोक्त्या सुतीक्ष्णा श्रममार्गो हस्तेन निर्दिश्यते । अथ मुनिः स्वदेहत्यागकाले रामसन्निधानमर्थयते मुहूर्तं पश्य तात मामिति । तात सर्वलोकजनक ! ॥३८॥ मन्त्रवित् ब्रह्ममेधमन्त्रवित् शरभङ्गः आग्निं सुसमाधाय परिस्तरणादिभिरलंकृत्य आज्येन ब्रह्ममेधमन्त्रैर्हत्वा हुताशनं प्रविवेश । अत्र विधिः-" यद्युत्कण्ठा
एष पन्था नरव्याघ्र मुहूर्त पश्य तात माम् । यावज्जहामि गात्राणि जीर्णा त्वचमिवोरगः ॥३८॥ ततोऽग्निं सुसमा धाय हुत्वा चाज्येन मन्त्रवित् । शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥३९॥ तस्य रोमाणि केशांश्च ददाहाग्नि महात्मनः । जीर्णा त्वचं तथास्थीनि यच्च मांसं सशोणितम् ॥ ४०॥ रामस्तु विस्मितो भ्रात्रा भार्यया च सहात्म वान् ॥४१॥ स च पावकसङ्काशः कुमारः समपद्यत । उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥४२॥ स
लोकानाहिताग्नीनामृषीणां च महात्मनाम् । देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ ४३ ॥ तदावाप्तौ ब्रह्ममेधानलं व्रजेत् । नाभिवक्रात्मगानग्नीनवरोप्य यथास्थलम् ॥ संस्कारयेत्-" इति ॥३९-४१ ॥ अथास्य देवयानमार्गेण ब्रह्मलोकप्राप्ति दर्शयति-स चेत्यादिना । कुमारलक्षणमुक्तं रत्नाकरे-“बालोऽथ पञ्चदशभिस्त्रिंशद्भिस्तु कुमारकः" इति । ब्रह्मलोकं तेऽर्चिषमभिसंभवत्यर्चिपोहरत आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् पडुदङेति मासांस्तान मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स । मार्षम् । प्रतिस्रोतसं कृत्वा अनुव्रज अनुसृत्य गच्छ । नद्या पूर्ववाहिन्या पुरुषेण पश्चिमाभिमुखगमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहां पुष्पवल्लघून्युडपानि पहतीति तथा । यद्वा पुष्पप्रस्तरवहाम् ॥ ३७॥ एष इति । तात जगजनक ! मां पश्य अयं कृतार्थों भवत्विति करुणाकटाक्षेणेति शेषः । गात्राणीत्यवयवाभिप्रायेण ।
ति-आहिताग्निलोकाः " कर्मणा पितृलोकः” इति श्रुताश्चन्द्रप्रदक्षिणा ऋषिलोकाः । “ विद्यया देवलोकः" इति श्रुतास्सूर्यप्रदक्षिणाः । देवानाम आजानदेवान! ब्रह्मविष्णुरुदाणा च लोकाः यान् भुवः प्रदक्षिणीकरोति । ततो अझलोकं तुर्षम् । परोहत आरूढवान् । सत्य-कषीणां कश्यपादीनाम् । ब्रह्मलोकं भगवद्वारस्वनेत्यर्थः । " स्वाति तथादात् " इत्याचार्योक्तिः ॥ ४३॥
च
॥१५॥
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एनान् ब्रह्म गमयति" इत्युक्तं ब्रह्मात्मकं लोकम् ॥४२॥४॥ स इति । अब पितामहशब्दोऽपि सविग्रहपरमात्मपरः। सर्वमिदं शरभङ्गस्य रामसानिध्य प्रतीक्षया व्यज्यते । अस्मिन् सर्गे चतुश्चत्वारिंशच्लोकाः॥४४॥ इति श्रीगो श्रीरा० रनमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चमः सर्गः ॥२॥ एवं खरवधार्थिमुनिजनशरणागति वक्तुं तदुपयोगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ तच्छरणागतिं वकुमुपक्रमते-शरभङ्ग इत्यादि। शरभङ्गे दिवं ।
स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श ह । पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागत मित्युवाच ह ॥४४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चमः सर्गः ॥५॥ शरभङ्गे दिवं याते मुनिसद्धाः समागताः। अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ 1 ॥ वैखानसा वाल खिल्यास्सम्प्रक्षाला मरीचिपाः। अश्मकुट्टाश्च बहवः पत्ताहाराश्च धार्मिकाः ॥२॥ यात इति कालप्रदर्शनं सुतीक्ष्णादीनां विद्यमानत्वात् । समागताः सम्मिलिताः॥३॥ वैखानसा इत्यादि । “ये नखास्त वैखानसाः ये वालास्ते वालखिल्याः" इत्युक्तरीत्या भगवनखरोमजाता ऋषयः। सदा शरीरं संप्रक्षालयन्तीति संप्रक्षालाः। मरीचींश्चन्द्रसूर्यादिकिरणान् सदा पिबन्तीति मरीचिपाः । सदान्तः " वृद्धः शौचक्रियालुप्तः प्रत्याख्यातभिषकक्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशना (म्बु) दिभिः । " इति वचनारपछरभङ्गस्याग्निप्रवेशम्समनस इति ॥३८-४४ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५ ॥ शरभङ्ग इति । मुनिसङ्काः काकुत्स्थं ककुत्स्थान्वयेऽवतीर्ण ज्वलिततेजसं रामं " रमन्ते योगिनोऽनन्ते " इति श्रुतेः परं ब्रह्म अभ्यगच्छन्त द्रष्ट किनिद्विज्ञापयितुं चेति शेषः । अयं भाव:स्वप्रकाशं परं ब्राह्मैव ककुत्स्थान्वयेऽवतीर्ण सद्भाग्यवशेनास्मदृष्टिगोचरोऽभूत अतोस्मत्तपोदानादिकमद्यफलितमिति दर्शनानन्देन कृतार्थीभवितुं निर्धनस्य धनलामे यथा तद्वदानन्दनिर्भरा मुनिसहा नानादिग्भ्यः समागता इति ॥१॥ वैखानसादयस्तपोविशेषलब्धसंज्ञास्तापसविशेषाः । यद्वा ब्रह्मणो नखजाता वैखानसाः। केशजाता वालखिल्याः “ये नखास्ते वेखानसाः ये वालास्ते वालखिल्याः" इति श्रुतेः । यद्वाविखनसमनिना प्रोक्तं सूत्रमधिकृत्य तन्मार्गानुसारिणो वैखानसाः । वालखिल्यास्तु नवेऽने लब्धे पूर्वसञ्चितत्यागिनः । सम्प्रक्षालास्तु भवगतः श्रीपादप्रक्षालनजाता महर्षयः । यद्वा प्रत्यहं जीवनसाधनं सम्पाद्य सर्व तद्विनियुज्य वर्त्तन्ते ये ते वा सम्प्रक्षालाः, अश्वस्तनिका इत्यर्थः । मरीचिपाश्चन्द्रिकापायिनः । अश्मकुद्रास्तु भक्षणार्थ प्रियङ्ग्वादीनश्मन्येव कुट्टयन्तीति • अस्य श्रवणफलम् । स्कान्दे-" शरभङ्गाश्रमप्रामपुरुहूतसमागमम् । दर्शनं शरभङ्गस्य रघुनाथस्य पूजनम् । शृण्वन्तो मरुतां लोकं प्राप्नुवन्ति न संशयः ॥” इति ।
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. किरणान् प्रवेशयन्तो विवृतास्या इत्यर्थः । अश्मभिरात्मशरीराणि कुट्टन्तीत्यश्मकुट्टाः। पत्राहाराः पर्णाशनाः ॥२॥ दन्ता एवोलूखलं तदेषामस्तीतिटी .आ.का. ॥ १६॥ दन्तोलूखलिनः, दन्तरेख बाह्यादितुषनिर्मोकं कृत्वा भक्षयन्त इत्यर्थः । उन्मज्जकाः शिरोमात्रमुद्धृत्य सदा जलावगाढाः । गात्रमेव शय्या येषां ते गात्र स०६
शय्याः। उरसि पृष्ठेउँसयोर्वा शिरः कृत्वा शयाना इत्यर्थः । अतो न स्थण्डिलशायिन इत्यनेन पुनरुक्तिः । अशय्याः अनम्रगात्रा इत्यर्थः । अभावका
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे । गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ॥ ३ ॥ मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥ ४॥व्रतोपवासिनो दान्तास्तथाईपटवाससः। सजपाश्च तपोनित्यास्तथा पञ्चतपोन्विताः॥५॥ सर्वे ब्राहया श्रिया जुष्टा दृढयोगास्समाहिताः । शरभङ्गाश्रमे
राममभिजग्मुश्च तापसाः॥६॥ अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् । ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः॥७॥ शकाः वर्षवातातपादिष्वप्यनावृतदेश एव वर्तमानाः॥३॥ सलिलाहाराः सलिलमात्राहाराः। वायुभक्षाः वायुमात्रभक्षाः। आकाशे वृक्षायादौ निलीयन्त इत्याकाशनिलयाः। स्थण्डिले कुशाद्यास्तृतभूतले शेरत इति स्थण्डिलशायिनः॥४॥ व्रतोपवासिनः व्रतोपवासनिरताः, सर्वाहारशून्या इत्यर्थः । आईपटवाससः आईपटवसनशीलाः । सजपाः सदा जपशीलाः । तपोनित्याः “स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्यायः" इत्युक्तसदास्ता ध्यायपारायणरूपतपोनिष्ठाः । पञ्चतपोन्विताः ग्रीष्मे पञ्चानिमध्यस्थाः॥५॥ ब्राहया श्रिया ब्रह्मविद्यानुष्ठानजनितब्रह्मवर्चसेन दृढः परिपक्वः योगो यम तथा । पत्राहाराः जीर्णपर्णाशनाः ॥२॥ ये व्रीह्यादीन् दन्तै खण्डयित्वा भक्षयन्ति ते दन्तोलूखलिनः । उन्मजकानाम कण्ठदन्नजले स्थित्वा तपः कुर्वन्तः । उन्मत्तका इति पाठे-उद्गतः मत्तो मात्सर्य येषां ते तथा । स्वार्थे कः । यद्वा ज्ञानिनः ' बालोन्मत्तपिशाचवत् ' इति स्मरणात्तथा । गात्रशय्यास्तु केवलं स्थले गारेव ये शेरते ते तथा । ये केचिदपिन शेरते ते अशय्याः । अभावकाशकाः ये वातातपवर्षेषु अभावकाशे असंवृतदेशे तपश्चरन्ति ते तथा । अभ्यवकाशिन इति पाठे-अभ्यवकाशिनः सदाजाप्रत्स्वभाविनः । आकाशनिलयाः आकाश एवं वायुधारणबलेन ये निलीयन्ते ते तथा । ये कुशाद्यावृतभूतल शरत ते स्थाण्डिलशायिनः ॥ ३ ॥ ४ ॥ व्रतोपवासिनः व्रतोपवासनिष्ठाः । आईपटवाससः आईपट एव वासः आच्छादनं येषां ते तथा । तपोनित्याः
तपो हि स्वाध्यायः" इति श्रुतेः सदा अध्ययननिष्ठा इत्यर्थः । पञ्चतपोन्विताः पचाग्निमध्यसमाचरिततपस्का इत्यर्थः ॥ ५ ॥६॥ रक्षःपरिपीडि) MT स०-दृढयोगसमाहिताः दृढं योगस्समाहितो येषु । यहा दृढं योगाः अणिमादयो वा समाहिता येषु । यहा दृढयोगाः अत्यन्तसम्बन्धवन्तः पुत्राइयो बान्धवाश्च तैस्समा अहिता येषां ते । “सुहृन्मित्रायुदासीनः" इत्यादेः समबुद्धय इति यावत् ॥ ६॥
॥१६॥
Th
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
mom.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
नियमाद्ययाङ्गयोगो येषां ते दृढयोगाः। समाहिताः योगकाग्रचित्ताः एवंभूतास्तापसा राममभिजग्मुरित्यन्वयः । मुनिवैविध्योक्तिदर्शनीयत्वाय । अत्रा भिजग्मुरित्यनेन शरणागतिरुक्ता ॥६॥७॥ इक्ष्वाकुकुलस्य प्रधानः पृथिव्याश्च नाथः। प्रथम दृष्टान्तः देवानामिति । यथा देवेन्द्र इति शकस्य नाम तथा रघुपतिरिति तब नामेत्यर्थः ॥ ८॥ यशसा शरभङ्गानुग्रहकीया । विक्रमेण विराधनिरसनेन च त्रिषु लोकेषु भूर्भुवस्सुवोंकेषु विश्रुतः प्रसिद्धः।।
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ । प्रधानश्चासि नाथश्च देवानां मघवानिव ॥ ८॥ विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च । पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥९॥
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ १० ॥ पितृभक्तिस्त्वयि पुष्कला तद्वचनेन लब्धस्यापि राज्यस्य त्यागात् । सत्यं सत्यवचनं च त्वयि पुष्कलं भरतप्रार्थनयापि प्रतिज्ञातस्याभञ्जनात् । धर्मश्च त्वयि पुष्कलः शरभङ्गानुग्रहात् ॥ ९॥ धर्मज्ञं धर्मवत्सलमित्युक्तानुवादः । अर्थिनी याचकास्तेषां भावोऽर्थित्वं याच्नेत्यर्थः । सा च रक्षोनिरसनविषया तया त्वां किञ्चिद्वक्ष्यामः तत् क्षन्तुमर्हसि आर्ततया त्वदग्रगमनमेव कार्यसाधनम्, आर्त्यतिशयेन विज्ञापनं तु क्षमस्वेत्यर्थः । एतेन उपायत्वाध्यव ताना स्वेषामनन्यगतिकत्वं जगद्रक्षणायावतीर्णस्य श्रीरामचन्द्रस्य सर्वलोकशरण्यत्वञ्च निश्चित्य स्वरक्षणार्थ तस्य दयोत्पादकानि वाक्यानि मुनयो विज्ञापयन्ति अभिगम्पेत्यादिना परिपालय नस्सर्वानाक्षसेभ्यो नृपात्मजेत्यन्तेन अन्यसन्दर्भण । समाहिताः सावधानाः ॥ ७ ॥ त्वमित्यादिश्लोकद्वयस्य । Kातीतिकार्थः स्पष्टः । वस्तुतस्तु-देवानां मघवानिव इक्ष्वाकुकुलस्य इक्ष्वाकुकुलमात्रस्य पृथिव्याश्च पृथिवीमात्रस्य च प्रधानो नाथस्त्वमिति काकुः । किन्तु
जगद्धारणपोषणकर्ता अत एव निरवधिकेन यशसा विक्रमेण च त्रिषु लोकेषु सर्वलोकेषु विश्रुतः, सकलोकाधीश्वर इति शेषः । तथापि क्षत्रियरूपेणावतीर्ण त्वाल्लोकशिक्षार्थम् । पितृव्रतत्वं पित्रर्थ व्रतं यस्य पितृवतः तस्य भावस्तत्त्वं, पितृवचनपरिपालकत्वमिति यावत् । सत्यं सत्यवचनत्वं पुष्कलः अधिको धर्मश्च त्वय्य स्तीत्यर्थः ॥ ८॥९॥ त्वामिति । धर्मज्ञं शरणागतरक्षणरूपं धर्म जानातीति तथोक्तम् । धर्मवत्सलं तादृशधर्मानुष्ठाननिरतम् त्वामासाद्य शरण्यत्वेन प्राप्य अधित्वात अर्थो रक्षणविषयमारना तद्वन्तोऽधिनः तेषां भावस्तत्त्वम् । हे नाथ सर्वलोकप्रार्थनीय ! वक्ष्यामः किविद्विज्ञापयिष्यामः । नः अस्माकं तन विज्ञापन रूपापराध क्षन्तुमर्हसि । यद्यपि “ सत्सु कार्यवता {सामलमेवाग्रतः स्थितिः" इति न्यायेन त्वयि शरणागतिमात्रमेव कार्यसाधनम् । तथाप्यायलिशयेन
सत्य-यशसा विक्रमेण र विश्रुतः । यास्त्री विक्रमी चेति प्रसिद्ध इत्यर्थः । त्वयि विक्रमेणापि बिरुद्धः क्रमः । कनिष्टराज्यप्रदानरूपस्तेनापि त्यागहेती सत्यतीति पाइन् । पितृवता वित्रनुमतः विश्रतमिति विपरिणामेनान्वयः । यहा हे पितृमत त्वं विश्रुत इत्पन्श्यः (पितृव्रतवं मत्यं च इति पाठः) ॥९॥
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भू.
साय एव चेतनस्य कृत्यम् , प्रार्थनं तु न कर्तव्यम् । हठात् कृतेपि क्षमापणं कर्तव्यमित्युक्तं भवति ॥ १०॥ स्वविषये रामेण रक्षणं स्वाभांविकमिति
टी.आ.कां. दर्शयिष्यन्तः औपाधिकलौकिकराजरक्षणप्रकारं दर्शयन्ति-अधर्मस्वित्यादिना । यः प्रजाभ्यो बलिषड्भागं हरति हृत्वा च ताः न रक्षति तस्य महान्
स०६ अधर्मः । बलिः करः।"भागधेयः करो बलिः” इत्यमरः । षष्ठो भागः पदभागः । लुप्तपूरणो निर्देशः । बलिश्चासौ षड्भागश्च बलिषदभागः ॥१३॥
अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः। यो हरेलिषड्भागं न च रक्षति पुत्रवत् ॥११॥ युआनः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव । नित्ययुक्तस्सदा रक्षन् सर्वान् विषयवासिनः ॥ १२॥ प्राप्नोति शाश्वती राम कीर्ति स बहुवार्षिकीम् । ब्रह्मणःस्थानमासाद्य तत्र चापि महीयते ॥१३॥ यत्करोति परं धर्म मुनिर्मूलफलाशनः ।
तत्र राज्ञश्चतुर्भागःप्रजा धर्मेण रक्षतः ॥१४॥ एवमरक्षणे प्रत्यवायमुक्त्वा रक्षणेभ्युदयमाहुः-युनान इति । युनानो यतमानः । नित्ययुक्तो नित्यावहितः । सर्वान् स्वविषयवासिनः स्वकी यान प्राणानिव प्राणैः प्राणेभ्योऽपि इष्टान् सुतानिव च यो रक्षति स महीपतिः बहुवार्षिकी बहुकालस्थायिनी शाश्वतीम् अनुवृत्ताम् । “मुहुः पुनःपुनः शश्वत्" इति बाणः। भवाथैण ततो डीप् । कीर्ति प्राप्नोति । ब्रह्मणः स्थानमासाद्य तत्र ब्रह्मणा महीयते पूज्यते च ॥ १२॥ १३॥ यस्तु करप्रदाना किश्चिदुच्यते तत्त्वया क्षन्तव्यमिति भावः ॥१०॥ जगद्रक्षणायावतीणों रामोऽस्मानपि रक्षिष्यतीति विज्ञायाप्याय॑तिशयालोकरीत्यनुसारेण राजधर्म विज्ञापयन्ति-IN अधर्म इति । सर्वान्विषयवासिन इत्युत्तरलोकगतमत्रापि सम्बध्यते । तान् पुत्रवद्योन रक्षात तेभ्यो बलिषड्भागम् बलिः करः षष्ठो भागः पाइभागः सचासौ पडभागश्च तं गृहाति तस्य महानधर्मः ॥ ११ ॥ एषमरक्षणे अनिष्टमुक्त्वा रक्षणे अभ्युदयमाहुः-युञ्जान इति श्लोकद्वयेन । युञ्जानः प्रजारक्षणे यतमानः । नित्ययुक्तो नित्याव हितः ।सर्वान विषयवासिनः । स्वकीयान प्राणानिव । प्राणेः प्राणेभ्योपि । पञ्चम्यर्थे तृतीया।इष्टान् सुतानिवच रक्षन सन् ऐहिकामुष्मिकफलं प्रानोति ॥१२॥१३॥ रक्षकस्य राज्ञः करषदमागमुक्त्वा धर्मादपि भागप्राप्तिप्रकारमाहुः-यदिति । ननु कचित् षष्ठो भाग उच्यते, अत्र चतुर्थो भागो भण्यते, कचिद्वितीयो भागः पठचते तत्कथमिति चेत् ! उच्यते-उपवासिमिक्षाहारजनकृतधर्मात षष्ठो भागः, राजपरिपालितदेशसम्भूतफलाशिनो धर्माचतुर्थों भागः, तदनपानपुष्टाङ्गजनस्य धर्मात स०-शाश्वती बटुकालसम्बन्धिनीम् । बवार्षिकी बड़ी च सा वार्षिकी च रक्षकसम्बन्विनी तां कौत्तिं प्राप्नोतीत्यन्वयः । “ वार्षिक प्रायमानं स्पाइर्षाकालभवेन्यवत् " इति विश्वः ॥ १३ ॥
N
॥१७॥
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समर्थो मुनिजनस्तद्रक्षणं कुत इत्याह-यदिति । यद्धर्मे तत्र धर्मे राज्ञः चतुर्भागः चतुर्थीशो भवति ॥ १४ ॥ एवं धर्माय प्रजारक्षकस्य फलमुक्त्वा धर्मानपेक्षे रामे शरणागतिरेव रक्षणहेतुरित्याहुः - सोऽयमित्यादिना । स पूर्वोक्तवैखानसादिरूपः । ब्राह्मणाः भूयिष्ठाः अधिकाः यस्मिन् स ब्राह्मणभूयिष्ठः । क्षत्रियवैश्यवानप्रस्थसम्भवात् ब्राह्मणभूयिष्ठ इत्युक्तम् । यद्वा ब्राह्मणाः ब्रह्मविदः । " तदधीते तद्वेद ” इत्यण् । वानप्रस्थानां तृतीयाश्रमिणां गणः त्वं
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । त्वन्नाथोऽनाथवद्राम राक्षसैर्बाध्यते भृशम् ॥ १५ ॥ एहि पश्य शरीराणि मुनीनां भावितात्मनाम् । हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ १६ ॥ पम्पानदीनिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत् ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नाथो यस्यासौ त्वन्नाथः । अनाथवद्वाध्यते || १५ || तनि० - सोऽयं ब्राह्मणभूयिष्ठ इत्यनेन क्षत्रियवैश्यवानप्रस्थाश्व केचिदिह सन्तीति व्यज्यते । यद्वा ब्रह्मविद्राह्मणः । ब्राह्मणात्वादिपरमैकान्तिधर्मनिष्ठ इत्यर्थः । अत एव त्वन्नाथ इत्येकं पदम् । त्वमेव नाथो यस्य सः तेनानन्यशेषत्वमुक्तम् । तस्यैव नाथनीयत्वेनानन्यसाधनत्वानन्य भोग्यत्वे कथिते । अत एव महान् निरतिशयमहिमयुक्तः तथाविधोप्यनाथवदयं बाध्यते । अस्मतराभवो नाथ न तेनुरूप इति भावः ॥ १५ ॥ बाघामेव दर्शयन्तिएहीत्यादिना । दूरे सम्यङ् न दृश्यत इत्यत एहि पश्येत्युक्तम् । भावितात्मनां ध्यातात्मनाम् । बहुधा छेदनभेदनभक्षणादिभिः ॥ १६ ॥ तनि०- मुनीनां सर्वेश्वरमननपराणाम् । भावितात्मनां निदिध्यासननिष्ठानां हतानां शरीराणि पश्येति कारुण्यातिशयोत्पादनायोक्तम् । बहुधा हतानाम् अङ्गप्रत्यङ्गशस्त्र भिन्नानामस्माकं शरीराणि पश्येति व्यज्यते ॥ १६ ॥ हतानां बहूनामित्युक्तं विवृणोति - पम्पेति । अनुमन्दाकिनीमपीति "अनुर्लक्षणे " कर्मप्रवचनीयः । द्वितीयो भागः । “यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसचयम् । अन्नप्रदातुस्तस्पार्धं कर्तुश्चार्ध न संशयः ॥ " इति स्मरणात् ॥ १४ ॥ एवं राजसाधारणधर्माधर्मी प्रदर्श्य स्वकीयं विवक्षितमर्थं कथयन्ति सोऽयमित्यादिना । ब्राह्मणभूयिष्ठमित्यनेन क्षत्रियवैश्यवानप्रस्थाश्च केचिदिह सन्तीति गम्यते ॥ १५ ॥ रहीति । मुनीनां त्वन्मननशीलानाम् । भावितात्मनां निदिध्यासननिष्ठानां हतानां शरीराणि पश्येति कारुण्योत्पादनायोक्तम् । बहुधा हतानां प्रत्यङ्कं प्रत्युपानं च शस्त्रभिन्नाना मस्माकं शरीराणि पश्येति च व्यज्यते ॥ १६ ॥ पम्पेति तीरपरमेतत् । कदनं बाधा क्रियते, राक्षसैरिति शेषः ॥ १७ ॥
टी० त्राह्मणभूयिष्ठः भविषिष्ठः । त्वन्नाथः त्वमेव नाथो यस्य सः । एतेन अनन्यशेषत्वमुक्तम् । तस्यैव नाथनीयत्वेन अनन्यसाधनत्वानन्यभोग्यत्वे कथिते। अत एव महान् निरतिशयमहिमयुक्तः ॥ ११ ॥
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.
॥१८॥
मन्दाकिनी शरभङ्गाश्रमवाहिनी मन्दाकिन्यास्तटवासिनामित्यर्थः । कदनं हिंसा ॥ १७॥ शरीराण्युपेक्ष्य तपस्यतां किं हिंसाभयेनेत्याशय न वयं टी.आ.कां. स्वशरीरपीडातो भीताः किंतु महत्सु गरीयस्सु क्रियमाणं कदनं न मृष्याम इत्याहुः-एवमिति । विप्रकारं निकारम् । “निकारो विप्रकारः स्यात् " ०६ इत्यमरः । स्वजनपीडा दुःसहेति भावः ॥१८॥ तत इति । शरणार्थ रक्षणार्थम् । समुपस्थिताः प्रपन्नाः। “गत्यकर्मक-" इत्यादिना कतरिक्तः॥१९॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् । क्रियमाणं वने घोरं रक्षोभिभीमकर्मभिः ॥१८॥ ततस्त्वां शरणार्थ च शरण्यं समुपस्थिताः। परिपालय नोराम वध्यमानानिशाचरैः ॥ १९॥ परा त्वत्तो गतिवीर पृथिव्यां नोपपद्यते । परिपालय नः सर्वान राक्षसेभ्यो नृपात्मज ॥२०॥ एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् । इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः॥ २१॥
नैवमर्हथ मां वक्तुमाज्ञप्तोऽहं तपस्विनाम् । केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ २२॥ तनि०-शरण्यमिति निरुपपदेन सर्बलोकशरण्यत्वमुक्तम्, तेन तदुपयुक्तगुणाः स्वामित्वादयः पूर्वखण्डनारायणपदोक्ताः स्मारिताः । शरणार्थम् उपायान्तरस्थाने निवेश यितुमित्यर्थः । समुपागताः विश्वासाद्यङ्गसम्पत्तिपूर्वकरक्षाभरसमर्पणं कृतवन्तः। नः परिपालयेति गोतृत्वबरणोक्तिः। उत्तरार्धेन अनिष्टनिवृत्तिरूपफलप्रार्थना पर्यवसिता॥१९॥ परेति । त्वत्तः परा अन्या गतिः उपायः नोपपद्यते । पृथिव्यामिति सर्वभवनोपलक्षणम् । तथा च श्रुतिः " नान्यः पन्था अयनाय विद्यते " इति । इत्यूचुरिति पूर्वेणान्वयः॥२०॥ तनि०-उत्तरखण्डविवरणमाकिञ्चन्यमाह-परेति । वनः सिद्धोपापात्रा गतिः । यद्वा " नान्यः पन्था अपनाय विद्यते " इति। श्रुत्यर्थं मनसिकत्वाह परेति । पृथिव्यां नोपपद्यते । यस्मात्परिमितं फलमित्याधुक्तबहुदोषदुष्टत्वादिति भावः । नः सर्वानिति आत्मात्मीयसर्वसंग्रहः । राक्षसेय इति सर्वानिष्टोपलक्षणम् ॥२०॥ तपस्विनां प्रशस्ततपसाम् । तापसानां मुनीनाम् ॥२१॥ शरणागत्यैवाज्ञप्तोऽहं परिपालयेत्यादिकं वक्तुं नाईथ, केवलनात्म विप्रकारं बाधाम । न मृष्यामः सोलुमशक्ताः॥१८॥ स्वानुभूतां रक्षःपीडामनूद्य निगमयन्ति-तत इत्यादि श्लोकद्वयेन । प्रातीतिकार्थः स्पष्टः । शरण्यं सर्वलोकरक्षणस मर्थ त्वां शरणार्थ रक्षणार्थ समुपस्थिताः प्राप्ताः। नः कदावतीर्य रक्षिष्यतीति त्वामेव प्रतीक्षमाणानस्मानित्यर्थः ॥१९॥ अनन्यगतिकत्वेन सर्वात्मनात्वयैव रक्षणीया वयमिति विज्ञापयन्ति-परेति । पृथिव्यामिति सर्वलोकोपलक्षणम् । त्वत्तः परा त्वदन्या गतिः ऐहिकामुष्मिकसाधनं देवतान्तरं नास्तीत्यर्थः । “तमेवं विद्वानमृतइह भवति । नान्यः पन्था विद्यतेऽयनाय" इति श्रुतेः॥२०॥ एतदिति । तपस्विनामतिशयेन विद्यमानतपसाम् । तापसानाम् ऋषीणाम् ॥२१॥ श्रीरामः ऋषीन
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कार्येण केवलात्मप्रयोजनत्वेन । राक्षसैः क्रियमाणं भवतामिमं विप्रकारम् अपाकष्टुं निवर्तयितुंमया वनं प्रवेष्टव्यं प्रविष्टम् । “तयोरेव कृत्यक्तखलाः " इति । कर्मणि तव्यप्रत्ययः । स्वतो मत्प्रयोजनरूपं भवद्विरोधिनिरसनं कर्तुमेवेदं वनं प्रविष्टोऽस्मीत्यर्थः । शेषभूतरक्षणस्य शेषिप्रयोजनत्वादिति भावः ॥२२॥ तनि०-तपस्विनामतिशयेन विद्यमानतपसाम् । तापसानामृषीणाम् । आज्ञाप्योहमिति सौलायव्यञ्जनम् । केवलेनेति रक्षोभिः क्रियमाणं भवतामिमं विप्रकारम् अपात्रष्टुं निराकर्तुमेव वनं प्रवेष्टव्यमिति, प्रविष्टमिति शेषः ॥ २२ ॥ पितृवाक्यपरिपालनाय वनं प्रविष्टोसीति किंवदन्त्याः का गतिरित्यत्राह-पितुरिति । ‘विप्रकारमपाक्रष्टुं राक्षसै वितामिमाम। पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् । भवतामर्थसिद्धय मागतोऽहं यदृच्छया ॥ २३ ॥ तस्य मेऽयं वने वासो भविष्यति महाफलः ॥ २४ ॥ तपस्विनां रणे शत्रून् हन्तुमिच्छामि
राक्षसान् । पश्यन्तु वीयेमृषयः सभ्रातुर्मे तपोधनाः॥२५॥ अहं भवतामर्थसिद्धयर्थमागतोस्मि, यदृच्छया देवगत्या पितुर्निर्देशकरः वनमिदं प्रविष्टोस्मि । पितृवाक्यकरणव्याजेन भवदर्थसिद्धयर्थमेवागतो. स्मीति भावः ॥२३॥ तनि०-पितृवचनपरिपालनं तु व्याजमात्रमित्याह-पितुस्त्विति । भवतामेवार्थसिद्धयर्थं यदृच्छया नतु कर्मपारवश्येन ॥ २३ ॥ भवत्कार्यार्थ । मेवागतस्य मे बने वासो महाफलो भविष्यति ॥२४॥ तनि०-तस्यति । तस्य भवत्कार्यार्थमेवागतस्य मे वनवासस्तपस्विनां महाफलः, अतः तपस्विनां शत्रुन् रणे हन्तुमिच्छामीति योजनीयम् । महाफलं नाम अनिष्टनिवृत्तिपूर्वकेष्टप्राप्तिरूपम् ॥२४॥२५॥ तदेव फलमाह-तपस्विनामिति । तपस्विनां शत्रून रणे हन्तुमिच्छामि। प्रत्युत्तरमाह नैवमर्हथेत्यादिश्लोकचतुष्टयेन । आज्ञाप्यः आज्ञानुवर्ती । केवलेन निरुपाधिकेन कार्येण पितृवचनपरिपालनरूपेण प्रयोजनेन हेतुना अवश्यं मया वनं प्रवेष्टव्यमेव, अयमेव वनप्रवेशो देवगत्या राक्षसैः क्रियमाणं भवतामिमं विप्रकारमपाक्रष्टुमपि सम्पन्न इति अपेक्षितपदाध्याहारेण योज्यम् । उक्तश्लोकार्थ एव कविता धोकान्तरण वर्ण्यते । इयमपि शैली कवेः। अहं पितुर्निर्देशकरस्सन वनं प्रविष्टश्च भवतामर्थसिद्धयर्थ नाहमागतः ॥२२॥२३॥ तस्पेति । हन्तुमिच्छामीति यत अतो महाफलो भविष्यतीति तपस्विनः प्रोवाचेति पूर्वेण सम्बन्धः । वास्तवार्थस्तु तपस्विनामहमाज्ञाप्या, भक्ताधीनत्वादित्याशयः । किक्ष केवलेन कार्यण स्वकार्येण मया वनं प्रवेष्टव्यमिति काकुः । किन्तु राक्षसे क्रियमाणं भवता विप्रकारमपाक्रष्टुमेवेति सम्बन्धः । पितृवचनपरिपालनायागतः स्वयमिति न शङ्कनी। यम, तनु व्याजमात्रमित्याह-पितुरिति । भवतामेवार्थसिद्धयर्थं यदृच्छया, नतु कर्मपारवश्येन । अतस्तस्य भवत्कार्यार्थमागतस्य मे वनवासः तपस्विनां महाफल: तपस्विनी शत्रून रणे हन्तुमिच्छामीति यत् तेन महाफलो भविष्यति । महाफलत्वं नाम आश्रितानामिष्टप्रात्यनिष्टपरिहारहेतुत्वम् । इदानीं मुनिजनधैर्य
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कां. वा.रा.भ..इतीदं प्रोवाचेत्यन्वयः ॥ २५ ॥ दत्त्वति । अभयमिति छेदः । धृतात्मा निश्चलमनाः । तपोधनः ऋषिभिश्च सभाज्यवृत्तः पूज्याचारः ॥ २६ ॥७॥ ॥ १९॥ इति श्रीगोविन्दराजविरचित श्रीरामायणभूपणे रत्नमखलाख्याने आरण्यकाण्डव्याख्याने पष्ठः सर्गः ॥ ६॥ अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादि
स०७ दुष्टराक्षसनिरासः सप्तमे-रामस्त्वित्यादि । आश्रमपदम् उद्दिश्यति शेपः । तैर्द्विजैः वैखानसादिभिः ॥ १ ॥ स इति । अदूरमिति छेदः । पूर्व
दत्त्वाऽभयं चापितपोधनानां धर्म धृतात्मा सह लक्ष्मणेन । तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः॥ २६॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्ठः सर्गः ॥६॥ रामस्तु सहितो भ्रात्रा सीतया च परंतपः ।सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥ १॥ स गत्वाऽदूरमध्वानं नदीस्तीा बहूदकाः । ददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥२॥ ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्दुमैः । काननं तौ विविशतुस्सीतया सह राघवौ ॥ ३॥ प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् । ददर्शाश्रममेकान्ते चीर
मालापरिष्कृतम् ॥ ४ ॥ तत्र तापसमासीनं मलपङ्कजटाधरम् । रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥५॥ शरभङ्गेण 'इह राम महातेजाः' इति सुतीक्ष्णाश्रमस्यादूरत्वोक्तेः । नदीरिति बहुवचनमेकस्या एव मन्दाकिन्याः बहुप्रदेशेष्वावृत्त्या । बहूदकाः। विपुलोदकाः । नौतार्यत्वानुक्तेः । शैलं शैलसम्बन्धिवनं काननमित्यनुवादात् । तस्येदमित्यण । महामेघमिवति श्यामिकायामुपमा ॥२॥ रामानु०-विमलं पवित्रम् ॥ २॥ द्रुमैः सन्ततं व्याप्तम् । इक्ष्वाकुवरौ राघवावित्युभयथा धैर्यमूलोक्तिः॥३॥ रामानु-तत इति । तदित्पत्र प्रस्तुतस्य काननस्य तच्छ ब्देन परामर्शः। प्रथमं शैलस्य प्रस्तुतत्वात्तस्प काननमपि प्रस्तुतमेवेति ॥ ५ ॥ चीरमालया वल्कलपङ्ग्या परिष्कृतं अलंकृतम् ॥४॥ मलपङ्कजटाधरं नित्यानश्चल सिद्ध्यर्थ रामः प्रतिजानीते-पश्यन्त्विति ॥ २४ ॥ २५॥ दत्त्वेति । वरं राक्षसवधप्रतिज्ञारूपम् । आर्य पुज्यम् वृत्तं यस्येति आर्यवृत्तः ॥२६॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायो षष्ठः सर्गः ॥ ६ ॥ राम इत्यादि । तैः पूर्वोक्तैर्द्विजैर्मुनिभिः ॥ १ ॥ २ ॥ तदित्यत्र ॥ १९ ॥ प्रविश्य तु महारण्यम्' इत्यारभ्य दण्डकारण्यस्मैव प्रस्तुतत्वात्तच्छब्देन तदेव परामृश्यते । दुमैः सन्ततं सम्यग्व्याप्तम् ॥ ३॥ ४ ॥ तत्रेति । मलपङ्कजट टी-मलपङ्कजधारिणमिति पाठे-मलस्य सचिस्य शान्तये पकने पद्मासने स्थित्था धारणशीलम् । यद्वा पङ्कजे हृदयपङ्कजे धारणं ऐश्वरयोगधारणशीलम् । तापसमासीनं तापेषु पञ्चाग्नितापेषु सम्यगासीनम् ।
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तपोयोगेन वा वार्द्धकेन वा मलपङ्कजटानां धरम् । विधिवत् क्रमवद्यथा भवति तथा अभाषत । मीलितनयनत्वेन स्वाभिवादनापरिज्ञानात् भाषणम् ||५|| मा अभिवादयन्तं माम् । अभिवद प्रत्यभिवादनं कुरु । सत्यविक्रम अमोघतपःप्रभाव || ६ ||७|| सनाथ इव सनाथ एव । यद्वा सर्वदा त्वया सनाथत्वेपि पामराणां सनाथत्वप्रतिभेदानीं जातेत्यर्थः ॥ ८ ॥ स्वस्य मोक्षापेक्षां व्यञ्जयति-प्रतीक्षमाण इति । त्वामेव प्रतीक्षमाणः प्रतिपालयन् त्वदागमनं काङ्क्ष
रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः । त्वं माऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ ६ ॥ स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् । समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ ७ ॥ स्वागतं खलु ते वीर राम धर्मभृतां वर । आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ ८ ॥ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः । देवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ ९ ॥ चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ॥ १० ॥ इहोपयातः काकुत्स्थ देवराजः शतक्रतुः । उपागम्य च मां देवो महादेवस्सुरेश्वरः । सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ॥ ११ ॥ तेषु देवर्षिजुष्टेषु जितेषु तपसा मया । मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गतम् ?
माण इत्यर्थः । देवलोकं नारोहे " तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ” इति तस्य मोक्षविरोधित्वादिति भावः ॥ ९ ॥ मदागमनं तत्राह - चित्रकूटमिति । चित्रकूटमुपादाय चित्रकूटगमनमारभ्य। राज्याष्टः प्रच्युत इति मे मया श्रुतोऽसि ॥ १० ॥ स्वर्गारोहणस्य कः प्रसङ्ग इत्यत्राह - धरं मलं नाम उद्वर्तनादिसंस्काराभावाच्छररिजन्यम् । पङ्को नाम वनसञ्चाराच्छरीरलग्नमिति भेदः । विधिवदित्यनन्तरं उपगम्येति शेषः ॥ ५ ॥ रामोऽहमिति । सत्यविक्रम अक्षततपःस्वभाव ! ॥ ६ ॥ ७ ॥ त्वया क्रान्तः अधिष्ठितः । अत एव सनाथ इव स्वामिसहित इव, अभूदिति शेषः ॥ ८ ॥ प्रतीक्षमाण इत्यादि सार्धश्लोकस्य प्रातीतिकार्यः स्पष्टः । वस्तुतस्तु रावणवधार्य रघुकुलेऽवतीर्णस्य तब राज्यभ्रंशः, चित्रकूटमुपादाय तव चित्रकूटप्राप्तिमारभ्य में मया श्रुतः अत एव तद्बधार्थी भवाननेन मार्गेणागमिष्यतीति त्वामेव प्रतीक्षमाणस्सन्देहं त्वक्त्वा इतो देवलोके नारोहे परमपुरुषार्थस्वरूपत्वदर्शनस्य स्वर्गस्यान्तरायत्वादिति भावः ॥ ९-११ ॥ मत्प्रसादात्तेषु विहरस्व । वस्तुतस्तु मत्मसादात् मय्यनुग्रहात् । तेषु विहरस्वेत्यपि तान विशेषेण हर स्वीकुर्विति भगवति कर्मफलसमर्पण स०-महादेवः महेन उत्सवेन आदेवः अतिकान्तिमान् सुरेश्वरः । सर्वान् जितान् प्राप्तानाहेत्यन्वयः । आहेत्यनेन तन्निदिष्यासितब्रह्मलोकादिज्ञानं तस्यास्तीति तत्र साक्षित्वेनेन्द्रवचस उपयोग इति कविस्सूचयति । तन्निदिध्यासनाभावस्योक्त इति नागोजिमट्टीयं व्याख्यानं “ यं यं लोकं मनसा संविभाति ” “ यं यं वापि स्मरन् भावम्" इत्यादि श्रुतिस्मृतिविरुद्धत्वादसङ्गततरमिति द्रष्टव्यम् ॥ ११ ॥
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
०७
उपयातः शरभङ्गार्थमागतः । मामुपागम्याह तर्हि तादृशमहाफलं किमिति त्यक्तवानसीत्युक्ते तारतम्यज्ञानादिति भावः ॥११-१४॥ गौतटी .आ.को मेन गौतमवंश्येन ॥१५॥ हर्षेण महताप्लुतः मोक्षानुग्रहेण परमानन्दभरितः॥ १६॥ १७॥ गुणमुक्त्वा दोषमाह निरसनीयत्वाभिप्रायेण-इमामति ।। आश्रमं तपोवनम् । अविद्यमानं कुतोऽपि भयं येषां ते अकुतोभयाः सन्तः अटित्वा इतस्ततः परिप्लुत्य । लोभयित्वा समाधिभङ्गं जनयित्वा । विचित्र तमुग्रतपसा युक्तं महर्षि सत्यवादिनम् । प्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ॥१३॥ अहमेवाहरिष्यामि स्वयं लोकान्महामुने । आवासंत्वहमिच्छामि प्रदिष्टमिह कानने ॥ १४ ॥ भवान सर्वत्र कुशलस्सर्वभूतहिते रतः। आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ १५॥ एवमुक्तस्तु रामेण महर्षिलॊकर्विश्रुतः । अब्रवीन्मधुरं वाक्यं
ग महताप्लुतः॥१६॥ अयमेवाश्रमो रामगुणवान् रम्यतामिह । ऋषिसञ्चानुचरितस्सदा मूलफलान्वितः ॥१७॥ इममाश्रममागम्य मृगसचा महायशः। अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः। नान्यो दोषो भवेदत्र मगे
भ्योऽन्यत्र विद्धि वै ॥१८॥ तच्छुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः। उवाच वचनं धीरो विकृष्य सशरं धनुः ॥१९॥ तरवेपैरिति शेषः । प्रतिगच्छन्ति प्रतियान्ति । अत्र वने । मृगेभ्योऽन्यत्र मृगान् विनान्यो दोषो न भवेदिति विद्धि, मृगप्रलोभनरूपदोपादन्यो दोषो ऽत्र नास्तीत्यवेहीत्यर्थः। इति वाक्यमब्रवीदिति पूर्वेण सम्बन्धः॥१८॥ तत् मृगभयविषयकं वचनम् । विकृष्य सशरं धनुरिति स्वोत्साहप्रकटनम् ॥१९॥ बया मुनिनोक्तम् ॥ १२ ॥ १३ ॥ अहमेवोत । प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-भक्त्या त्वदर्पिताल्लोकानहमाहरिष्याम्येवेत्यर्थः । लौकिकदृष्टयाह-आवास पामिति ॥१४॥ गौतमेन तद्वंशजेन शरभङ्गेण भवान् कुशल इत्याख्यातः ॥ १५-१७ ॥ लोभयित्वा मनसो लोल्यं जनायित्वा रूपकान्तिगतिचेष्टाविशेषः | समाधिभङ्ग कृत्वेत्यर्थः । दोषं भयम् । लिङ्गव्यत्यय आर्षः । अत्र दण्डकारण्ये ॥ १८॥ तस्य वचनं श्रुत्वा विरोचनमुखाचेत्यन्वयः । विकृष्य सशरं धनुरित्युत्तरेण| स०-आहरिष्यामीत्यनेन ज्या लपसा सम्पादिता लोकांस्तुभ्यं दास्यामीति रामस्य स्वातन्त्र्यं योरपते । प्रदिष्टमित्यनेन मयैव पूर्व तुभ्यं प्रदिष्टमिति भावमाविष्करोति देव इति कविरवगमयति ॥ १४॥ टी-भूगेभ्य इति हेतुगर्मितम्, मृगरूपधारिणो राक्षसा एवागत्य तपोभङ्ग कुर्वन्तीत्यर्थः ॥१८॥
INT॥२०॥
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
हन्यामिति प्राप्तकाले लिङ् । वधकाले प्राप्ते सकलमृगहननं कुर्यामित्यर्थः । प्राप्तकालश्च तदर्शनकालः ॥२०॥ तच्च हननमिह स्थित्वा न कतै शक्यमित्याह-भवानिति । तत्र मृगसङ्घवधविषये । भवान् मया अभिषज्येत अभिभूयेत । अभिपूर्वात् पञ्जः कर्मणि लिङ् ।“ अभिषङ्गः परि भवे सङ्गाकोशनयोरपि" इति बाणः। तादृशमृगहनने मया त्वं कृतापराधो भवेः, आश्रमसम्बन्धित्वादिति भावः । ततः किमित्यत्राह किंस्यात्कृच्छ
तानहं सुमहाभाग मृगसङ्घान समागतान् । हन्यां निशितधारेण शरणाशनिवर्चसा ॥२०॥ भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः। एतस्मिन्नाश्रमे वासं चिरंतुन समर्थये ॥२१॥ तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥२२॥ अन्वास्य पश्चिमा सन्ध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ २३॥ ततश्शुभंतापसभोज्यमन्नंस्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् । ताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनी
मवेक्ष्य ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तमः सर्गः ॥७॥ तरं तत इति । ततः भवदभितापात् कृच्छ्रतरं कष्टतरं किम्, न किमपीत्यर्थः । तस्मादेतस्मिन्नाश्रमे चिरं तद्दर्शनपर्यन्तं वासं न समर्थये नेच्छामि । Kalइह वासे मृगसपीडां सोढ़ा स्थातव्यम् । हत्वावस्थाने स्वाश्रममृगाणां स्वसन्निधौ हनने तव वैमनस्यं स्यात् । तच्च ममानिष्टम्, अतोऽन्यत्र त्वदा
सन्निधाने मृगान् हनिष्यामीत्यर्थः । इत्युवाचेति पूर्वेणान्वयः॥२१॥ वरदमित्यनेन मुनिस्तथैवानुज्ञातवानिति गम्यते । सन्ध्यामुपागमत् सन्ध्यामुद्दिश्य । सरस्तीरं गतवानित्यर्थः। पश्चिमा सन्ध्यामन्यास्य । अत्यन्तसंयोगे द्वितीया । यावत्सन्ध्यं जलतीरे जपन् स्थित्वेत्यर्थः । तत्राश्रमे वासमकल्पय । दित्यनेन प्रातर्जिगमिषा जातेति व्यज्यते । अन्यत्र गत्वा मृगनिरासश्च रावणं प्रति मारीचानुवादादवगन्तव्यः ॥२२॥२३॥ शुभं भक्त्युपनीतत्वेन । सम्बन्धः ॥ १९॥ हे महाभाग ! अहं धनुर्विकृष्य शरण मृगसङ्घान हन्यां चेत् तत्र मृगवधे भवानभिषज्येत विषादं प्राप्नुयात, ततो भवद्विषादान्मे कृच्छ्तरं कष्टतरं किं स्यात् । न किमपि । अतस्त्वदाश्रमे हिंसा न करिष्यामीति भावः । तत इत्यत्राप्यनुषज्यते, ततः कारणादेव एकत्र चिरं वासं न समर्थये नाङ्गी करोमीति ॥ २०॥ २१ ॥ सन्ध्यामुपागमत् सन्ध्यामुपासितुमुपागतवानित्यर्थः ॥ २३-२४ ॥ इति श्रीमहे श्रीरामा आरण्यकाण्डव्याख्यायो सप्तमः सर्गः ॥ ७ ॥ | टी-तत इति । ताभ्यामित्यनेन सीतापाश्च संग्रहः ॥ २४ ॥
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.को.
स.
८
ना.रा.भू. पावनम् । तापसभोज्यं फलमूलादि । अन्नं अदनीयम् । स्वयं नतु शिष्यमुखेन, सुसत्कृत्य अर्घ्यपाद्यादिना सम्पूज्य । महात्मा तत्र परमपुरुषत्वज्ञानवान् ।
सन्ध्यानिवृत्तौ सन्ध्याकर्मावसाने रजनीमवेक्ष्य ददौ, रजनीभक्ष्यानुसारं ददावित्यर्थः । सीता तु रामभुक्तशेष भुक्तवतीत्याशयः ॥२४॥ इति श्रीगोविन्द राजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥ अथ सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलं प्रति
रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्धयत ॥ १ ॥ उत्थाय तु यथा कालं राघवः सह सीतया। उपास्टशत्सुशीतेन जलेनोत्पलगन्धिना ॥ २ ॥ अथ तेऽग्निं सुरांश्चैव वैदेही राम लक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥३॥ उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमाभ गम्येदं श्लक्ष्णं वचनमब्रुवन् ॥ ४॥ सुखोषितास्स्म भगवन त्वया पूज्येन पूजिताः। आप्टच्छामः प्रयास्यामो मुनय स्त्वरयन्ति नः ॥५॥ त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् । ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्
॥६॥ अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः। धर्मनित्यैस्तपोदान्तविशिखरिव पावकैः ॥७॥ प्रस्थानमष्टमे-रामस्त्वित्यादि । परिणाम्य अतिवाह्य । प्रभाते उपःकाले ॥ १ ॥ सहसीतयेत्यनेन पूर्वमेव सौमित्रिः सात इति व्यज्यते । उपास्पृशत् सातवान् । “खानाचान्त्योरुपस्पर्शः" इति बाणः। सुशीतेनेत्युणोदकव्यावृत्तिः। उत्पलगन्धिनत्यनेन तटाकसानं सुच्यते ॥२॥ अग्निमित्येकवचनेन एकाग्नित्वावगमान्न त्रेताग्निरिदानीमिति गम्यते । सुरान् नारायणम् ' सह पन्या विशालाक्ष्या नारायणमुपागमत् ' इत्ययोध्याकाण्डोक्तेः ।।
परिवारापेक्षया बहुवचनम् । काल्यं यथाकालप्राप्तं यथातथा। देशानुगुणपूजाकथनाय तपस्विशरण इत्यक्तम् । उदयन्तम् उद्यन्तम् । अनेन होमा Kानन्तरमादित्योपस्थानोत्या अनुदितहोमपक्षसूचनात् कात्यायनसूत्रक्रमेण राघवाणामनुष्ठानमिति गम्यते ॥३॥४॥ सुखोपिता इत्यादिविश्लोक्येकान्वया।
आपृच्छामः आपृच्छामहे । परस्मैपदमार्पम् । अभ्यनुज्ञातुमिति भावे तुमुन् । त्वत्कर्तृकं गमनानुज्ञानं प्रार्थयामहे इत्यर्थः । मुनयः सहवासयोग्या राम इति । निशा परिणाम्य गमयित्वेत्यर्थः ॥१॥ उपास्पृशत् नातवान् ॥२-६॥ अभ्यनुज्ञातुमिच्छाम इति त्वत्कर्तृकां गमनानुज्ञा प्रार्थयाम इत्यर्थः । धर्मनित्यः नित्य टी-सुखेति । मुनयस्वरयन्ति मामित्यनेन चित्रकूटादारभ्य मार्गप्रदर्शनव्याजेन पञ्चवटीप्रवेशपर्यन्त रामेण सह मुनयः समागता इति गम्यते ॥ ५॥
॥२१॥
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्याह धर्मनित्यैरित्यादि । धर्मनित्यैर्नित्यधर्मैः । तपोभिर्दान्तैः निगृहीतेन्द्रियैः । तपौ हीन्द्रियनिग्रहहेतुः । विशिखैः विगतज्वालैः । " अचि तिः शिखा स्त्रियाम् " इत्यमरः । गुप्तमाहात्म्यैरित्यर्थः ॥ ५-७ ॥ अविषह्येत्यादि । सूर्यः अविपद्यातपः असह्यातपः सन् यावन्नातिविराजते। नात्यन्तमुद्गच्छति । कथमिव ? अमार्गेणान्यायेनागतां लक्ष्मीम् ऐश्वर्य प्राप्य अन्वयवर्जितः साधुसमागमवर्जितो दुष्प्रभुरिवाविपद्यातप इत्यन्वयः ।। अविषह्यातपो यावत्सूर्यो नातिविराजते । अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥ ८ ॥ तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः । ववन्दे सहसौमित्रिस्सीतया सह राघवः ॥ ९ ॥ तौ संस्पृशन्तौ चरणावृत्थाप्य मुनिपुङ्गवः । गाढमालिङ्गय सस्नेहमिदं वचनमब्रवीत् ॥ १० ॥ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह । सीतया चानया सार्द्धं छाययेवानुवृत्तया ॥ ११ ॥ पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ १२ ॥ सप्राज्यफलमूलानि पुष्पितानि वनानि च । प्रशस्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३ ॥ फुलपङ्कजपण्डानि प्रसन्नसलिलानि च । कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ १४ ॥ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५ ॥
तावदिच्छामहे गन्तुमित्यनेन रावणवधत्वारा व्यज्यते । अतो न हीनोपमादोषोऽपि ॥ ८-१० ॥ अरिष्टम् पवम् । रिषेः "तीपसह -" इति भावे निष्ठा । अनेनापि रावणविजयाभ्यनुज्ञा सूच्यते ॥ ११ ॥ तपोवनपदार्थान् कृतार्थयितुमाह- पश्येत्यादि ॥ १२ ॥ प्राज्यम् अदभ्रम् । “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु " इत्यमरः ॥ १३ ॥ कारण्डवो जलकुक्कुटः । " मद्दुः कारण्डवः प्लवः " इत्यमरः ॥ १४ ॥ रमणीयत्वादिना विशेष धर्मपरैः । विशिखैः विधूमैः ॥ ७ ॥ अविशेषत्यादिश्लोकद्वयमेकं वाक्यम् । अमार्गेणान्यायेनागतां प्राप्त लक्ष्मीं राज्यलक्ष्मी प्राप्य अन्वयवर्जितः दुष्कुलजातो दुष्प्रभुरिव । अविषह्यातपः अविषह्य आतपो यस्य सः सूर्यः यावन्नातिविराजते नातिजृम्भते तावत्पूर्वं गन्तुमिच्छाम इत्युक्त्वा ववन्द इत्यन्वयः ।। ८-११ ।। आश्रममिति जातावेकवचनम् ॥ १२ ॥ शान्तपक्षिगणानीति परस्परवैरविरहादिति भावः ॥ १३-१७ ॥
टी०-अरिष्टं शुवम् ॥ ११ ॥ सुप्राभ्यं सुसमृद्धम् ॥ १३ ॥ कारण्डवः जलकुकुटः ॥ १४ ॥
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
IN
चा.रा.भ. ॥२
यितुं पुनरप्याह-रमणीयानीति । मयूराणामभिरुतानि येषु तानि । गम्यतां त्वयेति शेषः । भवानिति राम उच्यते । आश्रमं प्रतीति शेषःटी .आ.को. ॥१५-१७॥ ततः प्रस्थानोपक्रमानन्तरम् । विमलो तत इति । ततः धनुरादिदानानन्तरमित्यर्थः । ततः शुभतरे इत्यादिना अयमों अवगम्यते- स.९ आश्रमप्रवेशे किमस्माकमायुधैरिति मन्यमाना सीता आयुधानि मुनिगृहे कुत्रचिन्निहितवती । अथ अमार्गेणेत्यादिरामवाक्येन आरिष्टं गच्छे
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु । आगन्तव्यं त्वया तात पुनरेवाश्रमं मम ॥ १६ ॥ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥१७॥ ततः शुभतरे तूणी धनुषी चायतेक्षणा । ददौ सीता तयोर्धात्रोः खगौ च विमलौ ततः ॥ १८ ॥ आवध्य च शुभे तूणी चापौ चादाय सस्वनौ । निष्क्रान्ता वाश्रमागन्तुमुभौ तौ रामलक्ष्मणौ ॥ १९॥ श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा । प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टमस्सर्गः ॥८॥
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भारमिदमब्रवीत् ॥ १ ॥ त्यादिमुनिवाक्येन च तयोर्हदयं विदित्वा स्वयमेवादाय पुनर्दत्तवतीति । अत एवोत्तरसर्गे स्वाशयं वक्ष्यति ॥१८-२०॥ रामानु०-ततः धनुरादिदानानन्तरम् । विमली सुनिशितौ खड्गौ च ददावित्यन्वयः ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टमः सर्गः ॥८॥ अथ सीता वीरपत्नीत्वेन धनुर्मुष्टिग्रहणविशेषेण सायुधतया सन्नद्धं पतिमालोक्य यदि त्वं सायुधो राक्षसभूयिष्ठे देशे प्रविष्टः स्याः ताई तैः साकं विरोधः स्यात्, तेनावयोर्विश्लेषः स्यात्, तेन भवतो महान केशः स्यात् अतो निधायायुधं वनेस्माभिर्गन्तव्यमित्याह नवमे-सुतीक्ष्णेनेत्यादि । अभ्यनु ज्ञातम् आरष्टं गच्छ पन्थानमिति रावणवधाभिप्रायेणानुज्ञातम् । हृद्यया युक्तियुक्तत्वेन हृदयङ्गमया। स्निग्धया स्नेहप्रवृत्तया । अनेन वक्ष्यमाणवचने स्नेह एव मूलमित्युक्तम् । रामेण ऋषिभ्यः प्रतिज्ञाकरणं रामप्रतिज्ञायाः दुरावरत्वं च बहुशो दृष्टवत्यपि राक्षसैरे भर्तुः स्वविरहद्वारा महान् क्लेशो । खगौ च कनकत्सरू इति । त्सरुः खड्गमुष्टिः॥१८-२०॥ इति श्रीमहे श्रीरामायण आरण्यकाण्डव्याख्यायामष्टमः सर्गः ॥८॥ सुतीक्ष्णेनेति । सीतेति शेषः । हृद्यया
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भवेदिति प्रेमान्यतया तथोक्तवतीति भावः॥१॥ किं तदुक्तं तत्राह-अयं धर्म इति । महानयं धर्मः त्वयानुष्ठीयमानो मुनिधर्मः । सुसूक्ष्मेण विधिना मार्गेण विचारेण प्राप्यते, धर्मकामेरिति शेषः । सूक्ष्मविधिमेवाह निवृत्तेनेति । इह वने । कामजात् इच्छाकृताब्यसनानिवृत्तेन पुरुषेणायं धर्मः शक्यः सम्पाद्यः। व्यसनमिति जात्येकवचनम् ॥२॥ किं तब्यसनं तबाह-त्रीण्येवेति । अत्र लोके । उत अत्यर्थम् । कामजानि रागकृतानि त्रीण्येव व्यसनानि
अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन तु शक्योऽयं व्यसनात कामजादिह ॥२॥त्रीण्येव व्यसना न्यत्र कामजानि भवन्त्युत । मिथ्यावाक्यं परमकं तस्माद् गुरुतरावुभौ । परदाराभिगमनं विना वैरं च रौद्रता
॥३॥ मिथ्यावाक्यं न ते भूतं न भविष्यति राघव । कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम् ॥४॥ भवन्ति । कानि तानि त्रीणीत्यत्राह मिथ्यावाक्यमित्यादि । मिथ्यावाक्यं परमकम् प्रथममित्यर्थः, सर्वेभ्यो व्यसनेभ्यः श्रेष्ठमित्यर्थः । स्वार्थे कः । तस्मादपि व्यसनात गुरुतरावुभौ व्यसनविशेषौ । तावाह परदारेत्यादिना । परदाराभिगमनं परदाराभिमर्शनम्, वैरं विना रौद्रता हिंसकता चेति ॥३॥ एवं सामान्येन व्यसनरूपमुक्त्वा प्रकृते परिहार्यत्वेन वक्तव्यं व्यसनं दर्शयितुमितरपरिशेषमाह-मिथ्येत्यादिना । अत्र भूतभविष्यतोर्वर्तमानस्यान्तर्भावः। कुत इति परेषां सम्बन्धिनीनां स्त्रीणां धर्मनाशनमधर्मकरं च अभिलाषणमभिलाषः कुतः, असम्भावित इत्यर्थः । धर्मनाशनशब्देन गुरुतरशब्दोक्ता हृदयङ्गमया। स्निग्धया स्नेहप्रबुद्धया ॥१॥२॥ किं तत्कामजं व्यसनं कश्चाधर्मः ? याभ्यां निवर्तनीयोऽहमित्याकाङ्खायामाह-त्रीण्येवेति । परमकं परमव्यसन भूतम् ॥ ३ ॥ एवं व्यसनत्रयं निरूप्य प्रकृतेऽधर्मप्राप्तिपरिहाराय परिहार्य व्यसनं परिशेषयितुमाह-मिथ्यावाक्यमित्यादिना सार्धश्लोकचतुष्टयेन । हे राम ! कर्म नाशनं मिथ्यावाक्यं परेषां स्त्रीणामभिलाषणं च ते तब न भूतं न भविष्यति। कुतो वर्तमानकाल इति शेषः ॥ ४ ॥
टी-अथ "केवलनात्मकार्येण प्रवेष्टन्य वन मया । विप्रकारमपाकटुं राक्षसर्भवतामिमम्" इति मुनीनां राक्षसधप्रतिज्ञा कुर्वाणं भर्तारं प्रति सीता "अहिंसा परमो धर्मः " इति न्याय मनसि निधाय हिंसां निवर्तयितु लोकदृष्टान्तेन वक्तुमारभते-यस्तु धर्म इत्यादिना । महान् उत्कृष्टः यो धर्मः सुतीक्ष्णेन मुनिना विधिना शास्त्रोक्तप्रकारेण प्राप्यते अयं धर्मः । इह लोके कामजायसनानिवृतेन पुरुषेण त्वयेति वा शक्यः, आचरितुं शक्य इति योजना | अधर्म तु सुपामेणेति पाठे तु-महान् महात्मा यद्यपि भवान् तथापि सुखश्मेण विधिना यक्ष्ममार्गेण विचारणे सति अधर्म प्राप्यते । अपेश्वान्दसः श्यन् वा कर्तरि यम्बा छान्दसः । अधर्ममेष प्रामोति भवानित्यर्थः । अयमधर्मस्तु कामजायसनानिवृत्तेन वया परिहतं शक्य स्पर्षः ॥ २॥
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
॥२३॥
वा.रा.भ.तिशयो दर्शितः। मिथ्यावाक्यमधर्मकरम् इदमुभयकरमिति भावः ॥४॥ कुत इत्यादिना परदाराभिलाष एव नास्ति कुतस्तदभिगमनमित्युक्तम् । काल.टी.आ.को.
त्रयेपि तदभाव इति विशेषयति-तवेति । मनुष्येन्द्रेति हेतुगर्भ सम्बोधनम् । तव परदाराभिलाषणमिदानीं नास्ति कदाचन ते तनाभूत् । हे राम ! एतत् । अभिलाषणं ते क्वचित्सुन्दरेष्वपि परदारेषु मनसा सङ्कल्पेनापि न विद्यते । अनेन भविष्यत्कालेपि नास्तीत्युक्तम् । तथेति समुच्चये । चोवधारणे ॥५॥
तव नास्ति मनुष्यन्द्र न चाभूत्ते कदाचन । मनस्यपि तथा राम न चैतद्विद्यते क्वचित् ॥५॥ स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज । धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः ॥६॥ सत्यसन्ध महाभाग श्रीमल्लक्ष्मणपूर्वज । त्वयि सत्यं च धर्मश्च त्वयि सर्व प्रतिष्ठितम् ॥ ७॥ तच्च सर्व महाबाहो शक्यं धतु जितेन्द्रियैः । तव वश्येन्द्रियत्वं
च जानामि शुभदर्शन॥८॥ Kउक्तव्यसनद्वयाभावे बहून् हेतून् दर्शयति-स्वदारेत्यादिना । हे नृपात्मज ! त्वं नित्यमेव स्वदारनिरतः धर्मिष्ठश्च. अत एव सत्यसन्धः सत्यप्रतिज्ञः। तत्र
निदर्शनं पितुनिर्देशकारकः॥६॥ उक्तानुवादपूर्वकं भर्तारं स्तौति-सत्यसन्धेति । महाभाग महाधर्मन् ! श्रीमन् निरवधिकैश्वर्य ! लक्ष्मणपूर्वज वैराग्ये लक्ष्मणादप्यधिक ! त्वयि सत्यं प्रतिष्ठितम् । धर्मश्च प्रतिष्ठितः अन्यत्सर्वमैश्वर्यवैराग्यादिकं च त्वयि प्रतिष्ठितं सुस्थिरम् ॥७॥तृतीयव्यसन सद्भावं वक्तुमुक्तव्यसनद्वयाभावं स्वानुभवसिद्धत्वेन द्रढयति-तच्चेति । हे महाबाहो ! जितेन्द्रियैः धर्तुं शक्यं तत्पूर्वोक्तं धर्मिष्ठत्वादिकं सर्वं तव वश्ये न्द्रियत्वं च जानामि । शुभदर्शन ! तत्सद्भावे तव दर्शनमेव प्रमाणम् “रूपमेवास्यैतन्महिमानं व्याचष्टे” इति श्रुतेः ॥८॥ अत एव तद्धेतुकं परदाराभिगमनं नास्तीत्याह-तवेति । हे मनुष्येन्द्र ! एतत् परदाराभिगमनं तव नास्ति, वर्तमान इति शेषः । ते तव नाभूत पूर्वमिति शेषः । कदाचिदपि भविष्यत्काल इत्यर्थः । किं बहुना, हे राम ! मनसि तथा तादृशप्रसङ्गः कचिच्च कचिदपिन विद्यतेभूतभविष्यद्वर्तमानकालेष्वपि तव परदाराभिगमनं नास्तीत्यर्थः ॥५॥ परदाराभिगमनमिथ्यावचनयोरभावे क्रमेण हेतुद्वयमाह-स्वदारनिरत इति । हे नृपात्मज ! त्वं धर्मिष्ठस्सन् नित्यं स्वदारनिरतोसि, अनेन पर दाराभिगमनराहित्ये हेतुरुक्तः । सत्यसन्धस्सन् पितृनिर्देशकारकोऽसि, अनेन मिथ्यावचनराहित्ये हेतुरुक्त इति द्रष्टव्यम् । अत एव त्वयि धर्मश्च सत्यं च सर्व प्रतिष्ठितम् ॥ ६॥ ७॥ अन्यैबोंडुमप्यशक्यमेतत्सर्व तवास्तीति जानामीत्याह-तञ्चेति । अशक्यमिति छेदः । अतो न तव व्यसनद्वयप्रसक्तिरित्यर्थः ॥८॥
॥२३॥
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagersun Gyanmandir
4444
एवं व्यसनद्वयरहितेन त्वया तृतीयव्यसनमपि कथंचित्परिहर्तव्यमित्याशयेनाइ-तृतीयमिति । निरं यथा भवति तथा परप्राणाभिहिंसनरूपं यदिदं रौद्रं रौद्राख्यम् तृतीयं महदयसनं पामरैः क्रियते । तच्च तत्तु ते समुपस्थितम्, त्वया कर्तुमुयुक्तमित्यर्थः ॥९॥ कथमुयुक्तमित्यत्राहप्रतिज्ञात इति ॥ १०॥ न केवलमृष्यभ्यर्थनया प्रतिज्ञातं प्रथमसङ्कल्पश्च तव तथैवेत्याह-एतन्निमित्तमिति । दण्डका इति विश्रुतं वनं प्रति त्वं
तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् । निरं क्रियते मोहात्तच्च ते समुपस्थितम् ॥ ९॥ प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् । ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ॥ १०॥ एतनिमित्तं च वनं दण्डका इति विश्रु तम् । प्रस्थितस्त्वं सह भ्रात्रा धृतवाणशरासनः ॥११॥ ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः । त्वदृत्तं चिन्तयन्त्या वै भवेनिःश्रेयसं हितम् ॥ १२॥ नहि मे रोचते वीर गमनं दण्डकान्प्रति । कारणं तत्र वक्ष्यामि
वदन्त्याः श्रूयतां मम ॥ १३ ॥ भात्रा सह धृतवाणशरास नः सन् प्रस्थितः। केवलेनात्मकार्येण ' इत्यादिना भवतैवोक्तत्वादिति भावः ॥ ११ ॥ ततः किमित्यत्राह-ततस्त्वा मिति । प्रस्थितं त्वां दृष्ट्वा त्वद्वृत्तं सत्यप्रतिज्ञत्वस्वदारकनिरतत्वादिकं च दृष्ट्वा । त्वनिःश्रेयसं तव सौख्यं हितं तत्साधनं च चिन्तयन्त्या मम मन चिन्ताकुलं भवेट्टै भवति हि । भवान् सत्यप्रतिज्ञत्वेन रक्षोवधान निवर्तेत निर्वैरं परहिंसनं च न करोषि, यस्य कस्यचिद्वैरमूलस्य करणे तदहमेव स्याम्, मद्विरहं च त्वमेकदारव्रतनिरतः न सोढुमर्हसि अतः कथमिदं सम्पत्स्यत इति भावः ॥ १२॥ तर्हि क उपायस्ते प्रतिभातीत्यपेक्षायां रामपक्षस्यैव तृतीयव्यसनप्रसक्त्या तवाधर्मः स्यादित्यत आह-तृतीयमिति । यदिदं परमाणाभिहिंसनरूपं तृतीयं रौद्रं भयङ्करं व्यसनमस्ति तच मोहायतो निर्वैरं क्रियते तच्च तन्त्रि व रौद्रतारूपं अधर्मान्तरं ते समुपस्थितम् ॥९॥ ननु कथं तृतीयव्यसनजनिताधर्मप्राप्तिरित्यत आह-प्रतिज्ञात इति ॥ १० ॥ ननु प्रतिज्ञामात्रेणाधर्मप्राप्तिः कथमित्यत आह-पतदिति । एतन्निमित्तमेव प्रतिज्ञातरक्षोवधार्थमेव त्वं दण्डका इति विश्रुतं प्रसिद्धं बनम् धृतवाणशरासनस्सन मात्रा सह प्रस्थितोऽसि यतः अतः प्राप्तमेतत्तृतीयं प्राप्तमित्यर्थः ॥११॥ तत इति । तस्माद्धेतो राक्षसवधार्थ प्रस्थितं त्वां दृष्ट्वा त्वद्वृत्तं सत्यप्रतिज्ञालक्षणं चरित्रं च दृष्ट्वा निःश्रेयसं परलोकसुखम् । हितम् इह लोके सुखं चिन्तयन्त्या मम मनश्चिन्ताकुलं भवेत भवति ॥१२॥ स्वाभिप्रायमाह-नहीति । अशुचौ हेतुमाह कारणमिति । मम मत्सकाशात् ॥ १३ ॥
टीका-भत्र दणाकानां जनपदवाचकवादरवचने (ल्लिङ्गता च । सहि पूर्व जनपदः शुक्रशापादनमभवत् ॥ ११ ॥
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥ २४ ॥
बा.रा.भू. स्वपक्षत्वात्तत्पक्षं स्थूणादिखननन्यायेन द्रढयितुं पक्षान्तरमाह -नहीति । मम मत्तः ॥ १३ ॥ शरव्ययं शरमोक्षम् । कच्चिदिति कामप्रवेदने ॥ १४ ॥ तर्हि शरव्ययं न करोमीत्यत्राह क्षत्रियाणामिति । क्षत्रियाणां समीपतः स्थितं धनुः तेजोरूपं बलं भृशम् । उच्छ्रयते वर्धयति । हुताशस्य समीपस्थितानी न्धनानि च तेजोबलमुच्छ्रयन्ते । दृष्टान्तालङ्कारः ॥ १५ ॥ उक्तार्थे ऐतिह्यमाह - पुरेत्यादि । रतमृगद्विजे सन्तुष्टमृगपक्षिके । तपस्वी कश्विदभवदित्य त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः । दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्यारेशरव्ययम् ॥ १४ ॥ क्षत्रियाणां च हि धनुर्हुताशस्येन्धनानि । समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम् ॥ १५ ॥ पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः। कस्मिंश्वित्पुण्ये वने रतमृगद्विजे ॥ १६ ॥ तस्यैव तपसो विघ्नं कर्तुमिन्द्रश्शचीपतिः । खड्गपाणिरथागच्छदाश्रमं भटरूपधृत् ॥ १७ ॥ तस्मिंस्तदाश्रमपदे निशितः खड्ग उत्तमः । स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ १८ ॥ स तच्छत्रमनुप्राप्य न्यासरक्षणतत्परः । वने तं विचरत्येव रक्षन् प्रत्ययमात्मनः ॥ १९ ॥ यत्र गच्छत्युपादातुं मूलानि च फलानि च । न विना याति तं खङ्गं न्यासरक्षणतत्परः ॥ २० ॥ नित्यं शस्त्रं परिवहन क्रमेण स तपोधनः । चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥ २१ ॥
अन्वयः ॥ १६ ॥ १७ ॥ स इति खड्गविशेषणम् । न्यासविधिना न्यासप्रकारेण | "राजचोरादिकभयादायादानां च वञ्चनात् । स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः स | परिकीर्तितः ॥” इत्युक्तो न्यासः । तिष्ठतः तस्येति शेषः । चतुर्थ्यर्थे षष्ठी ॥ १८ ॥ आत्मनः प्रत्ययं विश्वासस्थापितं वस्तु । “प्रत्ययोघीन शपथ ज्ञानविश्वासहेतुषु ” इत्यमरः । रक्षन्नेव विचरति व्यचरत् ॥ १९ ॥ एतदेवोपपादयति-यत्रेति ॥ २० ॥ परिवहन् रक्षन् । रौद्री हिंसापराम् । स्वां शस्त्र वनचरान राक्षसानुद्दिश्य शरव्ययं कुर्याः कच्चित् कुर्या पत्र, तस्मादेव तृतीयव्यसनप्राप्तिस्तवेति भावः ॥ १४ ॥ ननु शरमोक्षमकृत्वैव स्थास्य इत्याशङ्कचाहक्षत्रियाणामिति । क्षत्रियाणां समीपे स्थितं धनुः क्षत्रियाणां तेजोबलमुच्छ्रयते वर्द्धयते । स्थितानीति बहुवचनतया योज्यम् । इन्धनानि हुताशस्य तेजोबलं तेजोरूपं बलं वर्द्धयन्तीति योज्यम् ॥ १५ ॥ वासनाप्राबल्यादपरिहार्योऽयं व्यापार इति वक्तुमितिहासमाह- पुराकिलेति ॥ १६ ॥ १७ ॥ सन्यासविधिना कालान्तरे पुनरादानाय रक्षणार्थं स्थापनकर्मणेत्यर्थः ॥ १८ ॥ स इति । आत्मनः प्रत्ययं स्थापितवस्तुविषयं विश्वासमित्यर्थः ॥ १९-२१ ॥
For Private And Personal Use Only
टी.आ.कां.
स० ९
।। २४ ।।
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
IAS
धार्यसाधारणाम् ॥ २१ ॥रौद्रे हिंसारूपकर्मणि । अधर्मेण कर्शितः पीडितः । संवासात्सम्पर्कात् ॥ २२ ॥ शस्त्रसंयोगकारणं पुरावृत्तम्, उक्त । मिति शेषः ॥२३॥ पुरावृत्तफलितमर्थमाह-अग्नीति । अग्निसंयोगो यथा वस्तुनो विकारहेतुः एवं शस्त्रसंयोगोऽपि शत्रिणो विकारहेतुर्भवति । हात् त्वद्विषयोहात् । बहुमानात् मद्विषये त्वत्कृतबहुमानात् । स्मारये भवद्विज्ञातार्थमेव स्मारयामि । न शिक्षये नापूर्वमर्थमुपदिशामि ॥२४॥ ततः स रौद्रेभिरतः प्रमत्तोऽधर्मकार्शितः। तस्य शस्त्रस्य संवासाजगाम नरकं मुनिः ॥ २२ ॥ एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम् ॥ २३॥ अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते । स्नेहाच्च बहुमानाच्च स्मारये. त्वां न शिक्षये ॥ २४ ॥ न कथञ्चन सा कार्या गृहीतधनुषा त्वया। बुद्धिरं विना हन्तुं राक्षसान् दण्डकाश्रितान् । अपराधं विना हन्तुं लोकान् वीर न कामये ॥ २५॥ क्षत्रियाणां तु वीराणां वनेषु निरतात्मनाम् । धनुषा कार्य मेतावदार्तानामभिरक्षणम् ॥ २६ ॥ गृहीतधनुपा त्वया वैरं विना राक्षसान हन्तुं सा रौद्री बुद्धिः । कथञ्चन केनापि प्रकारेणान कार्या न कर्तु योग्या, त्वत्प्रकृत्यननुगुणत्वादिति भावः। इयं । बुद्धिमत्प्रकृतेरप्यननुगुणेत्याह अपराधमिति । लोकान् प्राणिनः ॥२५॥ तनि०-अपराधं विनेति । निरपराधहननमेवात्र प्रतिषिध्यते नतु तपस्विषु सापराध राक्षसहननम् । तेन सापराधं सम्यगालोच्य तत्राप्यपराधक्षालनोपायान्तराभावे हन्तव्यमिति भावः । लोकान् हन्तुमिति । " अकुर्वन्तोपि पापानि शुचयः पापसंथाश
यात्" इत्युक्तन्यायेन एकापराधिलक्षीकरणेन प्रवृत्ने हनने अनपराधिनामपि बाधा यथा न भवति तथा कार्यमितीहार्थः ॥ २५॥ यद्येवं तहि क्षत्रियधमों धनु थे वर्धारणं निरवकाशं स्यादित्याशचाह-क्षत्रियाणां विति । वीराणां क्षत्रियाणां धनुषा कार्य कर्तव्यम् । वनेष निरतात्मनाम् आर्तानां पीडितानां रक्षणं
अधर्मकर्शितः अधर्मेण पीडितः । संवासात् धारणात ॥ २२ ॥ अग्निसंयोगवद्धेतुः अग्निसंयोगो यथा वस्तुनो विकारहेतुस्तद्वच्छत्रसंयोगोऽपि शखिणो विकारहेतु भवति । स्वधाष्टच परिहरति स्नेहादिति । स्नेहाद्भवद्विषयस्नेहात । बहुमानात् भवत्कर्तृकात् अस्मद्विषयात । स्मारये भवद्विज्ञातार्थमेव स्मारयामि, नत्वपूर्वमुप दिशामीत्यर्थः ॥ २३ ॥२४॥ उपसंहरति-नेति । वरं विना हन्तुं बुद्धिर्न कार्येति सम्बन्धः । इममर्थं प्रपञ्चयति अपराधं विनेति । लोकान् प्राणिनः राक्षसवधारम्भः जानेकानेरितरमाणिवधवद्धपत्पादको भविष्यतीति भावः ॥२५॥ नन्वार्तमुनिजनरक्षणार्थमेव अनपराधिनामपि वधोऽस्तीति सिद्धान्तमुपसत्याह-क्षत्रियाणा मिति । क्षत्रियाणां क्षत्रधर्मोचितशिष्टरक्षणप्रवृत्तानां तु आर्तानां स्वसन्निधो पीडचमानानां वने निरतात्मनां मुनीनां अभिरक्षणमिति यावत् । एतावदेव धनुषा
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
२५॥
बाधकोत्सारणमित्येतावदेव। तुरखधारणे ॥२६॥ ननु रक्षणार्थ वा धनुर्धार्यमेवेत्याशङ्कच तदपि नेदानीमुचितम् । किंतु राज्यपालनकाल इत्याह-वचेत्या | टी.आ.का. दिना । क्षात्रं क्षत्रधर्मः । किंशब्दाभ्यां गम्यमानमर्थमाह व्याविद्धमिदमिति । शस्त्रवने क्षात्रतपसी च परस्परविरुद्धमिदमस्माभिर्न पूज्यताम्, किन्तु देश धर्मस्तपोवनधर्मः पूज्यताम् । क्षात्रशस्त्रे विहाय वनवासतपश्चरणे एवं क्रियतामित्यर्थः ॥२७॥ व्यत्ययो वा किं न स्यादित्यवाह-तदार्येति । तर्हि || क्वच शस्त्रं कच वनं वच क्षात्त्रं तपः कंच । व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ २७ ॥ तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात् । पुनर्गत्वा त्वयोध्यायां क्षत्रधर्म चरिष्यसि ॥ २८ ॥ अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम । यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ॥२९॥ धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् । धर्मेण लभते सर्व धर्मसारमिदं जगत् ॥ ३०॥ आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः। प्राप्यते निपुणैर्धों न सुखा
ल्लभ्यते सुखम् ॥३१॥ नित्यं शुचिमतिः सौम्य चर धर्म तपोवने । सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥३२॥ |वर्णधर्मों लुप्यतेत्यवाह पुनरिति ॥२८॥ तपोमात्रकरणे फलान्तरमप्याह-अक्षयेति । यद्वा सर्वदा क्षत्रधर्म त्यक्त्वा निवृत्तिराश्रयतामित्याह-अक्षयति ।। तुः समुच्चये । अकलुषा बुद्धिश्च ते भवदित्यर्थः । श्वश्रूश्वशुरयोः कैकेयीदशरथयोः । " श्वशुरः श्वश्वा" इत्येकशेषाभाव आपः॥२९॥ केवलधर्मानु ष्ठानस्य सर्वश्रेयोमूलत्वमाह-धर्मादित्यादिना । सर्वे मुक्तिमपि ज्ञानद्वारा लभत इत्यर्थः ॥ ३० ॥ धर्मार्थज्ञानप्रकारमाह-आत्मानमिति । नियमः। चान्द्रायणादिवतैः । आत्मानं शरीरम् ॥३१॥ त्रैलोक्यं त्रिलोकभवं पुरुषार्थतत्साधनतदङ्गकलापम् ॥३२॥ कार्य राक्षसानां भयं कृत्वा मुनीनां रक्षण कार्य नतु राक्षसानां हिंसनमिति भावः ॥२६॥ नास्माकं हिंसाकर्मण्यधिकार इत्याह-क चेति । शस्त्रं क च राज्यपालक क्षत्रियधार्य शखं व वनं क राज्यं त्यक्त्वा इदानीमस्माभिराश्रयमाणं वनं क क्षत्रियकृत्यहिंसालक्षणं कर्म क! हिंसारहितं तपश्च क इदं व्याविद्धं परस्परं - विरुद्धम्, अतोऽस्माभिर्देशधर्मः तपोवनधर्मः पूज्यता सेव्यताम् ॥ २७॥ २८॥ अक्षयेति । त्वं राज्यं परित्यज्य मुनिः सन्निरतः अहिंसायामिति शेषः । यदि भवः तर्हि मम श्वश्रुश्वशुरयोः अक्षया प्रीतिर्भवेत् । वनवासोचितधर्मानुष्ठाने श्वशुरस्य स्वर्गलाभजा प्रीतिः पुत्रस्य युद्धादिक्केशराहित्येन श्वश्वाः कौसल्यायाः प्रीतिरित्यर्थः ॥ २९ ॥ अहिंसाप्रधानं धर्म प्रस्तौति-धर्मादित्यादिना । धर्मात अहिंसाप्रधानधर्मात् ॥ ३० ॥न सुखाल्लभ्यते सुखमिति सुखादिष्टानुवर्तनात् सुख न लभ्यते, अतो ॥२५॥ राक्षससंहारोद्योगः कर्तव्य इति भावः ॥ ३१ ॥ नित्यमिति धर्ममहिंसालक्षणं त्रैलोक्यं त्रिलोकान्तर्वतिजनधर्माधर्मात्मकं वस्त्वित्यर्थः । तुभ्यं त्वया तत्त्वतो विदित टीका-वधूश्वरयोः कैकेयीदशरथयोः अक्षया प्रीतिर्भवेत् । यदि राज्यं परित्यज्य निरतः स्थिरो मुनिर्भवेः ।। २९ ॥
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
स्त्रीचापलात् स्त्रीत्वप्रयुक्तचापलात् । मे मया । मा चिरेण विचारस्य विलम्बो मा भूत् । अत्र सार्धत्रयस्त्रिंशलोकाः॥ ३३ ॥ इति श्रीगोविन्दराजविर ८ चिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने नवमः सर्गः ॥ ९॥ एवं रामः सत्यप्रतिज्ञः निरं च रक्षोवधं न करिष्यति तथा च । मद्वियोगेन रक्षोवधेन भवितव्यं मदिरहं च न सहिष्यते, सङ्कटमिदमुपस्थितमित्याकुलचित्ता वैदेही पतिप्रेमान्धा रक्षोवधान्निवर्तयितुमुपक्रान्ता । स्त्रीचापलादेतदुदाहृतं मे धर्म च वक्तुं तव कस्समर्थः। विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरुमा चिरेण ॥३३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे नवमः सर्गः ॥ ९॥
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया। श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥१॥
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः । कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥२॥ रामस्तु सीताविरह सोवापि तन्मूलवैरेण रक्षांसि निहत्य प्रतिज्ञा निर्वोढव्यति समाधत्ते दशमे-वाक्यमेतत्त्वित्यादि । भर्तृभक्तयेत्यनेन भर्तृप्रेमपार वश्येन पूर्वमुक्तमिति ज्ञायते । धर्मे स्थित इत्यनेन सीताविरहक्लेशमङ्गीकृत्यापि प्रतिश्रुतनिर्वहणपरता द्योत्यते । यद्यपि खरखध एव दण्डकारण्य वासिभिरर्थितो रामेण प्रतिज्ञातश्च तथापि खरखधो रावणवधमूलमिति खरखधद्वारा रावणवधोऽप्यर्थित एवेति सीतयोक्तमुपपन्नम् ॥ १ ॥ स्निग्धया अनुरक्तया । कुलं व्यपदिशन्त्या स्वमहाकुलीनत्वं प्रख्यापयन्त्या त्वया । सदृशम् अनुरागकुलसदृशं हितमुक्तम् । हितोक्ती हेतुः धर्मज्ञ इति । कुलव्यपदेशे हेतुः जनकात्मज इति ॥२॥ मित्यन्वयः ॥ ३२ ॥ ३३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां नवमः सर्गः ॥९॥ वाक्यमिति । धर्मे स्थितः मुनिपरिपालनात्मके धर्मे स्थितः ॥१॥ कुलं व्यपदिशन्त्या क्षत्रियाणां हि वीराणामित्यादिना क्षत्रियकुलधर्म प्रकाशयन्त्येत्यर्थः ॥२॥
सपूर्व स्वस्य स्त्रियाः प्रकृतत्वेपि कः समर्थ इति पुंनिर्देशन स्त्रीपुरुषसाधारण्येन समर्थो नास्तीति सूचयति ! यहा कूटस्थोऽक्षर इति रमायाः पुंशक्तिमत्वेन पुंलिङ्गशब्दवाच्यत्वात् कः समर्थ इति वक्री स्वस्य तवं सूचयामासेत्यवसेयम् । अनुजेन सह विचार्येति लोकानुकरणार्थम् ॥ ३३ ॥
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.किन्त्विति । यदि मया हितमुक्तं तर्हि तथैव क्रियतामिति चेत्तत्र वक्ष्यामि । तदेवाह त्वयैवेति । क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदितीदं वचनं त्वयैटी .आ.का.
वोक्तं खलु, मुनयश्चातः तस्मात्तद्विरोधिवधः कर्तव्य एवेति भावः॥३॥ ननूक्तं विरोध्युत्सारणेनार्तरक्षणं कर्तव्यम्, नतु निरपराधवध इत्याशङ्कय . किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥३॥ मां सीते स्वय मागम्य शरण्याः शरणं गताः। ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ॥४॥ वसन्तो धर्मनिरता वने मूलफला शनाः। न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥५॥ कालेकाले च निरता नियमैर्विविधैर्वने । भक्ष्यन्ते राक्षसीमैर्नरमांसोपजीविभिः॥६॥ ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः । अस्मानभ्यवपद्येति मामूचु दिजसत्तमाः॥७॥ मया तु वचनं श्रुत्वा तेषामेवं मुखाच्युतम् । कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ॥८॥ तेषां शरणागतत्वेन मत्प्राणभूतत्वात्तेष्वपराधो मदपराध इत्याशयेनाह-मामित्यादि । अत्रत्यविशेषणैरात्मनः शरणागतपक्षपातं स्फोरयति ॥४॥५॥ कालेकाले सर्वकालेष्वित्यर्थः ॥६॥ अभ्यवपद्येति अनुगृहाणेत्यर्थः । लोण्मध्यमपुरुषेकवचनम्। आषे परस्मैपदम् । अभ्यवपत्तिः अनुग्रहः ॥७॥ चरण किदिवति । हे देवि ! किन्नु वक्ष्यामि किश्चिदपि मया न वक्तव्यम्, तत्कुतः! त्वयैवोक्तमिदं वचः। किं तद्वचन मिति चेत्, धनुषा कार्यमेतावदार्तानामभिरक्षण मितीदं वचनं पूर्वसर्गे त्वयैवोक्तमिति । तद्वचनार्थमेवात्र रचनाभेदेनाह-क्षत्रियेरिति । यद्वा किनु वक्ष्यामि किञ्चिद्वक्तव्यं मया कुतस्त्वयैवोक्तमिदं वचः। किं तद्वचनमिति चेत् ? "क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति । धनुषा कार्यमेतावदार्तानामभिरक्षणम् " इति पूर्वसर्गे यहेच्या वचः तदनेन स्मार्यते । किंतु वक्ष्यामीति पाठे-त्वया यदुक्तं तत्करणीयम्, किंतु विशेषोऽस्ति, शरणागतपरित्राणं मया प्रतिज्ञातम् आर्ता मुनयश्च मां शरणागता इत्युपार प्रतिपादयिष्यते । त्वयाप्युक्तमेवेत्याह क्षत्रियेरिति ॥ ३॥ तद्वचनस्यायमवसर इत्याह ते चेति । संशितव्रताः सम्यक् शितं तीक्ष्णं व्रतं येषां ते तथोक्ताः॥४-७॥ तेषां मुखाच्च्युत वचनं त्रायस्वेति वचनमित्यर्थः । वचनशुश्रूषां वचनानुष्ठानलक्षणशुश्रूषामित्यर्थः । कृत्वा मनसिकृत्वेत्यर्थः । चरणशुश्रूषामिति पाठे-पादाभिवन्दनमित्यर्थः॥८॥
P॥२६॥ स०-संशितव्रताः सम्यक्तीप्रफलजनकलतविशिष्टाः । संसितव्रता इति पाठे-सम्यक् सितंबई प्रत येषां ते तथा । राक्षसोपवादननुष्टितसद्यापारा इति भावः ॥४॥ टी०-अस्मानभ्यवपद्य त्रायस्व ॥ ७ ॥
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandir
शुश्रूषां पावन्दनम् ॥ ८॥ प्रसीदन्तु मदपचारं क्षमन्ताम् । हीः लजा । अतुला अधिका। तत्र हेतुमाह यदिति । उपस्थेयैरभिगन्तव्यैः । उपस्थितः अभिगतः । किं करोमीति लोडर्थे लट् । किं करवाणीत्यर्थः ॥९॥ तनि०-स्तोत्रादिना चेतस्सङ्कोचनं हीः “ वीतरागस्य स्तोत्राद्यैश्चेतस्सङ्कोचनं बीडा" इति लक्षणात् ॥ ९ ॥१०॥ अर्दिताः पीडिताः तत्र तेभ्यः रक्षत्विति । अभ्यवपद्येत्यत्र सामान्येनानुग्रहः प्रार्थितः । इह तु तदिशेषे पृष्टे विशेष
प्रसीदन्तु भवन्तो मे हीरेषा हि ममातुला। यदीदृशैरहं विप्रैरुपस्थेयरुपस्थितः। किं करोमीति च मया व्याहृतं दिजसन्निधौ ॥ ९॥ सर्वेरेतैः समागम्य वागियं समुदाहृता ॥ १०॥ राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः । अर्दिताः स्म दृढं राम भवानस्तत्र रक्षतु ॥ ११॥ होमकालेषु सम्प्राप्ताः पर्वकालेषु चानघ । धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ १२ ॥ राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् । गतिं मृगयमाणानां भवान्नः परमा गतिः ॥ १३ ॥ कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान् । चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम् ॥ १४ ॥ बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव । तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ॥ १५॥ तदर्य मानान् रक्षोभिर्दण्डकारण्यवासिभिः। रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥ १६॥ उक्तः॥११॥ न केवलं पीडयन्ति यज्ञविघ्नं च कुर्वन्तीत्याहुः-होमेति । "यज्ञविनकर हन्याम्" इति मद्भोजननिवर्तनात कः परोऽपराध इति सीतायै सूचयितुमिदमनूदितम् । होमकालेषु अग्निहोत्रकालेषु । पर्वकालेषु दर्शपौर्णमासादियज्ञकालेषु । धर्षयन्ति अभिधावन्ति ।। १२॥ गति रक्षकम् । मृगय.. माणानाम् अन्वेषयताम् ॥ १३ ॥ परमशब्दव्यवच्छेद्यं दर्शयति-काममिति ॥ १४ ॥ उक्तं विवृणोति-बह्विति ॥ १५॥ उपसंहरति-तदिति । त्वन्नाथा । स्वोक्तवाक्यविस्तारः प्रसीदन्त्विति । ईदशैः महानुभावैः उपस्थेयैः उपास्यैः विप्रेरिति शेषः । अहमुपस्थित इति यज्ञरक्षणार्थ प्रार्थित इति यत् एषा मम हीः, अतः प्रसीदन्त्विति सम्बन्धः ॥९-११॥ धर्षयन्ति तिरस्कुर्वन्ति ॥१२॥ गति गम्यत इति गतिः शरणम् ॥१३॥ तपःप्रभावेन त्वदुपासनात्मकतपः प्रभावेन ॥ १४-१६॥
टी-एषा मम हीः स्तोत्रादिना चित्तसङ्कोचो हीशब्देनोग्यते । अतः प्रसीदनियति सम्बन्धः ॥९स-तत्र तकृतपीडावस्थायाम् । यहा तांबायत इति तत्रः, तस्य संधुद्धिः हे तत्र ! एतावत्कालपर्यत राक्षससंरक्षक ! स्वद्रक्षणमन्तरेण तेषां जीवनासम्मवादिति भावः ॥ ११ ॥ तापसानां तपस इमे तापसाः । अतीतकालीनतपस्काः तेषाम् । तपस्थिना वर्तमानकालीमतपस्कानाम् । यदा तपस्विनामिति निर्धारणे षष्ठी । तपस्विनां मध्ये तापसानामित्यर्थः । अत्यन्ततपस्विनामिति भावः ॥ १३ ॥
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म.
२७॥
इति बहुव्रीहिः । इयं वाक समुदाहृतेति पूर्वेणान्वयः ॥ १६॥ कात्स्न्ये न परिपालनं रक्षोवधपर्यन्तपरिपालनम् । संश्रुतं प्रतिज्ञातम्, मदाश्रितविरोधी पिनो मद्विरोधित्वात् मद्भोजनविघातकत्वाच्चेत्यर्थः ॥ १७॥ जीवमानः जीवन् । प्रतिश्रवं प्रतिज्ञाम् । अन्यथा कर्तुं न शक्ष्यामि । तत्र हेतुः सत्यमिष्ट ।
स.१ मिति । सत्यं सत्यवचनम् ॥ १८॥ तवयोविश्लेषो दुर्विपहः स्यात्तत्राह-अप्यहमिति । "आत्मानं सर्वदा रक्षेद्दारैरपि धनैरपि" इत्युक्तं जीवित
मया चैतद्वचः श्रुत्वा कात्स्न्येन परिपालनम् । ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ॥ १७॥ संश्रुत्य च न शक्ष्यामि जीवमानःप्रतिश्रवम् । मुनीनामन्यथा कर्तु सत्यमिष्टं हि मे सदा ॥ १८॥ अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥ १९॥ तदवश्यं मया कार्यमृषीणां परिपाल नम्। अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥२०॥ मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयाऽनघे । परितुष्टो
ऽस्म्यहं सीते न ह्यनिष्टोनुशिष्यते ॥२१॥ मपि जह्याम् । “भ्राता स्वा मूर्तिरात्मनः" इत्युक्तं लक्ष्मणमपि जह्याम् । “अों वा एष आत्मनो यत्पनी" इत्युक्तां त्वां वा जह्यामिति किमा श्चर्यम्, संश्रुत्य यस्मै कस्मैचिद यत्किंचित् प्रतिज्ञाय तां प्रतिज्ञां न जह्याम् । ब्राह्मणेभ्यः ब्रह्मविद्यः कृतां प्रतिज्ञां विशेषतो न जह्याम् ॥ १९॥
तनि०-अप्यहं जीवितं जलां प्राणान्या त्यक्ष्यामि । त्वां वा “न जीवेयं क्षणमपि बिना तामसितेक्षणाम् " " प्राणायोपि गरीयसीम्" इत्युक्तां त्वां वा पत्यजामि । सलक्ष्मणाम् “ अद्यैवाहं गमिष्यामि लक्ष्मणेन" इत्युक्तरीत्या अत्यन्तविश्वेषासहनप्रीतिविषयं लक्ष्मणं वा त्यजामि । नतु प्रतिज्ञां त्यजामि ॥ १९ ॥
अक्तनापीति ऋषिभिरिति शेषः । उक्तरीत्या रक्षसां मदपराधित्वेन तद्धस्य मत्कार्यत्वादिति भावः॥२०॥ एवं बटन्यास्तव हृदयं च जानामी मयेति । एतद्वचः मुन्युक्तं वचः श्रुत्वा दण्डकारण्ये ऋषीणां कात्स्न्न परिपालनम् । संश्रुतं प्रतिज्ञातम् ॥ १... जावमानः जीवन् । मुनीना मुनिभ्यः। प्रतिनं संश्रत्य । प्रतिज्ञा प्रतिज्ञाय । अन्यथाकत प्रतिज्ञातार्थमन्यथाकर्नुम, अनतं कमित्यर्थः। न शक्ष्यामि न शक्तोऽस्मि सत्यं सत्यवचनं मे मम इष्टम १८.२॥ ममेति मग्रीति विभक्तिव्यत्यय आर्षः । सौहार्दात् शोभनदयत्वात् मपि स्नेहात् प्रीतेरित्यर्थः । न ह्यनिष्टोऽनुशिप्यते । यस्मिन् यस्य प्रीतिना तासावनुशिष्यते हितं नोपदिश्यत इत्यर्थः ॥ नातुष्ट इति पाठे-अतुष्टः तोषरहितः, इष्टध्यतिरिक्त इति पूर्ववदेवार्थः ॥२१॥ टी.-अप्पर जीवितं जह्याम् इति । तपोकस्य फलस्तुतिः स्कान्दे-" एतस्वणमात्रेण रामात कांक्षितमानुपात् । " इति ॥ १९ ॥
१
॥२७
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassage sur Gyarmandie
--मभनि । मम त्वयि हात् तव मयि सौहार्दाच्चोक्तम् । विरहा दुस्सहो भविष्यतीत्युक्तमित्यर्थः । अनिष्टः अप्रियः पुरुषः॥२१॥ तव आत्मनः|M
नव कुलस्य चानुरूपमिदं वचः धर्मप्राधान्योक्तिस्त्वत्कुलानुरूपा । "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति हि त्वत्कुलपद्धतिः । सापांपेष्वपि निरपराधोक्तिस्तव सदृशी । “पापानां वा शुभाना वा वधार्हाणां प्लवङ्गम । कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥” इति हि तव
महशं चानुरूपं च कुलस्य तव चात्मनः । सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥२२ ॥ इत्येवमुक्त्वा चिनं पहात्मा सीतां प्रियां मैथिलराजपुत्रीम् । रामो धनुष्मान सह लक्ष्मणेन जगामरम्याणि तपोवनानि ॥२३॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे दशमः सर्गः ॥१०॥
अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥1॥
ती पश्यमानी विविधान् शैलप्रस्थान वनानि च । नदीश्च विविधा रम्या जग्मतुःसीतया सह ॥२॥ प्रकृतिः। तथापि त्वं मे प्राणेभ्यो गरीयस्यपि सधर्मचारिणी भव, मया यो धर्मः सङ्कल्पितस्तत्रैव त्वयापि सङ्कल्पयितव्यमिति भावः ॥ २२ ॥ महात्मा महाधृतिः । पियां मैथिलराजपुत्रीम् इतीति उक्तधर्मद्वयानुवादः॥२३॥इति श्रीगो श्रीरामा० रत्न आरण्यकाण्डव्याख्याने दशमः सर्गः।।१० अथ कमाणि सापायानि, रामसेवैका निरपायेति दर्शयितुं माण्डकर्णिवृत्तान्तप्रकटनपूर्वकं सकलमुनिजनाश्रममण्डलसञ्चरणमेकादशे-अग्रत इत्यादि । अनेन श्ोकेन प्रणवार्थ उक्तः । तौ पश्यमानावित्यादिना नारायणपदार्थः । माण्डकार्णवृत्तान्ते नम इत्यस्यार्थः । ततःपरं विरोधि विलिः गच्यते । एवं मूलमन्त्रार्थानुसन्धानमेव परमा गतिरित्युच्यते ॥१॥ तनि०-अनेन श्लोकेन प्रणवार्थः प्रकाशित इति संप्रदायः । तत्र अग्रत इति।
माधषिकत्वम् । अग्रतः प्रयवावित्यर्थनाथम्पम् । राम इति सत्तासम्पादनरक्षणादिना रमयतीति कारणले रक्षकत्वे च रमासम्बन्धित्वेन श्रीशत्वं च । सुमध्य मिति वाइनायवर्णश्च । मध्य इति तस्य वर्णद्वयमध्यवर्तित्वम् । सीता मध्ये इति लक्ष्म्याः पुरुषकारत्वम् । लक्ष्मण इति “मन ज्ञाने" इति धातोरसाधारणधर्मवत्त्वम् , धनुपाणिरिति निरन्तरकैङ्कार्यवत्वम् , अनुजगामेति अहङ्कारममकारविरहेणानुसरणम् । पदान्तमकारेण प्रणवतृतीयवर्णश्च व्यज्यत इति सङ्केपः । ती पश्यमानावित्या
शमिति त्वयोक्तं वचनमित्यनुषङ्गः । तब स्नेहस्येति शेषः । सदृशं तव कुलस्यानुरूपं चेत्यन्वयः ॥२२॥२३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व नाक याया आरण्यकाण्डव्याख्यायां दशमः सर्गः ॥ १०॥ ॥ १-३॥
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
चा.रा.भ.
दिना नारायणपदार्थः प्रकाशित इति संप्रदायः ॥ १॥ तावित्यादि । पश्यमानौ पश्यन्तौ । शैलप्रस्थान् शैलसानूनि । सारसान इंसविशेषान् । पुलिनं टी.आ.का. सकतम् । जलजैः खगैः जलपक्षिभिः॥२॥३॥ यूथबद्धान यूथतया बद्दान्, समूहीभूतानित्यर्थः । पृषतान् बिन्दुमृगान् । विषाणिन इति महिषादिस०११ विशेषणम् । नागान् गजान् ॥ ४॥ लम्बमाने अस्तमयोन्मुखे । योजनायतं चतुर्दिशि योजनप्रमाणविस्तारम् । पद्मपुष्करसम्बाघ पौः पुष्करैः सपैश्च
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः । सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥३॥ यूथबद्धांश्च एषतान मदोन्मत्तान्विषाणिनः। महिषांश्च वराहांश्च नागांश्च द्रुमवरिणः॥४॥ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥५॥ पद्मपुष्करसम्बाधं गजयूथैरलंकृतम् । सारसैर्हसकादम्वैः सङ्कुल जलचारिभिः॥६॥ प्रसन्नसलिले रम्ये तस्मिन सरसि शुश्रुवे । गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥७॥ ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः । मुनि धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८॥ इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने । कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥९॥ वक्तव्यं यदि चेदिप्रनातिगुह्यमपि प्रभो
॥१०॥ तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा। प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे ॥११॥ सम्बाधं निबिडम् । “वाद्यभाण्डमुखे सपै कारण्डे पुष्करं स्मृतम्” इति विश्वः। सारसैः “सारसो मैथुने कामी गोनर्दः पुष्कराह्वयः" इत्युक्तेः । हसः राजहंसः। कादम्बैः " कादम्बः कलहंसश्च हंसः स्यासरच्छदः” इत्युक्तेः ॥५॥६॥ गीतेति । गीतानि षड्जादिस्वरनिबद्धप्रबन्धाः । वादिवाणि ततधनसुषिरानभेदेन चतुर्विधानि तेषां निर्घोषः । अत्र यादवः-“वादित्रं वादितं वाद्यमातोयं तच्चतुर्विधम् । ततं वीणादिकं वाद्यं तालं तु विततं । धनम् । वंशादिकं तु सुषिरमानद्धं सुरजादिकम्॥” इति। कश्चन वादयिता न दृश्यते नादृश्यत ॥७॥ धर्मभृतं सहागतेषु मुनिष्वन्यतमम् । कथ्यतामित्येवं ॥२८॥ यूथबद्धान् यूथतया बद्धान् । पृषतान् बिन्दुमृगान् ॥ ४॥ ५॥ पद्मपुष्करसम्बाधं पद्माना रक्तपखजानाम्, पुष्कराणां पुण्डरीकाणाम् “पुष्करं पुण्डरीकम्" इति निघण्टुः । सम्बाधः सम्मों यस्मिन् तम् ॥ ६ ॥ नतु कश्चन दृश्यते गीतादिकतेत्यर्थः ॥ ७॥ धर्मभृतं शरणागतेष्वनुयायिषु मुनिष्वेकं मुनिम् ॥ ८-११॥
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रष्टुं समुपचकम इत्यन्वयः ॥ प्रभवम् उत्पत्तिम् । कृत्स्नं गीतवादित्रमूलं चेत्यर्थः ॥८-११ ॥ पञ्चाप्सर क्रीडासाधनत्वात् पञ्चाप्सरो नाम ।
सार्वकालिकं सर्वकाले भवम् । “काला?" उभयपदवृद्धिः। सर्वस्मिन्नपि काले अघुष्यदित्यर्थः ॥ १२ ॥ उक्तार्थे इतिहासमाह-स हीत्यादिना Kजलाश्रयः स्वनिर्मिततटाकजलावगाढः ॥ १३॥ साग्निपुरोगमाः अग्निना पुरस्सरेण सहिताः। क्रियाभेदात्सर्वशब्दावृत्तिः ॥ १४ ॥ अस्माकं मध्ये
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् । निर्मितं तपसाराम मुनिना माण्डकर्णिना ॥१२॥ स हि तेपे तपस्तीवं माण्डकर्णिमहामुनिः। दशवर्षसहस्राणि वायुभक्षो जलाश्रयः॥ १३॥ ततः प्रत्यथिताः सर्वे देवाः साग्निपुरो गमाः। अब्रुन्वचनं सर्वे परस्परसमागताः॥ १४॥ अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः। इति संविनमनसः सर्वे ते त्रिदिवौकसः ॥ १५॥ तत्र कर्तुं तपोविघ्नं देवैः सर्वनियोजिताः। प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ॥ १६ ॥ अप्सरोभिस्ततस्ताभिमुनिष्टपरावरः । नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ १७॥ ताश्चै वाप्सरसः पञ्च मुनेः पत्नीत्वमागताः। तटाके निर्मितुं तासामस्मिन्नन्तर्हितं गृहम् ॥ १८॥ तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् । रमयन्ति तपोयोगान्मुनि यौवनमास्थितम् ॥ १९॥ तासां सङ्कीडमानानामेष वादित्र निस्वनः। श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ॥२०॥ संविनमनसः भीतमनस्काः ॥१५॥ तत्र तदा । विद्युच्चलितवर्चसः विद्युत इव तरलतेजसः, चलितविद्युद्धर्चस इति वार्थः ॥१६॥ दृष्टपरावरः दृष्टपरमात्म Kजीवस्वरूपः ॥ १७॥३८॥ तपोयोगात् तपोरूपोपायात् यौवनमास्थितम् । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु" इत्यमरः ॥१९॥ संक्रीडमानाना
मिति “क्रीडोऽनुसंपरिभ्यश्च" इत्यात्मनेपदम् । भूपणोन्मिश्रः भूषणघोषोन्मिश्रः वादिबनिःस्वनविशेषणम्। भूषणोन्मिश्रो वादिबनिःस्वनोगीतशब्दश्च पञ्चाप्सरोयस्मिन्निवसन्ति तत्पश्चाप्सर इति तटाकनाम ॥१२॥१३॥ सर्वे प्रव्यथिता अभूवन् सर्वे अब्रुवन्निति च सर्वशब्दद्वयस्य निर्वाहः । साग्निपुरोगमाः अग्निना। पुरोगमेन सहिताः साग्निपुरोगमाः ॥ १४ ॥ १५॥ विद्युञ्चलितवर्चसः चलद्विाद्वर्चसः प्रधानाप्सरसः पञ्चेत्यनेन तत्परिचारिका अन्या अपि सन्तीत्यदाम्यते
॥ १६ ॥ दृष्टपरावरः दृष्टौ परावरौ जीवात्मपरमात्मानौ येन स तथोक्तः । “ ब्रह्मणी वेदितव्ये परं चैवापरं च" इति श्रुतेः ॥ १७ ॥ निर्मितं तेनैव मुनिना KO क्रीडार्थमिति शेषः ॥ १८ ॥ १९ ॥ वादित्राणां निस्वनो यस्मिन स तथोक्तः। भूषणोन्मिश्रः भूषणस्वनोन्मिश्रः। गीतशब्दो विशेष्यम् । प्रतिजग्राह शुश्रावे
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ.
श्रूयत इत्यन्वयः ॥२०॥ एतत् पूर्वोक्तं वचनम् । आश्चर्यमिति प्रतिजग्राह श्रुतवान् ॥२१॥ कथयमानस्य कथयमाने तस्मिन् सुनौ । कथयमानः स टी.आ.का. इति पाठे-एवं सम्भाषमाणः स रामः। ब्राहया ब्राह्मणसम्बन्धिन्या लक्ष्म्या समृद्ध्या,ब्राह्मणसम्पूर्णमित्यर्थः। आश्रममण्डलं ददर्श राघव इत्यनुपङ्गः॥२२॥॥ प्रविश्यति आश्रममण्डलमित्यनुपज्यते । सर्वैस्तदाश्रमवासिभिः पूज्यमानः स्वस्वाश्रमे अयादिना अय॑मानः ॥२३॥ कियन्तं कालं तत्रोवासेत्यपे
आश्चर्यमिति तस्यैतद्ववचनं भावितात्मनः । राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥२१॥ एवं कथयमानस्य ददशांश्रममण्डलम्। कुशचीरपरिक्षिप्तं ब्राहया लक्ष्म्या समावृतम् ॥ २२ ॥ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः । उवास मुनिभिः सर्वेः पूज्यमानो महायशाः॥ २३ ॥ तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले । उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ॥२४॥ जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् । येषामुषितवान् पूर्व सकाशे स महास्ववित् ॥२५॥ क्वचित् परिदशान मासानेकं संवत्सरं क्वचित् । क्वचिच्च चतुरो मासान् पञ्च
षट् चापरान् क्वचित् ॥२६॥ शायां कालपरिमाणं वक्तुं रामस्याश्रमवासप्रकारं दर्शयति-तथेत्यादिश्लोकद्वयेन । तथा उक्तप्रकारेण । तस्मिन्नाश्रममण्डले सुखमुषित्वा तत्र पूज्यमानः स राम इत्युक्तानुवादः। येषां सकाशे पूर्वमुषितवान् तेषामाश्रमान् पयायेण द्वितीयपयायेण च जगाम । एवमाश्रमवासप्रकार:-एकवारं सर्वेषामाश्रमान गत्वा पुनरपि तेषामेवाश्रमान जगामेति वाक्यार्थः । महास्वविदित्यनेन तत्रत्यराक्षसोपद्रवपरिहाराय पुनर्गमनमिति सूचयति । वक्ष्यति हि मारीचः "तेन मुक्तास्त्रयो बाणाः" इत्यारभ्य 'पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा । समुद्धान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥” इति । एतदर्थमेव सुतीक्ष्णेनात्र गमनमनुज्ञातम् ऋषिभिः कारितं च ॥२॥२५॥ पूर्वमुषितवानित्युक्तवासक्रमं दर्शयति-कचिदित्यादिना । राघवो रामः क्वचिदाश्रमे परि त्यर्थः ॥ २० ॥ २१ ॥ पवमिति । कथयमानस्य कथयमाने सति ॥ २२ ॥ प्रविश्यति आश्रममण्डलमित्यनुषज्यते ॥ २३ ॥ तथेत्यादिश्लोकद्वमेकं वाक्यम् ।।
तस्मिन्नाश्रममण्डले उषित्वा तत्रैव महर्षिभिः पूज्यमान इति तच्छब्दद्वयस्थ सम्बन्धः ॥ २३ ॥ ॥ २४ ॥ जगामेति । येषां मुनीना सकाशे आश्रमेषु पूर्व प्रथमं पर्या ॥२९॥ जायेण जगाम उषितांश्च येषामेवाश्रमे अनुग्रहविशेषेण पर्यायान्तरेणापि तथैव पर्यायेण जगाम उषितवांश्चेत्यर्थः ॥ २५-२८॥
टी-पूर्व शरभङ्गाश्रमाप्रभृति येषां मुनीनां सकाशे समीचे उधितवान् शरभङ्गाश्रममादितः कृत्वा यः सहावसदित्यर्थः ॥ २५॥
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दशान् परिगताः दश येषां ते परिदशाः। “सङ्घययाव्यय-" इत्यादिना बहुव्रीहिसमासः। “बहुव्रीहौ सङ्खयेये डजबहुगणात्" इति डच समासान्तः तान् मासान् त्रयोदशमासानित्यर्थः । अत्यन्तसंयोगे द्वितीया । सुखं यथा भवति तथा न्यवसत् । क्वचिदाश्रमे एकं संवत्सरं सुखं न्यवसत् । क्वचिदाश्रमे । चतुरो मासान् सुखं न्यवसत् । क्वचित् पञ्च मासान् क्वचित् पण्मासान् कचिदपरान् पड्भ्योन्यान् सप्त मासान् सुखं न्यवसत् । पञ्च षट् च तथा क्वचि दिति पाठे-तथा पुनः क्वचित् षण्मासानित्यर्थः। परिदशानित्यत्र चतुर्दशमासानित्यर्थः । अपरवाश्रमे मासादपिकं सुखं न्यवसत् । अधिकशब्देनात्र
अपरत्राधिक मासादप्यर्धमधिकं क्वचित् । त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम् ॥२७॥
तथा सम्वसतस्तस्य मुनीनामाश्रमेषु नै रमतश्चाडकूल्येन ययुः सम्वत्सरा दश ॥२८॥ मासचतुर्थाशो विवक्षितः, एकमासं मासपादं चेत्यर्थः । अपराधिक मासमिति पाठे-मासम् अधिकं तत्पादं चेत्यर्थः। अपिशब्दः सर्वत्र मासानुकर्ष णार्थः । क्वचिदाश्रमे अर्धमधिकं च न्यवसत् पादोनमासमित्यर्थः। तथा चैतदव्यवहितपूर्वाश्रमवासदिनों मासौ संवृत्तौ। एकत्र सपादमासः अपरत्र पादोनमास इत्याहत्य मासद्वयसम्भवात् । अध्यर्धमधिकं क्वचिदिति पाठे-अध्यर्धम् अर्धाधिकम् अर्धमासाधिकमित्यर्थः । अधिकं पूर्वोक्तपादमासात्म काधिकं तथा च त्रिपादमासमित्यर्थः । क्वचित् त्रीन् मासान् न्यवसत् । क्वचिदृष्टमासान न्यवसत् । एवं पष्टिमासाः सिद्धाः। केचिदाहुः-परिदशान् दशाधिकानिति वक्ष्यमाणेष्वष्टसु स्थानेष्वन्वेति । तथाचायमर्थः--एवं संवत्सरं वचिदित्यत्र द्वाविंशतिमासानित्यर्थः। क्वचिच्च चतुरो मासानित्यत्र चतुर्दश मासानित्यर्थः । पञ्च पद चापरान् क्वचिदित्यत्र कचित् पञ्चदश मासान् कचित् षोडशमासानित्यर्थः। अपरानधिक मासादप्यमधिकं| कचिदित्यत्र प्रथमाधिकशब्दोऽर्धमासरूपाधिकांशपरः। तथा च अपरान् परिदशान मासान् अधिकं चेत्यन्वये अर्धाधिकदशमासानित्यर्थः । मासाद प्यमित्यादेरयमर्थः क्वचित्परिदशान् मासान् तदुपरिमासादधिकमर्थमपि चेति तथा च अर्धाधिकैकादशमासानित्यर्थः । त्रीन् मासान् अष्टमासां Mश्चत्यत्र त्रयोदश मासान् अष्टादश मासांश्चेत्यर्थः । तथाच विंशत्युत्तरशतमासा लब्धा इति । तस्मिन् पक्षे प्राथमिकक्वचित्पदमासपदानर्थक्यं पूर्वग्रन्थ विरोध इत्यादि द्रष्टव्यम् ॥ २६ ॥२७॥ तथाचाश्रममण्डले दश संवत्सराः संवृत्ता इत्याह-तथा संवसत इति । इयमेवाश्रमवाससंख्या । पूर्वापर संख्या तु किष्किन्धाकाण्डे वक्ष्यते ॥२८॥ टी कचिदिति परिदशान् परिगता दशा परिदशाः तान् दशसंख्याकान्मासानित्यर्थः । यद्वा दशसमीपान एकादश नव वेत्यर्थः ॥ २६ ॥
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भू.
टी.आ.कां. ०११
॥३०॥
परिवृत्य एवमाश्रमं सर्व परिक्रम्य ॥२९-३१॥ कथाः नानाकथाः। कथयतां कथयत्सु ॥ ३२ ॥ तत्र बने । अगस्त्यमभिवादयितुमाभिगच्छेयामित्य न्वयः॥ ३३ ॥३४॥ तं मुनिवरं शुश्रूषेयमिति यत् एप मनोरथः अभिलाषो मे हदि परिवर्तत इत्यन्वयः । शुषेयमिति परस्मैपदमार्पम् ॥३५॥३६॥
परिवृत्य च धर्मज्ञो राघवः सह सीतया। सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह ॥ २९ ॥ स तमाश्रम मासाद्य मुनिभिः प्रतिपूजितः। तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः ॥ ३० ॥ अथाश्रमस्थो विनयात् कदाचित्तं महामुनिम् । उपासीनः स काकुत्स्थःसुतीक्ष्णमिदमब्रवीत् ॥३१॥ अस्मिन्नरण्ये भगवन्नगस्त्यो मुनि सत्तमः । वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥ ३२॥ नतु जानामि ते देशं वनस्यास्य महत्तया । कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः॥ ३३ ॥ प्रसादात्तत्रभवतः सानुजः सह सीतया । अगस्त्यमभिगच्छेय मभिवादयितुं मुनिम् ॥३४॥ मनोरथो महानेष हदि मे परिवर्तते । यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ॥३५॥ इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः । सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥ ३६ ॥ अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् । अगस्त्यमभिगच्छेति सीतया सह राघव ॥ ३७॥ दिष्टया त्विदानीमर्थेस्मिन् स्वयमेव ब्रवीषि माम् । अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ॥ ३८ ॥ योजनान्यश्रमादस्मात्तथा
चत्वारि वै ततः । दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः ॥ ३९ ॥ अहमिति । अगस्त्यमभिगच्छेत्येतदक्तुकामोस्मीत्यन्वयः॥ ३७॥३८॥ अस्मादाश्रमादक्षिणेन तथेति हस्तेन निर्देशः। चत्वारि योजनानि अभि| याहीति शेषः । ततस्तत्र अगस्त्यभ्रातुराश्रमो वर्तते । आश्रमाद्दक्षिणेनेत्यत्र" एनपा द्वितीया " इति द्वितीयाभाव आपः॥३९॥ परिवृत्त्य सर्वमुन्याश्रमान ॥२९॥३०॥ उपासीनः उपसमीपे आसीनः ॥३१॥ कथयता सकाशादिति शेषः ॥३२-३४॥ तं मुनिवरं स्वयमपि स्वयं शुश्रूषेयमिति यत् | एष मनोरथः हदिसंपरिवर्तत इति सम्बन्धः ॥३५-३८॥ योजनानीति । अस्मादाश्रमाइक्षिणेन चत्वारि योजनानि याहि ततःपरं अगस्त्यचातुराश्रमोऽस्ति ॥ ३९ ॥
स०-अगस्त्यभ्रातुः इत्मवाहस्य । “ अगस्थः प्राग्दुहितरमुपयेमे दृढवताम् । यस्यां दृद्धप्युतो जात इप्मवाहात्मजो मुनिः ॥” इति भागवते ज्येष्ठत्वादहितृसमायामिष्मवाहमार्यायां देवरा मुतोत्पत्ति न्यायेन दृढभ्युतमपत्यमगत्यो लेम इति भावः ॥ ३९ ॥
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्थलीप्राये स्थलीप्रचुरे ॥ ४० ॥ कारण्डवाः सारसाः ॥ ४१ ॥ तत्रागस्त्यश्रात्राश्रमे रजनीं व्युष्य रात्रिमतिवाह्य । वनषण्डस्य वनसमूहस्य पार्श्वतः दक्षिणां दिशम् । आस्थाय उद्दिश्य निर्वणदेशे योजनमन्तरं योजनावकाशं गत्वा अगस्त्याश्रमपदं गम्यतामित्यन्वयः ॥ ४२-४५ ॥ इति एवंप्रकारेण मुनेः सकाशाच्छ्रुत्वा ॥ ४६ ॥ अनसन्निभान् मेघसन्निभान् । मार्गवशानुगाः मार्गवशेनानुगम्यमानाः । राम इति पूर्वश्लोकादनुकृष्यते ॥ ४७ ॥ ४८ ॥ स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते । बहुपुष्पफले रम्ये नानाशकुनिनादिते ॥ ४० ॥ पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः । हंसकारण्डवा कीर्णाश्चक्रवाकोपशोभिताः ॥ ४१ ॥ तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् । दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥ ४२ ॥ तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् । रमणीये वनोद्देशे बहुपादपसम्वृते ॥ ४३ ॥ रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया । स हि रम्यो वनोद्देशो बहु पादपसङ्कुलः ॥४४॥ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् । अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥ ४५ ॥ इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च । प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ॥ ४६ ॥ पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् । सरांसि सरितश्चैव पथि मार्गवशानुगाः ॥४७॥ सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् । इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥ ४८ ॥ एतदेवाश्रमपदं नूनं तस्य महात्मनः । अगस्त्यस्य मुनेर्भ्रातु दृश्यते पुण्यकर्मणः ॥४९॥ यथाहि मे वनस्यास्य ज्ञाताः पथि सहस्रशः । सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ॥ ५० नूनमिति वितर्के । यदाश्रमपदं दृश्यते एतन्मुनेर्नूनमित्यन्वयः ॥ ४९ ॥ उक्तेऽर्थे हेतुमाह-यथाहीति । यथाहि मे पथि चिह्नतया वनं श्रुतं तथैवास्य स्थलीप्राये वनोद्देशे । पिप्पलीवनशोभित इतेि मार्गचिह्न प्रदर्शनार्थमुक्तम् । स्थलप्राये स्थलं प्रायः प्रायेण यस्मिन् तथा ॥ ४० ॥ पद्मिन्यः सरस्यः ॥ ४१ ॥ दक्षिणा मिति । योजनमन्तरं गत्वा तत्रागस्त्याश्रमपदं द्रक्ष्यसीति शेषः ।। ४२-४५ ॥ मुनेः श्रुत्वा वचनमिति शेषः ॥४६-४८॥ आश्रमपदं दृश्यते खलु एतदेव अगस्त्यस्य भ्रातुराश्रमपदं नूनमिति सम्बन्धः ॥ ४९ ॥ कुत इत्याकाङ्गायां सुतीक्ष्णोक्तमार्गचिह्नानि प्रदर्शयति-यथा हीति । अस्य अगस्त्यस्य भ्रातुः वनस्य सम्बन्धिनो द्रुमा स० [स्थलीप्राये अकृत्रिमस्थलबहुले । “ जानपद--" इत्यादिना ङीष ॥ टी०-पिप्पलीनां पिप्पलीलतानां वनं तेन शोभिते ॥ ४० ॥
९५
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobalth.org
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भू.
टी.आ.की.
स०११
वनस्य फलभारेण पुष्पभारेण च सन्नताः द्रुमाः सहस्रशो मया ज्ञाताः ज्ञायमाना वर्तन्ते ॥ ५० ॥ असाधारणोपदिष्टलिङ्गं चानुभूयत इत्याह- पिप्पलीनामित्यादि । पक्वानां पिप्पलीनामिति तत्फलानामित्यर्थः । कटुकस्य कटुरसस्य उदयोऽभिव्यक्तिरानुमानिकी येन स तथा गन्धः उपागतः17 ॥५१॥५२॥ कृष्णाभ्रशिखरोपमं नीलमेघायोपमम् ॥५३॥ विविक्तेषु पूतेषु । “विविक्तौ पूतविजनौ" इत्यमरः । उपहारं पुष्पबलिम् । स्वय पिप्पलीनां च पक्वाना वनादस्मादुपागतः । गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥५१॥ तत्रतत्र च दृश्यन्ते संक्षिप्ताः काष्ठसञ्चयाः। लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ॥५२ ॥ एतच्च वनमध्यस्थं कृष्णाभ्र शिखरोपमम् । पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ॥ ५३॥ विविक्तेषु च तीरेषु कृतस्नाना द्विजातयः । पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः॥ ५४॥ तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् । अगस्त्यस्या श्रमो भ्रातुनूनमेष भविष्यति ॥५५॥ निगृह्य तरसा मृत्यु लोकानां हितकाम्यया । यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ॥५६॥ इहैकदा किल क्रूरो वातापिरपि चेल्वलः। भ्रातरौ सहितावास्तां ब्राह्मणनी महासुरौ ॥५७॥
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् । आमन्त्रयति विप्रान स्म श्राद्धमुद्दिश्य निघृणः ॥५८॥ मार्जितैः “ समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत् " इति स्मरणात् ॥५४॥ नूनं निश्चये । “नूनं तर्के विनिश्चये" इत्यमरः ॥५५॥ मृत्यु वातापी ल्वलनिमित्तकं मरणम् । हितकाम्यया हितेच्छया । इयं दिक दक्षिणा दिछ । शरण्या संश्रयितुं योग्या ॥५६॥ अस्मिन्नर्थे आख्यायिकामाह-इहेत्यादिना ॥७॥ संस्कृतं व्याकरणसंस्कारवती वाचम् वदन् ॥२८॥ दृश्यन्त इत्युत्तरेणान्वयः ॥ ५० ॥ पिप्पलीना कटुकोदयः कटुकस्योदयः अभिव्यक्तिर्यस्मिन् स तथा । गन्धो दृश्यत इति शेषः ॥५१॥ तत्र तत्रेति । संक्षिप्ताः सम्पङ् न्यस्ताः, होमाई स्थापिता इत्यर्थः । काष्ठसषयाः समित्समूहाः ॥ ५२ ॥ कृष्णे कृष्णवणे । अचशिखरे मेघगिरिशिखरे उपमा यस्य तत् ॥ ५३ ॥ विविक्तेषु पूतेषु । पुप्पोपहारं पुष्पबलिम् ॥ ५४॥ यस्मात्सुतीक्ष्णस्य वचनं मया यथा श्रुतम् तस्मादगस्त्यभ्रातुराश्रमं भविष्यतीति सम्बन्धः ॥ ५५ ॥ हित काम्यया हितेच्छया । लोकानां वातापील्वलनिमित्तं मुत्यु तपसा तपोबलेन निगृह्य विनाश्य दिगियं पुण्यकर्मणा शरण्या संश्रयितुं योग्या कृतेति सम्बन्धः ॥५६॥ अत्राख्यायिकामाह-दहेति ॥ ५७ ॥ संस्कृतं ब्राह्मणवदेव संस्कृतभाषां वदन ॥ ५८ ॥
।
॥३१॥
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संस्कृतं श्राद्धोचितपाकसंस्कारसंस्कृतं कृत्वा श्राद्धदृष्टेन श्राद्धकल्पावगतेन ॥ ५९ ॥ भुक्तवतां भुक्तवत्सु । वदन्नब्रवीत् व्यक्तमत्रवीत् ॥ ६० ॥ व्यनिष्पतत् विनिरपतत् ॥ ६१ ॥ रामानु० - मेषवनदन् मृतसञ्जीवनीवैभवात् उदरान्तरिति शेषः ॥ ६१ ॥ तैरिति बहुवचनं परिवारापेक्षया । संहत्य बहुश इति
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् । तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ५९॥ ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् । वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥ ६० ॥ ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषव न्नदन् । भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥ ६१ ॥ ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः । विना शितानि संहत्य नित्यशः पिशिताशनैः ॥ ६२ ॥ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥ ६३ ॥ ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः । भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्य भाषत ॥ ६४ ॥ स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् । अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः ॥ ६५ ॥ कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः । भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ॥ ६६ ॥ अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् । प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ॥ ६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यावत् ॥ ६२ ॥ अनुभूय श्राद्धवरणादिकमनुभूय ॥ ६३ ॥ ततः श्राद्धान्ते । सम्पन्नमित्युक्त्वा ततो हस्तोदकं च दत्त्वा ॥ ६४-६६ ॥ निधनसंश्रयं नाशविषयम् । प्रधर्षयितुं हिंसितुम ॥ ६७ ॥
ततः निमन्त्रणानन्तरं वातापिं भ्राता इल्वलः भोजयामासेति द्विकर्मको धातुः । भुक्तवतां सताम् । ततः भोजनानन्तरम् ॥ ५९ ॥ ६० ॥ विनिष्पतत् अडभाव आर्षः ॥ ६१ ॥ तैरिति बहुवचनम् । तयोः परिजनाभिप्रायेण ॥ ६२ ॥ प्रार्थितोऽभूदिति शेषः । तदनु तत्प्रार्थनामङ्गीकृत्य भक्षितः अगस्त्येनेतिशेषः ॥ ६३ ॥ ततः श्राद्धान्ते । सम्पन्नं समृद्धं वा इत्युक्त्वा पृष्ट्वा हस्तावसेचनं उत्तरापोशनं दत्त्वा ॥ ६४ ॥ ६५ ॥ जीर्णस्य जीर्णितस्य ॥ ६६ ॥ प्रधर्षयितुं हिंसितुम् ॥ ६७ ॥ ६८ ॥
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म.
३२॥
७२ ॥ तस्या राज्यामध्युषितो निशाम् । मन तच्चावल
अनलकल्पेन अग्निसदृशेन ॥६८॥ विप्रानुकम्पया विप्रेष्वनुकम्पया ॥ ६९-७१ ॥ प्रतिगृहीतः प्रत्युद्गतः। प्राश्य भुक्त्वा ॥७२॥७३॥ अभिवादय इतिटी .आ.का. अत्र वर्णाधिक्यमार्षम् ॥ ७४ ॥ यथोद्दिष्टेन सुतीक्ष्णोक्तेन ॥७५ ॥ निवारान् जलकदम्बान् । वञ्जलान् वकुलान् । “वकुलो व लोऽशोकः"A
स. ११ सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा । चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥६८॥ तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः । विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥६९॥ एवं कथयमानस्य तस्य सौमित्रिणा सह । रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत ॥७०॥ उपास्य पश्चिमा सन्ध्यां सह भ्रात्रा यथाविधि । प्रविवेशाश्रमपदं तमृषि सोऽभ्यवादयत् ॥७१॥ सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः। न्यवसत्तां निशामेकां पारय मूलफलानि च ॥ ७२ ॥ तस्यां राश्यां व्यतीतायां विमले सूर्यमण्डले । भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ॥ ७३ ॥ अभिवादये त्वां भगवन सुखमध्युषितो निशाम् । आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥७४ ॥ गम्यतामिति तेनोक्तो जगाम रघुनन्दनः । यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ ७५॥ निवारान
पनसांस्तालांस्तिमिशान्वञ्जुलान धवान् । चिरिबिल्वान् मधूकांश्च बिल्वानपि च तिन्दुकान् ॥ ७६ ॥ इत्यमरः। तिमिशान् नेमिवृक्षान् । धवान् चिरिबिल्वान् नक्तमालान् । “करञ्जः स्यान्नक्तमालः प्रकीर्यश्चिरिबिल्वकः" इति वैजयन्ती। मधूकान |मधुद्रुमाख्यवृक्षान् । तिन्दुकान् स्फूर्जकाख्यान वृक्षान् ॥ ७६-७९ ॥
तस्य अगस्त्यस्य ॥ ६९॥ कथयमानस्य कथयतस्सतः ॥ ७०-७५ ॥ निवारो जलकदम्बकः ॥७६-७२॥ टी०-प्रतिगृहीतः-प्रतिपूजितः ॥ ७२ ॥ MI स-ननु वनपर्वणि " ततो जगाम कौरव्य-मिक्षितं वसु " हत्यारम्प-" ततो राजर्षयस्सवें विषयगतचेतसः । वातापि संस्कृतं दृष्ट्वा मेषभूतं महासुरम् । अचानवीदगल्यस्ताबाजर्षीऋषिसत्तमः । विषादो
वो न कर्तव्यो हाहं मोक्ष्ये महासुरम् । धुर्वासनमथासाद्य निषसाद महामुनिः । तं पर्यवेष दैत्येन्द्र बस्वका प्रहसन्निव । अगस्त्य एव कृत्स्नं तु बातापि बुभुजे ततः ॥" इति गीकृत्य-" गवां दशसहस्राणि राज्ञामेकैकशोऽसुर । तावदेव सुवर्णस्य दित्सितं तु महासुर । मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः । मनोजवौ वाजिनौ च दित्सितं ते महासुर । जिज्ञास्यता स्थः सद्यो व्यक्त एष हिरण्मयः ।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बिग्धपत्राः आश्रमवासिभिः रक्षितत्वेन सरसपत्राः । क्षान्ताः शान्ताः। यथा येन प्रकारेण तथा तेन प्रकारेण । आश्रमो नातिदूरस्थ इति मन्ये । ८०111 स्वेन कर्मणा विन्ध्यस्तम्भनरूपेण। अगस्त्य इति विख्यातः अगं स्तम्भयतीत्यगस्त्य इति व्युत्पत्तेः । परिश्रान्तानां श्रममपहन्तीति परिश्रान्तश्रमापदः ।
पुष्पितान पुष्पिताग्राभिर्लताभिरनुवेष्टितान् । ददर्श रामः शतशस्तत्र कान्तारपादपान ॥७७ ॥ हस्तिहस्तर्विमृ दितान्वानरैरुपशोभितान् । मत्तैः शकुनिसबैश्च शतशश्च प्रणादितान् ॥७८॥ ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः। पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ७९ ॥ स्निग्धपत्वा यथा वृक्षा यथा शान्ता मृग द्विजाः। आश्रमो नातिदूरस्थो महावितात्मनः॥८०॥ अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥८१॥ प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः । प्रशान्तमृगयूथश्च नानाशकुनिनादितः॥८२॥ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया । दक्षिणा दिकृता येन शरण्या पुण्य कर्मणा। तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः। दिगियं दक्षिणा त्रासादृश्यते नोपभुज्यते ॥८३॥ यदाप्रभृति
चाक्रान्ता दिगियं पुण्यकर्मणा। तदाप्रभृति निराः प्रशान्ता रजनीचराः॥८॥ प्राज्यैर्बहुभिधूमैराकुलं वनं यस्य सः ॥८१ ॥ ८२॥ त्रासात् दृश्यते न तु प्राचीनकाल इवोपभुज्यते ॥ ८३ ॥ यदाप्रभृतीति अगस्त्यागमनात्प्रभृति।। शान्ता मृगद्विजाः इति पाठः । यथा स्निग्धपत्रा वृक्षाः यथा मृगद्विजाः शान्ताः अतः आश्रमो नातिदूरस्थ इति सम्बन्धः ॥८॥ अगं विन्ध्यपर्वतं स्पति स्तम्भ यतीत्यगस्त्यः । स्यतेः स्त्यादेशः । स्वेन कर्मणा स्तम्भनरूपकर्मणा परिश्रान्तानां श्रमापहः । आज्योति प्राज्येति पाठद्वयम् ॥ ८१॥ ८ ॥ तस्येदमाश्रमपदमिति पूर्वेण योज्यम् । प्रभावादिति अस्य प्रभावाद्राक्षसेन दृश्यते अस्य त्रासात नोपभुज्यते स्वदेशत्वेन परिगृह्य नानुभूयत इत्यर्थः ॥ ८३॥ यदेति । निर्वैराः प्राणि ततः प्रन्यथितो दैत्यो ददावभ्यधिक वसु । विवाजाय सुवाजाश्च तस्मिन्युक्तौ रपे हयौ । ऊहतुः स्म वसूनाशु तानगल्याश्रमं प्रति । सर्वान्नानस्सहागल्यानिमेषादिव भारत " इत्यन्तेन प्रवर्षणारम्भस्येल्वलकृतस्य
नागस्त्येन तद्धननस्य चानुक्तावरोध इति चेत्, सत्यम् कल्पमेदेन समाधिसम्भवात् । यद्वा अनलकल्पेन खेन चक्षुषा दग्ध इव सन्निल्वलस्तं मुनिमम्यद्रवत् । अनन्तरं तेन दीप्तेन तेजसा मुनिनागस्त्येन निघन | INमारतरीत्या धनाभावरूपं निधनं गत इति अबैंककण्ठ नेयम् ॥ १८ ॥
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ma
दिक् अगस्त्याश्रमप्रदेशः । अन्यथा पूर्वोक्त विराधादिराक्षसोपद्रवो विरुध्येत । यद्वा दिक् सर्वापि । विराधादयोप्यगस्त्यागमनप्रभृति मन्दोपद्रवा एव । टीका अशुचितादशायामेव मुनिमांसभक्षणम् । निर्वैरा वैरप्रवर्तनाशक्ताः। प्रशान्ताः प्रशान्तवदर्तमानाः । अतएवेयं दक्षिणा दिक नाना भगवतोऽगस्त्यस्य
स०११ दिगिति प्रसिद्धेत्युच्यते ॥ ८४॥८५॥ निरतः उद्युक्तः, वर्धमान इत्यर्थः । न वर्धते अद्यापीति शेषः ॥८६॥८७॥सतां हिते साधुः नित्यरतश्च ॥८८॥
नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ८५ ॥ मार्ग निरोद्धं निरतो भास्करस्याचलोत्तमः। निदेशं पालयन् यस्य विन्ध्यः शैलोन वर्द्धते ॥८६॥ अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः । अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः ॥ ८७॥ एष लोकार्चितः साधुर्हिते नित्यरतः सताम् । अस्मानभिगतानेष श्रेयसा योजयिष्यति ॥८८॥ आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् । शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ ८९॥ अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अगस्त्यं नियताहारं सततं पर्युपासते ॥९० ॥ नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः । नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥९१॥ अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह । वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ ९२ ॥ अपंचति । प्रभो इत्युक्तिः लक्ष्मणस्यापि राजपुत्रत्वात् । प्रभोरिति पाठे-प्रभोरगस्त्यस्य नियोगादिति शेपः॥८९ ॥ अत्रेति । देवाः वक्ष्यमाणाः पूज्यव्यतिरिक्ताः॥९०॥ क्रूरःनिर्दयः । “क्रूरौ कठिननिर्दयौ” इत्यमरः । शठः गूढविप्रियकृत् । नृशंसः पातुकः । कामन वृत्तं यस्य सः कामवृत्तः स्वैरवृत्तः । एष मुनिः अगस्त्यः तथाविधः मृपावाद्याधनईः ॥ ९१ ॥ देवाः वक्ष्यमाणब्रह्मादिभिन्नाः। पतगैः गरुडजातिभिः । आराधयिष्णवः
बैररहिताः वैरवर्तनाशक्ताः । प्रशान्ताः शान्तवदर्तमानाः ॥ ८४ ॥ भगवतः अगस्त्यस्य नाम्ना नामग्रहणेन । इयं दक्षिणा दिक क्रूरकर्मभिः रक्षोभिः दुर्धर्षा धर्ष धियितुमशक्या । प्रदक्षिणा सज्जनाभिगम्या चेति त्रिषु लोकेषु ( अगस्त्यदिगिति) प्रथितेति सम्बन्धः ॥ ८५ ॥ सामान्यत उक्तमगस्त्यशब्दार्थ विवृणोति-मार्ग
मिति ॥ ८६ ॥ ८७ ॥ एष इति । श्रेयसा योजयिष्यति इन्द्रोदीरितं शरभङ्गोक्तमर्थ मनसि निधायेदमुक्तमित्यनुसन्धेयम् ॥ ८८ ॥ प्रभोरगस्त्यस्य वाक्याद्वनवा ॥३३ सस्थ शेषमवशिष्टकालं वत्स्यामि स्थास्थामीति सम्बन्धः॥ ८९ ॥९॥ कर निर्दयः। गूढविप्रियकृच्छठः । नुशंसः धातुकः॥११॥ पतगा: गरुडजातयः॥१२॥ स-भगवतः आगत्यस महिना इयं दिक क्रूरकर्मभी रक्षोभिर्धर्षा, मतो दक्षिणा अत्युदारा इति हेतो ना दक्षिणेति त्रिषु लोफेषु प्रपितत्यन्वयः ॥ ५॥
m ir-
minimuanwar
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
-mnommons
-
-
-
आरापयन्तः । छान्दस इष्णुच् ॥ ९२ ॥ सिद्धास्तपस्सिद्धाः। नवैः दिव्यैः ॥ ९३ ॥ भूतैः प्राणिभिः । देवाः ब्रह्मादयः। अगस्त्योपासनकृतनित्यसान्नि । ध्यादिति भावः। शुभैः सत्कर्मनिरतः ॥९॥ आगता इति । सीतया सह प्राप्तमित्यन्वयः। अनेन रावणवधीयुक्तत्वं द्योतयति । अत्र चतुर्नवतिःश्लोकाः॥९५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकादशः सर्गः ॥१३॥
अत्र सिद्धा महात्मानो विमानैः सूर्यसन्निभैः। त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः॥ ९३ ॥ यक्षत्वममरत्वं च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्तिभूतैराराधिताः शुभैः॥९४॥ आगताः स्माश्रमपदं सौमित्रे प्रविशा ग्रतः। निवेदयेहमांप्राप्तमृषये सीतयासह ॥९५॥ इत्यारे श्रीरामायणे श्रीमदारण्यकाण्डे एकादशः सर्गः ॥११॥ स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ १ ॥ राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली। रामःप्राप्तो मुनि द्रष्टुं भार्यया सह सीतया ॥२॥ लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः। अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥३॥ ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे
सर्वे भगवन्तं निवेद्यताम् ॥४॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः। तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्॥५॥ रुद्रस्यापूज्यत्वमाह-स प्रविश्येत्यादि ॥१॥२॥ हितः हितकारी । अनुकूलः प्रियकरः । प्रियहितकरत्वे हेतु भक्त इति । भक्तः प्रीतिमान् । यदीति। सम्भावनायाम् । अहं रामश्च ते श्रुतौ भवेवेत्यर्थः । अग्रजत्वादिविशेषणानि रामेण तुल्यप्रतिपत्तिवारणाय ॥३॥ निवेद्यताम् अस्मद्दर्शनेच्छेति शेषः । एतद्वाक्यमुवाचेति पूर्वेणान्वयः । ते वयमित्यस्मिन् श्लोके यमिति गायत्र्या अष्टमाक्षरम् । सप्तसहस्रसङ्ख्याकाः श्लोका गताः॥४॥ तस्येति । अनि सिद्धाः तपस्सिद्धाः । नवैदेहेर्दिव्यदेहेः ॥ ९३ ॥ अत्राश्रमे । देवाः भूतैः प्राणिभिः कर्तृभिः शुभैः सत्कर्मभिराराधितास्सन्तः राज्यादीनि शीघ्रं प्रयच्छन्तीति । सम्बन्धः ॥ ९४ ॥ ९५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका पायामारण्यकाण्डव्याख्यायामेकादशः सर्गः ॥११॥१॥२॥ हितः शुभो दर्ककारी । अनुकूलः तदिच्छाकरणशीलः । भक्तः पूज्यविषयकानुरागो भक्तिः तदन् । यदि ते श्रोत्रमागतः । यदिशब्दस्सम्भावनायाम् ॥ ३॥ यमिति गायच्या | अष्टमाक्षरं ते वयमितिश्लोकस्थयमित्यनेन तृतीयाक्षरेण सङ्ग्रहाति । भगवन्तं द्रष्टुमिच्छामहे अयमों मुनये निवेद्यतामिति सम्बन्धः ॥४॥ अग्निशरणम् अग्नि
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.म. ॥ ३४॥
टी.आ.की. स०१२
शरणम् अग्निगृहम् ॥५॥ अन्नसा आशु । यथेष्टमित्यस्य खाचेत्यनेनान्वयः। सम्मतः शिष्येषु मान्यतेन सम्मतः॥६॥ शुश्रूषार्थ सवार्थ चत्यर्थः। अत्र अस्मिन् रामे विषये । अनन्तरं तदागमनानन्तरम् । यद्वक्तव्यं तत्वं तस्य भावं प्रकारम् आज्ञापयितुमर्हसि ॥ ७-९ ॥ दिष्टया यदृच्छया ।
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा । यथोक्तं लक्ष्मणेनैव शिष्यो ऽगस्त्यस्य सम्मतः ॥६॥ पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च । प्रविष्टावाश्रमपदं सीतया सह भार्यया ॥७॥ द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ । यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ॥८॥ ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् । वैदेहींच महाभागामिदं वचनमब्रवीत् ॥९॥ दिष्टया रामश्चिरस्याद्य द्रष्टुं मां समुपागतः। मनसा कांक्षितं ह्यस्य मयाप्यागमनं प्रति ॥१०॥ गम्यता सत्कृतो रामः सभार्यः सहलक्ष्मणः । प्रवेश्या समीपं मे किञ्चासौ न प्रवेशितः॥ ११॥ एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना। अभिवाद्याब्रवीच्छिष्यस्तथेति निय
ताञ्जलिः॥१२॥ ततो निष्कम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत् । क्वासौ रामो मुनि द्रष्टुमेतु प्रविशतु स्वयम् ॥१३॥ राचिरस्य चिरात् प्रतिकासितमित्यन्वयः। प्रतिर्वीप्सायाम् । सत्कृतः सत्काराईः। किञ्चासौ न प्रवेशितः कुतो विलम्बित इत्यर्थः ॥ १०॥ ११॥ अभि| शालाम् । निवेदितुं निवेदयितुम् ॥ ५॥ अनसा शीघ्रम् ॥६-८॥ तत इति प्रातीतिकार्थः स्पष्टः। वस्तुतस्तु अस्मत्कुलदेवतं सीतालक्ष्मणोपेतः श्रीराम आगत इति शिष्यादुपश्रुत्य स्वयं श्रवणानन्दमनुभूय पश्चादब्रवीदित्यर्थः ॥९॥ रामः दिष्टया देवात् । चिरस्य चिरकालस्य । अद्य द्रष्टुं मां प्रति समुपागतः । हि यस्मात । अस्य रामस्यागमनं मयापि मनसा कासितमिति योजना । वस्तुतस्तु मयाप्यन्तरङ्गभूतया लक्ष्म्यापि यस्य अस्य विष्णोः " अकारो ब्रह्मविष्ण्वीशेषु" इति | निघण्टुः। आगमनं ज्ञानम् "सर्वे गत्यर्या ज्ञानार्थाः" इति वचनात् । मनसा काद्वितं हि मनसा कॉक्षितं खलु " दृश्यते त्वम्यया बुद्धचा सूक्ष्मया सूक्ष्मदर्शिभिः" इति श्रुतेः । स एव सर्वलोकैकशरण्यः श्रीरामः भीषणामयपीडितस्य भिषगिव चिरस्थ चिरकालस्याद्य द्रष्टुं मां प्रति मामुद्दिश्य दिष्टचा मद्भाग्यवशेन समुपागतः मम पुरत आविर्भूत इत्यहो मम भाग्यं किं वर्णनीयमित्यर्थः । एतदात्मगतम् ॥ १०॥ ११ ॥ एवमिति । तथेति आनयिष्यामीत्यब्रवीदित्यर्थः । लक्ष्मणः काकुस्
स०-चिरस्प बहुकालक्षेप करवा । चिरस्यति । भा क्षेपणे ण्यत् । संज्ञापूर्वकत्वावधभावः । शकन्यादित्वात् पररूपम् । " चिरस्थायाश्चिरार्थकाः " इत्यमरः ॥१०॥ टीका-किशासौ न प्रवेशित इत्यत्र किमर्थ न प्रवेशित इत्यर्थः ॥ ११॥
॥ ३४॥
For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वायेति विलम्बकरणापचारनिवृत्त्यर्थं वन्दनम् अतएव सम्भ्रान्त इति वक्ष्यति ॥ १२-१४॥ अगस्त्येनोच्यत इत्यगस्त्यवचनम्, अगस्त्योक्तमित्यर्थः । सुसत्कृतं सविनयवाक्येन बहुमतम् ॥ १५॥ आश्रमं मुनिगृहम् ॥१६॥ अयं तत्र देवपूजागृहाण्यपश्यदित्याह-स तत्रेत्यादि । तत्र अगस्त्यगृहे । ब्रह्मणः चतुर्मुखस्य । अग्नेः पावकस्य । तथैव चेति निपातसमुदायस्समुच्चये ॥१७॥ भगो देवताविशेषः॥१८॥१९॥ पाशहस्तस्येत्यादिविशेष
ततो गत्वाश्रमदारं शिष्येण सहलक्ष्मणः। दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ १४॥ तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन् । प्रावेशयद्यथान्यायं सत्कारार्ह सुसत्कृतम् ॥१५॥ प्रविवेश ततो रामः सीतया सह लक्ष्मणः। प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ १६॥ स तत्र ब्रह्मणःस्थानमग्नेः स्थान तथैव च । विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः॥ १७॥ सोमस्थानं भगस्थानं स्थानं कौबेरमेव च । धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च ॥१८॥ नागराजस्य च स्थानमनन्तस्य महात्मनः। स्थानं तथैव गायत्र्या वसूनां
स्थानमेव च॥१९॥स्थानं च पाशहस्तस्य वरुणस्य महात्मनः । कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति॥२०॥ णानि तत्र मुनेरगस्त्यस्य भक्तिविशेषद्योतनार्थम् । इमे ब्रह्मादयः पूर्वसर्गे फलप्रदत्वेनोक्ताः। अन्ये अगस्त्योपासकत्वेनोक्ताः । एते ब्रह्मानिविष्णुमहेन्द्र विवस्वत्सोमभगकुबेरघातृविधातृवाय्वनन्तगायत्रीवसुवरुणकार्तिकेयधर्माख्याः सप्तदश देवाः । “यो वै सप्तदशम् " इत्यनुवाकोक्तसप्तदशाक्षरदेवताः यायजूकेन मुनिना पूजार्थं प्रतिष्ठिता इति बोध्यम् । अत्र पूज्यदैवतेषु रुद्रस्यानुपादानादपूज्यत्वमुक्तम् । मधुना जनैः कैश्चित् पूज्यमानता तु तामस शास्त्रानुरोधेनेति बोध्यम् । ननु विष्णोः स्थानं महेशस्येति पाठात् स्थानानुक्त्यसम्भव इति चेत्, तदा पूर्व रामेण "अगस्त्यं नियताहारं सततं पर्यु पासते " इत्युक्तावपि स्थाननिर्देशे उपास्योपासकयोरुभयोरपि निर्देशो न विरुध्यते । यदा उपासनं समीपावस्थानं नत्वाराधनम्, धर्ममाराधयिष्णव | दर्शयामास । शिष्यमिति शेषः । मतिबुद्धीत्यादिना द्विकर्मकत्वम् ॥ १२-१४ ॥ तमिति । अगस्त्यवचनं ब्रुवन् अगस्त्येनोक्तं वाक्यं ब्रुवन् ॥ १५ ॥ १६ ॥ अगस्त्या श्रमाधिष्ठितदेवतास्थानान्याह-स तयादिना । तत्र अगस्त्याश्रमे स: श्रीरामः ब्रह्मादिदेवतास्थानानि पश्यतीत्यन्वयः ॥ १७-२०॥
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
।। ३५ ।।
वा. रा.भू. इत्युक्तेः । धर्मस्याराधनं परिपालनमेव ॥ २० ॥ अभिनिष्पतत् अभ्युत्थानं कृतवान् । अडभाव आर्षः । मुनीनामग्रतः स्थितमिति शेषः ॥२१॥२२॥ औदार्येण तेजोविशेषरूपौन्नत्येन । इममवगच्छामि अगस्त्यत्वेनेति शेषः । इति वचनमब्रवीदित्यन्वयः ॥ २३ ॥ अगस्त्यम् उद्दिश्येति शेषः ॥ २४ ॥ रामः अभिवाद्य रामस्तस्थावित्यन्वयः || २५ || प्रतिजग्राह अतिथित्वेनेति शेषः । उदकानि पाद्यानि ॥ २६ ॥ तस्मिन्नासीने अग्निं हुत्वा वैश्वदेवं ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् । तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ॥ २१ ॥ अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् । एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ॥ २२ ॥ औदार्येणावगच्छामि निधानं तपसामिमम् ॥ २३ ॥ एवमुक्त्वा महाबाहुर गस्त्यं सूर्यवर्चसम्। जग्राह परमप्रीतस्तस्य पादौ परंतपः ॥ २४ ॥ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः । सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ २५ ॥ प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः । कुशलप्रश्नमुक्त्वा च ह्यास्यतामिति चाब्रवीत् ॥ २६ ॥ अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ २७ ॥ प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ २८ ॥ अग्रि हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् । दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ २९ ॥
कृत्वा । तेभ्यः अर्घ्यं दत्त्वा अतिथीन् तान् प्रतिपूज्य आचमनीय पुष्पादिभिः पूजयित्वा । वानप्रस्थेन धर्मेण सिद्धं भोजन कन्दमूलादिकं ददौ ॥ २७ ॥ स्वयं प्रथममुपविश्य आसीनं राममुवाच ॥ २८ ॥ अयं रामव्याजेन सीतां प्रत्युपदेशः । धर्मकोविदमित्युक्तस्य रामस्य हि नेदं वक्तव्यम् । अतएव अभिनिष्पतत् अभ्युत्थानं कृतवान मुनीनामग्रतः स्थित इति शेषः । तमगस्त्यं ददर्शेत्यन्वयः ॥ २१ ॥ २२ ॥ औदार्येण तेजोविशेषजनित गाम्भीर्येण इमम गस्त्यमित्यवगच्छामि निश्चिनोमीत्यर्थः ||२३|| २४|| अभिवाद्येति । योगरूढिभेदेन रामस्यापौनरुक्त्यम् ||२५|| २६ ॥ प्रथममत्रिं हुत्वा वैश्वदेवं कृत्वा पश्चादर्यदानेन अतिथीन प्रतिपूज्य ब्राह्मणातिथीन् पूजयित्वा वानप्रस्थधर्मेण तेषामतिथीनां भोजनं ददावित्यर्थः ||२७|| २८ ॥ ननु निरपेक्षेण पूजनीयो न क्षत्रियः अहं किमर्थं पूजित इत्याशङ्कायां वानप्रस्थ इति मयैवमनुष्ठितं नान्यथेति समाधित्सुराह- अन्यथेति । तपस्वी वानप्रस्थः । अन्यथा समुदाचरन पूज्यपूजातिक्रमं कुर्वन परे लोके स्वानि
For Private And Personal Use Only
टी.आ.का.
स० १२
।। ३५ ।।
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kobatirth.org
सीता रावणं सत्करिष्यति । अन्यथा समुदाचरन् होममतिथिसत्कारंचाकुन्नित्यर्थः । दुःसाक्षी कूटसाक्षी ॥ २९ ॥ भवास्तु विशिष्टातिथिरित्याहराजेति । राजपक्षे स्पष्टोऽर्थः। तत्त्वार्थस्तु-सर्वस्य लोकस्य भुवनत्रयस्य । राजा स्वामी । “पतिं विश्वस्य" इति श्रुतेः । अतएव लोकस्य पूजनीयः कर्मभि राराध्यः । “इष्टापूर्त बहुधा जातं जायमानं विश्व विभर्ति भुवनस्य नाभिः" इति श्रुतेः । मान्यः मुक्तये योगिभिश्चिन्त्यः। प्रियातिथिः लौकिकातिथिभ्यो
राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयश्च मान्यश्च भवान प्राप्तः प्रियातिथिः ॥ ३०॥ एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम् । पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ ३१ ॥ इदं दिव्यं महच्चापं हेमरत्नविभूषितम् ॥ ३२॥ वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥ ३३॥ अमोघः सूर्यसङ्काशो ब्रह्मदत्तः शरोत्तमः। दत्तौ मम महेन्द्रेण तूणी चाक्षयसायको॥३४॥ सम्पूर्णी निशितैर्बाणैवलगिरिव पावकैः। महारजत
कोशोऽयमसिहेमविभूषितः ॥ ३५॥ विलक्षणः। एवमुवाचेति पूर्वेणान्वयः ॥३०॥ एवमिति । पुनः फलादिदानं सीतायाः॥३१॥ इदमिति परशुरामात् गृहीत्वा वरुणहस्ते दत्तं रामेण । तदेव वरुणः खरादिवधसन्निहित इति अगस्त्यहस्ते निक्षिप्तवानित्यवगम्यते, वैष्णवशब्दप्रत्यभिज्ञानात् ॥३२॥ ३३ ॥ ब्रह्मदत्तः ब्रह्मणा दत्तः अयमितिशेषः। तूणी इमाविति शेषः ॥३४॥ महारजतं सुवर्ण तन्मयः कोशः खड्गपिधानं यस्य सः महारजतकोशः । बालरामायणे ऐन्द्रं शराप्तनमिति इन्द्रदत्तत्वोक्ति मांसानि भक्षयेत् । किश दुस्साक्षी कूटसाक्ष्यपि परलोके स्वानि मांसानि भक्षयेत अतः प्रत्यवायपरिहाराय त्यो पूजयामीत्यर्थः ॥२९॥मम पूज्यत्वं कथमित्यत आहराजेति । सर्वस्य लोकस्य राजा अतः पूजनीयश्च मान्यश्च किश्च प्रियातिथिश्च सन् सम्प्राप्तः अतः पूज्यता तवेत्यर्थः । वस्तुतस्तु सर्वलोकस्य ब्रह्माण्डस्य राजा प्रभुः तथापि धर्मचारी लोकशिक्षार्थ धर्मान् चरत्याचरतीति तथा । महारथः महान् महात्मा गरुडो रथो यस्य सः तथोक्तः । किच पूजनीयस्सत्कर्मभिराराध्यः। मान्यः मुक्तिसिद्धये मन्तव्यश्चेति योजना ॥ ३० ॥ ३१ ॥ इदमिति । हेमरत्नविभूषितं हेना रत्नैश्च विभूषितम् । ब्रह्मणा दत्तो ब्रह्मदत्तः तदाख्यश्च (वणी | स-महत चापमिति पदद्रयम् । इदं च शामिन्द्रदत्तम् “ शाकं तदादिपुरुषो निजमाजहार " इत्याचार्योक्तिः । एतदुरपचिप्रकारस्तु-" अनागम ते वक्ष्यामि " इत्यारण्य-" एतत्ते सर्वमाझ्यातम " इत्यतेनानुशाशनिके पर्वण्युक्तः । नन्वानुशासनिके पर्वणि धनुषो बेणुविकृतत्वोक्तेः कथं शृङ्गविकृतत्वाग्छ त्योक्तिारैति चेत् कवशिरस्स्यकल्मीकगवेणुविकृतत्वात्तथा व्यपदेशः ॥ ३२ ॥
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
छत्रिन्यायात् ॥ ३५ ॥ धनुषा धनुरादिना ॥ ३६ ॥ स च वैष्णवाविति शेषः । वज्रं वज्रधरो यथेत्यनेन तावकं त्वमेव गृहाणेत्युक्तम् ॥ ३७ ॥ एवमुक्त्वा ततः पुनरेव इत्यत्रवीदित्यन्वयः ॥ ३८ ॥ इति श्रीगोविन्द श्रीरामायण रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥ एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते, कथाया अपर्यवसानात् । अथ खरवधायागस्त्येनानुज्ञातस्य रामस्य पञ्चवटीं प्रति प्रयाणं त्रयोदशे - रामे अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥ ३६ ॥ तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद । जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ ३७॥ एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम् । दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत् ॥ ३८ ॥ इत्यार्षे श्रीरामायणे • श्रीमदारण्यकाण्डे द्वादशः सर्गः ॥ १२ ॥ राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥ अध्वश्रमेण वां खेदो बाधते प्रचुर श्रमः । व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ २ ॥ एषा हि सुकुमारी च दुःखैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ ३ ॥ यथैषा रमते राम इह सीता तथा कुरु । दुष्करं कृतवत्येषा वने त्वामनुगच्छति ॥ ४ ॥
त्यादि । ते इत्यस्य लक्ष्मणेत्यत्राप्यन्वयः ॥ १ ॥ अध्वश्रमेण मार्गायासेन । प्रचुरः श्रमः श्रमजलं येन सः प्रचुरश्रमः । खेदः वां बाधते । उत्कण्ठते विश्रान्ति मभिलषति । अनेनास्याः श्रमातिशय उच्यते । जनकात्मजेति सौकुमार्यातिशयोक्तिः ॥ २ ॥ एषा सुकुमार्यपि प्राज्यदोषं बहुदोषं वनं प्राप्ता दुःखैर्न विमानिता न परिभूता च । तत्र हेतुः भर्तृस्नेहप्रचोदितेति ॥ ३ ॥ इह आश्रमे ॥ ४ ॥
च दत्ताविति शेषः) महारजतकोशः हेमकोशः । वैष्णवं त्वदीयम् । तद्धनुः परशुरामाद् गृहीत्वा देवेषु तिष्ठत्विति वरुणे न्यस्तं खरादिवधः प्रत्यासन्न इति मत्वा इन्द्रेणागस्त्ये विहितमिति वेदितव्यम् ॥ ३३-३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डे द्वादशः सर्गः ॥ १२ ॥ राम प्रीतोस्मि लक्ष्मण परितुष्टोस्मि इति श्रीरामागमननिवेदननिमित्तकः परितोषः । भगवद्विषया प्रीतिर्भक्तिः ॥ १ ॥ अध्वश्रमेण मार्गश्रमेण । आगमनादिप्रयुक्त स्वेदादिकार्यकृत खेदः खिन्नता वां बाधते किमिति शेषः । प्रचुरश्रमः मैथिलीमिति शेषः । व्यक्तं बाधत इति योज्यम् । अत एव मैथिली उत्कण्ठते आकाङ्क्षते, कचिद्विश्रान्तिमिति शेषः ॥ २ ॥ न विमानिता न पीडिता । प्राज्यदोषं प्रचुरदोषं दुष्करमशक्यं कार्यं कृतवती सती त्वामधिगच्छतीति सम्बन्धः ॥ ३ ॥ ४ ॥ स०-अध्यश्रमेण खेदः तज्जन्यं दुःखं वां बाधत इति व्यक्तम् । ममापि प्रचुरश्रमः मैथिलीसम्बन्धमात्रात् । हे जनक जगजनक राम ! आत्मनः स्वत एव जायत इत्यात्मजा, अयोनिजेति यावत् ॥ १ ॥
For Private And Personal Use Only
डी.आ.कां. ल० १३
॥ ३६ ॥
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
प्रकृतिः स्वभावः। आसृष्टेः जगत्सृष्टिमारभ्य। समस्थं सुस्थं प्रति । विषमस्थं दुर्दशापन्नम् ॥ ५ ॥ शतहदानां विद्युताम् । लोलत्वं चञ्चलत्वम् । अनुगच्छन्ति चञ्चलचित्तत्वादिति भावः । शस्त्राणां तीक्ष्णतां क्रौर्यम् । अनुगच्छन्ति बहुकालागतो दबन्धच्छेदनादिति भावः । गरुडानिलयोः शैश्यम् अनु गच्छन्ति, अविचारेण कार्यकरणादिति भावः ॥ ६ ॥ एवं लोकिकस्त्रीणां दुष्टस्वभावमुक्तवा सीतायास्तद्वैलक्षण्यमाह - इयन्त्विति । न केवलं दोपरहिता, एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन । समस्थमनुरञ्जन्ति विषमस्थं त्यज्यन्ति च ॥ ५ ॥ शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैत्र्यमनुगच्छन्ति योषितः ॥ ६ ॥ इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता । श्वाध्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥७॥ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह । वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ॥ ८ ॥ एवमुक्तः स मुनिना राघवः संयताञ्जलिः । उवाच प्रश्रितं वाक्यमृषिं दीप्त मिवानलम् ॥९॥ धन्योस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः । गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥ १० ॥ किन्तु व्यादिश मे देशं सोदकं बहुकाननम् । यंत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ११ ॥ वाण्या सद्भिः प्रशंसनीया च । व्यपदेश्या पतिव्रतास्वग्रगण्या । एवं सीताप्रशंसनं वक्ष्यमाणदेवबन्दीमोचनोत्साहनाय ॥ ७ ॥ अयं देशः आश्रमप्रदेशः यद्वा भूलोकः । वत्स्यसि दश वर्षसहस्राणि दश वर्षशतानि च ॥ ८ ॥ संयताञ्जलिः बद्धाञ्जलिः ॥ ९ ॥ १० ॥ निरतः एकाग्रः ॥ ११ आसृष्टेः सृष्टिमारभ्य समस्तं धनधान्यादियुक्ततया सम्यगवस्थितं पतिमनुरञ्जन्ति अनुरक्ता भवन्ति । विषमस्थं दरिद्रं पतिम् ॥ ५ ॥ एकत्रानवस्थानाद विद्युत लोलत्वमनुगच्छन्ति । बहुकालागत स्नेहबन्धच्छेदेन शस्त्राणां तीक्ष्णता अविचारेण कार्यकरणाङ्गरुडानिलयोः शैत्यमनुगच्छन्तीत्यर्थः ॥ ६ ॥ इयं तु सकलदोषरहितत्वेन गुणसम्पत्त्या च सद्भिः प्रशंसनीया । व्यपदेश्या पतिव्रतास्वग्रगण्येत्यर्थः ॥ ७ ॥ अलंकृत इति । आश्रमोऽयमलंकृतोऽभवत् । यत्र यस्मिन्नाश्रमे त्वं निवासं करिष्यसि आधुनिकनिवासमात्रकृतालङ्कारमात्रं न पर्याप्तमित्यर्थः । यद्वा त्वदागमनमात्रेणायं देशस्त्वलंकृतोऽभवत् । इतःपरं यत्र वत्स्यसि स स्वलंकृतो भविष्यतीति किमु वक्तव्यमित्यर्यः ॥ ८ ॥ ९ ॥ मुनिपुङ्गवः भवानिति शेषः ॥ १० ॥ त्वदुक्तस्य सर्वार्थस्याऽङ्गीकारेपि किथि स- आसृष्टेः जन्मनः विवाहरूपद्वितीयजन्मारम्येति यावत् । " स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा " इत्याद्युक्तेः । यहा आमुष्टे जगति । समस्यं मया सम्पदा सहिताः तिष्ठतीति समस्वस्तं सम्पद्युक्तम् । अनुरज्यन्ति अनुरागयुक्ता भवन्ति । विधमस्थं दरिद्रम् ॥ १ ॥ " अजायदन्तम्" इत्यनिशब्द एव प्राक्प्रयोज्यः, तथापि गरुडशन्दस्य मुख्यगडवाचकत्वात् अनिलशब्दस्य भूतवायुपरत्वात्तदपेक्षया गटस्याम्पार्हतत्वात्पूर्वनिपातः । यद्वा "समुद्राश्राद्धः" इत्यत्रादर्शनात् " अजायदन्तम्" इत्यस्यानित्यत्वाद्रुशब्दस्य पूर्वनिपातः ॥ ६ ॥
For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
सध्यात्वा भाविकार्योंचितदेशं ध्यात्वा । धीरः धीमान् , निश्चितकार्योंचितदेश इत्यर्थः । धीरतरम् अतिनिश्चितं वचः ॥ १२॥ पञ्चानां वयनां समाहारः
पञ्चवटी, तद्युक्तदेशो लक्षणया पञ्चवटीत्युच्यते । पञ्चवटीत्यभिविश्रुतो देश इत्यन्वयः ॥१३-१६॥ मम पितृवाक्यपरिपालनप्रकारः कथं ज्ञात इत्यत्राहविदित इति । तपःप्रभावेन पर्यालोचनकरणे निमित्तमाह नेहादिति ॥ १७॥ छन्दः अभिप्रायः । “ अभिप्रायवशौ छन्दौ " इत्यमरः । खरादि ।
ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः। ध्यात्वा मुहूर्त धर्मात्मा धीरो धीरतरं वचः ॥ १२॥ इतो द्वियोजने तात बहुमूलफलोदकः । देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः॥ १३॥ तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह । रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ १४॥ कालोऽयं गतभूयिष्ठो यः कालस्तव राघव । समयोयो नरेन्द्रेण कृतो दशरथेन ते ॥१५॥ तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि । धन्यस्ते जनको राम स राजा | रघुनन्दन । यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः॥ १६॥ विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ । तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ॥ १७॥ हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया । इह वासं प्रतिज्ञाय मया सह
तपोवने ॥ १८॥ [वसन्तं त्वां जनाः सर्वे ज्ञास्यन्ति रघुनन्दन।] अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ॥ १९॥ वधसङ्कल्प इत्यर्थः । तपसा आलोचनेन तन्मूलत्वद्वचनभङ्गया चेत्यर्थः। अलंकृतोऽयं देशश्चेति ममेह वासे प्रस्तुते किंतु व्यादिश मे देशमिति त्वदुत्त्या चेत्यर्थः । अभिप्रायवेदनकार्यमाह इहेति । यस्मात्त्वदभिप्रायो मया विदितः अतो हेतोः इह तपोवने मया सह वासं प्रतिज्ञाय अनुज्ञाय तदनन्तरमेव वक्तव्यमस्तीत्यर्थः ॥११॥ स्यात्वा मुहूर्तमिति भाविकार्यनिश्चयाय ध्यानम, ध्यानेनागामिसीतावियोगरूपकिञ्चिद्विक्षेपं दृष्ट्वापि भाविवाञ्छितरावणवधसीता वास्यादिकार्यसिद्धिदर्शनेन धीरः सन तं वचोऽब्रवीत् ॥ १२ ॥ पक्षाना वटानां समाहारः पचवटी, तदुपलक्षितत्वात् पचवटीत्यमिविश्वतः प्रसिद्धो देश:// ॥ १३-१६ ।। दशरथस्य स्नेहात कैकेयीविषयदशरथस्नेहात तव सापि वृत्तान्तः प्रवृत्त इति मम तपसः प्रभावेन विदित इत्यन्वयः। यद्वा मम तपसः प्रभावेन दशरथस्य तवोपरि परमम्नेहाच तष दशरथस्य च वृत्तान्तः पितृवचनपरिपालनाय बनवासवृत्तान्तः । दशरथवृत्तान्तः केकेयीविषयस्नेहात त्वत्प्रेरणरूपः विदित| इत्यर्थः ॥ १७॥ हृदयस्थ इति सार्धश्लोकेमकं वाक्यम् । छन्दः पूर्वप्रतिज्ञातराक्षसवधरूपाभिप्रायः। टी-एकान्तवासकौतूहल विधानामि प्रायो वा । स च मया तपसा विज्ञात
1७11
For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
त्वं पञ्चवटीं गच्छेति मि ब्रवीमि । अनित्यमागमशासनमिति ईडभावः ॥१८-२०॥आयुतः व्याप्तः । विविक्तः विजनः ॥२१॥ परिरक्षणे तापसाना मिति शेषः । अत्र पञ्चवटयाश्रमे ॥२२॥ अस्य मधूकवनस्य । न्यग्रोधमभिगच्छता उत्तरेण मार्गेण गन्तव्यम् । इदं मधूकवनं गत्वा तदुत्तरेण मार्गेण गन्तव्यम्, स मार्गों न्यग्रोधं प्रापयतीत्यर्थः ॥ २३ ॥ ततो न्यग्रोधात्परतः। स्थलं निर्वणप्रदेशम् । किश्चिदुन्नतमुपारुह्य गमने कश्चित्पर्वतो दृश्यते
स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते । स देशः श्लाघनीयश्च नातिदूरेच राघव ॥२०॥ गोदावयोः समीपे च मैथिली तत्ररंस्यते। प्राज्यमूलफलश्चैव नानाद्विजगणायुतः। विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ॥२१॥ भवानपि सदारश्च शक्तश्च परिरक्षणे । अपि चात्र वसन् राम तापसान् पालयिष्यसि ॥२२॥ एतदालक्ष्यते वीर मधूकानां महद्धनम् । उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ॥ २३ ॥ ततः स्थलमुपारुह्य पर्वतस्याविदूरतः। ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः॥२४॥अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह । सत्कृत्यामन्त्रयामास तमृर्षि सत्यवादिनम् ॥२५॥ तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ । तदाश्रमात्पश्चवटी जग्मतुः सह सीतया ॥२६॥ गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ । यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः
पञ्चवटीं समाहितौ ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोदशः सर्गः॥१३॥ तस्याविदूरतः पञ्चवटीति ख्यातः पञ्चवटत्वेन प्रसिद्धः । नित्यपुष्पितकाननत्वेन ज्ञातुं योग्यश्चाश्रमो दृश्यत इत्यर्थः ॥ २४॥ सत्कृत्य प्रदक्षिणनम पस्काराभ्यामिति शेषः ॥२५॥२६॥ विपक्ततूणो बदतूणीरो । अकारान्तोपि तूणशब्दः । महर्पिणा यथोपदिष्टेन पयेत्यन्वयः। समाहिती एकाग्रो ।
अस्मिन् सगै सार्घसप्तविंशतिःश्लोकाः॥२७॥ इति श्रीगोविन्द श्रीरामायण रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥ अत एवं हि मया सह वासं प्रतिज्ञाय अनुज्ञाय पञ्चवीं गच्छेति ब्रूमि ब्रवीमि । 'अनित्यमागमशासनम् ' इतीडभावः ॥ १८-२१॥ भवानिति । परिरक्षणे तापसानामिति शेषः । अत्र पक्षवटचाश्रम एवेत्यर्थः ॥२२॥ न्यग्रोध मार्गस्थम् अभि उदिश्य गच्छता त्वया अस्य मधुकवनस्योत्तरेण मार्गेणेति शेषः। गन्तव्यामिति योजना ॥ २३ ॥ स्थल निर्षणं देशम् । उपारुह्य प्राप्य ततः पश्चात्कस्यचित्पर्वतस्याविरतः समीपे पक्षवटीति ख्यातो देशोऽस्ति तं गच्छेति शेषः ॥ २४-२७ ॥ इति श्रीमहेन्चरतीविरचितायो श्रीरामाषणतत्त्वदीपिकाख्यायामारण्यकाण्डम्याल्यायो पयोदशः सर्गः ॥१५॥
NONNN
R
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ब.रा.भ.
अपराधराजसमागमश्चतुर्दशे-अय पञ्चवटीमित्पादि ॥३॥ वटस्थम् अगस्त्योपदिष्टवटस्थम् । पक्षिमिति मन्दसं रूपम् । को भवानिति बुवाणो सन्तौ टी.आ.का. राक्षस मेनाते, राक्षसं मत्वा को भवानित्यबूतामित्यर्थः ॥२॥ सौम्यया सौजन्यपरया। प्रीणयन्निवेति इवझन्द एवकारार्थः । आत्मन इत्यन्ते इति । करणं ज्ञेयम् । आत्मनो रामस्य ॥ ३॥४॥ द्विजः आत्मानम् आत्मनाम ॥ ५ ॥ स्वोत्पत्तिं कथयिष्यन् प्रसङ्गादादौ सर्वभूतसमुद्भवमाइ-पूर्व ।
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः। आससाद महाकायं गृध्र भीमपराक्रमम् ॥७॥तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणी को भवानिति ॥२॥ स तौ मधुरया वाचा सौम्यया प्रीणय त्रिव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः॥३॥ स तं पितृसखं बुद्धा पूजयामास राघवः। सतस्यकुल मव्यग्रमथ पप्रच्छ नाम च ॥४॥रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् । आचचक्षे द्विजस्तस्मै कुलमात्मान मेव च ॥५॥ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान्मे निगदतः सर्वानादितः शृणु राघव ॥६॥ कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः । शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥७॥ स्थाणुर्मरीचिरत्रिश्च ऋतुश्चैव महा बलः । पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥८॥ दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च महा तेजास्तेषामासीच्च पश्चिमः ॥९॥ प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् । षष्टिदुहितरो राम यशस्विन्यो महा यशः॥१०॥ कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः । अदितिं च दितिं चैव दनुमप्यथ कालिकाम् । ताम्रां क्रोधवशां चैव मर्नु चाप्यनलामपि ॥११॥
काल इत्यादि ॥६-८॥ अरिष्टनेमिरिति कश्यपविशेषणम् ॥९॥१०॥ तासां दुहितॄणां मध्ये सुमध्यमाः अष्टौ कन्याः प्रतिजग्राह पर्यणेषीत् ॥ ११॥ ITIतमिति । पतिं पक्षिणम् ॥ २ ॥ आत्मनः पितुः श्रीरामस्य तव पितुरित्यर्थः ॥३॥४॥ सर्वभूतसमुद्भवामिति रामस्य प्रत्ययार्थ स्वोत्पत्तिकथनार्य |
मपीत्यर्थः ॥५-७॥ कश्यप इति अरिष्टनेमिविशेषणम् । अनन्तरोक्तोऽरिष्टनेमिः कश्यपः तेषां पश्चिमबासीदित्यर्थः ॥ ८-१०॥ कश्यप इति । ननु 'बदौ
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
त्रैलोक्यभर्तृन् त्रैलोक्यरक्षणक्षमान् ॥१२॥ तन्मनाः तद्वचनदत्तावधाना। कालिकाचेत्यत्रचकारेण मनुरप्युच्यते । तन्मना इति दितिकालिकामनूनामपि विशेषणम् । चतस्रः प्रौढपुत्रोत्पादनमनसोऽभवन्, चतस्रो नाभवन्नित्यर्थः॥१३॥ भर्तृवचनादरानादरफले दर्शयति-अदित्यामित्यादिना । द्वादशादित्याः अष्टो वसवः एकादश रुदाः अश्विनौ दो एवं त्रयस्त्रिंशत् ॥ १४ ॥ तेषां दितिपुत्राणाम् ॥ १५-१७॥ ताम्रावंशं प्रपञ्चयति-उलूकानित्यादिना, तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् । पुत्रास्त्रैलोक्यभर्तृन् वै जनयिष्यथ मत्समान् ॥ १२ ॥ अदिति स्तन्मनाराम दितिश्च मनुजर्षभ। कालिका च महाबाहो शेषास्त्वमनसोऽभवन् ॥ १३॥ अदित्यां जज्ञिरे देवालय त्रिंशदरिन्दम । आदित्या वसवो रुदा ह्यश्विनौ च परन्तप ॥१४॥ दितिस्त्वजनयत्पुत्रान् दैत्यास्तात यशस्विनः। तेषामियं वसुमती पुरासीत् सवनार्णवा ॥ १५॥ दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिन्दम । नरकं कालकं चैव कालि कापि व्यजायत ॥ १६ ॥ क्रौञ्ची भासी तथा श्येनी धृतराष्ट्रीं तथा शुकीम् । ताम्रापि सुषुवे कन्याः पञ्चैता लोक विश्रुताः॥ १७॥ उलूकान् जनयत् क्रौञ्ची भासीभासान् व्यजायत । श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ॥१८॥ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः। चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ॥ १९॥ शुकी नतां विजज्ञे तु नताया विनता सुता ॥२०॥ दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः। मृगीच मृगमन्दां च हरिं भद्र
महामपि ॥ २१॥ मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा।सर्वलक्षणसम्पन्नां सुरसा कद्रुकामपि ॥ २२ ॥ जनयदित्यत्र आगमशास्त्रस्यानित्यतया नाडागमः ॥ १८॥ अप्रसक्तवृत्तान्तानादरप्रतिषेधाय मध्ये भद्रं ते इत्युक्तिः। सा भामिनीति धृतराष्ट्रीविशे पणम् ॥ १९॥ शुकी ताम्रापुत्री। विजज्ञे एवमादयोन्तर्भावितण्याः शब्दाः ॥२०॥ क्रोधवशा कश्यपपत्नी ॥२१॥ २२॥ स दश धर्माय कश्यपाय त्रयोदश" इति भूपते, अन कधमष्टावित्युच्यत इति चेत, सत्यम्, अष्टावित्येकवारमिति वा उपलक्षणमिति वा वैवस्वतमन्वन्तरे एवमिति द्रष्टव्यम् ॥११॥ कन्याः भार्याः॥ १२॥ तन्मनाः भर्तृपरा। अदित्यादयत्रिनः पतिवाक्यं श्रदधिरे, तत्रापदितिः। शेषास्त्वमनसोऽभवन् ॥१३॥ अता
For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स.१४
रा.म. अपत्यामात जात्येकवचनम् । समराःस्राणां केशसहायोपयुक्तविनीलदीर्घवाला मृगाः। चमराः चामरमृगाः॥२३॥ हरयः सिंहाः॥२॥ मातङ्गाः गजाःटी .आ.वर IM॥२५॥ गोलांगूलाः अत्यन्तदीर्घलांगूला मर्कटजातिविशेषाः।रोहिण्यजनयदा वै इति पाठः। नागाःबहुफणाः सर्पाः। पन्नमा केवलसर्पाः॥२६-२८॥ मनुः Mकश्यपपत्नी। पुण्यफलान् चारुफलान् । “पुण्यं तुचारु" इत्यमरः। विषवृक्षनिम्बादयोपि महौषधत्वेन पुण्यफला एव । पिण्डफलानितिपाठे-पिण्डाकार
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । ऋक्षाश्च मृगमन्दायाः समराश्चमरास्तथा ॥२३॥ हयाश्च हरयोऽपत्यं वानराश्च तरस्विनः । ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ २४ ॥ तस्यास्त्वैरावतः पुत्रो लोकनाथो महा गजः । मातङ्गास्त्वथ मातङ्गया अपत्यं मनुजर्षभ ॥ २५ ॥ गोलांगूलांश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान् । दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत् सुतान् ॥ २६ ॥ ततो दुहितरौ राम सुरभिट्टै व्यजायत । रोहिणी नाम भद्रं ते गन्धर्वी च यशस्विनीम् ॥ २७ ॥ रोहिण्यजनयद्गावै गन्धर्वी वाजिनः सुतान् । सुरसाऽजनयन्नागान राम कस्तु पन्नगान् ॥२८॥ मनुर्मनुष्यान जनयद्राम पुत्रान् यशस्विनः । ब्राह्मणानु क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ । सर्वान पुण्यफलान् वृक्षाननलापि व्यजायत ॥ २९॥ विनता च शुकी पौत्री कश्च सुरसा स्वसा ।
कढूनागं सहस्रास्यं विजज्ञे धरणीधरम् ॥ ३०॥ फलानित्यर्थः । प्रायिकं चैतदिति बोध्यम् ॥२९॥ एवं प्रासङ्गिक परिसमाप्य स्वकुलमवतारयति-विनता चेति । अत्र का उपादानं स्वप्रतिपक्ष एव पतिविश्वासतारतम्यमपि ज्ञातमित्याह-अदित्यामिति ॥१४-२२ ॥ अपत्यमिति । समराश्चमरास्तथा येषां नीलबालैः कान्ताकचसाहाय्यं क्रियते ते समराः । येषां श्वेतवालैः देवराजादिवीजनं क्रियते ते चमराः महिषाकृतयः ॥२३-२॥ नागाः बहुफणास्सर्पाः । यद्वा मनुष्पाकाराः फणालायलपुक्ताः नागाः । ॥९॥ तदन्ये पन्नगाः ॥ २८॥ सर्वान पिण्डफलान वृक्षान् पिण्डाकारफलान् ॥ २९॥ विनता च शुकीपौत्री कश्च सुरसास्वसेति पूर्वोक्ताया विनतायाः पुनः कपनंग
सा-नागान् फणानुबृत्य गन्तुन् । पनगान् भूमिमालम्ब्य गन्तुन् ॥ कतक-निविषा नागाः । तदन्ये पन्नगाः ॥१८॥
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कुलत्वेनेति केचित् । वस्तुतस्तु-धरणीधरशेषजनकत्वेन स्वकुलतुल्यत्वं वक्तुं “कर्नागं सहस्रास्यं विजज्ञे धरणीधरम्" इत्युक्तम् ॥ ३० ॥३॥M श्येनीपुत्रमिति इयं च श्येनी पूर्वोक्ताया अन्या । यद्वा कश्यपसुता श्येनीमाता कश्यपस्य पञ्चमोऽरुणः । पिता कश्यपप्रजापतिः कूटस्थ इति स्वीय
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च। तस्माज्जातोऽहमरुणात् सम्पातिस्तु ममाग्रजः ॥ ३३॥ जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम ॥ ३२॥ सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि । इदं दुर्ग हि कान्तारं मृग राक्षससेवितम् । सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३३॥ जटायुषतं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् । पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा संकथितं पुनः पुनः ॥३४॥ स तत्र सीता परिदाय मैथिली सहैव तेनातिबलेन पक्षिणा। जगाम तां पञ्चवटीं सलक्ष्मणो रिपून दिधक्षन् शलभानिवानलः ॥ ३५॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्दशः सर्गः ॥१४॥ वंशप्रभावो निवेदितः । विधिनिषेधयोस्तिर्यवभावान मातृपुत्रयोरेकवंश्यत्वादिदोषः । अयं च सृष्टिक्रमो वैवस्वतमन्वन्तरप्रकारः । अतो न पुराणा न्तरविरोधः ॥३२॥ सोऽहमिति । वाससहायः वासस्थले सीतायाः रक्षणे सहाय इत्यर्थः। यदीच्छसि, उक्तार्थमिति शेषः । सहायापेक्षत्वे हेतुमाह इद मिति । याते मृगयार्थमिति शेषः ॥ ३३ ॥ जटायुषमिति । सन्नतौ हेतुमाह पितुर्दीति ॥ ३४॥ सीतां तत्र परिदाय रक्षणाय जटायुवशां कृत्वेत्यर्थः । " यमाय वा परिददाम्यसावन्तकाय त्वा परिददाम्यसौ” इत्यादौ तथा प्रयोगात् । शलभानिवानल इत्यनेन लीलया विरोध्युन्मूलनाभिप्रायो वगम्यते ॥ ३५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुर्दशः सर्गः॥ १४॥ शुक्याः पौत्री विनतेति स्वकुलकम वक्तुं पुनः कडूमहणम्, तस्यास्सन्ततिकथनाय । अनेन प्रतिपक्षकुलेन गरुडमर्दितेन स्वकुलं प्रख्यापितं भवति । एष सृष्टिप्रकारो वैवस्वतमन्वन्तर इति विज्ञेयम् । श्येनीपुत्रमिति । ननु श्येनीशुक्यौ ताम्रायाः पुत्र्यो । श्येनीपुत्रस्तु कथं जटायुः, अरुणस्य कथं श्येनी भार्या ? उच्यते-श्येनी सन्तानपरम्परापतिता काचन श्येनी भविष्यतीत्यदोषः । विधिनिषेधयोर्मनुष्याधिकारत्वाद्वा न दोष इति ज्ञेयम् ।। ३०-३२ ॥ त्वयि याते, आश्रमान्मृगयाप्रयोज नायेति शेषः ॥३॥३४॥ सीता परिदाय परिवार्य॥३५॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाल्यायामारण्यकाण्डव्याख्यायां चतुर्दशासर्गः॥१४॥ टीका-रामस्य प्रत्ययार्थ स्वस्थानूचानसन्ततिमुक्त्वा स्वकर्तव्यं वदति-सोऽहमिति ॥ ३३ ॥
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhara Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
चा.रा.भ.
टी.आ.का. ०१५
अथ शेषभूतस्य शेष्यभिमतकैङ्कर्यमेव कर्तव्यमितिदर्शयति पञ्चदशे-तत इत्यादि । सौमित्रि 'रामं दशरथं विद्धि'इत्यादि सुमित्रानियोगेन रामकैक्योयुक्तं दीप्ततेजसं कैकयोचितदेशलाभेन सन्तुष्टमित्यर्थः। व्यालाः दुष्टसर्पाः॥१॥ आगता इति यथोद्दिष्टम् अगस्त्योक्तकमेण आगताः स्म । यं देशं मुनिरब्रवीत्स सोऽयं पञ्चवटीदेश इत्यर्थः ॥२॥ सर्वतः सर्वत्र कानने त्वया दृष्टिश्चार्यतो सर्व काननमवलोक्यतामित्यर्थः। हितो। असीति त्वमित्यर्थे निपातः। यस्मात्त्व
ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् । उवाच भ्रातरं रामः सौमित्रि दीप्ततेजसम् ॥ १॥ आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा । अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः॥२॥ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि । आश्रमः कतरस्मिन्नो देशे भवति सम्मतः॥३॥ रमते यत्र वैदेही त्वमहं चैव लक्ष्मण । तादृशो दृश्यतां देशः सन्निकृष्टजलाशयः॥४॥ वनरामण्यकं यत्र स्थलरामण्यकं तथा । सन्निकृष्टं च यत्र स्यात् समित्पुष्पकुशो
दकम् ॥५॥ एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः। सीतासमक्ष काकुत्स्थमिदं वचनमब्रवीत् ॥६॥ माश्रमोचितस्थलपरिज्ञाने निपुणः तस्मात् कतरस्मिन् प्रदेशे सर्वेषां नः सम्मत आश्रमो भवतीति सर्वत्र कानने दृष्टिश्चार्यतामित्यर्थः ॥३॥ सर्वसम्मतत्व मुपपादयति-रमत इति । त्वं रमस इति शेषः। अहं रमे इति च शेषः। सर्वरतिहेतुमाह सन्निकृष्टेति ॥४॥ तदेव विवृणोति-वनेति । रामण्यकं रम णीयता । “योपधादरूपोत्तमाकुञ्" इति वुभि प्राप्ते ईकारलोपश्चान्दस इति बोध्यम् । वनस्य रमणीयता चूतपुन्नागादिमिश्रत्वम् । स्थलस्य रमणी यता निनोन्नतत्वरहितकोमलसिकतामयत्वम् । समित्पुष्पकुशोदकम् । “जातिरपाणिनाम्" इत्येकवद्भावः । वनरामण्यकं कुसुमाभिलाषिण्याः सीतायाः रतिहेतुः । स्थलरामण्यकं सुखशयनादिकाणिो रामस्य। सन्निकृष्टसमिदादिमत्त्वं शुश्रूपमाणस्य सौमित्रेः ॥५॥ एवं स्वसौख्यमप्युक्तवतो समस्य वचनमसहमानः सौमित्रिः सीतायास्तव च यः प्रदेशो रमणीयः स एवाज्ञप्तव्यः न तु मे सौकर्यावह इत्याह-एवमिति । सीतासमक्षमिति पुरुषकार
१॥ आगता इति । यं देशं मुनिरबवीत यथोदिष्टं तं देशमागताः स्मेत्यन्वयः ॥ २ ॥ सर्वतश्चार्यतां पश्येत्यर्थः । कानने निपुणो ह्यसि आश्रमोचितस्थलपरिज्ञान इत्यर्थः॥५॥४॥ वनरामण्यकं वनस्य रमणीयता ॥५-१०॥
॥४०॥
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सान्निध्योक्तिः॥६॥ परवनास्मि ममास्मिता तवास्मितावन्न भवति, पारतन्त्र्यैकवेषा ममास्मितेति भावः । काकुत्स्थ इदं च पारतन्त्र्यं न परत्वावस्थाया मेव किंत्ववतारावस्थायामपीत्यर्थः । इदं च पारतन्यं कियत्कालम् ? तबाइ-त्वयि वर्षशतं स्थित इति । शतशब्दः आनन्त्यवचनः । सार्वकालिकं मम । पारतन्त्र्यमिति भावः। एवं पारतन्त्र्यस्यैव मत्स्वरूपत्वेन तदनुकूलतया त्वया आज्ञापनं कर्तव्यमित्याह स्वयमिति । स्वयं रुचिरे देशे तवैव रमणीये । प्रदेशे आश्रमः क्रियतामिति मां वद ॥ ७॥ तनिक-एवमुक्तः त्वमहं चैव लक्ष्मणेति तवापि सौख्यकारिणि कस्मिंश्चिद्देशे पर्णशालां कुर्विति लक्ष्मणे स्वातन्त्र्य
परवानस्मि काकुस्थ त्वयि वर्षशतं स्थिते । स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥७॥ सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः । विमृशन रोचयामास देशं सर्वगुणान्वितम् ॥८॥ सतं रुचिरमाक्रम्य देशमाश्रमकर्मणि। हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥ ९॥
अब देशः समः श्रीमान पुष्पितैस्तरुभिर्वृतः । इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ॥१०॥ निक्षिप्य भीरामेणोके मयि स्वातन्त्र्यनिक्षेपकाल एव रामो मां त्यक्तवान्, एतावत्सर्यन्तं ममाज्ञानेन स्वरूपहानिः कता, इतःपरं मम स्वरूपं नाम कश्चन पदार्थोस्ति किमित्येवमवस्थान्तरं प्राप्तवान् । लक्ष्मणः पारतन्पैकलक्षणः । संयताञ्जलिः इदानीं तु श्रीरामं प्रत्यालिरेव मवक्षकः। अञ्जले सर्वाभिमतसाधनत्वादिति मत्वा कताआलः सन् । सीतासमक्षं पुरुषकारभूतायाः श्रियः सन्निधौ काकुत्स्थं प्रति इदं वचनमब्रवीत् । एतादृशमुक्तवानिति ऋषिः स्तौति । सीतासमक्षमित्यनेन कैङ्क यतिसम्बन्धित्वं द्वयो| चरखण्डोक्तं लक्ष्मीविशिष्टस्यैवेति व्यञ्जितम् । परवानस्मि ममास्मिता तवास्मितावन्न भवति तच्च पारतन्ध्यं न केनाप्याकासितम् । अतएव भवता न दीयते, लोकस्य भिन्नरुचित्वात् । मयापेक्षितमेव वर्षशतम् । अत्र शतशब्द आनन्त्यवाची, तेन सार्वकालिकोक्तिः । परवानस्मीति सर्वदा परवत्त्वपतीत्या सर्वावस्थोक्तिः । क्रियतामिति मां वदेति निरुपपदक्रियापदयोगात् सर्वविधकैङ्कोपलक्षणम् । एवं कैङ्कर्यरूपफलमार्थना इयोत्तरखण्डोक्ता व्यञ्जिता॥७॥विमृशन पर्यालोचयन् ।देश कञ्चिदिति शेषः॥८॥ आक्रम्य स्वीयत्वेनाभिमन्य। आश्रमकर्मणि आश्रमनिमित्तं हस्तौ कृताञ्जलिको स्वहस्तेन गृहीत्वाब्रवीत् ।नेहातिशयकृतानुभावो इस्तग्रहणम् ॥९॥ समः । टीका-परवान् स्वदधीनः वर्षशतमित्युपलक्षणम् । एकादशसहस्राणि वर्षाणीत्यर्थः ॥ ७ ॥
For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.
स.१५
समतलः । पुष्पितैः सातपुष्पैः । यथावत् यथायोग्यम् ॥१०॥आदित्यसङ्काशैः आदित्यविकसितैः, तद्वदुज्ज्वलेर्वा । “तुलसीकाननं यत्र यत्र टी.आ.कम पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥" इत्युक्तरीत्या नित्यसनिहितहरिभिरिति वा । सुरभिगन्धिभिः सौम्यगन्धयुक्तैः । “गन्धस्य-" . इत्यादिना इकारोन्तादेशः। “सुरभिर्मधुमासे स्पाइसन्तावपि त्रिषु । सौम्ये सुगन्धौस्त्री धेन्वाम्" इति दर्पणः। “सर्वगन्धः सर्वरसः" इत्युक्तरीत्या सुरभिणा
इयमादित्यसङ्काशैः पद्मः सुरभिर्गन्धिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ ११ ॥ यथाख्यातमग स्त्येन मुनिना भावितात्मना । इयं गोदावरी रम्या पुष्पितैस्तरुभिता । हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ॥१२॥ नातिदूरेण चासन्ने मृगयूथनिपीडिताः। मयूरनादितारम्याः प्रांशवो बहुकन्दराः॥१३॥दृश्यन्ते गिरयःसौम्य
फुल्लैस्तरुभिरावृताः॥१४॥ सौवर्णे राजतैस्तानैर्देशेदेशे च धातुभिः। गवाक्षिताइवाभान्ति गजाः परमभक्तिभिः॥१५॥ हरिणा । गन्धिभिः गन्धवद्भिरिति वा । पद्मिनी गोदावरीसमीपस्था पुष्करिणी । पद्मया शोभिता पद्मशोभिता । "ड्यापोः संज्ञाछन्दसोर्बहुलम् " इति हस्वः । हरिसान्निध्येन तन्नित्यानपायिन्या श्रिया च युक्तेत्यर्थः । अनेन लोकेन वासयोग्यत्वमुक्तम् ॥११॥ यथाख्यातमित्यादि। अगस्त्येन यथाख्यात तथेयं गोदावरी दृश्यत इत्यनुषङ्गः ॥१२॥ नातिदूरेणचासन्न इति । अस्य गोदावर्या गिरिभिश्चान्वयः, काकाक्षिन्यायात् । मृगेत्यादि गिरिविशेषणम् । मयूर । नादिताः मयूरनादयुक्ताः । इतचप्रत्ययः। प्रांशवः उन्नताः । बहुकन्दराः विपुलगुहाः । “दरी तु कन्दरो वा स्त्री देवखातबिले गुहा" इत्यमरः । फुखैः। विकसितपुष्पैः । “अनुपसर्गात् फुल्लक्षीबकशोल्लाघाः" इति निपातितः॥१३॥१४॥ देशेदेशे नानादेशे वर्तमानः सुवर्णादिसदृशैः धातुभिः परिणतत्व दशासंक्रान्तैः गैरिकैः। “धातवो गिरिसम्भवाः" इत्यमरः । उपलक्षिताः गजाः । परमभक्तिभिः उत्कृष्टरेखालङ्कारैः । गवाक्षिताः सञातगवाक्षा इवा पमिति । पद्मिनी सरसी । पौः रक्तपः । पद्मसेविता श्वेतपद्मयुक्ता ॥११॥ यथाख्यातं तयं. गोदावरी दृश्यत इत्यनुषतः ॥ १२ ॥ मृगपूषनिपीडिताः मृग यूनिविदाः । वासार्थमागतैरिति शेषः । पाशवः उन्नताः॥ १३ ॥ दृश्यन्त इति सार्ध श्लोकमेकं वाक्यम् । फुल्लैर्षिकसितैः सौवर्णादिधातुमिरुपलक्षिता गिरयः परम भित्तिभिः नीलपीतादिवर्णरचनाभिः गवाक्षिताः चित्रिताः, अलंकृता इति यावत् । गजा इवाभान्तीत्यन्वयः ॥ १४ ॥ १५ ॥
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भान्ति । गजानां हि गवाक्षाकाराःभक्तीः कुर्वन्ति ॥१५॥ प्रीत्यतिशयेन वनं वर्णयति-सालैरित्यादिना । सालैः सर्जकाख्यैर्वृक्षः। तमाले कालस्कन्धाख्यैः। खर्जूरैः खर्जूरवृक्षः। पनसैः। आम्रकेः रसालभेदैः। निवारैः जलकदम्बैः। तिमिशैः नेमिद्रुमैः। पुन्नागैः। तिलकै क्षुरकवृक्षः । गुल्माः जातिप्रभृतयः । लताः माधवीप्रभृतयः। स्पन्दनैः तिमिशभेदैः। नीपैः स्थलकदम्बकैः। पर्णासैः करिअराख्यैः । लिकुचैः धवैः अश्वकर्णैः खदिरैः शमीभिः किंशुकैः पलाशैः।।
सालैस्तालैस्तमालैश्च खजूरपनसाम्रकैः। निवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः ॥ १६ ॥ चूतैरशोकैस्तिलकै श्वम्पकैः केतकैरपि । पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ १७॥ चन्दनैः स्पन्दनैनीपैः पर्णासैलिकुचैरपि। धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १८॥ इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् । इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ॥ १९॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा। अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः॥२०॥ पर्णशाला सुविपुलां तत्र सङ्घातमृत्तिकाम् । सुस्तम्भ मस्करैदीर्घः कृतवंशा सुशोभनाम् ॥२१॥ शमीशाखाभि रास्तीर्य दृढपाशावपाशिताम् । कुशकाशशरैः पर्णेः सुपरिच्छादितां तथा ॥ २२॥ समीकृततला रम्यां चकार लघुविक्रमः । निवासं राघवस्याथे प्रेक्षणीयमनुत्तमम् ॥ २३ ॥ पाटलैः । अत्र पूर्वश्लोकात गिरयो दृश्यन्त इत्यनुषक्तपदाभ्यामन्वयः ॥१६-१८॥इदमिति । पुण्यं पुण्यप्रदम् । मध्य पवित्रम् । एतेन अस्माभिःसहागतेन।। पक्षिणा जटायुषा ॥ १९॥ परवीरहेति क्विप् छान्दसः। आश्रमम् अङ्गणादिविस्तारखदाश्रमप्रदेशम् ॥२०॥ पर्णशालामित्यादि । तत्र आश्रमे । पर्ण शालाम् उटजम् । सङ्घातमृत्तिका भित्तीकृतमृत्तिकामित्यर्थः । मस्करैः वेणुभिः।" मस्करमस्करिणौ वेणुपरिव्राजकयोः" इति निपातनात्साधुः । कृत। वंशां कृतगृहोर्ध्वकाष्ठाम् । " वंशस्तु पृष्ठास्थि गृहोर्ध्वकाठे वेणौ गुणे कुले" इति वैजयन्ती । वेणुभयस्तम्भोपरि प्रसारिततिर्यककाष्ठामित्यर्थः । शमी सालादिपाटलान्तैस्तरुभिरावृतास्सन्तो गिरयो हश्यन्त इति पूर्वेणान्वयः॥१६-२०॥पर्णशालामिति । ससातमृत्तिको भित्त्यात्मनासकाता मृत्तिका यस्यो ता तथोक्ताम् ।। दीर्धर्मस्करैर्वेणुभिः कृतवंशामाच्छादकतृणादेर्धारणार्थ पार्श्वयोस्तिर्यक् प्रसारितेबर्वेणुभिः कृतवंशा धारितवंशाविसांधेयकपालामित्यर्थः ॥२१॥२२॥ लघुविक्रमः टीका-खर्जरः कण्टकादः । नीवारः स्थलकदम्बः ॥ १६ ॥ स्पन्दनः तिमिशविशेषः । पनसर्लिकवैरिति पाठः । धवः खदिरः । अश्वकर्णः सर्जः ॥ १८ ॥
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म. ॥४२॥
शाखाभिरास्तीर्य तिर्यग्वेणूपरि शमीशाखाभिरास्तीर्य। दृढपाशावपाशितां दृढवल्कलादिकृतपार्शवपाशिता सनातपाशा, तिर्यग्वंशैः सह शमीशाखावाटी.आ.का. दृढं बहेत्यर्थः । कुशकाशशरैः कुशादिरूपैः पर्णैः सुपरिच्छादितां सुशोभनं रमणीयं यथा तथा परिच्छादितां पर्णशालारूपं निवासं चकारेत्यन्वयःस० १५ |॥२१-२३॥ सफलः फलानि चादायेत्यर्थः ॥२४॥ पुष्पबलिं वास्तुपूजाम् । शान्तिम् आभ्युदयिकी क्रियाम् । यथाविधि वास्तुकल्पानुसारेण ॥२५॥
स गत्वा लक्ष्मणः श्रीमान नदी गोदावरी तदा। स्नात्वा पद्मानि चादाय सफलः पुनरागतः॥२४॥ ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि । दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २५ ॥ स तं दृवा कृतं सौम्यमाश्रम सह सीतया। राघवः पर्णशालायां हर्षमाहारयदृशम् ॥२६॥ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा। अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥२७॥ प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो । प्रदेयोयनिमित्तं ते परिष्वङ्गो मया कृतः॥२८॥ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेणधर्मात्मा न संवृत्तः पितामम॥२९॥ पर्णशालायां विषये हर्षमाहारयत्, सन्तोष प्राप्तवानित्यर्थः ॥ २६ ॥ अतिस्निग्धं च गाढं चेति परिष्वङ्गक्रियाविशेषणम् ॥२७॥ प्रीत इति । हे प्रभो । समर्थ । त्वया इदं महत्कर्म कृतम् अतस्ते प्रीतोऽस्मि । यन्निमित्तं यदाश्रमनिर्माणनिमित्तम् । प्रदेयः पारितोषिकोऽस्ति तन्निमित्तं मया परिष्वङ्गः कृतः। आश्चर्यभूतपर्णशालानिर्माणस्य उचितपारितोषिकान्तराभावात् परिष्वङ्गमेव दत्तवानस्मीत्यर्थः॥२८॥ भावज्ञेन मच्चित्तज्ञेन, सीतया सह रहसि स्थातुं मम स्थलं रचयेति रामो न वदेत किंतु मनसि कुर्यादिति तदपि ज्ञातवतेत्यर्थः कृतज्ञेन चिरमपुत्रेण दशरथेन स्वस्मिन्नादरातिशयायेन क्रमेण चन्द्रतारा बलालोचनपूर्वकं गृहं निर्मापितं तेन क्रमेण तत्कृतप्रकारज्ञेनेत्यर्थः । धर्मज्ञेन स्वयं राजपुत्रोऽपि स्वोचितस्थलमकृत्वा यथा रामः संतुष्यति तयेव । अनलसगतिः॥२३॥ गोदावरी प्राप्येति शेषः । सफलः फलसहितः ॥ २४॥ पुष्पबलिं वास्तुपूजाम् । शान्तिम् आभ्युदयिकी क्रियाम् ॥ २५॥ हर्षमाहारयत प्राप्तवान् ॥ २६॥ मुसंदृष्टः राघव इत्यनुषङ्गः । गाढं परिष्वज्यातिस्निग्धं वचनमब्रवीदित्यन्वयः ॥ २७ ॥ प्रभो लक्ष्मण ! प्रदेयो पनिमित्तं ते परिष्यतः मया ॥४२॥ कृतः यदाश्रमनिर्माणार्थ प्रदेयः पारितोषिकोऽस्ति तन्निमित्तपरिष्वङ्ग एवं मयाद्य कृतः । इहान्यस्य प्रदेयस्याभावादिति मया कृतः दत्त इति वा ॥२८॥ भाषज्ञः स०- भावज्ञानस्य प्रयोजन स्वानुक्तसम्भोगादिस्थाननिर्माणम् ॥ १९॥
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मया स्थातव्यमित्येवंविधधर्मज्ञेन त्वया पुत्रेण पुन्नाम्नो नरकात्रायत इति पुत्रः । ततो मदभिमतासिद्धिरेव स्वस्य निरय इत्यभिमेने, मदभिमतकरणेन तस्य निरयनिस्तारकेण त्वयेत्यर्थः । धर्मात्मा स्वयं यावज्जीवं मदभीष्टमेव कृत्वा स्वचरमकालेऽपि मदभिमतकरणाय त्वां स्थापितवान् पानीयशाला प्रवर्तकवत् । मम पिता न संवृत्तः किंतु त्वमेव त्वन्मुखेन पित्रा मम सर्वाभिलषितपरिपूरणात् अहं सर्वे कार्रष्यामीति हि त्वयोक्तमिति भावः ॥ २९ ॥ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी ॥ ३० ॥ कञ्चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च । अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः ॥ ३१ ॥ इत्यार्षे श्रीरामायणे वाल्माकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चदशः सर्गः ॥ १५ ॥
वसतस्तस्य तु सुखं राघवस्य महात्मनः । शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ १ ॥ स कदाचित्प्रभातायां शर्वर्थी रघुनन्दनः । प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ॥ २ ॥ प्रह्नः कलशहस्तस्तं सीतया सह वीर्यवान् । पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् ॥ ३ ॥ अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद । अलंकृत इवाभाति येन संवत्सरः शुभः ॥ ४ ॥
| एवमिति । वशी विपयचापलरहितः ॥ ३० ॥ ॥ अत्र एकत्रिंशच्छ्लोकाः ॥३१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्य काण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥ अथ भाविशूर्पणखादर्शनाद्यनर्थसूचकतया हेमन्तवर्णनं प्रस्तौति-वसत इत्यादि । इष्टः तपस्विनां तपःसाधनायेष्टः । रामस्य तु खरादिराक्षसवधविजयमूलशूर्पणखागमनहेतुतयेष्टः ॥ १ ॥ स इति । प्रभातायां विरामोन्मुखायाम् ॥ २ ॥ ३ ॥ अयमिति । येन हेमन्तेन ॥४॥ अभिप्रायज्ञः । कृतज्ञः गृहनिर्माणादिकृतज्ञः । धर्मज्ञः सेवाधर्मज्ञः । नायेन पालकेन त्वया मम पिता न संवृत्तः न गतः, मदृष्टया जीवितवानित्यर्थः । पिता यथा पुत्रं पालयति तद्वत्त्वमपि मां पालयसीति भावः । त्वया नाथेनेति पाठः ॥ २९-३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्य काण्डव्याख्यायां पञ्चदशः सर्गः ॥ १५ ॥ अथ मुनिः शूर्पणखागमनं वक्तुं तत्कामोद्दीपकं हेमन्तं वर्णयति वसत इति । राघवस्य वसतस्ततः श्रीरामे पञ्चवटयां स्थिते सतीत्यर्थः । इष्टः कामिनीनां कामिनामिष्ट इत्यर्थः । शरव्यपाये शरत्काले गते सति हेमन्त ऋतुः " ऋत्यकः " इति सन्ध्यभावः ॥ १ ॥ अभिषेकार्थ स्नानार्थम् ॥ २ ॥ ३ ॥ येन हेमन्तेन सुपक्कसस्यादिसम्पन्नेन शुभस्सन्नयं संवत्सरः अलंकृतो यद्यपि तथापि तव अतिसुकुमारस्य प्रिय इवाभाति । किमिति
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.म.
टी.आ.
॥४३॥
स०१६
नीहारेति । लोको जनः नीहारेण हिमेन परुषः परुषत्वक, सर्वत्र भवतीति शेषः । स्वभावोक्तिरलङ्कारः । “स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्ण नम्” इति लक्षणात्॥५॥काले आग्रयणकर्मानुष्ठानकाले।आग्रयणं नाम कश्चिद्धविर्यज्ञो नूतनधान्यभोजनस्यादावनुष्ठेयः। तदुक्तमापस्तम्बेन "नानिष्टा । ग्रयणेनाहिताग्निर्नवस्य धान्यस्याश्रीयादवीही यवानां श्यामाकानामग्रे पाकस्य यजेत" इति। आग्रयणरूपपूजाभिः पितृदेवताअभ्यर्च्य कृताग्रयणका नतु कृताग्रयणप्रतिनिधय इत्यर्थः ॥ ६॥ प्राज्यकामा इति । प्राज्यकामाः बहुलकामोद्रेकाः। "प्राज्यमददं बहुलम्" इत्यमरः । जनपदाः जनपदुस्थाः।।
नीहारपरुषो लोकः पृथिवी सस्यशालिनी। जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५॥ नवाग्रयणपूजामि रभ्यर्च्य पितृदेवताः। कृताग्रयणकाःकाले सन्तो विगतकल्मषाः॥६॥ प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः। विचरन्ति महीपाला यात्रास्था विजिगीषवः ॥७॥ सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् । विहीनतिलकेव स्त्री नोत्तरा दिक प्रकाशते ॥८॥ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् । यथार्थनामा सुव्यक्तं हिमवान हिम
वान गिरिः ॥९॥अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतः सुखाः। दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥१०॥ यात्रायां युद्धयात्रायाम् आस्था येषां ते यात्रास्थाः॥७॥ अन्तकसेवितां दक्षिणामित्यर्थः । अत्रोत्प्रेक्षालङ्कारेण दक्षिणा दिक सतिलकेव प्रकाशत इत्युत्प्रेक्षा व्यज्यते ॥८॥प्रकृत्या स्वभावेन । हिमकोशैः घनीभूतहिमैः। आधः सम्पूर्णः। साम्प्रतं दक्षिणायने । दूरसूर्यः अत एव हिमवान् अधिक हिमः । भूमाथे मतुपू । हिमवान् गिरिः यथार्थनामा भवति । सुव्यक्तमित्युत्प्रेक्षाव्यञ्जकं निरुक्तिश्वालङ्कारः । “निरुक्तियोगतो नानामन्वर्थत्वप्रकल्प नम्" इति लक्षणात् ॥९॥ मध्याह्ने स्पर्शतःउष्णस्पर्शतः। सुखाः सुखकराः अतएव तदानीम् अत्यन्तसुखसञ्चाराः। सुभगादित्याः दर्शनयोग्यादित्याः। योजना । यद्वा यः हेमन्तकालः ते प्रियः येन हेमन्तेन संवत्सरः शुभस्सन अलंकृत वाभाति अयं कालस्सम्माप्त इति योजना ॥ ४ ॥ हेमन्तधर्मान्वर्णयतिनीहारेति । लोको जनः नीहारपरुषः नीहारेण हिमेन परुषः परुपस्पर्शशरीर इत्यर्थः । जलान्यननुपभोग्यानि शैत्यातिशयात्स्नानाद्यर्थमशक्यानि । सुभगःK इष्टः ॥५॥ आप्रयणं नाम कश्चिद्धविर्यज्ञः नवधान्यभोजनस्वादावनुष्ठेयः । तेनाप्रयणेन देवान् सन्तर्प। पितृकर्मणा पितॄन सन्तर्प्य सन्तो विगतकल्मषा| भवन्तीत्यन्वयः । कृतामयणका इत्यनुवादः । काले शरत्काले ॥ ६ ॥ माज्या प्रभूतः कामो येषां ते तथोक्ताः, सर्वसस्यादिसम्पन्नत्वादिति भावः । सम्पन्नतरगोरसाः बहुलतरगोक्षीराः जनपदा भवन्तीति शेषः ॥ ७॥अन्तकसेविता दिशं दक्षिणा दिशम् ॥ ८॥ प्रकृत्या स्वभावेन हिमकोशैः घनीभूतैः हिम समूहरादयः समृद्धः । दूरे सूर्यो यस्य स तथोक्तः ॥९॥ अत्यन्तं मुखं सवारो येषां ते तथोक्ताः । स्पर्शतः सुखाः सुखस्पर्शातपा इति यावत् । सुभगावित्याः
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| छायासलिलदुर्भगाः दुर्भगच्छायासलिला: । आहिताग्न्यादित्वात्परनिपातः । अतिशीतच्छायासलिला इत्यर्थः । भवन्तीति शेषः । स्वभावोक्ति रलङ्कारः ॥ १० ॥ मृदुसूर्याः अक्रूरसूर्याः । पटुशीताः प्रबलशीताः । शून्यारण्याः आरण्या वनचराः तैः शून्याः आवरणरहितत्वेन शीतपीडिताः, न बहिः सञ्चरन्तीत्यर्थः । हिमध्वस्ताः हिमष्वस्तजनवन्तः, शैत्येन पीण्डीभूतशररिजना इत्यर्थः । अनेन राक्षसकृतसार्वत्रिकपीडा द्योतिता ॥ ११ ॥ मृदुसूर्याः सनीहाराः पटुशीताः समारुताः । शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥ ११ ॥ निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः । शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ १२ ॥ रविसङ्कान्त सौभाग्यस्तुषारारुणमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ १३ ॥
निवृत्ताकाशशयनाः निवृत्तचन्द्रशालाद्यनावृतप्रदेशशयनाः । पुष्यनीताः पुष्यनक्षत्रयुक्ता पौर्णमासी पुष्यं तेन नीताः, तत्प्रघाना इत्यर्थः । यद्वा पुष्यः पुष्यमासः तेन नीताः पुष्यमाससन्निहिता इत्यर्थः । हिमारुणाः हिमधूसराः । शीताः शीतवाताः । वृद्धतरायामाः चतुर्विंशतिघटिकायुक्तत्वेनातिवृद्ध तरविस्तारा : त्रियामाः रात्रयः । दिनान्ते अर्धयामस्य दिनादावर्धयामस्य च दिनशेषत्वात् । अनेन स्वर्गलोकोपद्रवः तामसराक्षसवृद्धिः सज्जनक्षयः कल्यनुसारिता चोक्ता । पुष्यः कलिः ॥ १२ ॥ मन्दरश्मित्वेन संकान्तं सम्प्रवृत्तं सौभाग्यं भोग्यत्वं यस्य सः । सूर्ये स्वसौभाग्यं दत्तवानित्यर्थः सुभगः सुसेव्यः आदित्यो येषु ते तथोक्ताः । छायासलिलदुर्भगाः छायाश्च सलिलानि च दुर्भगान्यनिष्टानि येषु ते तथोक्ताः दिवसाः मध्याद्दे एवंविधा भान्तीत्यु |तरेणान्वयः ॥ १० ॥ मृदुसूर्याः ईषदुष्णसूर्याः । पटुशीताः मबलशीताः । शून्यारण्याः हिमालयपर्यन्तारण्ये प्राणिसवारविरहात् । हिमध्वस्ताः हिमोपहताः शून्या |रण्यपदसान्निध्यात् हिमध्वस्ता इत्यनेन अरण्यप्रदेशव्याप्तहिममुच्यते । मृदुसूर्यपदसानिद्ध्यात् सनीद्दारा इत्यनेन सूर्यमण्डलावारकं हिममुच्यत इत्यर्थः ॥ ११ ॥ निवृत्तानि आकाशे अनावृतप्रदेशे शयनानि भोगिनां पर्यङ्का यासु ताः । पुष्यनीताः पुष्यनक्षत्रेण नीताः प्रवर्तिताः येषु दिवसेषु पुष्यनक्षत्रं रात्रिकालं परिमाणं | बोधयतीत्यर्थः । अन्ये तु पुष्यनीताः पुण्यशब्देन पुष्यनक्षत्रयुक्ता पौर्णमासी नीता लक्ष्यते । तथा च पुष्यनक्षत्रयुक्तां पौर्णमासी नीताः गताः तदुपलक्षिता इति यावत् । कादाचित्कतया भेदधीहेतुरुपलक्षणमित्याहुः । यद्वा पुष्यनीताः पुष्पाः पोप्याः । गुणाभाव आर्षः शीतनिवारकोपचारैः पोप्या मोगिन इत्यर्थः । | तेनताः कृच्छ्रेण गमिताः त्रियामाः हिमारुणाः हिमधूसराः । शीताः शीतस्पर्शमारुतसमेताः । वृद्धतरायामाः अतिवैर्ष्याः त्रियामाः रात्रयः यान्ति गच्छन्ति ॥ १२ ॥ रविणा संक्रान्तं सौभाग्यं सुभगत्वं यस्य स तथोक्तः । रविर्हि तस्मिन् काले सुभगो न चन्द्रः । तुषारारुणमण्डलः तुषार धूसरमण्डलः निश्वासान्धः निश्वासेनान्धो टीका० सनीहारा इत्युक्त्वा हिमध्वस्ता इति पुनर्वचनं हिमवासरा इति विशेषणदर्शनार्थम् ॥ स०-हे मध्यस्त मधुरस्तो यस्तो येन स तथा तत्सम्बुद्धिः । आहिताग्न्यादित्वात्परनिपातः । आदिवसाः ईष दिवसाः अहमनन्यौन्यात् । छन्दस्तुल्यत्वादामान्तीति तिङावाऽऽन्वयः । अरण्यपुरहिमभेदाद्वाऽपौनरुक्त्यम् ॥ ११ ॥
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म. तुपारेः हिमशीकरैः अरुणं रक्तं मण्डलं यस्य । हिमशीकरावरणेन चन्द्रसूर्यमण्डलयोरारुण्यं प्रत्यक्षसिद्धम् । निःश्वासेन अन्धः अप्रकाशः आदर्शः दर्पण टी.आ.का. ॥४४॥ मिव । उपमालङ्कारः । अनेन रावणापहृतसर्वस्वस्य मलिनाकृतेरिन्द्रस्यावस्थोक्ता ॥ १३ ॥ ज्योत्स्त्री चन्द्रिकयान्विता रात्रिः । तुषारमलिना सती पौर्णमास्यामपि नराजते न शोभते । एवम्भूतासा आतपश्यामा आतपापहृतवर्णा सीतेव लक्ष्यते, किन्तु सीतावन्न शोभते । व्यतिरेकालङ्कारः। “व्यति।
ज्योत्स्नी तुषारमलिना पौर्णमास्यां न राजते । सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ १४॥ प्रकृत्या शीतलस्पों हिमविद्धश्च साम्प्रतम् । प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५॥ बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च । शोभन्तेऽभ्युदिते सूर्येनदद्भिः क्रौञ्चसारसैः ॥ १६॥
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किञ्चिदानम्राः शालयः कनकप्रभाः ॥ १७ ॥ रेको विशेषश्चेदुपमानोपमेययोः” इति तल्लक्षणम् । अनेन सीताया भाविरावणाभिभवः तेनापि सुरनारीजनबन्दीमोक्षणार्थत्वेनातिशयश्च व्यज्यते ॥१॥ प्रकृत्या शीतलस्पर्शः वायोः शीतस्पर्श एव स्वभावः, उष्णस्पर्शस्त्वागन्तुक इति हृदयम् । साम्प्रतं हेमन्ते । हिमविद्धः हिमयुक्तः । काले प्रातःकाले। द्विगुणशीतलः द्विरावृत्त्या शीतलः । “अथो गुणः। रूपादौ सूदशिञ्जिन्योरावृत्तीन्द्रियतन्तुषु । सन्ध्यादावपि सत्त्वादौ त्यागादावुपसर्जने ॥” इति रत्नमाला। पश्चिमी वायुः पश्चिमदिग्वायुः । अनेन स्वभावतः करुणाशीतलस्य अवतारकाले देवप्रार्थनोत्तम्भितकृपस्य पुनर्मुन्याश्रमे द्विगुणितकरुणस्य रामस्य व्यापारः सूचितः ॥ १५॥ बाष्पैः उष्मभिः छन्नानि यथा कूपोदकेभ्यो निर्गच्छन्तो धूमाकारा बाष्पाः। अनेन रामसमागमानन्तरभाव्या श्रमसमृद्धिरुच्यते । बाष्पशब्देन रामकृपोच्यते । यवेत्यादिना तपस्समृद्धिः। नदद्भिरिति वेदघोपः ॥ १६ ॥ खर्जूरपुष्पाकृतिभिः तदपिशङ्गवणेः। भलिनः आदशों मुकर इव न प्रकाशते ॥ १३॥ तुषारमलिना ज्योत्स्ना कौमुदी । आतपश्यामा आतपेन वैवर्य प्राप्ता सीतेव लक्ष्यते दृश्यते । न तु शोभते सीतेवन शोभत इत्यर्थः ॥१४॥ प्रकृत्या स्वभावेनाशीतलस्पर्शः। अशीतेत्युपलक्षणमनुष्णेपि द्रष्टव्यम् । तथा चानुष्णाशीतलस्पर्श इत्यर्थः। काले प्रातःकाले हिम [विद्धस्सन द्विगुणशीतलः प्रातःकालभवत्वेन हिमविद्धत्वेन च द्विगुणशीतलत्वमित्यर्थः ॥१५॥ बाष्प ऊष्मा तेन छन्नानि प्रातःकाले कूपोदकादिष्विव बनादप्पूष्मा प्रादुर्भवतीत्यनुभव एवं प्रमाणम् ॥ १५ ॥ खरपुष्पाकृतिभिः, पीतवर्णरित्यर्थः । पूर्णतण्डुलैः श्रीहिपूर्णरिशरोमिः मनरीमिः किविदालम्बाः किविनम्राः ॥ १७ ॥
For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शिरोभिः कणिशैः कनकप्रभाः परिपक्कनालपत्रवत्त्वात्कनकवर्णाः । अनेन वृद्धा अपि जटाभारतशिरोभिस्वा प्रणमन्तीति चोतितम् ॥१७॥ हिमनीहारैः शीतलनीहारैः संवृताःतैः । अनेन बहुकालं समागतोऽपि राक्षसप्रभाभिभूततेजस्को मृदुरिव किमर्थ वर्तस इत्यर्थस्सूच्यते ॥ १८॥ पूर्वाह अग्राह्यवीर्यः अग्राह्योष्ण्यः, चन्द्रिकायमाणो वर्तत इत्यर्थः । ईपदर्थे वा नश्, अनुदरा कन्येतिवत् । तदुक्तम् “ तत्सादृश्यमभावश्च तदन्यत्वं तदा
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतः। दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ १८॥ अग्राह्मवीर्यः पूर्वाहे मध्याह्ने स्पर्शतः सुखः। संरक्तः किञ्चिदापाण्डुरातपः शोभते क्षितौ ॥ १९॥ अवश्यायनिपातेन किश्चित्प्रक्किन्नशाला । वनानां शोभते भूमिनिविष्टतरुणातपा ॥२०॥ स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम् । अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥ २१॥ एते हि समुपासीना विहगा जलचारिणः । न विगाहन्ति सलिलमप्रगल्भा
इवाहवम् ॥ २२ ॥ अवश्यायतमोनद्धा नीहारतमसावृताः। प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥२३॥ ल्पता । अप्राशस्त्यं विरोधश्च नभर्थाः षट् प्रकीर्तिताः" इति ।मध्याह्ने स्पर्शतः स्पर्शेन। सुखः सुखकरः। किञ्चित्संरक्तः किञ्चिदापाण्डुश्च, अनेनापि राक्ष साक्रमप्यपराक्रमत्वमनुचितमिति गम्यते ॥ १९॥ अवश्यायः हिमम् । शाहलः शष्पप्रचरा भ्रमिः "नडशादाबलच" इति वलच । अनेन राक्षसाभि भवकृतमुनिजनरोदनं रामकृपाप्रवृत्तिश्चोच्यते ॥२०॥ प्रतिसंहरते । अतिदुःसहशैत्यवत्त्वादिति भावः । अनेनेन्द्रस्य राज्यभोगाभिलाषिणोऽपि तद्भोग । भीरुत्वं सूचितम् ॥ २१ ॥ समुपासीनाः जलमिति शेषः । अनेन मुनीनां समाधिभङ्गो द्योत्यते । अप्रगल्भाः ' अधृष्टाः । आहवं युद्धम् ॥२२॥ अवश्यायः हिमसलिलम्, स एव तमः तेन नद्धा बद्धाः, अनेन निश्चलत्वं लक्ष्यते । हिमक्लिन्ना हि लता निश्चलीभवन्ति । नीहारः अजलवर्षिमहा। हिमनीहारसंवृतैः हिमबिन्दुसंवृतैः उपलक्षितःसूर्यः ॥१८॥ पूर्वाद प्रातःकाले । अम्राह्मवीर्यः । अत्र नत्रीपदर्थे, अनुवरा कन्येतिषत् । ईषद्भामं वीर्यमोष्ण्यं यस्य । स्पर्शतः सुखः, सुखस्पर्श इत्यर्थः । आपाण्डुरीपत्पाण्डुः किचिच्छोमते ॥ १९ ॥ अवश्यायनिपातेन हिमनिपातेन । निविष्टतरुणातपा बालातपसमेतेत्यर्थः ॥२०॥ प्रतिसंहरते करं दुस्पर्शशेत्यवत्वादितिभावः ॥२१॥ समुपासीनाः सम्पग्जलसमीपमुपासीनाः प्राप्ताः जलचारिणो विहङ्गाः । अप्रगल्भाः शौर्यरहिताः ॥ २२ ॥ अवश्यायरूपेण तमसा नद्धाः सचितपासावपुटाः । नीहारतमसावृताः उपरि पतत्त्रालेयरूपेण तिमिरेण सञ्छनाः । स्वपतो हितमसी, आभ्यन्तरं बाह्यं च ।।
For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
IN
वा.रा.भू.
हिमं तदेव तमः तेनावृताः। अनेन प्रच्छादनपटाच्छन्नत्वं व्यज्यते । विपुष्पा इत्यनेन निमीलिताक्षत्वमुक्तम् । अनेन वनवासिनां दैन्यातिशय उक्तःटी .आ.का. अत्रोत्प्रेक्षालङ्कारः॥२३॥ रुतं शब्दः । हिमाईवालुकैः हिमसिक्तसिकतेः, अनेनापि ऋषिजनदैन्यमेव द्योत्यते ॥ २४ ॥ तुषारः हिमम् । अगाग्रस्थ
स०१६ मपि निर्मलशिलातलस्थमपि । रसवत् विषवत् “ रसो रागे विषे द्रव्ये शृङ्गारादौ पराक्रमे " इति बाणः। शैत्यातिशयेन विषवदनुपादेयं भवतीत्यर्थः।।
बाप्पसञ्छन्त्रसलिला रुतविज्ञेयसारसाः । हिमाईवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ॥२४॥ तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च । शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ २५ ॥जराजर्झरितैः पद्मः शीर्णकेसरकर्णिकैः । नालशेषैर्हिमध्वस्तैर्न भान्ति कमलाकराः॥२६॥ अस्मिस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः। तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥ २७ ॥ त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून् । तपस्वी नियताहारः शेते शीते महीतले ॥२८॥ सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः । वृतःप्रकृतिभिर्नित्यं प्रयाति सरयूनदीम्
॥२९॥ अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः । कथं न्वपररात्रेषु सरयूमवगाहते ॥३०॥ एतेन राक्षसप्रकोपात् भवतश्चानुद्योगान्मुनिमनो दुःखितं भवतीति द्योत्यते ॥ २५॥ जरया चिरपरूढतया जझरितैः विवर्णैः । शीर्णकेसरकर्णिकेः
शिथिलकिजल्ककर्णिकैः पद्मन भान्ति । स्पष्टं व्यङ्गम् ॥२६॥ एवमृषिपीडातिशयेपि रामस्य राक्षसवधानुद्यममुक्त्वा भरतस्य त्वदागमनव्यसनित्वा पत्तद्दशनकालोपि सन्निहित इत्याशयेनाह-अस्मिन्नित्यादिना । दुःखसमन्वितः त्वद्विरहादिति शेषः ॥ २७ ॥राज्यं राजत्वं प्रभुत्वमित्यर्थः।मानं राज
पुत्रोहमित्यभिमानम् । भोगान् स्रक्चन्दनवनितादीन् । बहूनित्यपरित्याज्यत्वमुच्यते । तपस्वी तपस्विचिह्नजटादिमान् । नियताहारः फलमूलाधशनः। शीत इत्यनेनावरणराहित्यमुच्यते । महीतल इत्यनेन खट्दादिराहित्यम् ॥२८॥ सोपीति । वेलां प्राप्येति शेषः । प्रकृतिभिरिति उपभोक्तुं व्यवस्यन्ति । "पोरा वै धर्मवत्सलम्" इति वक्ष्यमाणरीत्या भरतभक्त्या त्वद्भक्त्या च भरतमनुसरन्तीभिरित्यर्थः॥२९॥ अत्यन्तसुखसंवृद्धः राज्ञा उपलालितत्वात् ॥४५॥ तत्राभ्यन्तरेण निद्रातमसा सङ्कुचिताः बाह्येन निशातमसा सञ्छन्नाः स्वपन्ति । वनराजयश्च स्वेषु पतितावश्यायतमस्सङ्कचितपल्लवा उपरिपतितनीहारतमसा सध्छन्नाः प्रसुप्ता इव लक्ष्यन्त ॥२॥२४॥ अगाधस्थमपि गम्भीरस्थमपि । अगाग्रस्थमिति पाठे-पर्वताप्रस्थमपीत्यर्थः। रसवत् रुचिकरम् ॥ २५॥ जरया जझरिते
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
|सुखसंवृद्धः, त्वयापि लालितत्वादत्यन्तसुखसंवृद्धः । सुकुमारः भवतोपि दृष्टयवेक्षणासहसौकुमार्यः । सुखोचितः त्वया सह वस्तुं योग्यः नतु त्वद्वियो । गाईः। कथं नु आत्मौपम्येन मन्यते स्वस्य रामविरहाभावेन शैत्यानुभवः तस्य रामतापात् 'उपततोदका नद्यः' इत्युक्तरीत्या नदीनामपि रामविर हेणोष्णत्वाच शैत्यप्रसक्तिरेव नास्ति । अपररात्रेषु यथा नववैधव्याः स्त्रियः मनुष्यसञ्चारात् पूर्वमेव मनुष्यमुखमनवलोकयन्त्यो गच्छन्ति तथायमपि पद्मपत्वेक्षणो वीरः श्यामो निरुदरो महान् । धर्मज्ञः सत्यवादीच हीनिषेधो जितेन्द्रियः॥३१॥ प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः । सन्त्यज्य विविधान् भोगानार्य सर्वात्मना श्रितः ॥ ३२ ॥ जितः स्वर्गस्तव भ्रात्रा भर तेन महात्मना । वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥ ३३ ॥ न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति । ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः॥ ३१॥ भर्ता दशरथो यस्याः साधुश्च भरतः सुतः । कथं नु साम्बा
कैकेयी तादृशी क्रूरशीलिनी॥ ३५॥ कैकेयीपुत्रोऽयम् एतन्निमित्त एवानर्थ इति जना वक्ष्यन्तीति भीत्या अपररावेष्वेव गच्छति । सरयूमवगाहते निर्वेदातिशयेनातित्वरितगामिनीमपि सरयूं निर्भयोऽवगाइते । अवगाहते जले निमनश्चेन्मनुष्यादातव्यो भवति ॥३०॥ निरुदरः अतुन्दिलः । ह्रीनिषेधः हिया लजया निषेधः अकृत्येभ्यो निवर्तनं । यस्य सः। मधुरः मधुरवाक सुन्दरो वा । आर्य ज्येष्ठं त्वाम् सर्वात्मना करणत्रयेण श्रितः॥ ३१ ॥ ३२ ॥ स्वर्गः रामप्राप्त्यन्तरायभूतः स्वर्गः जितः तिरस्कृतः। वनस्थमपि त्वां तापस्ये तापसकर्मविषये अनुविधीयते अनुकरोति । श्यन्नार्षः ॥ ३३॥ एवं प्रतिज्ञातराक्षसवधे विलम्बः कृतः, भरत
शेन तत्रापि शीघ्रं गन्तव्यम् । अतः किमत्र कृत्यमिति सूचयित्वा सर्वस्यानर्यस्य मूलभूता कैकेयीत्याशयेनाह-न पित्र्यमित्यादिश्लोकदयेन । पित्र्यं शकलीकृतैः पर्णैः पत्रैः पुष्पदलैचोपलक्षितैः, परिति शेषः । न भान्तीत्यन्वयः ॥ (जराजर्झरितैः पर्णैः इति पाठः)॥२६-३०॥ निरुदरतनूदरः। हीनिषेधः द्विया निषिद्धकर्मजुगुप्सोत्पादकतया परनारीविषये निषेधश्चक्षुरादीन्द्रियनिवर्तनं यस्य सः। तत्र हेतुः जितेन्द्रियः। मधुरः सुन्दरः।आर्य ज्येष्ठं त्वाम् । वस्तुतस्तु-विविधान भोगान् सन्त्यज्य सर्वात्मना अक्षणादिरूपनवविधमक्या आर्थ ब्रह्मादीनामपि पूज्यं त्वामेवाश्रितः॥ ३१ ॥ ३२ ॥ स्वगोंजिता सम्पादितः। वस्तुतस्तु तिरस्कृतः स्वर्गस्य त्वद्भक्तेरन्तरायरूपत्वादितिभावः । अत एव बनस्थमपि त्वा तापस्ये तापसकृत्ये स्थित्वा अनुविधीयते अनुकरोनि सेवत इत्यर्थः ॥३३॥ पित्र्यं पितस्वमा वम् । द्विपदा मनुष्याः नानुवर्तन्ते अपितु मातक मातृस्वभावमनुवर्तन्त इति रूपातः प्रसिद्धोऽयं लोकमवादः भरतेनान्यथाकृतः, मातृकृतस्यानयस्य परिहारादिति
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू.
॥ ४६ ॥
www.kobatirth.org
पितृस्वभावम् । द्वे पदे येषां ते द्विपदाः मनुष्याः । अन्यथाकृतः पितृस्वभाव एवानुकृतो न मातृस्वभाव इत्यर्थः । भर्तेति साधुशब्दस्य भर्तरि भरते चान्वयः । तादृशीति पूर्व कैकेय्युक्तस्मरणम् ॥ ३४ ॥ ३५ ॥ इत्येवमिति अनेन लक्ष्मणः प्रत्यूषे रामस्य ससीतस्य सरःखानादिक्केशमालोक्य सुदुः खिततया कैकेयीं निन्दितुमुपक्रम्य झटिति निन्दायां क्रियमाणायां रामः कुप्येदिति प्रथमं हेमन्तस्वभावं प्रस्तुत्य तत्प्रसङ्गेन भरतमुपक्षिप्य कैकेयीं
इत्येवं लक्ष्मणे वाक्यं स्नेहाद ब्रुवति धार्मिके । परिवादं जनन्यास्तमसहन राघवोऽब्रवीत् ॥ ३६ ॥
न तेम्बा मध्यमा तात गर्हितव्या कथञ्चन । तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ ३७ ॥ निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता । भरतस्नेहसन्तप्ता वालिशीक्रियते पुनः ॥ ३८ ॥ संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च । हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥ ३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निन्दति स्मेति गम्यते । स्नेहात् रामस्नेहात् । परिवादम् अपवादम् । असहन् असहमानः ॥ ३६ ॥ मध्यमा सर्वदशरथपत्यपेक्षया । कथंचन प्रासङ्गिक कथायामपि मध्यमाम्बेति स्वाभिमानद्योतनाय । इक्ष्वाकुनाथस्य राजनि स्वर्गे गते अस्मासु च वनं गतेषु पूर्वतरास्मत्कुलमर्यादास्थापकस्य ॥ ३७ ॥ तनि० - तामेव ' तस्मिन् पुरुषव्याघ्र ' इत्याद्युक्काम् । इक्ष्वाकुनाथस्य " आस्फोटयन्ति पितरः " इत्यादिना इक्ष्वाकुभिः प्रार्थनीयस्य भरतस्य । पद्मरत्रेक्षण इत्यायुक्त सद्गुणभरितस्य ॥ ३७ ॥ वनवासे निश्चिता दृढव्रतापि मे बुद्धिः भरते खेहसन्तता सति बालिशीक्रियते बालबुद्धिरिव भवति, असम्पूर्णेपि वनवासकाले तद र्शने सञ्जतकुतूहला भवतीत्यर्थः ॥ ३८ ॥ स्नेहमेव प्रकाशयति-संस्मरामीत्यादिना । लोके कैश्विदुक्तानि वाक्यानि प्रियाण्यपि कर्णकठोराणि भव अन्तीति तद्व्युदासायाह मधुराणीति । हृद्यानि हृदयादनपेतानि । अमृतकल्पानि शुभोदर्काणि । इदानीमपि मनःप्रह्लादनानि ॥ ३९ ॥ तनि० - वाक्यानि अर्थ परिपूर्णानि । प्रियाणि श्रवणप्रियाणि । मधुराणि “माधुर्ये सुकुमारता" इत्याद्युकगुणवन्ति । एवं शब्दधर्मानुक्त्वा अर्थधर्मानाह हृद्यानीति । हृयानि हृदपाह्लादजननानि । भावः ॥ ३४ ॥ ३५ ॥ इतीति । स्नेहात् भरतविषयस्नेहात् ॥ ३६ ॥ कौसल्या सुमित्राव्यतिरिक्तमात्रभिप्रायेण कैकेयी मध्यमेत्युच्यते । अमध्यमेति वा छेदः । तामेव पूर्वोक्तामेव कुरु कथय ॥ ३७ ॥ वनवासे निश्चिता निश्चयवती । दृढव्रता मे बुद्धिः भरतो हसन्तप्ता सती बालिशीक्रियते । भरतस्य सुगुणाश्रयस्य विश्लेषमसहमाना सती चाञ्चल्यं प्राप्नोतीति भावः ॥ ३८ ॥ कैश्चिदुच्यमानानि प्रियाण्यपि वाक्यानि कर्णकठोराणि भवन्ति तत्रिरासायोक्तं मधुराणि । हद्यानि
For Private And Personal Use Only
टी.आ.कां.
स० [१६
॥ ४६ ॥
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अमृतकल्लानि शर्करामध्वादिवदत्यन्तभोग्यानि ।मनःपढाइनानि विजातीयप्रत्ययमूलतया आनन्दकजन कानि ॥ ३९ ॥ कदेति । भरतसाहित्याभावेन विद्यमानाभ्यां सीतालक्ष्मणाभ्यामपि विरहितमात्मानं मन्यते भरतस्नेहातिशयप्रकारोऽयम् ॥ ४० ॥ तनि.-रघुनन्दन शत्रुधेन त्वया च सहितेन भरतेन कदा समेण्यामीति । सङ्गतो भविष्यामीति योजनीयम् । चकारेण सीताममुच्चयः । यावदनुरक्तमेलनेपि एकानुरक्तविरहे सर्वानुरक्तविरह इव आर्तिर्जायते । तस्पैकस्यापि मेलने अपूर्वसर्व सुहृजनमेलने इवाविहर्षो जायत इति । तया चेति लक्ष्मणमेलनस्य सिद्धत्वेपि असिवत्कयनं भरतरात्रुघ्नविषयप्रेमातिशयेनेति भावः ॥ ४० ॥ इत्येवं विलपन् ।
कदान्वहं समेष्यामि भरतेन महात्मना । शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ॥४०॥ इत्येवं विलपस्तत्र प्राप्य गोदावरी नदीम् । चक्रेऽभिषेकं काकुत्स्थः सानुजःसह सीतया ॥४१॥ तर्पयित्वाथ सलिलैस्ते पितृन् दैवतानि च । स्तुवन्ति स्मोदितं सूर्य देवताश्च समाहिताः॥४२॥ कृताभिषेकः सरराज रामः सीताद्वितीयः सह लक्ष्मणेन। कृताभिषेको गिरिराजपुच्या रुद्रः सनन्दी भगवानिवेशः ॥४३॥ इत्या. श्रीमदारण्यकाण्डे षोडशः सर्गः ॥१६॥
___ कृताभिषेको रामस्तु सीता सौमित्रिरेव च । तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम ॥१॥ भरतस्नेहकृतानि बहूनि वाक्यानि जल्पन्नित्यर्थः । अभिषेकं खानम् ॥ ४ ॥ तर्पयित्वेति ऋषितर्पणस्याप्युपलक्षणम् । स्तुवन्ति स्म उपतस्थिरे “मित्रस्य" इत्यादिमन्त्रैः। सीतात्वमन्त्रेण । देवताः संध्यादिदेवताः ॥४२॥ रुदः सनन्दीत्युपमया दुष्प्रर्पणत्वमुच्यते । रुद्रः सविष्णुभंगवानिवेश इतिन । क्वचिदपि कोशे दृश्यते । कश्चिदृश्यत इत्याह तदा अभूतोपमेति युक्तमिति ज्ञेयम् ॥ १३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखला ख्याने आरण्यकाण्डव्याख्याने षोडशः सर्गः ॥१६॥ एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुपवयं ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचि।। चैत्रमासे प्रसक्तं भाविसकलराक्षसवधनिदानत्वेन शूर्पणखावृत्तान्तमुपक्षिपति सप्तदशे-कृताभिषेक इत्यादि । ततः अभिषेकानन्तरभाविकृत्यानन्तरम् । हृदयादनपेतानि हृदयप्रियत्वस्य तु प्रागेवोक्तत्वात् । यद्वा हयानि हृदयङ्गमानि “बन्धनेचर्षों " इति यत्प्रत्ययः । वश्यमन्त्रवत्परहृदयवन्धनानीति यावत् । मनःप्रलादनानि नितान्तसुखकराणि ॥ ३९-४३॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतन्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायो पोडशः सर्गः ॥ १६॥ कृतेति ।
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥४७
Ka
आश्रमं तपोवनम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम्" इति वाणः ॥३॥ पूर्वाहे भवं पौर्वाहिकम् ब्रह्मयज्ञादि न त्वनिकृत्यम्, अनुदितहोम त्वेन तस्य सूर्योपस्थानानन्तरभावित्वाभावात् । पर्णशालामुपागमत् आश्रमे पर्णशालातो बहिरेव कर्तव्यमनुष्ठाय वासस्थानमगमादित्यर्थः ॥ २॥ कथाः पुराणेतिहासकथाः । चकार उवाचेत्यर्थः। तथा चोक्तं धातुवृत्तौ “करोतिरभूतप्रादुर्भाव वर्तते अश्मानमितः कुरु पादं जले कुरु यः प्रथम
आश्रमं तमुपागम्य राघवः सह लक्ष्मणः। कृत्वा पौलिकं कर्म पर्णशालामुपागमत् ॥२॥ उवास सुखितस्तत्र पूज्य मानो महर्षिभिः ।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः॥३॥स रामः पर्णशालायामासीनः सह सीतया। विर राज महाबाहुश्चित्रया चन्द्रमा इव ॥४॥ तथासीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचि दाजगाम यदृच्छया ॥५॥ सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः। भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥६॥ सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम् । आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ ७॥ गजविक्रान्त गमनं जटामण्डलधारिणम् । सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥ ८॥राममिन्दीवरश्याम कन्दर्पसदृश प्रभम् । बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥९॥ सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी । विशालाक्षं विरू पाक्षी सुकेशं ताम्रमूर्धजा॥१०॥ शकलः परापतेत् सस्मरुः कार्यः चोरंकारमाकोशतीत्यादौ अवस्थापननिर्मलीकरणोपादानोच्चारणादी प्रयोगात् । चौरंकारमित्यत्र चोरशब्दसुच्चार्य प्रत्यर्थः । नात्र चोरः क्रियते अर्थनिर्देशस्तूपलक्षणम्” इति ॥३॥ चित्रया चित्रानक्षत्रेण । चित्रापौर्णमास्यामिति भावः॥ ४॥ रामस्यासीनस्य
राम आसीने ॥५॥ राक्षसीमृषिविशेषयति-सति । राममासाद्य ददर्श रामं दृष्ट्वाआससादेत्यर्थः । समानकर्तृकत्वमा ल्यप् ॥६॥ सिंहोरस्कं सिंडशन्दः श्रेष्ठवाची, विशालोरस्कमित्यर्थः। महासत्त्वं महाबलम् । पार्थिवव्यञ्जनानि राजलक्षणानि । कामकृतमोहहेतवो विशेषणानि॥७-१॥ तस्यास्तस्मिन् मनः ततः अवगाहनानन्तरम् ॥१॥ पौर्वाहिकी प्रातहोमादिकम् ॥२-४॥ कथासंसक्तचेतसः सतः याच्छया ॥ ५-१०॥
७
.
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रवृत्तिं मुनिः परिहसति-सुमुखमित्यादिना । वृत्तमध्यं तनुमध्यम् । विरूपाक्षी विकटनेत्री । सुकेशं नीलकेशम् ॥ १० ॥ प्रीतिरूपं प्रियरूपम् । प्रीयत इति प्रीतिः। विरूपा विकटरूपा । सुस्वरं स्निग्धगम्भीरस्वरम् । तरुणं युवानं सौम्यं चेत्यर्थः । दारुणेति प्रतियोगिनिर्देशात् । दक्षिणम् ऋजुभाषिणम् । वाम || भाषिणी वक्रभाषिणी ॥११॥ न्यायवृत्तम् उचिताचारम् । शरीरजो मन्मथः ॥१२॥ जटीति तापसरूपेण जटी । कामुकरूपेण सभार्यः । क्षत्रियरूपेण 'प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा । तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ ११ ॥ न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना । शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥ १२ ॥ जटी तापसरूपेण सभार्यः शरचापधृत् । आगतस्त्वमिमं देशं कथं राक्षससेवितम् । किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥ १३ ॥ एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः । ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ १४ ॥ अनृतं नहि रामस्य कदाचिदपि सम्मतम् । विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ॥ १५ ॥ आसीद्दशरथो नाम राजा त्रिदशविक्रमः । तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥ १६ ॥ भ्राताऽयं लक्ष्मणो नाम यवीयान् मामनुव्रतः ॥ १७ ॥ इयं भार्या च वैदेही मम सीतेति विश्रुता । नियोगात नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ॥ १८ ॥ धर्मार्थं धर्मकांक्षी च वनं वस्तु मिहागतः । त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा ॥ १९ ॥
शरचापधृत् । राक्षससेवितम् एतद्रूपास हैः सेवितमित्यर्थः ॥ १३ ॥ शूर्पनख्येति छान्दसौ ङीपणत्वाभावौ । ऋजुबुद्धितया कुटिलेष्वप्यकुटिल बुद्धितया आश्रमस्थस्य तपोवनस्थस्य ॥ १४ ॥ १५ ॥ यवीयान् कनिष्ठः । अनुव्रतः अनुसरणं व्रतं यस्य सः ॥ १६ ॥ १७ ॥ वैदेही विदेहराजपुत्री । मातुः कैकेय्याः । यन्त्रितः नियतः, चोदित इति यावत् ॥ १८ ॥ धर्मकाड़ी पितृवाक्यपालनरूपधर्मकाङ्क्षी । धर्मार्थं तपोरूपधर्मसिद्धयर्थम् । वनं वस्तुं यन्त्रितः सन्निहागत इत्यन्वयः । कासीति नामजातिप्रश्नः । कस्येति पित्रादिविषयः प्रश्नः ॥ १९ ॥
प्रीतिरूपम् आनन्दमदरूपम्। दारुणा निर्घृणा । तरुणं सपृणम् । दक्षिणम् ऋजुभाषिणम् । वामभाषिणी वक्रोक्तिशीला । न्यायवृत्तं शास्त्रविहिताचारम। शरीरजसमा विष्टा मदनाकुला ॥ ११-१७ ॥ नियोगात् आज्ञाबलाव । यन्त्रितः प्रचोदितः ॥ १८ ॥ धर्मकांक्षी पितृवाक्यनिर्वहणरूपधर्माभिलाषी । धर्मार्थ तस्यैव धर्मस्य
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalasagasun Gyarmandie
वा.रा.म.
.४८
NIRO
नहीति । तावत्कात्स्न्येन । मनोज्ञाङ्गी न भवसि, मा प्रति राक्षसीति प्रतिभासि । यद्वा राक्षससेवित इति तद्वचनात् राक्षसीत्वमित्याशङ्कया परिहरति । मनोज्ञाङ्गी त्वं राक्षसीति न प्रतिभासीति रामदर्शनकाले तथारूपं कृतवती कामरूपत्वात् । दुर्मुखीत्यादिकं वास्तवाभिप्रायेण मुनिनोक्तमिति ज्ञेयम् ॥२०॥ तत्त्वार्थ परमार्थम् ॥ २१ ॥ कामरूपिणी इतोप्यधिकरूपधारणे समर्था । सर्वभयङ्कोति वक्ष्यमाणरतिप्रति ।
नहि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे । इह वा किनिमित्तं त्वमागता ब्रूहि तत्त्वतः ॥२०॥ साऽब्रवी द्वचनं श्रुत्वा राक्षसी मदनार्दिता । श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥२३॥ अहं शूर्पणखा नाम राक्षसी कामरूपिणी । अरण्यं विचरामीदमेका सर्वभयङ्करा ॥२२॥ रावणो नाम मे भ्राता बलीयान राक्षसेश्वरः। वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥२३॥ प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः । विभीषणस्तुधर्मात्मा न तु राक्षसचेष्टितः॥२४॥ प्रख्यातवीर्यों च रणे भ्रातरौ खरदूषणौ । तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात् ।
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ॥२५॥ बन्धकनिवारणक्षमतोक्ता ॥२२॥ कासीति प्रश्नस्योत्तरमुक्त्वा कस्येत्यस्य प्रश्रस्योत्तरमाह-रावण इत्यादिना ॥ २३॥ कुम्भकर्णश्च मे भ्रातेत्यन्वयः विभीषणस्तु तस्य विशेषोस्ति सोपि मे भ्रातेत्यर्थः । तं विशेषमाह धर्मात्मेति । धर्मात्मा धर्मस्वभावः राक्षसचेष्टितो न, जन्मना राक्षसोपि न राक्षसव्यापार इत्यर्थः ॥२४॥ एतद्देशागमने निमित्तमाह-प्रख्यातेति । खरदूषणो जनस्थानस्थावितिशेषः । एवं प्रातृकथनेन रामस्य स्वपरिग्रहेन भीतिर्माभूदित्यताह तानहमिति । अतिकान्ता अतिक्रम्य वर्तमाना, स्वच्छन्दचारिणीत्यर्थः । त्वा त्वाम् । पूर्वदर्शनात् प्रथमदर्शनमारभ्य ।। अपूर्वदर्शनादिति वा छेदः । देवदानवमत्येष्वितःपूर्वमदृष्टत्वद्रूपदर्शनादेतोः । भावेन हृदयेन रत्याख्यभावेन वा भतारं समुपेतास्मि । तत्र हेतुः । परिपालनाय । का किनामधेया । कस्य जन्मादिना सम्बन्धिनी ।। १९-२४ ॥ तान रावणादीन । समतिक्रान्ता त्वदभिसरणे तन्निमित्तभयरहितेत्यर्थः । हे राम!M वा त्वां पूर्वदर्शनात् प्रथमदर्शनमारभ्य । अपूर्वदर्शनादितिपाठे-अपूर्वदर्शनात् देवदानवमत्येवितः प्रागदृष्टदिव्यत्वदूपदर्शनाद्धेतोः त्वा भर्तारं समुपेतास्मीति
IN॥४८॥
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobalth.org
Acharya Shri Kalassagarsun Gyarmandie
पुरुषोत्तममिति ॥२५॥ सीतायां विद्यमानायां किं त्वयेत्यवाह-अहमिति । स्वच्छन्दबलगामिनी स्वेच्छानुगुणबलगमना च ॥२६॥ सीता निन्दति-विकृता चेति । विकृतेति विषमशरीरत्वमुच्यते । कराला विकृताम् “करालो दन्तुरे तुङ्गे विशाले विकृतेपि च" इति वैजयन्ती ॥२७॥ निर्णतं निरतिशयेन नतं निम्नमुदरं यस्याः सा निर्णतोदरी ॥२८॥२९॥ तां मदिरेक्षणां मदयति दर्पयतीति मदिरम् तादृशमीक्षणं यस्यास्ताम् । “मद दर्पशोभ
अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी । चिराय भव मे भर्ता सीतया किं करिष्यसि ॥ २६ ॥ विकृता च विरूपा च न चेयं सदृशी तव । अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ॥ २७॥ इमां विरूपामसती कराला निर्णतोदरीम्। अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ॥२८॥ ततः पर्वतशृङ्गाणि वनानि विविधानि च । पश्यन् सह मया कान्त दण्डकान विचरिष्यसि ॥ २९ ॥ इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् । इदं वचन मारेभे वक्तुं वाक्यविशारदः ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदारण्यकाण्डे सप्तदशः सर्गः ॥ १७ ॥ ततः शूर्पणखां रामः कामपाशावपाशिताम् । स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥१॥
कृतदारोऽस्मि भवति भार्येयं दयिता मम । त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥२॥ नयोः" इत्यस्माद्धातोः "इपिमदि-" इत्यादिना किरच प्रत्ययः। अत्र साविंशच्छ्लोकाः॥३०॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखला ख्याने आरण्यकाण्डव्याख्याने सप्तदशः सर्गः ॥१७॥ अथ खरकोधहेतुः शूर्पणखाविरूपकरणमष्टादशे-तत इत्यादि । ततः तत्र पर्णशालायाम् । अथ शूर्पणखावचनानन्तरम् । स्वच्छया स्पष्टार्थया । शुक्ष्णया मृख्या । काम एव पाशः तेनावपाशितां सातपाशा बद्धामित्यर्थः ॥१॥ कृतदारः सम्बन्धः ॥ २५ ॥ प्रभावसम्पन्ना प्रकर्षण भावेन शृङ्गाराख्येन सम्पन्ना स्वच्छन्दवलगामिनी च ॥ २६॥ सीतासौन्दर्यदर्शनमोहितापि जगन्मोहनदिव्यमङ्गलविग्रह श्रीरामदर्शनजनितमदनातुरा आत्मनः श्रीरामपरिग्रहाय शूर्पणखा देवीं दूषयति-विकृतेति ॥ २७ ॥ निर्णतोदरीं लम्बोदरीम् ॥ २८ ॥ २९ ॥ मदिरेक्षणी रक्त लोचनाम् ॥३०॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो सप्तदशः सर्गः॥ १७ ॥ अवपाशिता बद्धाम् । स्वेच्छयेति पाठे-वेच्छया भातविषयपरिहासरूपविनोदेन, अत एव स्मितपूर्वमब्रवीत् ॥१॥ हे भवति ! अस्मीत्यहमर्थे । कृतदारः उदभार्यः। भार्या चेयं सन्निहितेत्यर्थः ॥२॥
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥४९॥
तस्वीकृतभार्यः। करोतेरनेकार्थत्वात् अस्मीत्यहमित्यस्मिन्नर्थे निपातः । भवतीति शूर्पणखायाः रम्बोधनम् । इयत्वेन त्यक्तमनर्हेत्याह दयितेति । ताई टी.आ.को.
"तुल्योनेकत्रदक्षिणः" इत्युक्तदक्षिणो भवेत्याशयाद त्वद्विधानामिति । सुदुःखा सुतरां दुःखकरी । सपत्न्या सहिता ससपत्नी तस्या भावः ससप । लता " त्वतलोगुणवचनस्य" इति पुंवद्भावः । गुणत्वं चास्य न शुक्लतादिवत् किन्तु कठिनत्वमित्यादिवत् द्रव्यत्वव्यावृत्तिः। अतः सपत्नीसाहित्य
अनुजस्त्वेष मे भ्राता शीलवान प्रियदर्शनः। श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥३॥अपूर्वीभार्यया चार्थी तरुणः प्रियदर्शनः। अनुरूपश्च तेभर्ता रूपस्यास्य भविष्यति ॥४॥ एनं भज विशालाक्षि भर्तारं भ्रातरं मम । असपत्ना वरारोहे मेरुमर्कप्रभा यथा॥५॥ इति रामेणसाप्रोक्ता राक्षसी काममोहिता। विसृज्य राम सहसा ततो
लक्ष्मणमब्रवीत् ॥६॥ अस्यरूपस्य ते युक्ता भार्याहं वरवर्णिनी। मया सह सुखं सर्वान् दण्डकान विचरिष्यसि ॥७॥ रूपगुणवचनत्वात् पुंवद्भावः ॥ २ ॥ अकृतदारः असहकृतदार इत्यर्थः । न वितथा परिहासकथास्वपि" इत्युक्तेः “अनृतं नोक्तपूर्व मे न च वक्ष्ये। कदाचन" इत्युक्तेश्च अकृतदार इति नार्थः॥३॥ पूर्व भार्यासुखं ज्ञातमनेन । पूर्वी" पूर्वादिनिः" इति इनिः । न पूर्वी अपूर्वी, चिरादज्ञातभार्या सुख इत्यर्थः । अतएव भार्यया अर्थी प्रयोजनवान् । इदं वचनद्वयं स्वभार्याविषयकान्तराशयेन प्रयुक्तम् । अनुरूपश्च तेभतॆत्यत्र अभतेति च्छेदेनान्त राशयः । रूपस्यास्य कुत्सितस्य रूपस्येत्यर्थः॥१॥ विशालाक्षी वर्तुलतया विशालाक्षीत्वमपि गम्यते । अर्कप्रभा मेरुं यथा भजति तथेत्यन्वयः।
अर्कप्रभा मेरुं प्राप्ता यथा निवर्तते तथेत्यप्यर्थः। एवं रामो दयालुतया स्वस्मिन् काममोहेन प्राप्तायाः स्त्रियाः सहसा धिक्कारेण दुःखं मा भूदिति परिहास d"गुरुणापि समं हास्य कर्तव्यं कुटिलं बिना" इति न्यायेन भ्रातृविषयमपि परिहास प्रयोजयन् रामो लक्ष्मणविषयत्वेन प्रवृत्त्यामासमत्यापिकः तात्पर्येण निवृत्ति
प्रतिपादकैः लिष्टशब्दरुत्तरमनुभाषते-अनुज इत्यादिना । शीलवत्त्रियदर्शनत्वादिगुणयुक्तः । प्रियं दर्शनं यस्य सः। अकृतदारः अनूढभार्यश्च ॥शा अपूर्वीमार्ययात्र चार्थीति पाठानुसारेण व्याख्यायते । पूर्व भार्यासुखमनेन ज्ञातमिति पूर्वीस न भवतीत्यपूर्ण, अत एव भार्यार्थी प्रयोजनवांश्च । अपूर्वभार्यया चार्थीति पाठे अयमर्यःअपूर्वा नूतना या भार्या तामेवार्थयतीत्यर्षे सा च त्वमेव भविष्यसीति परिहासानुकूल प्रातीतिकोऽर्थः । अन्तराशपस्तु अकृतदारः अकृतपरदारपरिग्रहः, असनि हितमार्यो वा । अपूर्वमार्यया प्रथमभार्ययैवार्थी परितार्थः । शीलवान एकपत्नीव्रतशीलः। प्रियदर्शनः प्रियेषु मित्रेषु दर्शन रष्टियस्य स तथोक्तः । ते अमतेत्ति छेद अनुरूपः स्वभार्यानुरूप इति यावत् । अस्य रामस्य योग्य इति शेषः । भविष्यति काकादरेण भविष्यतीत्यर्थः । यद्वा अस्य रूपस्यानुरूपो भविष्यतीति ।
॥४९
For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Sivi Kalassagarsun Gyarmandir
%
%
%
कथा प्रवर्तयामास ॥५-७॥ शूर्प इव नखो यस्याः सा शूर्पनखी । संज्ञाया अविवक्षितत्वात् “स्वाङ्गाचोपसर्जनासंयोगोपधात् " इति कीषु । असंज्ञात्वादेव “पूर्वपदात्संज्ञायामगः" इति णत्वाभावः ॥८॥ दासस्य मे भार्या भूत्वा कथं दासी भवितुमिच्छसि। कस्य दासस्त्वमित्यत्राह सोऽहमिति । अहमार्येण ज्येष्ठेन भात्रा । परखान् नाथवान् “ दूरानात्मोत्तमाः पराः" इत्यमरः । तस्य दासोऽहमित्यर्थः। अकमलवर्णिनीत्यपि च्छेदः ॥९॥ सिद्धार्था ।
एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः। ततः शूर्पनखी स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥८॥कयं दासस्य मे दासी भार्या भवितुमिच्छसि।सोऽहमार्येण परवान् भ्रात्राकमलवर्णिनि ॥९॥ समृद्धार्थस्य सिद्धार्थामुदितामलव र्णिनी। आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ १०॥ एनां विरूपामसती कराला निर्णतोदरीम् । भार्या वृद्धा परित्यज्य त्वामेवैष भजिष्यति ॥ ११ ॥ को हिरूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि । मानुषीषु वरा रोहे कुर्याद्भाव विचक्षणः ॥ १२॥ इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी। मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा ॥ १३ ॥ सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत् काममोहिता ॥१४॥ एनां
विरूपामसती कराला निर्णतोदरीम् । वृद्धा भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥ १५॥ सिद्धनिवृत्तिः।“ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः। अमुदिता मलवर्णिनीत्यपि । यवीयसी कनिष्ठा हीना च ॥१०॥ सीतायां विद्यमा । Mनायां कथं मां परिग्रहीष्यसीत्यत्राह-एनामिति । एतादृशावस्था त्वामेव परित्यज्य सीतां भजिष्यतीति हार्दोऽर्थः । असतीम् अप्रशस्तामिति सीतापक्षे, Mअतोन पुरः स्फूर्तिकदोषः । कराला दन्तुराम् । निर्णतं निरतिशयम् उदरं यस्यास्ताम् ॥११॥को हीति विपरीतलक्षणा ॥ १२॥ परिहासाविचक्षणा परिहासानभिज्ञा ॥ १३॥ पर्णशालायामित्यनेन लक्ष्मणो बहिरेव स्थित इति गम्यते ॥ १४॥ अवष्टभ्य अवलम्ब्य ॥१५॥ काकुः ॥४-७॥ एषमिति । भारं महास्यकर्मणा अस्मत्पोषकमित्यन्तराशयः ॥८॥ आर्येण परवान् तवधीनः दासस्य मे मार्या सती दासी भषित कथमिपासीति योजना ॥९-१४॥ गुरुणापि समं हास्यं कर्तव्यं कुटिलं विनेति न्यायेन लक्ष्मणः सीतायामपि परिहासंप्रयु -एनामिति। मातीतिकोर्थः स्पष्टः । वस्तुतस्तु विरूपा स०-आर्येण परवान् आर्याभिन्नपरवान् । कमलवणिनि कमलसदृशवर्णवति । पुण्डरीकग्यशस्विनीति वा । "वों रूपयशोऽक्षरे " इति विश्वः ॥ ९॥ अमलवर्णिनि शुद्धाक्षरालापे ॥१०॥
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
५.MAA
बा.रा.भ. पश्यतः तव त्वयि पश्यति । निस्सपत्ना निष्पतिबन्धिका ॥१६॥ अलातसदृशेक्षणा निर्खालकाष्ठापितुल्येक्षणा । उल्का निर्गतज्वाला सा चोत्पात ।
मारी .आ.कां. कालभाविनी प्रकृते विवाक्षिता ॥ १७ ॥ निगृह्य हुंकारेण प्रतिषिद्धय ॥ १८॥ अनार्यैः दुर्जनः । कथञ्चिजीवी शूर्पणखायाः क्रौर्यमालोक्य ।
१८ कथञ्चित् स्वास्थ्यमापन्नाम् ॥ १९॥ इमामिति । पूर्वमेव विरूपा पुनर्विरूपयेति भावः । एतावत्पर्यन्तमपराधाभावातूष्णी स्थितम्, अद्य सीताकमण
अद्यमा भक्षयिष्यामि पश्यतस्तव मानुषीम् । त्वया सह चरिष्यामि निस्सपत्ना यथासुखम् ॥ १६॥ इत्युक्त्ता मृगशावाक्षीमलातसदृशेक्षणा । अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीमिव ॥ १७॥ तां मृत्युपाशप्रतिमा मापतन्तीं महाबलः । निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥ १८॥ क्रूरैरनार्येः सौमित्र परिहासः कथ ञ्चन । न कार्यः पश्य वैदेहीं कथञ्चित् सौम्य जीवतीम् ॥ १९॥ इमां विरूपामसतीमतिमत्त महोदरीम् । राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥२०॥ इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः । उद्धृत्य खड्ग चिच्छेद
कर्णनासं महाबलः ॥२१॥ निकृत्तकर्णनासा तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥२२॥ व्याजेनेमा विरूपयेत्यर्थः ॥ २०॥ तस्याः कर्णनासमित्यन्वयः । प्राण्यङ्गत्वादेकवद्भावः । रामे बद्धभावाया अपि शूर्पणखायास्तदीयापचारेण हानि जीतेत्यनुसन्धेयम् ॥२१ ॥ यथागतम् आगतमार्गमनतिक्रम्य वनं प्रदुद्रावेति सम्बन्धः ॥२२॥ विशेषरूपां त्रिलोकसुन्दरीमित्यर्थः । असती न विद्यते अन्या सती यस्याः सा असती, परमपतिव्रता तामित्यर्थः । करालामुन्नताम् "करालो दन्तुरेतुने तरुणेऽपि
कथ्यते" इति निघण्टुः । निर्णतोदरी निर्णतं निम्नमुदरं यस्यास्सा ताम्, तनुमध्यामित्यर्थः । वृद्धा ज्ञानशीलगुणवृद्धामित्यर्पः ॥१५॥१६॥ अलातम्, उल्मकम् । महोल्काः करग्रहाः ॥ १७ ॥ मृत्युपाशपतिमा यमपाशसहशीम् । निगृह्य प्रतिरुद्धच जीवतीम् शूर्पणख्या भीषणतामालोक्य कश्चित्स्वास्थ्यमापन्नाम् ॥१८-२०॥
कर्णनासमित्यत्र प्राण्यङ्गत्वादेकवद्भावः ॥ २१-२३ ॥ KI टीका-कर्णनासमित्युपलक्षणम् । स्तनोष्ठमपीत्यर्थः । प्रायजत्वादेकवद्भावः । उक्त च भारते-" निकृत्तकर्णनासौष्ठा चकार रघुनन्दनः" इति । स्कान्दै च-" लक्ष्मणस्तुणमुत्याप करवालेन वीर्यवान् ।
कर्णी स्तनौ नासिकांच आण्टिनद्रामशासनात् । " इति ॥ २१ ॥
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शोणितोक्षिता रक्तेन सिक्ता । नादान्ननाद नादान चकारेत्यर्थः । ओदनपाकं पचतीतिवत् । प्रावृषि वर्षाकाले ॥ २३ ॥ विक्षरन्ती सवन्ती। रुधिरं रक्तम् । प्रगृह्य उद्यम्य ॥२४ ॥ तं रामवध्यत्वेन प्रसिद्धम् । यथाशनिः अशनिरिख गगनात् भूमौ पपात ॥२५ ॥ उत्तरसर्गार्थमेकेन संगृह्णाति-ततः सभार्यमिति । भयजो मोहो भयमोहः निस्संज्ञता तेन मूञ्छिता व्याप्ता । राघवं वनमागतं शशंस आत्मविरूपणं च सर्व शशंस,
सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधान्नादान यथा प्रावृषि तोयदः ॥ २३ ॥ सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना। प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥२४॥ ततस्तु सा राक्षससङ्घसंवृतं खरं जन स्थानगतं विरूपिता। उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाशनिः ॥ २५॥ ततः सभायै भयमोह मूञ्छिता सलक्ष्मणं राघवमागतं वनम् । विरूपणं चात्मनि शोणितोक्षिता शशंस सर्व भगिनी खरस्य सा ॥२६॥ इत्यार्षे श्रीरामायणे वाल्मीकिये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टादशः सर्गः * ॥१८॥
तां तथा पतितां दृष्ट्वा विरूपा शोणितोक्षिताम् । भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः॥१॥
उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ॥२॥ समूलं शशंसेत्यर्थः । खरस्य भगिनी सपत्नीमातृपुत्रत्वान्मातृष्वसेयत्वाच्चेति पूर्वमुपपादितम् ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभू० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टादशः सर्गः ॥१८॥ अथ खरखधमूलभूतः खरकोप उच्यते एकोनविंशे-तामित्यादि । भगिनी ज्येष्ठाम् । " अत्तिका भगिनी ज्येष्ठा" इत्यमरः॥१॥ उत्तिष्ठेति । प्रमोहो विसंज्ञता । सम्भ्रमः चित्ताप्रतिष्ठा । एवंरूपा यथा भवसि तथा विरूपितेत्यर्थः॥२॥ प्रगृह्य उद्धृत्य ॥ २४ ॥ ततस्सभार्यमित्युत्तरसर्थसाहलोका ॥ २५ ॥ भयमोहाभ्यां मूञ्छिता व्याप्ता ॥२५॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतत्त्व दीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टादशः सर्गः॥ १८॥१॥ उत्तिष्ठेति । प्रमोहं विसंज्ञताम् । सम्भ्रम चित्तचाञ्चल्यम् ॥ २-४ ॥
•सर्गफलम् " कर्णनासापहारं च शृवतां पठतामपि । न जातु मानभङ्गः स्थानधुनाथप्रसाइतः । " इति स्कान्दे ॥ १व्यक्तमायाहीत्यर्धमारभ्य देवगन्धर्वभूतानामित्यर्षपर्यन्त विद्यमाना नामटानामांना पापिय केषुचित्युस्तके पु-यस्त्वामय । बलविक्रमसम्पन्ना । इमामवस्था । देवगन्धर्व । व्यक्तमारवाहि । प्णसर्प । तुरत्यनि । कः कालपाशं । एवं कमेण रश्यते ।
For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
.रा.भू.
५१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरकाल एवापकर्तुरनिष्टावाप्तिं सूचयन् पृच्छति क इति । कृष्णेत्यमोघविषत्वव्यञ्जनाय । आसीनं निश्वलमित्यर्यः । आशिषि दंद्रायां विषं यस्येति सर्पविशेषणम् । पृषोदरादित्वात्सकारलोपः । “आशीरुरगदंद्रायां प्रियवाक्याभिषङ्गयोः " इति निघण्टुः । ईकारान्तोप्या शीशब्दो ऽस्ति । तुदति व्यथयति । अभिसमापन्नम् आभिमुख्येनागतमिति शीघ्रप्रतीकारमूलम् । अङ्गुल्यप्रेण लीलयेति प्रभावानभिज्ञत्वोक्तिः । अनेन स्वस्य लीलया | कः कृष्णसर्पमासीनमाशीविषमनागसम् । तुदत्यभिसमापन्नमङ्कल्यग्रेण लीलया ॥ ३ ॥ कः कालपाशमासज्यं कण्ठे मोहान्न बुद्धयते । यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ ४ ॥ बलविक्रमसम्पन्ना कामगा काम रूपिणी । इमामवस्थां नीता त्वं केनान्तकसमा गता ॥ ५ ॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम् । कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ ६ ॥ नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ७ ॥
सद्यः प्रतीकारसामर्थ्य द्योतितम् || ३ || पुनरपि स्वमहिमानं प्रकटयन् शूर्पणखां चाश्वासयन् पृच्छति कः कालेति । यः कण्ठे कालपाशं मृत्युपाशम् आसज्य आवध्य न बुध्यते, उत्तरक्षणे स्वमरणं न जानातीत्यर्थः । यश्व त्वाम् आसाद्य प्राप्य उत्तमं विषं कालकूटं पीतवान् स क इत्यन्वयः । अत्र आसादनशब्देन विरूपकरणमुच्यते, त्वदासादनरूपं विषमित्यर्थः ॥ ४ ॥ अथ विस्मयेन पृच्छति - बलेति । इतो गता त्वं केनेमामवस्थां नीतेत्यन्वयः | ॥ ५ ॥ देवेत्यादि निर्धारणे षष्ठी । देवादीनां मध्ये अयम् एतादृशकार्यकर्ता कः एवं विरूपां चकार ॥ ६ ॥ स्वनिश्चयमाह-नहीति । अत्र तमित्यघ्या | अन्तकसमा त्वं केन इमामवस्थां नीता प्रापिता सती आगता अत्रेति शेषः ॥ ५ ॥ टीका बलमात्मशक्तिः । विक्रमः पराभिभवसामर्थ्यम् ॥ १ ॥ त्वं केन विरूपिता एवंरूपा जातेति शेषः । व्यक्तमाख्याहि क इति । अभिसमापन्नम् अभितः सम्यगापन्नम् । क्षुधितमाशीविषम् आशिषि दंष्ट्रायां विषं यस्य सः तम् । को वा तुदतीति प्रश्नः । तत्तुल्योऽयं त्वदवमान इति भावः । कः कालेति । न जानते इति पाठः न जानीते । बहुवचनमार्षम् । अयमपि प्रश्नः ॥ ६ ॥ नहि पश्यामीत्यन्तमेकं वाक्यम् तत्र तमित्यध्याहार्यम् । अमरेष्विति अत्र महेन्द्रशब्दो विशेष्यम् । पाकशासनसहस्त्राक्षशब्दों विशेषणे । एतेषु षष्ठयर्थे द्वितीया । यथा महेन्द्रस्येति दृष्टान्तः। 9 ( अमरेषु सहस्राक्षमिति पाठः) पार्क पाकारूपं वृत्रासुरभ्रातरं शासितवानिति पाकशासनम् । अन्तरेण सहस्राक्षं महेन्द्र पाकशासनामिति पाठे -महेन्द्रमन्तरेण इन्द्रं विना कः मम विप्रियं कुर्यात् तष नहि पश्यामीत्यन्वयः ॥ ७ ॥
For Private And Personal Use Only
टी.आ.क स० १९
॥ ५१ ॥
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
हार्यम् । तस्य गर्वविशेषयोतनाय इन्द्रस्य विशेषणद्वयम् ॥७॥ प्राणान् तस्येति शेषः। जीवितान्तकैः शबजीवितविनाशकरैः। मार्गलेः बाणैः । सारसः हंसविशेषः॥८॥ सङ्खये युद्धे । शरसंकृत्तमर्मणः बाणच्छिन्नमर्मस्थलस्य । सफेनं प्राणवायुनिर्गमनकालिकफेनसहितम् । रक्तं रक्तवर्णम् । अचिरप्रवृत्त त्वमनेनोच्यते । मेदिनी भूमिः॥९॥ पत्ररथाः पक्षिणः। कायात् देहात् । उत्कृत्य उच्छिद्य। सङ्गताः समशः समवेताः ॥१०॥ मया आहवे अपकृष्टम् ।
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः। सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥८॥ निहतस्य मया सङ्ग्ये शरसट्रकृत्तमर्मणः। सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥९॥कस्य पत्त्ररथाः कायान्मांसमुत्कृत्य सङ्गताः। प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥ १० ॥ तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः । मया पकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ॥११॥ उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि । येन त्वं दुविनीतेन वने विक्रम्य निजिता ॥ १२॥ इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥१३॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षी चीरकृष्णाजिनाम्बरौ ॥ १४ ॥ फलमूलाशनौ दान्ती तापसौ धर्मचारिणी । पुत्रों दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ १५॥ आकृष्टम् । इहेति युद्धसबिधानोक्तिः॥११॥ उपलभ्य प्राप्य । दुर्विनीतेन दुर्जनेन । विक्रम्य शौर्य कृत्वा ॥ १२ ॥ विशेषतः अतिशयेन । कुद्धस्य कृतक्रोधस्य ॥ १३ ॥ ननु व्यक्तमाल्यादि केन त्वमेवंरूपा विरूपिता' इति पृच्छन्तं खरं प्रति 'पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ " इत्येव । वक्तव्ये तरुणावित्यादिना रामादिसौन्दर्यादिकं किमर्थ कथयतीति चेत्, अस्या वैरूप्ये जातेऽपि वैराग्याजननात् काममोहातिशयेन भात्रादिसन्निधानेपि हद्वतमेवोक्तवती । अनुकूलानां प्रतिकूलानां च रामं दृष्टवतामयमेव स्वभावः, मतएव यानि रामस्थ चिह्नानि ' इति पृष्टवती सीतां प्रति “त्रिस्थिरस्त्रि सारसो इंसः ॥ ८॥ रक्तं रक्तवर्ण रुधिरम् ॥ ९॥ पञ्चरथाः पक्षियः । सङ्गता मिश्रिताः ॥ १०॥ मयापकृष्टम् आक्रान्तं मयासह कृतविरोधमिति यावत् ॥११॥ विक्रम्य शौर्य गत्वा ॥ १२ ॥ १५॥"मतं पक्ष्याम्यह लोके परोक्षमपि वा नरः । स्वामित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥" इत्युक्तेः सर्वलोकस्पृहणी
Ke
For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
चा.रा.भ.
प्रलम्बश्व" इति वक्तव्ये "रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः" इत्येवमाह हनुमान् । यद्वा "सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टम्" इति न्यायेन कर्णाटी.आ.का. नासाच्छेदेन प्रमत्ता कुपिता च शूर्पणखा हृद्गतमेवाह । तरुणौ कामिनीनां प्रथमाकर्षकं वय एव हि, अतस्तदुच्यते। परस्परपरिहासकरणेनोभयत्र भावस१९ बन्धाविशेषाद्विवचनम् । वयसा तुल्यत्वेपि रूपे किमनयोस्तारतम्यमस्ति ? नेत्याह रूपसम्पन्नौ । रूपं सौन्दर्य तेन सम्पन्नौ समृद्धौ,इतरेषां कामादीनां रूप माभ्यां भिक्षित्वा सम्पादयितव्यमिति मन्यमानावित्यर्थः । यद्वा रूपसंपन्नौ संपन्नरूपौ। आहितामयादित्वात्परनिपातः। तेन " उत्पन्न द्रव्य क्षणमगुणं तिष्ठति" इति न्यायं विहाय "रूपदाक्षिण्यसम्पन्नः प्रसूतः" इत्युक्तरीत्या धर्मिणा सहेवोत्पन्नरूपावित्यर्थः । वगोरूपसत्त्वेपि किं कठिनस्पी ? नेत्याह सुकुमारौ । परुपतरभवच्छरीखन्न भवत्यनयोः शरीरं किंतु पुष्पहाससुकुमारौ । एवं सौकुमार्यसत्त्वेपिरतिवेयात्ये किं श्रान्तौ स्याताम् ? नेत्याहु महाबलो। रामस्तु सीतया साथै विजहार बहूनृतून्' इत्यायुक्तरीत्यानकर्तुषु विहरणेऽपि श्रमलवरहितो। एवं समुदायशोभासम्पन्नत्यपि किमवयवशोभासु वैकल्यम् ? नत्याह पुण्डरीकविशालाक्षी। 'संरक्तनयना घोरा' इत्युक्तरीत्या त्वादृशनयनवन्न भवति तन्नयनमित्यर्थः । पुण्डरीकं सिताम्भोजम्, तमोगुणोद्रेकेण निद्रा कपायितत्वं रजोगुणोद्रेकेण संरक्तत्वं वा नास्ति किंतु सर्वदा सत्त्वप्रसन्ननयनावित्यर्थः। न केवलमेवावयवशोभातिशयः, चीरकृष्णाजिनाम्बरौ "किमिव हि ॥ मधुराणां मण्डनं नाकृतीनाम्" इत्युक्तरीत्या वल्कलाजिनधारणेप्यतिरमणीयौ । यद्वा कोऽयमेवं महावीर्य इति भीतुं प्रति तयोदुर्बलत्वमुच्यते । तरुणी 'ऊन पोडशवर्षः' इत्यायुक्तरीत्या युद्धायोग्यौ । यदा यौवने विषयैषिणाम् ' इत्यायुक्तरीत्या विषयप्रावण्येन युद्धभीती।रूपसम्पन्नौ 'कन्या कामयते रूपम्। इत्युक्तरीत्या वनिताजनवशीकरणाय शरीरमुद्भासयन्ती न पौरुषसम्पन्नौ । सुकुमारौ श्रीमत्पुत्रतया सम्पत्कुमारौ अतो भवदायुधप्रहारासहौ । महाबली ॥ विपरीतलक्षणया दावेतो दुर्बलौ, ससैन्यस्य भवतो न पर्याप्तावित्यर्थः । यद्वा सुकुमारतराबलासहितौ युद्धविरोधिकलवसहितत्वान्न युद्धाही । पुण्डरीकविशा लाक्षी तयोर्युद्धासामर्थ्य मद्वैरूप्यकरणानन्तरं किं भविष्यतीति भीत्या शुभ्रीभूतलोचनतया चावगम्यते। चीरकृष्णाजिनाम्बरो परिधानसम्पादनस्याप्यशक्तो| तत्राप्येकरूपोत्तरीयरहितौ । चीरकृष्णाजिनाम्बरौ स्थावरतिर्यग्भ्यां याचित्वा लब्धे अम्बरे बिभ्राणौ । यद्वा खरस्य प्रोत्साहनाय तयोर्बलातिशय उच्यते| तरुणावित्यादि । तरुणी जयोत्साहयोग्यवयस्को । रूपसम्पन्नौ “सिंहोरस्कं महाबाहुम्" इत्युक्तरीत्या युद्धाभावेपि दर्शनमात्रेण परहृदयकम्पजनक | शरीरौ । सुकुमारी लीलयैव सर्वसहरणक्षमौ । महाबलौ मनोबलबाहुबलोपायबलसम्पन्नौ । पुण्डरीकविशालाक्षौ वरिषु गौरवबुद्धिमूलककालुष्यरहिततया । यस्य श्रीरामस्य दिव्यरूपगुणानां मित्रामित्रसाधारण्येन आनन्दकरत्वात्तेन विरूपितापि शूर्पणखा तद्रूपगुणवर्णनेन वा परमसुखमनुभविष्यामीति घिया वर्णयति तरुणावित्यादिना ॥ १४ ॥ १५॥
NA
॥५२॥
For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
विमलनेत्री । अनेन शत्रुदर्शनकृतक्षोभराहित्यमुच्यते । चीरकृष्णाजिनाम्बरौ सदा बद्धवसनतया युद्धसन्नद्धावित्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ १४ ॥ १५ ॥ | तनि०- एतत्पुत्रावेतन्नामकाविति वक्तव्ये सौन्दर्यवर्णनमस्या वैरूप्यप्राप्तावपि वैराग्योत्पत्त्यभावेन काममोहितत्वादवशा भ्रातुः सन्निधाववाच्यमपि हव्रतमेवाह । विषयाभि निवेशवन्तो ह्यनुकूलप्रतिकूलविचारमन्तरेण प्रथमं यन्मनसि लग्नं तदेवानुवदन्ति । यद्वा " सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वा " इतिवत् प्रथमं रूपो दाहरणम् । अथवा सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति कुपितत्वाद्भावज्ञानं प्रकाशितम् । यद्वा एवं राक्षसावासवनप्रवेश विरूप करणाभ्यां तो बलिष्ठाविति मा भैषीः किंतु मृदुप्रकृतिकावित्युच्यते । यद्वा " युवा कुमारम् " इत्यादिवेदान्तसिद्धमर्थं राक्षस्याचष्टे । "व्यक्तमेष महायोगी" इति मन्दोदरीवत् । परत्वं खलु मुक्तवेयम्, स्नेहस्तु दशरथादिभिः कार्यः तदविशेषेण राक्षस्या जातं ज्ञानं स्नेहश्वेत्युभयं रघुनन्दनसौन्दर्यवैलक्षण्यमहिम्नेति ज्ञेयम् । ननु रूपसम्पदा प्रथमं तरुणत्वादिविशेषणविशिष्टे श्रीरामे भावानु बन्धः, लक्ष्मणे तु विरूपकरणाद् द्वेषः, उभयोः प्राधान्येन ग्रहणं कथमिति चेत् ? परस्परस्य सदृशाविति तारुण्यादिसामान्यात् रामप्रत्याख्याने लक्ष्मणेपि भावबन्धनाद्रामेणापि कर्णनासाच्छेदाभ्यनुज्ञानेन द्वेषसाम्याच्च न दोषः । ताभ्यामुभाभ्यामिमामवस्थां संप्राप्तेति वक्ष्यति । कथं युगपदेकस्या द्वयोर्भावबन्धो जातः । ज्येष्ठकनिष्ठभावानुसन्धानेपि न तारुण्यवैषम्यम्, तेनोभयत्रैकधा (दा) भावबन्धः तारुण्यैक्येपि रूपवैषम्ये अन्यथा भावबन्धः स्यात्तच्च नेत्याह रूपसंपन्नौ । लोके मन्मथादिभिः रूपापेक्षया यथा प्रार्थ नीयौ भवेतां तथा रूपसमृद्धी एतदङ्गप्रत्यङ्गसौष्टवलेशयाच्या खलु मदनी रूपवान् । “ रूपदाक्षिण्यसम्पन्नः प्रसूतः " इत्युक्तरीत्या उत्पत्तिसिद्धरूपसमृद्धौ नतु वयोपचितरूपसमृद्धौ । “ रामेति रामेति सदैव बुद्ध्या विचार्य वाचा ब्रुवती तमेव" इत्येतादृशातिव्यामोहजनकरूपसम्पन्नौ । सुकुमारौ आलिङ्गने काठिन्यरहितावयवौ पुष्पसमुदायालिङ्गन्नवत्, अतएव शिरीषपुष्पसाम्यम् । सौकुमार्यप्रयुक्तदौर्बल्यं परिहरति महाबलाविति । बलमनुभवसामर्थ्यम् । तेन " रामस्तु सीतया सार्धं विजहार बहूनृतून् " इत्युक्तरीत्या अनवरतकान्तानुभवसम्भवेपि बलहानिराहित्यमुक्तम् । एतेन राक्षसजातिप्रयुक्तकठिनप्रकृतियुक्ताया अपि स्वस्याः समरतिप्रदानसामर्थ्यमभि प्रेतम् । स्त्रीणां तु स्वानुभवविशेषैः पुरुषो जेतव्य इति मनोरथः, तमतिक्रम्य स्वबलाधिक्येन क्रीडायां स्त्रियं यो जयति स महाबलः । पुण्डरीकविशालाक्षौ अवयवानां सौन्दर्य समीपगमने सम्यक् प्रकाशते, नेत्रे तु दूरे स्फुटं प्रकाशेते । यद्वा पुण्डरीकं सिताम्भोजम् । अनेन सत्वगुणप्रचुरतया दृष्टिप्रसन्नतोच्यते नतु महापुरुषलक्षणोप युक्तरकान्तत्वं कनीनिकानैल्यं च निवार्यते । अथवा मनुष्यावतारेण परत्वगोपनेपि " कप्यासं पुण्डरीकाक्षम् " इत्युक्तपुण्डरीकाक्षत्वं प्रकाश्यत एव । किंच क्षीर समुद्रवत् नेत्रविशालत्यगाम्भीर्यं केनापि निश्चितुमशक्यं लोकरीत्या पुण्डरीकसाम्यमुक्तम् । वस्तुतस्तु “ अदीर्घमप्रेमदुधम् " इत्याद्युक्तरीत्या अनुपममेव । अपिच बद्धमुक्तनित्यात्मकत्रिविधकोट्युभयविभूतिमेकप्रयत्नेन कटाक्षयितुं विशालत्वम् । महाबलौ पुण्डरीकाक्षाविति बलं प्रदर्श्य भयं जनयित्वा " जितं ते पुण्डरीकाक्ष "
Acharya Shri Kailassagarsun Gyanmandir
For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ. इति स्तुतिप्रसन्ननत्रता प्रकाशयति । सुकुमारी पुण्डरीकविशालाक्षाविति नयनपुष्पवाणवत्त्वमुक्तम् । अरविन्दस्य मदनबाणत्वात् तेन शूर्पणखामनोदारकलं व्यज्यते टी.आ.की. ॥ ५३॥ चीरकृष्णाजिनाम्बरौ आभरणरहितावेव मां मन्मथपीडितां कता व्यषयतः " इयमाधकमनोज्ञा वल्कलेनापि" इत्युक्तं हि कालिदासेन । अतश्वीरकष्णाजिनधारणेन
तयोः सौन्दर्यं न्यूनतां नैति, किंतु तत्तारुण्यादिगुणसमुदापराजितमिदं चीरं रामशरीरसन्निकर्षेण सर्वस्पापि हृदयाकर्षक सत् “रूपसंहननं लक्ष्मी सौकुमार्पस सुवेषताम् । दहशुर्विस्मिताकारा रामस्प पनवासिनः।" इति स्वरुपध्यानपराणामिदमेव हृदयग्राहकं भवति। द्वितीययोजनायाम्-तरुणी "कनपोडशवर्षः । न युद्धयोग्य तामस्य पश्यामि" इत्याद्युक्तरीत्या युद्धायोग्यौ । यद्वा विषयप्रवणौ नतु युदभवणौ । रूपसम्पन्नौ "कन्या कामयते खपम् " इति रूपेण वनिताजनानुरागजनक सौन्दर्यवन्तौ नतु पौरुपज्ञापकपराक्रमसम्पन्नौ । केवलमाकारसुन्दरौ नत्वन्तस्सारवन्तौ । अत्र गुः सुकुमारौ । श्रीमत्कुमारतया श्रमासहनौ भवदीयरक्तलोचन । निरीक्षणासही अत्युमभवदायुधनिपातं कथं सहेताम् । महावलौ अत्यन्ताबलौ । स्त्रीनिमित्त राज्यत्यागेन तयोर्वलं हमेव । यहा महती रक्षणीया अबला पाययोस्तो प्रतिबन्धकीभूता अबला चास्तीत्यर्थः । पुण्डरीकविशालाक्षी भाषिकार्यापरिज्ञानेन कर्णनासच्छेदः कतः, इतःपरं किं भविष्यतीति भयेन निनिमेषेण प्रफुल
निची देन्येन शीतापमाननेत्री वा । स्वस्थानसामध्यपि जलादपनीतपुण्डरीकवदन्यत्रासामर्थ्य लोचनेन प्रकाशितम् । स्वयमशक्तत्वप्पैश्वर्यादिसम्पनी प्रबली भवतःIM घसा च नेत्याह चीरकृष्णाजिनाम्बरौ । ववाभावेन दारुचर्म मृगचर्म च वसानौ, अतो द्रष्यसाध्यसेनासम्पादनं कथमित्यर्थः । यहा आच्छादनमेकजातीयमपि न ।
किंतु स्थावरेणैकं दस जगन्मेनेक दत्तमिति । तृतीययोजनायां तु-तरुणौ ऊनपोडशवर्ष इत्युक्तरीत्या अनतिबालावनतिवृद्धौ च"चौबने विजिगीषूणाम्" इतिवद युद्धेन हस्तकण्डूनिरसनं कर्तुमिच्छन्ती । खपसंपन्नौ वीररसाभिव्यञ्जकसंहननविरोपी “ सिंहोरस्कं महाबाहुम्" इतिवद सनिदेशदर्शनेन शत्रवः पलायन्ते । रूप्यतेऽनेनेति । व्युत्पत्त्या रूपशब्दोसाधारणनिरतिशयरूपविशेषवाची । 'नाविजित्य निवर्तते ' इति 'यशसश्चकभाजनम् ' इति च पाल्पादारस्य सुबाहुप्रतिनिरसनेनैतावत्पर्यन्तं सिद्धापदानौ । सुकुमारौ अनायासेन शत्रुनिरासकौ । पौरुषदर्शने हृदयवाहित्ववत् रूपसौकुमार्ययोरपि हृदयग्राहित्वम् । महापली "सदेवगन्धर्वमनुष्यपन्न जगत्सशैलं परिवर्तयाम्यहम्' 'सागरमेखलां । महीं दहति कोपेन"इत्याद्युक्तरीत्या प्रसिद्धबलयुक्ती। बलशम्देन बाहुबलं मनोपलमुपायबलं चोच्यते । पुण्डरीकविशालाक्षी मतिसङ्कर । वनसञ्चारेप्यम्लाननेत्रौ । एतेन युद्धे अश्रमाविति ज्ञायते, पुद्धादिकालेपि शत्रुष्वलक्ष्यबुद्ध्या नेत्रविकारादिरहितौ "प्रीतिविस्फुरितेक्षणम्" इतिवत् । शत्रुदर्शनेप्युत्तरोत्तर मुत्साहेनातिविस्तृतनेत्रौ । चीरकृष्णाजिनाम्बरौ सर्वदा युद्धसन्नाहसूचकवनबन्धादियुक्तौ । यहा मृगयाशीलतया तदुचितकृष्णाजिनदारुपटकञ्चुकधरौ 'सत्येन लोकान् जयति ' इत्युक्तरीत्या तदुचितवेषव्यापारवत्त्वं प्रसिद्धम् । महाबलावित्यनेन खरोक्तवीरालापाननाहत्य अमेयर समणिम् ॥१४॥ १५ ॥
For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पुनरपि हृदये परिवर्तमानं तत्सौन्दर्यमाह-गन्धर्वेति । देवाविति यद्यपि यशरवसुतामिति श्रुतम् तथापि तत्प्रभावदर्शनेन तदसत्यमेवोक्तमिति मन्य इति । भावः॥१६॥ तत्र आश्रमे ॥१७॥ प्रमदाम् अधिकृत्य निमित्तीकृत्य । उभाभ्यां सम्भूय ऐकमत्यं प्राप्य । इमामवस्थां नीतास्मि यथा अनाथा असती॥ कुलटा नीयते तथा नीतास्मीति योजना ॥१८॥ अनृजुवृत्तायाःकुटिलवृत्तायाः। अनेन तत्प्रेरणेनैव मां तो विरूपितवन्तावित्यमन्यतेति मम्यते । रणमूनि
गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ । देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १६ ॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ १७॥ ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् । इमामवस्था नीताई यथानाथासती तथा ॥ १८॥ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् । सफेनं पातु मिच्छामि रुधिरं रणमूर्धनि ॥ १९॥ एष मे प्रथमः कामः कृतस्तात त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेय
महमाहवे ॥२०॥ इति तस्यां बुवाणायां चतुर्दशमहाबलान् । व्यादिदेश खरःक्रुद्धो राक्षसानन्तकोपमान ॥२१॥ हतयोरित्यन्वयः। सीताया रणमूर्धनि गमनासम्भवाद्धताया इति विपरिणामो न युक्तः, अन्यथा अशक्यत्वाद्रणमूर्धनीत्युक्तम् ॥ १९॥ अवश्यकर्तव्य त्वाय पुनरण्याह-एष इति । प्रथमः श्रेष्ठः। कामः अभिलाषः। “प्रथमो प्रवरादिमौ" इति वैजयन्ती। तातेति पितृवज्ज्येष्ठसम्बोधनम् ॥२०॥ चतुर्वक्षेति
देवौ वा मानुषो वा तौ न तपितुमुत्सहे । यद्यपि दशरथसुताविति तत्सकाशादेव श्रुतं तथापि तयोरमानुपपरियः श्रीरामलक्ष्मणो देवो वा मानुषो वेति विचारयितुं निश्चितम समर्थास्मीत्यर्पः ॥ १६ ॥ १७ ॥ ताभ्यामिति । तां प्रमदामधिकृत्य निमितीसमताम्यामुभाभ्यो सम्भव केन।
कनीयसा इमामवस्था नीतेति योजना ॥ १८ ॥ रुधिरं पातुमिच्छामीत्यनेन श्रीरामवर्णनेन स्वकामुकीत्वशको सरस्थ निवर्तवतीतिज्ञेयम् । तस्या पाहताया इति बिपरिणामः ॥ १९ ॥ एष मे प्रथमः काम इति पुनर्वचनमुत्कटेच्छाद्योतनायेति न पुनरुक्तिः । तस्याबाबताया इत्यादि श्लोकद्वपस्य
वास्तवार्थस्तु-रणमूर्द्धनि तयोः रामलक्ष्मणयोः । तृतीयार्थे षष्ठी । अन्जुवृत्तायास्तस्याः त्वद्भगिन्या ममेति शेषः । हतयोः छिन्नयोः । द्वितीया षष्ठी। कर्ण| नासिके पश्येति शेषः । अत इतःपरमहं सफेनमपि रुधिरं पातुमिच्छामीति काकु नेच्छाम्येवेत्यर्थः । आइवे तयोस्त्वयं कृतो मवेद्यदि अपकार इति शेषः। छिन्नकर्णनासा मां दृष्ट्वाप्युपेक्षसे यदि तदा त्यक्ताहारा देहं त्यक्ष्यामीति भावः ॥ २० ॥ इति तस्यां जुषाणायामित्यारभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थस्तु-ति
For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
०५४॥
चतुर्दशसहस्राध्यक्षानित्यर्थः ॥२१॥२२॥ दुर्वृत्तां भगिनीवैरूप्यमूलत्वात् । अपावर्तितुम् आनेतुम् । तां चेति चकारेण तावपीत्युच्यते । आनयन टी.आ. प्रयोजनमाह इयं चेति । अस्या अयं मनोरथः मम चायमिष्टः सम्मत इत्यर्थः । प्रमथ्य इत्वा ॥२३॥२४॥ इतीति तयोर्मार्ग प्रदर्शपन्त्यति शेषः । इयं खरे २०१९
मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ। प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥२२॥ तौ हत्वा तां च दुर्वृत्ता मपावर्तितुमर्हथ । इयं च रुधिरं तेषां भगिनी मम पास्यति ॥२३॥ मनोरथोऽयमिष्टोस्या भगिन्या मम राक्षसाः। शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥ २४॥ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया साधं घना वातेरिता यथा ॥ २५॥ ततस्तु ते तं समुदग्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः।न शेकुरेनं सहसा
प्रमर्दितुं वनद्रिपा दीप्तमिवाग्निमुत्थितम् ॥२६॥ इत्या. श्रीरामायणे श्रीमदारण्यकाण्डे एकोनविंशः सर्गः ॥१९॥ णाप्रेरितापि गतेति बोध्यम् ॥ २५ ॥ प्रदराः बाणाः । “प्रदरा भङ्गनारीरुकबाणाः" इत्यमरः। तथा तीक्ष्णप्रदरा अपीति योज्यम् । तमेलमित्यन्वयः । उत्थितं राक्षसान् दृष्ट्वा अभिमुखमुद्गतमिति रामविशेषणम् । उत्तरसर्गसङ्ग्रहोऽयं श्लोकः ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्न मेखलाख्याने आरण्यकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९॥ तस्यां बुवाणायां रामवृत्तान्तमिति शेषः । खरः "तस्माद्यः क्रूररूपेण देहेन हरतामृतम् । विष्णुर्दाशरथिर्भूत्वा मोक्षयिष्यति सुव्रत ॥” इति शिवशापाद्राक्ष सत्वं प्राप्तयाज्ञवल्क्यसुतश्चन्द्रकान्त इत्यर्थः । अत एव शूर्पणखामुखादामवृत्तान्त श्रवणानन्तरं विष्णुत्वेन ज्ञात्वा सपरिवारस्य स्वस्थ रामहस्ताद्वधेच्छुस्सन भगिनीप्रीतय इव रामेण सह युद्धार्थ राक्षसान्यादिदेशेत्यर्थः । अस्मिन्नर्ये शेषधर्मे भीष्मयुधिष्ठिरसंवादकथानुसन्धेया । भीष्मः-" याज्ञवल्क्यसुता राजन् प्रयो वै । लोकविश्रुताः । चन्द्रकान्तमहामेधविजया ब्राह्मगोत्तमाः । खरच दूषणश्चेति त्रिशिरा ब्रह्मवित्तमाः। आसन् तेषां च शिष्याश्च चतुर्दशसहस्रधा " इति । अत एव बाह्यदृष्टया परुषोक्तिवत्प्रतीयमानानि तस्य वाक्यानि सौम्यरूपाण्येव तथा व्याख्यास्यामः ॥ २२ ॥ तो हत्वेति श्लोकद्वयमेक वाक्यम् । प्रातीति कार्यः स्पष्टः ।। वस्तुतस्तु हे राक्षसाः! इयं भगिनी प्रमथ्य मम रुधिरं पास्यति अतस्तेषां समीपं गत्वा स्वतेजसा शीण तो रामलक्ष्मणौ दुर्वत्ता दुर्लभं वृत्तमाचारो यस्यास्तां ॥ ५४ सीतां च हत्या ज्ञात्वा "इन हिंसागत्योः" इति धातोर्गत्यर्वस्य ज्ञानार्थत्वात् । अपावर्तितुं प्रतिनिवर्तितुमईथ । अयं मम भगिन्याः इष्टो मनोरथः ॥ २३॥२४ ।। बातेरिता वायुनुन्ना मेघाइव जग्मुरितिसम्बः ॥ २५ ॥ २६ ॥ इति श्रीमहे श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकानविंशः सर्गः॥ १९ ॥
For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ चतुर्दशराक्षसवधो विंशे- ततः शूर्पणखेत्यादि ॥ १-३ ॥ मुहूर्तमिति । प्रत्यनन्तरः प्रत्यासन्नः, रक्षक इति यावत् । अस्याः पद्वीमागतानित्यन्वयः ॥ ४ ॥ प्रत्यपूजयत् परिपालितवान् ॥ ५ ॥ चामीकरं स्वर्णम् ॥ ६ ॥ स्वस्य कपटवेपत्वं परिहरन्नाह - पुत्रावित्यादि । आवां किमर्थमुपसिथ ॥७॥ ८ ॥
ततः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ १ ॥ ते रामं पर्ण शालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ २ ॥ तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् | अब्रवीद भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३ ॥ मुहूर्त भव सौमित्रे सीतायाः प्रत्यनन्तरः । इमानस्य वधिष्यामि पदवीमागतानिह ॥ ४ ॥ वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ ५ ॥ राघवोऽपि महुच्चापं चामीकरविभूषितम् । चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ६ ॥ पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्धं दुश्वरं दण्डकावनम् ॥ ७ ॥ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ । वसन्तौ दण्डकारण्ये किमर्थमुपहिंस्थ ॥ ८ ॥ युष्मान् पापात्मकान् हन्तुं विप्रकारान महाहवे। ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः ॥ ९ ॥ तिष्ठतैवात्र सन्तुष्टा नोपा वर्ततुमर्हथ । यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्युतयुष्मानेवाहं हन्तुमागत इत्याह- युष्मानिति । विप्रकारान् हिंसकान् । भवतां प्रथमप्रवृत्तिमाकाङ्क्षन् स्थितोऽस्मीत्यर्थः ॥९॥ अत्रैव सन्तुष्टाः अभीता इति यावत् । तिष्ठत नोपावर्तितुमर्हथेति मा पलायध्वमित्यर्थः । यदिवा प्राणैः अर्थः प्रयोजनं प्राणापेक्षास्ति चेन्निवर्तध्वमित्यर्थः ॥ १० ॥
| सहसीतया वर्तमानमिति शेषः ॥ १३ ॥ प्रत्यनन्तरः प्रत्यासन्नः पालक इति यावत् । अस्याः पदवीम् अस्या मार्गम् । अस्या रक्षणार्थमागतानित्यर्थः ॥ ४ ॥ ५ ॥ चामीकरं सुवर्णम् ॥ ६ ॥ पुत्रावित्यादिश्लोकद्वयमेकं वाक्यम् । दण्डकारण्यं प्रविष्टो आवां दण्डकारण्ये वसन्तौ सन्नौ किमर्थमुपहिंस्थ । मुनीनितिशेषः ॥७॥ ८ ॥ तेषां विचारे तव किं कार्यमित्यत आह- युष्मानिति । विप्रकारान मुनिविप्रकारान् ऋषीणां नियोगेन युष्मान् हन्तुमेव प्राप्त इति सम्बन्धः ॥ ९ ॥ हे संदुष्टाः अति
For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
टी.अ
॥५५॥
स०२०
ब्रह्मनाः ब्राह्मणनाः ॥ ११ ॥ १२ ॥ शक्तिः बलम् । “शक्तिबले प्रभावादौ" इति विश्वः ॥ १३ ॥ परिषैः गदाभेदैः । पट्टिशैः असिभेदैः॥१४॥ तानि शूलपाणय इति पूर्वमुक्तानि ॥ १५॥ १६॥ नाराचान् अफलकान् बाणान् । शिलाशितान् शिलास्वपि शितान्, शिलानि दक्षमानित्यर्थः ।। तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश । ऊचुर्वाचं सुसंक्रुद्धाब्रह्मनाः शूलपाणयः ॥११॥ [संरक्तनयना घोरा राम संरक्तलोचनम् । परुषं मधुराभाष हृष्टा दृष्टपराक्रमम् ॥] क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः। त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥१२॥ का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतःस्थातुं किं पुनर्योद्ध माहव ॥ १३॥ एहि बाहुप्रयुक्तैनः परिषैः शूलपट्टिशैः। प्राणांस्त्यक्षसि वीर्यं च धनुश्च करपीडितम् ॥ १४ ॥ इत्येवमुक्त्वा संकुद्धा राक्षसास्ते चतुर्दश। [ उद्यतायुधनिस्त्रिंशाराममेवाभिदुद्रुवुः । ] चिक्षिपुस्तानि शूलानि राघुवं प्रति दुर्जयम् ॥ १५॥ तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश। तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ १६ ॥ ततः पश्चान्महातेजा नाराचान सूर्यसन्निभान् । जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ १७॥
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् । मुमोच राघवो बाणान वजानिव शतक्रतुः॥१८॥ शाणोपलसन्निघृष्टानित्यप्याहुः ॥ १७॥ गृहीत्वेति । लक्ष्यान वेध्यान् । वज्रानित्यभूतोपमा ॥ १८॥ दुष्टाः ! उपासर्पितुं समीपमागन्तुं नाईथ । यद्यागमिष्यथ तर्हि हनिष्यामीत्यर्थः (सन्दुष्टा नोपासर्पितुम् इति पाठः) ॥ १०-१२ ॥ क्रोधमुत्पाद्यत्यादिश्लोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-सुमहात्मनः सुमहानात्मा शरीरं यस्य सः । भर्तुः राज्ञः खरस्य क्रोधमुत्पाद्य तत्प्रेरितैरस्माभिरिति तुच्छेहतस्ताडितोपि प्राणाम्रो हास्यस्येव ॥ १३ ॥ अत्र हेतुः-का हीति । रणमूर्द्धन्येकस्य ते अप्रतः स्थातुं बहूनामप्यस्माकं का शक्तिः ? शक्तिर्नास्ति तदा किं पुनर्योद्धमिति योजना । अत एव खरनिर्बन्धेनागतानामस्माकमित्यत्राप्याकृष्यते । परिघादिभिरूपलक्षितानामस्माकं प्राणान् । वीर्यमित्यादि जात्येकवचनम् । वीर्यादिनं च त्यक्ष्यसि । गर्मितो णिच् । त्याजयिष्यसि न सन्देहः अत एव हीति सम्बन्धः । इतः परावृत्य गतानामस्माकं खरहस्तवधादरं त्वद्धस्तेन वध इति भावः ॥ १४-१६॥ शिलाशितान शाणोपले तीक्ष्णीकृतान् ॥ १७ ॥ टीका-आपम्प कर्णान्तमाकृष्य ॥ १८-२४ ॥
For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यमज्जन्त न्यमज्जन्त चेत्यर्थः ॥ १९ ॥ विकृताः विरूपाः । विगतासवः विगतप्राणाः ॥ २० ॥ भैरवस्वनान् भयङ्करशब्दान् ॥ २१ ॥ महानार्द नदन्ती कुर्वन्तीत्यर्थः । निर्यासः क्षतप्रसृतवृक्षरसः । सलकी लताविशेषः ॥ २२-२४ ॥ पुनः सर्वार्थ सङ्क्षेपेणाह निपातितानिति । दृश्य दृष्ट्वा ।
रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः । ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः । विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ १९ ॥ ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः । निपेतुः शोणितार्द्राङ्गा विकृता विगता सवः ॥ २० ॥ तान् दृष्ट्वा पतितान भूमौ राक्षसी क्रोधमूर्च्छिता । परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ॥२१॥ सा नदन्ती पुनर्नादं जवाच्छूर्पणखा पुनः । [ जगाम तत्र सम्भ्रान्ता खरो यत्र महाबलः । ] उपगम्य खरं सा तु किञ्चित्संशुष्क शोणिता ॥ २२ ॥ पपात पुनरेवार्ता सनिर्यासेव सल्लकी ॥ २३ ॥ भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः । [ भूमौ शयाना दुःखार्ता लब्धसंज्ञा चिरात्पुनः ।] सस्वरं मुमुचे बाष्पं विषण्णवदना तदा ॥ २४ ॥ निपातितान दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः । वधं च तेषां निखिलेन रक्षसां शशंस सर्व भगिनी खरस्य सा ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः ॥ २० ॥
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ १ ॥ मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः । त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अस्मिन् सर्गे पञ्चविंशतिश्लोकाः ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥ अथ खरप्रोत्साहनमेकविंशे स पुनरित्यादि । अनर्थार्थ सर्वराक्षसविनाशार्थम् ॥ १ ॥ २ ॥
निपातितानित्युत्तर सर्गसइहलोकः ॥ २५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां विंशः सर्गः ॥ २० ॥ स इति । टीका-उपगम्येति । सनिर्यासा बल्लरी निर्याससहिता लतेव । किशिरसंशुष्कं किबिदाई शोणितं यस्यास्सा सनियता वरीव ॥ २२ ॥ २३ ॥
For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
टी.आ.को.
॥६६॥
allस. २१
भक्ताः विश्वासभाजः । हिताः हितपराः। न कुर्युरिति न किंतु कुर्युवेत्यर्थः ॥३॥ किमेतदिति विस्मये । यत्कृते यस्य कुते। कृत इत्यव्ययम् । यन्निमित्तं लुठसि तस्य कारणं श्रोतुमिच्छामीत्यन्वयः ॥ ४॥ विलपसीति किमिति शेषः । वैक्लव्यं कातर्यम् । इह मत्समीपे ॥५॥ दुर्घपी
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः।घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम ॥ ३ ॥ किमेतच्छ्रोतु मिच्छामि कारणं यत्कृते पुनः । हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ॥४॥ अनाथवदिलपसि नाथे तु मयि संस्थिते । उत्तिष्ठोत्तिष्ठ मा भैषीवैक्लव्यं त्यज्यतामिह ॥५॥ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने सारे खरं भ्रातरमब्रवीत् ॥६॥ अस्मीदानीमहं प्राप्ता हृत श्रवणनासिका। शोणितौघपारिक्लिन्ना त्वया च परिसान्त्विता ॥७॥ प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश । निहन्तुं राघवं क्रोधान्मत्प्रियार्थसलक्ष्मणम् ॥ ८॥ ते तु रामेण सामर्षाः शूलपट्टिशपाणयः । समरे निहताः सर्वे सायकैमर्मभेदिभिः ॥९॥ तान दृष्ट्वा पतितान भूमौ क्षणेनैव महाबलान् । रामस्य च महत् कर्म महांस्त्रासोभवन्मम ॥10॥ अहमस्मि समुद्विग्ना विषण्णा च निशा चर. । शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥११॥ विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मनां विपुले शोकसागरे ॥ १२॥ दुस्साध्या ॥६॥ खरोक्तमङ्गीकरोति-अस्मीत्यादिना ॥ ७-१० ॥ अहमस्मीति । समुदिना भीता । विषण्णा दुःखिता । सर्वतो भयदर्शिनी सर्वत्र रामप्रतिभासवतीति भावः ॥ ११॥ विषादनक्रेति । नको ग्राहः ॥ १२॥ अनर्थार्थम् स्वकुलस्येति शेषः ॥ १ ॥२॥ भक्ताः अत एव मय्यनुरक्ताः । अत एव मम हिताः । अत एव मम वचनं न कुयुरिति न किन्तु कुर्युरेव । किंच ते न निहन्तव्याः परैर्हन्तुमशक्याः प्रतोपि धातुका एव । निश्चयार्थे अपिशब्दः॥३॥ कारणं शोककारणम् । यत्कृते शोकनिमित्तम् ॥ ४-९ ॥ तानिति । रामस्या कर्म च, दृष्ट्वेत्यनुषज्यते ॥१०॥ भीता अत एव समुद्विग्ना कम्पमाना अतएव विषण्णा दुःखिता। अत्र हेतु:-सर्वतो भयदर्शिनी, सर्वत्र श्रीरामदर्शनादिति भावः रामेणेत्यादिश्लोकचतुष्टयस्प पातीतिकार्थः स्पष्टः । वस्तुतस्तु शूर्पणखा राम न जहीति हितबुद्धचा खरं निवारयति रामेणेति । हे निशाचार ! रामेण ते शक्तिः
॥५६॥
For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.bath.org
Acharya Shri Kalassagasun Gyarmandie
कोषभीतिभ्यां पूर्वोक्तं विस्मृत्य पुनराह-एते चेति ॥ १३ ॥ अनुक्रोशो दया । शक्तिरिति तुल्येति शेषः ॥१४॥ निरपत्रपा निर्लजा। हतकर्णनासा त्वादिति भावः ॥१५॥प्रतिमुखे अग्रे । सबलः ससैन्यः॥ १६ ॥ मिथ्येति मिथ्यावचोभिरित्यर्थः । आरोपितविक्रमः कल्पितपराक्रमः॥ १७॥ १८
एते च निहता भूमौ रामेण निशितैः शरैः। येऽपि मे पदवी प्राप्ता राक्षसाः पिशिताशनाः ॥ १३ ॥ मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च । रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर । दण्डकारण्यनिलयं जहि राक्षस कण्टकम् ॥ १४॥ यदि राम ममामित्रं न त्वमद्य वधिष्यासि । तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ॥ १५॥ बुद्धयाहमनुपश्यामि न त्वं रामस्य संयुगे । स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः ॥ १६ ॥ शूरमानी न शरस्त्वं मिथ्यारोपितविक्रमः। मानुषो यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ॥ १७॥रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर । दण्डकारण्यनिलयं जहि तं कुलपसिन ॥ १८॥ निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृश स्त्विह । अपयाहि जनस्थानात्त्वरितः सहबान्धवः ॥ १९॥ रामतेज़ोभिभूतो हि त्वं क्षिप्रं विनशिष्यामि । स हि तेजस्समायुक्तो रामो दशरथात्मजः ॥२०॥ भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥२१॥ एवं विलप्य बहुशो राक्षसी विततोदरी । भ्रातुः समीपे दुःखार्ता नष्टसंज्ञा बभूव ह । कराभ्यामुदरं हत्वा सरोद भृशदुःखिता
॥२२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः ॥२१॥ कीदृश इति अत्यन्तायोग्य इत्यर्थः ॥१९-२१॥ विततोदरी प्रहारार्थ विस्तृतोदरी । अत्र द्वाविंशतिश्लोकाः ॥२२॥ इति आरण्य एकविंशः सर्गः॥२१
वीर्य तेजो वास्ति यदि तथापि अमित्रघ्नं दण्डकारण्यनिलयं रामं त्वं न जहि मावधीः । यदि हनिष्यसि तर्हि तवाग्रतोऽहं प्राणान् त्यक्ष्यामीति सम्बन्धः॥११-१५॥ 19 विचार्यमाणे तयोर्हनने तव शक्तिरपि नास्तीत्याह-बुद्धचेति । रामस्थ प्रतिमुखे अग्रतः स्थातुं न शक्त इति बुद्ध या पक्ष्यामि आलोचयामीति सम्बन्धः ।
सबलश्च महारणे इति पाठः । महारणे यः मिथ्यारोपितविक्रमः अत एव शरमानी अत एव न शुरः अत एव तो मानुपावपि हन्तुं न शक्तोषीति सम्बन्धः ॥ १६॥ १७ ॥ टीका-फुलपासन कुलघातक ।। १८ ।। अपयादि अपसर्प ॥ १९॥ एवमङ्गीकारे बाधकमाह-रामतेज इति ॥ २०॥२१॥ स्थूलोदरीति यावत् । राक्षसी प्रथितोदरी इति पाठः ॥२२॥ इति श्रीमहेश्वरतीर्थविर श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकविंशः सर्गः॥२१॥
For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
टी.आ-st.
स.२२
अथ खरस्य युदोषोमो दाविशे-एवमित्यादि । माधर्षितः अवमानितः। खरः दारुणः । खरतरं परुषतरम् ॥१॥ लवनाम्भः ख्वणसमुद्राम्मः। उत्थितं पर्वण्युल्वणम् ॥ २ ॥ यः आत्मदुश्चरितेख हतः सन् अद्य प्राणान् विमोक्ष्यति तं रामं न गणये ॥३॥ संहियतां निवर्त्यताम् ।
एवमाधर्षितः शरः शूर्पणख्या खरस्तदा । उवाच रक्षसांमध्ये खरः खरतरं वचः॥१॥ तवावमानप्रभवः क्रोधोऽय मतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ॥२॥ न राम गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान इतो योऽद्य विमोक्ष्यति ॥३॥ बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ ४॥ परश्वधहतस्याद्य मन्दप्राणस्य संयुगे । रामस्य रुधिरं रक्तमुष्णं पास्यसि
राक्षसि ॥५॥ सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्युतम् । प्रशशंस पुनर्मोाद भ्रातरं रक्षसां वरम् ॥६॥ सदनमेव सादनम् ॥ ४॥ परश्वधः कुठारः । मन्दप्राणस्य अल्पप्राणस्य । औष्ण्यार्थमिदमुक्तं रक्तवर्णत्वार्थं च ॥५॥ मौात् अव्यवस्थित एवमिति । आधर्षितः कोपादवमानितः । खरः तीक्ष्णगुणः ॥१॥ आत्मनीतिपदाध्याहारः । तथा चात्मनि कोपो धारयितुं न शक्यत इत्यन्वयः । लब णाम्भ इवोल्बणम् । व्रण इति शेषः । ब्रणे विक्षिप्त लवणयुक्तमम्भ इव धारपितुं न शक्यत इत्यर्थः । उदितमिति पाठे-उदितं न्यस्तम् । उत्थितमिति पाठे-f4 उल्वणमिति यावत ॥२॥ आत्मचरितैः स्वकीयदुष्कृतैः विरूपकरणरूपैः॥ ३॥ सम्झमः भयम् । तवावमानमभव इत्यादिश्लोकचतुष्टयस्थ वास्तवार्थस्तु-शा
तवावमानप्रभवः त्वत्सम्बन्ध्यवमानोत्पन्न: मयि त्वरया कृतावमानप्रभव इत्यर्थः। क्रोधः धारयितं न शक्यते । किष मानुष बबीर्यात मच्छोर्यात क्षीणजी पवितं न गणये, तमहं जेतुं न शक्रोमीत्यर्थः । स राम एवं प्राणान मदीयमाणान मोक्ष्यति मोक्षयिष्यतीत्यर्थः । अतः हे दुर्भगे! आत्मदुश्चरितैः स्वापचारण्यापारः।
अद्य अपं मच्छुभाषहविधिः इतः । त्वनिमित्तं ममैश्वर्य क्षीणजीवितं च नष्टमिति भावः । इतः परं बाष्पः संहियताम् सम्धमश्च विमुच्यताम् । अहं भ्रात्रा सह राम प्रति यामि यमसादनं च यामि न सन्देह इत्यर्थः॥४॥ ततः परं रामस्य परश्वधहतस्य रामसम्पन्धिपरश्वधेन इतस्य मन्दप्राणस्य भूतले पतितस्प, ममेति | शेषः । हे राक्षसि ! रुधिरं पास्यसीति सम्बन्धः ॥ ५॥ पुनः प्रशंसितः त्वमेव सकलरक्षा श्रेष्ठ इत्यादि ॥६॥७॥ स-मण्येवरः इत्यत्र असर इति छेदः । असरः स्वभावतोऽङ्करः, पावल्क्यसुतत्वात् । यथोक्तं शान्तिपर्वणि-" याइवस्क्यमुता राजन् " इत्यादि ॥१॥
॥५
॥
For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चित्ततया पुनः प्रशशंस ॥ ६ ॥ अमुमर्थ विशष्यति - तथेति ॥ ७ ॥ चतुर्दशेत्यादिश्लोकत्रयमेकं वाक्यम् । चतुर्दश सहस्राणि सन्तीति शेषः । घोराणां घोररूपाणाम् । लोकहिंसाविहाराणां जनवधैकलीलानाम् । महास्यानां विकृतमुखानामिति यावत् । उदीर्णानां गर्वितानाम् । सर्वोद्योगं सर्वप्रकारै।
तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद्दूषणं नाम खरः सेनापतिं तदा ॥ ७ ॥ चतुर्दश सहस्राणि मम चित्ता नुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ८ ॥ नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् । लोक हिंसाविहाराणां बलिनामुग्रतेजसाम् ॥ ९ ॥ तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ १० ॥ उपस्थापय में क्षिप्रं रथं सौम्य धनूंषि च । शराश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः ॥ ११ ॥ अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् । वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥ १२॥ इति तस्य ब्रुवाणस्य सूर्यवर्ण महारथम् । सदधैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥ १३ ॥ तं मेरुशिखराकारं तप्त काञ्चनभूषणम्। हेमचक्रमसम्बाधं वैडूर्यमयकूबरम् ॥ १४ ॥ मत्स्यैः पुष्पैर्दुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः । मङ्गलैः पक्षिसङ्घैश्व ताराभिरभिसंवृतम् ॥ १५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
रुद्योगम्, सर्वायुधवाहनादिभिरुद्योगमित्यर्थः ॥ ८-१० ॥ शक्तीः आयुधविशेषान् ॥ ११ ॥ पौलस्त्यानां पुलस्त्यवंश्यानामये रणकोविदोऽहं गन्तु मिच्छामीत्यन्वयः । रामस्य रणज्ञत्वात् पौलस्त्यानां वधार्थमिति देवी वाक भविसूचनी ॥ १२ ॥ शबलैः नानावर्णेः । " शबलैताश्च कर्बुरे " इत्य मरः । महारथं सदश्वैर्युक्तमाचचक्ष इत्यन्वयः ॥ १३ ॥ तप्तकाञ्चनं परिशुद्धकाञ्चनम् । असम्बाधं विस्तीर्णम् । कूबरः युगन्धरः । "कूबरस्तु युगंधरः "इत्य मरः ॥ १४ ॥ मङ्गलैः मङ्गलावहैः अलङ्कारकरैरित्यर्थः । काञ्चनैः काञ्चनविकारैः। इदं विशेषणद्वयं मत्स्यादिसर्वविशेषणम् । निस्त्रिंशः असिः ॥ १५-१८ ॥ चतुर्दशसहस्राणि सन्तीति शेषः ॥ ८ ॥ ९ ॥ उदीर्णानां दृप्तानाम् । सर्वोद्योगं सर्वप्रकारेणोद्योगं चतुरङ्गबलसर्वायुधासामग्रीसहितत्वेनोद्योगं कारयेत्यन्वयः ॥ १० ॥ ११ ॥ वस्तुतस्तु दुर्विनीतस्य दुष्टेषु विनीतस्य रामस्याने पौलस्त्यानां राक्षसानां वधार्थी निर्यातुमिच्छामीति सम्बन्धः ॥ १२ ॥ शबलेः चित्रवर्णैः । रथमुपस्थितमिति शेषः ॥ १३ ॥ वैदूर्यमयौ कुरो युगंधरौ यस्य सः । असम्बाधं सम्मर्दरहितम् ॥ १४ ॥ शोभार्थं विरचितैः काञ्चनैस्सुवर्णकल्पितेः । एतच्च
For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
AN
टी.आ कोस०२२
" तत इति । राक्षसं राक्षससम्बन्धि ॥१९॥ मुद्गरः लोहमयगदा। पट्टिशः 'पट्टयम्' इतिद्रमिडनामयुक्त आयुधविशेषः। तोमरः 'वल्लयम्' इति इमिडनाम ॥५॥युक्तः । शक्तिः 'ईट्टी' इति द्रमिडनामकः । परिवः 'कुण्डान्तडी' इति दमिडनामा। अतिमात्रैः महद्भिः वत्रैः अष्टास्त्रैरायुधैः ॥२०-२२॥ तास्त्विति ।
ध्वजनिस्त्रिंशसम्पन्न किङ्किणीकविराजितम्। सदश्वयुक्तं सोमर्षादारुरोह खरो रथम् ॥१६॥ निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः। तस्थुः सम्परिवार्येनं दूषणं च महाबलम् ॥ १७ ॥ खरस्तु तान महेष्वासान् घोरवर्मायुध ध्वजान् । निर्यातेत्यब्रवीद्धृष्टो रथस्थः सर्वराक्षसान् ॥ १८॥ ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम्॥१९॥ मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः । खङ्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानश्च तोमरैः ॥२०॥ शक्तिभिः परिधैोरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वर्गृहीतैर्भीमदर्शनैः ॥२१॥ राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् ॥ २२ ॥ तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान भीमविक्रमान । खरस्यापि रथः किञ्चिज्जगाम तदनन्तरम् ॥ २३ ॥ ततस्तान शबलानश्वांस्तप्तकाञ्चन भूषितान् । खरस्य मतिमाज्ञाय सारथिः समचोदयत् ॥२४॥ स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः ।
शब्देनापूरयामास दिशश्च प्रदिशस्तदा ॥ २५ ॥ किंचिजगाम सेनासम्मर्दादिति भावः । खरानुज्ञाभावाद्वा ॥ २३॥ मतिं सम्मतिम् । यात्राभिप्रायमिति यावत् ॥ २४ ॥ शब्देन नमिघोषेण । प्रदिशः मत्स्यादौ सर्वत्र योज्यम् । मङ्गलेरलङ्कारप्रयोजकैः । सर्वत्र विचित्रेरिति शेषः ॥ १५ ॥ अमर्षात् क्रोधात आरुरोहेति पराजयसुचनम् । “क्रोधः कार्यविभङ्गाय" इति शकुनशाखे ॥ १६ ॥ टीका-निस्त्रिंशः खड्गः ॥१६॥ रथस्थं खरं निशाम्य दृष्ट्वा ॥ १७॥ १८॥ रक्षसामिदं राक्षसं सैन्यं निर्जगामेति सम्बन्धः ॥ १९॥ मगररित्यादि लोकत्रयमेकं वाक्यम् । वजैः बजायुधतुल्यैः मुद्गरादिभिरुपलक्षिताना राक्षसानां चतुर्दशसहस्राणि निर्यातानीत्यन्वयः । पुनरप्यत्र रक्षसां चतुर्दशसहस्राणीत्युक्तिः पूर्व खरेणोक्तसञ्जयाप्रदर्शनार्थमिति भावः ।। टीका-मुद्गरः लगुः । पस: लोहदण्डः तीक्ष्णधार आयुधविशेषः । पट्टस इति पाठः ॥ २०-२५॥
॥५८॥
For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विदिशः॥२५॥ महाबलः झ-झामारुतः। “झ झावातो महाबलः" इति निघण्टुः । तद्वान् अर्श आद्यच् । झञ्झामारुतप्रेरित इत्यर्थः। महानिल इत्यपि पाठः । अश्मवर्षवान अश्मवर्षोंयुक्त इत्यर्थः। घनम् उपरितत(न)मेघम ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने द्वाविंशः सर्गः ॥२२ ॥ अथ युद्धाय प्रयातस्य खरस्य उत्पातवर्णनं त्रयोविंशे-तस्मिन् यात इत्यादि । अशिवम् अशुभावहम् । प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थ त्वरितो यथान्तकः । अचूचुदत्सारथिमुन्नदन घनं महाबलो मेघ इवाश्म वर्षवान् ॥ २६ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वाविंशः सर्गः ॥२२॥ तस्मिन् याते जनस्थानादशिवं शोणितोदकम् । अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥१॥ निपेतुस्तुरगा स्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥२॥श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्। अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ ३॥ ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकाय स्तस्थौ गृध्रः सुदारुणः ॥४॥ जनस्थानसमीपेतुसमागम्य खरस्वनाः। विस्वरान्विविधांश्चक्रर्मासादा मृगपक्षिणः॥५॥ शोणितोदकं रक्तवर्णजलम् । तुमुलः सङ्कुलः । गर्दभारुणः गर्दभवद्धसरः ॥१॥ निपेतुः स्खलिताः । रथयुक्ताः रथे बद्धाः । पुष्पचिते पुष्पैः निबिडे । यदृच्छया देवगत्या ॥२॥ सूर्यपरिवेषमाह-श्याममिति । सर्वत्र श्यामम् । पर्यन्ते प्रान्ते रुधिरं रुधिरवर्णम् । अलातचक्रप्रतिममिति ह्रस्वत्वमुच्यते । परिवेषणं परिखेपः। परिगृह्य परितो व्याप्य ॥३॥ समुच्छितम् उन्नतम । ध्वजमुपागम्य समाक्रम्य परिक्रम्य तस्थी॥४॥ सरस्वनाः परुपस्वनाः। विस्वरान् | Gi प्रबुद्धेति । उन्नदन्त्यैर्नादं कुर्वन् । अश्मवर्षवान् महाबलो मेघः उपरि विद्यमानं घनं मेघमिवाचूचुददित्यन्वयः ॥ २६ ॥ इति श्रीमहेश्वरतीर्यविरचितायाँ श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो द्वाविंशः सर्गः ॥२२ ।। तत्प्रयातमिति पाठः। णिचि कर्मणि क्तः। तत् बलम् सेनायामित्यर्थः । गर्दभारुणः | गर्दभ इव अरुणो धूसरः॥ १॥ पुष्पचिते पुष्पयुक्ते । रथयुक्ताः रथे बद्धाः । यहच्छ या दैवगत्या ॥२॥ रुधिरपर्यन्तं रुधिरो रक्तवर्णः पर्यन्तः प्रान्तदेशो यस्य तत् । अलातचक्रप्रतिममिति तद्वनुल्यम् ॥ ३॥४॥ विस्वरान विकृतस्वरान् ॥ ५ ॥
For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun Gyanmandir
VI
..कां. स.२५
रा.म.विकृतस्वरान् । मांसमदन्तीति मांसादाः ॥५॥ प्रदीप्तायां दिशि सूर्यसन्निहितदिशीत्यर्थः। शिवाः मृगालाःघोराः ज्वालामुखाः॥६॥ प्रभिन्नाः इन्द्रच्छिन्न १९: पक्षाः। तोयशोणितधारिणः शोणिततोयधारिणः। परनिपातः। अनाकाशम् अप्रकाशम्, छत्रमिति यावत् । बलाहकाः मेषाः ॥७॥ उद्धतं सान्द्रम् ॥८॥
क्षतजाईसवर्णाभा क्षतजेन रक्तेनार्दै संसिक्तं यत् पटादिकं तत्तुल्याभा । कालं विना स्वकालं विना । सन्ध्या बभी, मेषेप्षिति शेषः । खरस्येति पूर्व सूर्या । व्याजहुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥६॥ प्रभिन्नगिरि सङ्काशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्सीमा बलाहकाः ॥ ७॥ बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥८॥ क्षतजासवर्णाभा सन्ध्या कालं विना बभौ । खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः । कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ॥९॥ नित्याशुभ करा युद्धे शिवा घोरनिदर्शनाः। नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ॥ १०॥ कबन्धः परिघाभासो दृश्यते
भास्करान्तिके। जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ॥ ११ ॥ धिष्ठितदिशि शिवारुतयुक्तम् अधुना खरस्याभिमुखमुच्यते । घोरमृगाः श्वापदादयः। कङ्काः स्थूलकायाः। भयङ्कराः मृतपशुनरादिभक्षणशीलाः पक्षि) विशेषाः॥९॥ सेनाभिमुखशिवारुतमाह-नित्येति । युद्धे नित्यमशुभकराः अशुभशंसिनः। घोरनिदर्शनाः घोरफलकनिदर्शनाः। शिवाः गोमायवः । "स्त्रियां शिवाभूरिमायगोमायुमृगधूर्तकाः" इत्यमरः । ज्वालामुद्रिन्तीति ज्वालोद्वारीणि तैः आननैः। उपलक्षणे तृतीया ॥१०॥परिषवत् परिपायुश्वदाभासत प्रदीप्तायां दिशि उत्पातवशाजाज्वल्यमानायाम् । शिवाः गोमायवः । यातुधानानां राक्षसानाम् । अशिवममङ्गलसूचकं मैरवस्वनं व्याजद्दरित्पन्वयः ॥६॥प्रमिन्न निरिसाशाः परस्परसंसक्तपर्वतसदृशाः। तोयशोणितधारिणः तोयं शोणितमिव धारयन्तीति तया । रक्ततुल्यं तोयं धारयन्तीत्यर्थः । आकाशमनाकाशमन बकाशं चक्रुः आच्छादयामासुरित्यर्थः ॥७॥ उद्धतं सान्द्रम् ॥८॥ क्षतजासवर्णामा रुधिरोक्षितेन वस्तुना समानप्रभासन्ध्या की। कालं स्वकालं विना । बरस्पेति, पूर्व दीप्तदिगाभिमुख्येन शिवारुतान्युक्तानि अधुना खराभिमुख्येन सैन्याभिमुख्येन चेति भेदादपोनरुक्त्यम् । टी-4: श्वेत-कः ॥९॥ नित्यमशुमकरा अशुभ शंसिनः । घोरनिदर्शनाः दुनिमित्तरष्टान्तभूताः ॥१०॥ कवन्धो धूमकेतुः । परिधाभासः परिधा आयुधविशेषः । ताजासमान इत्यर्थः ॥ टी-सोनुः रडः ॥ ११॥
लाव॥५९
For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalasagasun Gyarmandie
इति परिषाभासः।कबन्धः शिरःशून्यमनुष्यकायः। भास्करान्तिके सूर्यस्य समीपे। दृश्यते अदृश्यत । तथोक्तं कामन्दकीये-"सूर्यदृष्टकवन्धादिरकस्मा न्मूढवाहनः।" इति । कबन्धाकारमेघखण्ड इति यावत्। महानाग्रहो यस्य स महामहः । स्वर्भानुः राहुः। अपर्वणि प्रतिपदर्शसन्धिः पर्व तस्मादन्यस्मिन् काले सूर्य जग्राह । तदाह वराहमिहिरः "अपर्वणि तथा राहुग्रहणं चन्द्रसूर्ययोः" इति ॥११॥ प्रवाति प्रतिकूलो वाति । उत्पेतुः प्रचकाशिरे खद्योतसप्रभाः प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः। उत्पेतुश्च विना रात्रि ताराः खद्योतसप्रभाः ॥१२॥ संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः। तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्धमाः ॥१३॥ उद्धृतश्च विना वातं रेणुर्जलधरारुणः। वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः॥ १४ ॥ उल्काश्चापि सनिर्धाता निपेतु?रदर्शनाः। प्रचचाल मही सर्वा सशैलवनकानना ॥ १५॥ खरस्य च रथस्थस्य नर्दमानस्य धीमतः । प्राकम्पत भुजः सव्यःस्वरश्चास्याव सज्जत ॥ १६॥ सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः। ललाटे च रुजा जाता न च मोहान्यवर्तत ॥१७॥
तान समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् । अब्रवीद्राक्षसान् सर्वान् प्रहसन स खरस्तदा ॥१८॥ ज्योतिरिङ्गणसमानकान्तयः ॥ १२॥ सँल्लीनाः जलान्तर्गताः । पुष्पफलैर्विना बभूवुः गलितपुष्पादिका बभूवुरित्यर्थः ॥ १३॥ उद्धृतः उत्क्षिप्तः । जल धरारुणः मेघसरः। वीचीकूचीति शब्दानुकारः । वाश्यन्त्यः शन्दकुर्वन्त्यः ॥१४॥ उल्कानिर्घातो ज्योतिर्वायुविशेषौ । अत्र वराहमिहिरः-“ उल्का शिरसि विशाला निपतन्ती वर्धते तनुप्रभया । पवनाभिहता गगनावनौ च यदा समापतति । भवति तदा निर्घातः स च पापो दीर्घखगविरुतः॥” इति ॥१५॥ अवसज्जत अवासज्जत । गद्गदकण्ठतया प्रतिबद्धोऽभूदित्यर्थः ॥१६॥ रुजा पीडा । "स्त्री रुघुजा चोपतापरोगव्याधिगदामयाः" इत्यमरः । मोहात् अज्ञानात् ।न न्यवर्तत एवमनेकदुनिमित्तदर्शनेपि युद्धगमनान्न न्यवर्ततेत्यर्थः ॥ १७॥ उत्थितान् उद्भूतान् । रोमहर्षणान् रोमाञ्चकरान् भयजनकानि त्यर्थः । तदुक्तं साहित्यचिन्तामणी-"उल्कानिपातनिर्यातव्यालव्याघ्रादिदर्शनैः । उत्पन्नः सहसा चित्तविक्षोभखास इष्यते । नेत्रसम्मीलनोत्कम्पगात्र प्रवातीति। प्रतिकूल इति शेषः। खद्योतसप्रभाः खद्योतसन्निभाः । उत्पेतुः उत्पन्नाः॥१२॥१३॥ जलधरारुणः सन्ध्यामेघवदरुण इत्यर्थः । वीचीकूचीत्यनुकरणशब्दो वाश्यन्त्यः शब्दं कुर्वन्त्यः॥१४॥१५॥ स्वरश्चास्यावसज्जत हीनस्वरोऽभूत ॥ १६ ॥ साम्रा दुनिमित्तरूपाश्रुसमेता । सानमिति पाठे-क्रियाविशेषणम् । रुजा वेदना टी०-ननु रामस्य अमानुषचरित्र हात्या युद्धागमनवेलायां स्वस्थ दुनिमित्तानि दृष्ट्रा च खरो निर्भीकः प्रदष्टः किमर्थमभूदित्याशङ्कायामुच्यते-पुरा तु पावल्क्यसुतादिशवेन शताः पुनरनुगृहीता राक्षसम्म
For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
All
वा.रा.भू. ॥ ६० ॥
। सङ्कोचगद्गदैः । वैवर्ण्यस्वेदरोमाञ्च स्तम्भाद्यैरनुभाव्यते ॥” इति । प्रहसन्नित्यनेन गर्वः सूच्यते ॥ १८ ॥ तत्कार्यप्रतिज्ञा माह महोत्पातानिति । तथा चोक्तं चिन्तामणी - " कुलरूपवयोविद्याबलैश्वर्यधनादिभिः । या भवेदात्मनः श्लाघा स गर्व इति कथ्यते । उद्ग्रीवावेक्षणावज्ञा प्रतिज्ञातिर्भवेदिह ॥” इति । महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् । न चिन्तयाम्यहं वीर्याद्वलवान् दुर्बलानिव ॥ १९ ॥ तारा अपि शरै स्तीक्ष्णैः पातयामि नमः स्थलात् । मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ॥ २० ॥ राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् । अहत्वा सायकैस्तीक्ष्णैनपावर्तितुमुत्सहे ॥ २१ ॥ सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ! यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः॥२२॥ न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः । युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ||२३|| देवराजमपि क्रुद्धो मत्तैरावतयायिनम् । वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ॥ २४ ॥ सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः । प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ॥ २५ ॥ समीयुश्च महात्मानो युद्धदर्शन कांक्षिणः । ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥ २६ ॥ समेत्य चोचुः सहितास्तेन्योन्यं पुण्यकर्मणः ॥ २७ दुर्बलानिव पुरुषान् ॥ १९ ॥ २० ॥ उत्सिक्तं गर्वितम् ॥ २१-२५ ॥ समीयुः सङ्गताः । सहिताः लोकहितपराः । पुण्यकर्मणः पुण्यकर्माणः । दीर्घा तथापीति शेषः । न न्यवर्तत युद्धयात्राया इति शेषः || १७ || १८ || दुर्बलान् जनानिव ॥ १९ ॥ २० ॥ वलोत्सिक्तं बलाधिकम् । अहत्वा उपावर्तितुं नोत्सह इति सम्बन्धः । वस्तुतस्तु अहत्वा नोपावर्तितुमुत्सह इत्यनेन इत्यवोपावर्तितुमुत्सह इत्यभिप्रायः । हन्तुमसमर्थः अतः नोपावर्तत इति व्यज्यते ॥ २१ ॥ यन्निमित्त इति । या शूर्प णखा निमित्तं यस्य विपर्ययस्य स तथोक्तः । विपर्ययो नाशः । सा भगिनीत्यर्थः । वस्तुतस्तु रामस्य लक्ष्मणस्य च जय इति शेषः । मे मम विपर्ययः नाशश्च यन्निमित्तः या शूर्पणखानिमित्तं यस्य सः । सा भगिनी । तयोः ताभ्यां मृतस्य ममेति शेषः । रुधिरं पीत्वा सकामास्तु ॥ २२ ॥ एवं रामात्स्वमरणं निश्चित्यापि युयुत्सुस्सन स्त्रसेनाधर्योत्पादकानि वाक्यान्याह-न कचिदित्यादिना ||२३|| कुमानुषो को भूमौ मनुष्यरूपेणावतीर्णावित्यवगन्तव्यम् ॥ २४ ॥ मृत्युपाशावपाशिता मोक्षाय । ते च खरदूषणत्रिशिरसो बभूवुः । तच्छानिवृत्यर्थं त्रिगुणात्मके रामेस्त्रां खरादिकाले न्यवेशयत्। तमासनाता प्रमोद जान इत्यविशेयः । शेषधर्मस्थमीष्म युधिष्ठिरसंवादकथात्रानुसन्धेया ॥ १८ ॥
टी. आ. कां.
२०१५
॥ ६० ॥
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भाव आर्षः॥२६॥२७॥ लोकानामभिसङ्गता इति ये लोकानाम् अभिसङ्गताः अनुकूलाः तेभ्योपि स्वस्त्यस्त्वित्यर्थः । जयतां जयतु ।आर्षे आत्मने। | पदम् । सङ्खये युद्धे । चक्रहस्तो विष्णुः। वाहिनी सेनाम् । गतायुषां गन्तुमुद्युक्तायुषाम् । एतत् स्वस्तीत्यादिवाक्यम् । अन्यच्च राघवजयविषयक
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः।जयतांराघवःसङ्ख्ये पौलस्त्यान रजनीचरान ॥२८॥ चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् । एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥२९॥ जातकौतूहलास्तत्र विमानस्थाश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥३०॥ रथेन तु खरो वेगादुग्रसैन्यो विनिस्मृतः । तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्मृताः ॥३१॥ श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः । दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ ३२॥ मेघमाली महामाली सोस्यो रुधिराशनः । द्वादशैते महावीर्याः प्रतस्थुरभितः । खरम् ॥ ३३ ॥ महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा। चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥३४॥ सा भीमवेगा समरामिकामा महाबला राक्षसवीरसेना। तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यो
॥३५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोविंशः सर्गः ॥२३॥ वाक्यं वाणाः परमर्षयः विमानस्था देवताश्च जातकौतूहलाः सन्तः राक्षसानां वाहिनी ददृशुरिति सम्बन्धः ॥ २८-३० ॥ रथेनेति । वेगात स्थवेगात् । विनिस्मृतः गतः॥३३॥ श्येनेत्यादि । श्येनगाम्यादयो द्वादश खरामात्याः॥ ३२-३४ ॥सेति । समराभिकामा युद्धेप्सुः । ग्रहाणामङ्गारका दीनाम् ॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोविंशः सर्गः ॥२३॥ अवपाशिता बद्धा ॥ २५-३१ ॥ श्येनगाम्यादयो द्वादश खरामात्याः ॥ ३२-३५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्ड व्याख्यायां त्रयोविंशः सर्गः॥ २३ ॥
१००
For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कॉ.
॥६
॥
स.२५
अथ रामस्य युद्धसन्नाहश्चतुर्विशे-आश्रममित्यादि । औत्पातिकानिति स्वार्थे ठक ॥१॥२॥ इमानिति । सर्वभूतापहारिणः सर्वभूतापहारसूचकान प्रकृते तु सर्वराक्षसान् संहर्तुमुद्यतानिति योजना ॥३ ॥ अमी इति । रुधिरमय्यो धाराः येषां ते रुधिरधाराः । खरस्वरान् घोरस्तनितानि विवर्तन्ते सञ्चरन्ति ॥ ४॥ सधूमा इति प्रतापानलोयुक्ता इति भावः। अत एव मम युद्धाभिनन्दिनः । रुक्मपृष्ठानि स्वर्णमयपृष्ठानि । चापानि
आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवोत्पातिकान रामः सह भ्रात्रा ददर्श ह॥१॥ तानुत्पातान् महाघोरा नुत्थितान रोमहर्षणान् । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ॥२॥ इमान् पश्य महाबाहो सर्वभूतापहा रिणः । समुत्थितान महोत्पातान संहर्तु सर्वराक्षसान् ॥ ३॥ अमी रुधिरधारास्तु विसृजन्तः खरस्वनान । व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः॥४॥ सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः । रुक्मष्टष्ठानि चापानि विवे ष्टन्ते च लक्ष्मण ॥५॥ यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नो भयं प्राप्त संशयो जीवितस्य च ॥६॥ सम्प्रहारस्तु सुमहान भविष्यति न संशयः । अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः । सन्निकर्षे तु नःशूर जयं शत्रोः पराजयम् ॥७॥ धपि । “अथास्त्रियां धनुश्चापौ" इत्यमरः । विवेष्टन्ते चलन्ति, युद्धसन्नद्धानि भवन्तीत्यर्थः । आत्मनश्चापद्धयं लक्ष्मणस्यैकमिति बहुवचनम् ॥५॥ यादृशाः प्रसिद्धाः, पूर्व कृतसंवादा इत्यर्थः । अग्रतः अव्यवहितोत्तरकाले । नो भयमिति सुवाक् ॥६॥ सुमहान् सम्प्रहारः युद्धम् । बाहुः दक्षिणः। सन्नि आश्रममिति । औत्पातिकानुत्पातान् । स्वार्थे ठक ॥ १ ॥ प्रजानामहितान् । अब प्रजाशब्देन प्रकृतत्वाद्राक्षसा एवोच्यन्ते ॥ २॥ सर्वभूतापहारिणः सर्व राक्षसविनाशसूचकानिति यावत् ॥ ३ ॥ ४ ॥ एवं राक्षसाना दुनिमित्तान्युनवा स्वस्य जयसूचकानि निमित्तान्याह सधुमा इति । मम युद्धाभिनन्दिताः युद्धे अभितो नन्दो आनन्द एषां सनाता इति तथोक्ताः, श्रीरामगतो युद्धहर्षः शरेषूपचर्यते । मम युद्धहर्षसूचका इति फलितार्थः । चापानि विवेष्टन्ते विशेषेण वेष्टन्ते अभिनिमन्त्रिततत्तद्देवतासानियाच्चापेषु स्वयमेव शरास्संसक्ता भवन्तीत्यर्थः ॥५॥ अग्रतः अस्माकं परत इत्यर्थः । वनचारिणः याहशाः सौम्या: पक्षिणः कूजन्ति तादृशैस्सुनिमित्तैः नोऽस्माकम् अभय प्राप्तम् । चकारादरीणां जीवितस्य संशयश्च प्राप्त इत्यर्थः ॥ ६॥ सम्प्रहारो रणः । स्वस्य जयसूचकनिमित्ता
For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कर्षे अव्यवहितोत्तरकाले ॥७॥ स्वमुखप्रसादादेः स्वयं द्रष्टुमशक्यत्वेन स्वसमानसुखे लक्ष्मणे निदर्शयति-सप्रभमिति । मुखप्रसादफलं व्यतिरेकमुखे नाह उद्यतानामिति ॥ ८-१०॥ अनागतेति । आपदं निमित्तवशाच्छङ्कमानेन शुभम् आपत्परिहारम् । इच्छता विपश्चिता दूरदर्शिना पुरुषेण अनागत विधानम् अनागतस्य भाविनोऽनर्थस्य विधानं प्रतिविधानं कर्तव्यम् ।। ११ । तस्मादिति । गृहीत्वा रक्ष्यत्वेन गृहीत्वा । पादपसङ्घलां वृक्षावृताम् ॥१२॥
सप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते। उद्यतानां हि युद्धाथै येषां भवति लक्ष्मण ॥ ८॥ निष्प्रभं वदनं तेषां भवत्यायुःपरिक्षयः ॥९॥ रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः । आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥१०॥ अनागतविधानं तु कर्तव्यं शुभमिच्छता। आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ ११॥ तस्मादगृहीत्वा वैदेही शरपाणिर्धनुर्धरः । गुहामाश्रय शैलस्य दुर्गा पादपसङ्घलाम् ॥ १२॥ प्रतिकूलितुमिच्छामि नहि वाक्य मिदं त्वया । शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ॥ १३ ॥ त्वं हि शरश्च बलवान् हन्यां ह्येतान्न
संशयः। स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥ १४ ॥ अहमेव योत्स्यामीति वक्तु मुद्यतं प्रत्याह-प्रतिकूलितुमिति । इदं वाक्यं प्रतिकूलितुं नेच्छामि । मया शापितोसीति वक्तव्ये मम पादाभ्यामित्युक्तिलक्ष्मण
व्यवहारानुसारेण ॥ १३ ॥ त्वनिवर्तनं न त्वदशक्त्या किन्तु मुनिभ्यः प्रतिज्ञानान्मयैव तद्वधः कर्तव्य इत्याशयेनाह-त्वं हीति ॥ १४ ॥ अन्तरं दर्शयति अयमिति । बाहुः कर्ता दक्षिण इति शेषः । सन्निकर्षे समीपे ॥ ७॥ न केवलं ममेव जयसूनकम, तवाप्यस्तीत्याह-समभमिति । युद्धार्थमुद्यतान'
येषामायुःपरिक्षयो भवति भविष्यति तेषां वदनं निष्प्रभ भवति, नैवमस्माकमिति भावः ॥ ८-१० ॥ अनागतस्प आगमिष्यतः अनिष्टस्येत्यर्थः । प्रतिविधानं परि हारः केनेत्यत आह आपदामिति ॥ ११॥ शैलस्य गुहाम्, आश्रमं हित्वेति शेषः । दुर्गामन्यैर्गन्तुमशक्याम् ॥ १२ ॥ इदं वाक्यं त्वया प्रतिकूलितुं प्रतिकूलयितुम नेच्छामि " समानकर्तृकेषु तुमन" इति । यद्यपि तथापि भोक्तुमनुजानातीतिवन कचिद्भित्रकर्तृकेष्वपि तुमुनिष्यते । प्रतिकूलितमिति पाठे त्वया प्रतिकूलितं 7
स०-इदं वाक्यं त्वया प्रतिकूलितुं नेच्छामीति भिन्नकर्तृकत्येषि भोक्तुमनुजानामीत्यादिवत्तुमुन् सम्भवति । यद्वा इदंत्वयेत्येकं वाक्यम् । अयं चासौ त्वं च इदंत्वं तेन प्रतिकूलितुम् । भवान् युक्त्या सह गछ। तति शङ्कामारोपयितुं वाक्यं नेच्छामीति पादाभ्यां शापितोसि । अतक्षिरं मा माकुरु । यहा इदं वाक्य विरमुत्तर प्रत्युत्तररूपं मा माकार्षीः ॥ १३॥
For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
(रा..
दुर्गाम् अन्यैर्दुरासदाम् ॥ १५ ॥ हन्तेति हर्षे । निर्युक्तं निश्चयेन उपायश्चिन्तित इत्यर्थः । योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः। आविशत्टी.आ.का प्राविशत्, अधारयदित्यर्थः॥१६॥ स तेनेति अत्रोपमालङ्कारेण क्षणेन रक्षक्षयो ध्वन्यते ॥ १७॥ १८॥ ततो देवा इत्यादि पूर्वसर्गे समागमनमुक्तम् ०२४ अत्र सन्निधानम् । चारणाः देवजातिविशेषाः । लोके त्रैलोक्ये । ब्रह्मर्षिसत्तमाः भृग्वादयः । पुण्यकर्मणः पुण्यकर्माणः ॥ १९ ॥ २० ॥ स्वस्तीत्यादि एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया ।शरानादाय चापं च गुहां दुर्गा समाश्रयत्॥१५॥ तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया। हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥१६॥ स तेनानिनिकाशेन कवचेन विभूषितः । बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः ॥ १७॥ स चापमुद्यम्यमहच्छरानादाय वीर्यवान् । बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन दिशः ॥ १८॥ ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । समयुश्च महात्मानो युद्धदर्शन कांक्षिणः ॥ १९॥ ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः। समेत्य चोचुःसहिताअन्योन्यं पुण्यकर्मणः॥२०॥ स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः। जयतां राघवो युद्धे पौलस्त्यान रजनीचरान ॥ २१॥ चक्र हस्तो यथा युद्धे सर्वानसुरपुङ्गवान् । एवमुक्त्वा पुनःप्रोचुरालोक्य च परस्परम् ॥ २२॥ चतुर्दश सहस्राणि रक्षसां
भीमकर्मणाम् । एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥२३॥ लोकानां येऽभिसङ्गता इति । ये लोकानामभिसङ्गताः अनुकूलाः तेभ्योपि स्वस्त्यस्त्वित्यर्थः । देवादयः समेत्य स्वस्तीत्यायूचुः त एवैवमुक्त्वा कथं । त्वत्कर्तृकपातिकूल्यवद्वाक्यं नेच्छामीत्यर्थः ॥ १३-१५ ॥ हन्तेति हर्षे । निर्युक्तम् अस्मदुक्तम् लक्ष्मणेन नियुक्तं नितरां युक्तं कृतमित्युक्त्वा रामः कवचमाविशत पतवानित्यर्थः ॥ १६-२०॥ स्वस्तीति । स्वस्ति गोब्राह्मणेभ्य इति लोकानामभिसङ्गताः लोकपालनायाभिसङ्गताः उद्यक्तास्तेभ्यो ब्राह्मणेभ्यः स्वस्त्यस्त क्षेम। मस्तु । स्वस्ति गोब्राह्मणानां चेति पाठे-आपत्वान्न चतुर्थी । ये लोकानामभिसङ्गताः हविर्मुखेन अनुकूला भवन्तीत्यर्थः । तदुक्तम् "अग्नी प्रास्ताहुतिस्सम्यगादित्य सा-निर्युक्तम् अतिशोभनम् । इत्युक्त्वा यथोक्त कर्मनिर्णयटीकाया " युक्तशब्दशोमनपर्यायः । यथाह भिक्षुः" इति । तहिप्पण्यां च पथाह भिक्षुः-" बाळक्रीडा वासुदेवस्य युक्ता " इति ॥ १९॥
GEN२॥
For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युद्धं भविष्यतीत्यन्तं पुनः प्रोचुरिति सम्बन्धः ॥२१ - २३ ॥ राजर्षयः देवत्वं प्राप्ताः । यद्वा वानप्रस्थीभूताः । सगणाः सपरिकराः ||२४|| आविष्टमिति । | सङ्ग्रामशिरसि युद्धाये || २५ || रामस्य रूपं रुद्रस्य रूपमिव बभूव ॥ २६ ॥ तत इति । निर्ह्रादः शब्दः । वर्म कवचम् । अनीकं सेना ॥ २७ ॥ सिंह इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः । जातकौतूलास्तस्थुर्विमानस्थाश्च देवताः ॥ २४ ॥ आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥ २५ ॥ रूपमप्रतिमं तस्य रामस्या किष्टकर्मणः । बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः ॥ २६ ॥ [ इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः ] ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम् । अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत ॥ २७ ॥ सिंहनादं विसृजता मन्योन्यमभिगर्जताम् । चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः ॥ २८ ॥ विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् । तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ॥ २९ ॥ तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः । दुद्रुवुर्यत्र निःशब्दं पृष्ठतो न व्यलोकयन् ॥ ३० ॥ तत्त्वनीकं महावेगं रामं समुपसर्पत। धृतनानाप्रहरणं गम्भीरं सागरोपमम् ॥३१॥ रामोऽपि चारयन् चक्षुः सर्वतो रणपण्डितः । ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम् ॥ ३२ ॥ नादमित्यादि । अन्योन्यमभिगर्जताम् अहमेव शत्रुं हनिष्यामीति जल्पतामित्यर्थः । विस्फारयतां ज्याशब्दं कुर्वताम् । अभीक्ष्णशः भृशम्। जृम्भतां जृम्भमाणानां मदनोद्गच्छतामित्यर्थः । विप्रघुष्टस्वनानां घोषो गुञ्जनाख्यध्वनिविशेषः । “ घोषो गुञ्जनमञ्जने ” इति वैजयन्ती । भावे निष्ठा । तद्रूप | स्वनवतामित्यर्थः ॥ २८ ॥ २९ ॥ तेनेति । श्वापदाः हिंस्रा व्याघ्रादयः । यत्र निःशब्दं शब्दाभावः । “अव्ययं विभक्ति -" इत्यादिना अव्ययीभावः । | तं देशं दुद्रुवुरित्यन्वयः । पृष्ठतः पश्चाद्भागम् ॥ ३० ॥ समुपसर्पत समुपासर्पत् । गम्भीरम् इतरदुष्प्रवेशम् ॥३१॥ रामोऽपीति । उत्थितम् उद्युक्तम् ॥ ३२ ॥ मुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः ॥” इति ॥२१-२५॥ टी० - चक्रहस्तो विष्णुः ॥ २९ ॥ रूपमिति । रुद्रस्येव महात्मन इति पाठः । जगत्संहरणार्थ मुद्युक्तस्य प्रलयकालरुद्रस्य रूपं यद्वत्तद्वत् खरादिवधार्थमुद्युक्तस्य रामस्य रूपमपि बभूवेत्यर्थः । तदुक्तं स्कान्दे-" रुद्रतेजोविलसितं दृष्ट्वा रामकलेवरम् । श चक्रं च शूलं च पिनाकं खेटमेव च । खट्वां घण्टां च डमरुं वाणपाशाङ्कुशं तथा । चापं वज्रं च खङ्गं च परशुं त्रासकारणम् । जयश्रियं च गङ्गां च ददृशुः सिद्ध
1010
For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
वा.रा.भू. ७ वितत्येति । वितत्य किञ्चिद्वाणविसर्पणं कृत्वेत्यर्थः । “ विततं संहितस्येषोः किञ्चिदेव विसर्पणम् ” इति वैजयन्ती । तूण्योः पृष्ठपार्श्वद्वयबद्धयोः ! ॥ ६३ ॥ आहारयदित्यनेन करुणामूर्तिरप्याश्रितकण्टकोद्धारणाय क्रोधमारोपयामासेति गम्यते, भीमं धनुरुद्धृत्य तृण्योः शरांश्चोद्धृत्य वितत्य सर्वरक्षसां वधार्थी वितत्य च धनुर्भीमं तूण्योश्चोद्धृत्य सायकान् । क्रोधमाहारयत्तीवं वधार्थं सर्वरक्षसाम् ॥ ३३ ॥ दुष्प्रेक्षः सोभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्। तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः ॥ ३४ ॥ तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा । दक्षस्येव ऋतुं हन्तुमुद्यतस्य पिनाकिनः ॥ ३५ ॥ आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ॥ ३६ ॥ तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णेः । बभ्रुव सैन्यं पिशिता शनानां सूर्योदये नीलमिवाभ्रवृन्दम् ॥ ३७॥ इत्यार्षे श्रीरामायणे वाल्मी० श्रीमदारण्यकाण्डे चतुर्विंशः सर्गः ॥२४॥ अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरस्सरैः ॥ १ ॥ तं दृष्ट्वा सशरं चाप मुद्यम्य खरनिस्वनम् । रामस्याभिमुखं मृतं चोद्यतामित्यचोदयत् ॥ २ ॥ स खरस्याज्ञया मृतस्तुरगान् समचोद यत् । यत्र रामो महाबाहुरेको धन्वन् स्थितो धनुः ॥ ३ ॥
कोधमाहारयदित्यन्वयः ॥ ३३ ॥ ३४ ॥ दक्षस्येति क्रोधातिशयमात्रे दृष्टान्तः ॥ ३५ ॥ ३६ ॥ तदिति । कवचसूर्यकिरणयोः साम्यं नीलाभ्राणां रक्षसां च कार्मुकवत्त्वं ध्वजवत्त्वं च तुल्यं मेघे उत्पातध्वजसम्भवात् । अत्र सार्घसप्तत्रिंशच्ढोकाः ॥ ३७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्डकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥ तुमुलयुद्धं पञ्चविंशे-अवष्टब्धेत्यादि । धन्यत इति धनुः । " धन धान्ये " इत्यस्मा द्धातोः " भृमृशीतृचरितत्सरितनिधनिमिमस्जिभ्य उः" इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां च धनुं विदुः, धनुरिवाजनि वकः" इति कविकाव्यप्रयोगश्च ॥ १ ॥ तमिति । चोद्यतामिति रथ इति शेषः ॥ २ ॥ ३ ॥
चारणाः ॥” इति ।। २६-३२ ॥ वितत्येति । धनुर्वितत्य आरोप्य । क्रोधमिति क्रोधमाहारयत् प्राप्तवान् ॥ ३३ ॥ तेजसाविष्टमिति रौद्रतेजसा सम्पन्नमित्यर्थः ॥ ३४-३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ २४ ॥ अवष्टब्धधनुं अवलम्बितशरासनम् । धनुःशब्द
For Private And Personal Use Only
टी.आ.को.
स० २५
॥ ६३ ॥
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
निष्पतितं युद्धोन्मुखम् । सचिवाः इयेनगाम्यादयः॥४॥ लोहिताङ्गः अङ्गारकः ॥५॥अर्दयित्वा पीडयित्वा महानादं ननाद चकारेत्यर्थः ॥६॥ भीमधन्वानम् । “ धनुषश्च" इत्यनङ् समासान्तः । शस्त्रैः आयुषैः । “शस्त्रमायुधलोहयोः” इत्यमरः॥ ७॥ मुद्गरैः स्थूलगदाभिः । प्रासैः कुन्तैः
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः । नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ ४॥ स तेषां यातुधानानां मध्ये स्थगतः खरः। बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः॥५॥ ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः ॥६॥ ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः । राम नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥७॥ मुद्गरैः पट्टिशैःशूलैः प्रासैः खङ्गः परश्वधैः । राक्षसाः समरे रामं निजनू रोषतत्पराः ॥८॥ ते बलाहकसङ्काशा महानादामहौजसः । अभ्यधावन्त काकुत्स्थं स्थैर्वाजिभिरेव च । गजैः पर्वतकूटाभै राम युद्धे जिघांसवः ॥९॥ ते रामे शरवर्षाणि व्यसृजन रक्षसां गणाः । शैलेन्द्रमिव धाराभिर्वर्षमाणा बलाहकाः ॥१०॥ स तैः परिवृतो घोरै राघवो रक्षसां गणैः॥१३॥ तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः। प्रतिजग्राह विशिखै नद्योघानिव सागरः ॥१२॥ स तैःप्रहरणै|भिन्नगात्रो न विव्यथे। रामः प्रदीप्तैर्बहुभिर्वचैरिव महाचलः ॥१३॥
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः । बभूव रामः सन्ध्याभ्रेर्दिवाकर इवावृतः ॥ १४ ॥ रोषतत्पराः क्रोधपरवशाः॥८॥त इति । बलाहकसाशाः मेघतुल्याः। कूटं शृङ्गम् ! अभ्यधावन्त आभिमुख्येनाधावन्त ॥९॥ते राम इति । शैलेन्द्रमिवेत्युपमानेन रामस्य निर्दुःखत्वमुक्तम् ॥ १०॥स तरित्यायधमेकान्वयम् ॥ ११ ॥ तानीति । विशिखैः बाणैः । प्रतिजग्राह प्रतिरोध । नद्योपान् नदीप्रवाहान् ॥ १२ ।। स तैरिति । वढः अशनिभिः॥ १३ ॥ स विद इति । क्षतजादिग्धः रुधिरालिप्तः ॥ १४ ॥ उकारान्तोऽप्यस्ति ॥ १-३॥ सचिवाः इयेनगाम्यादयः ॥ ४ ॥ लोहिताङ्गः भौमः ॥५-८ ॥ बलाहकाः मेघाः ॥ ९-११॥ तानि शस्त्राणि । स्वविशिखेः प्रति जग्राह अवरुरोध ॥ १२ ॥ ववैरिव महाचल इति व्यतिरेकदृष्टान्तः । बच्चैः बचनियातैः । अनयोपमया श्रीरामस्य न काचिदपि तत्कृतव्यथेति सूच्यते ॥ १३ ॥
For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kobatirth.org
विषेदुरिति । बहुभिः सहस्रैः चतुर्दशसहस्रः ॥ १५ ॥ तत इति।मण्डलीकृतकार्मुकः आकर्णाकर्षणेन मण्डलाकारीकृतधनुः । विशिखान् बाणान् .टी.आ.का. अर्धचन्द्रामबाणान् । प्रथमं शतशः अनन्तरं सहस्रशः स निर्बिभेदेति योजना ॥ १६ ॥ दुरावारान् वारयितुमशक्यान् । दुर्विषहान् दुःसहान् । स०२५ विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः । एक सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ॥ १५ ॥ ततो रामः सुसंकुद्धो मण्डलीकृतकार्मुकः । ससर्ज विशिखान बाणान शतशोथ सहस्रशः ॥ १६॥ दुरावारान् दुर्विषहान् कालदण्डो पमान रणे । मुमोच लीलया रामः कङ्कपत्त्रानजिह्मगान् ॥ १७॥ ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया। आददू रक्षा प्राणान् पाशाः कालकृता इव ॥१८॥ भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः।अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः॥ १९॥ असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् । विनिष्पेतुरतीवोया रक्षःप्राणापहा रिणः ॥ २०॥ तैर्धषि ध्वजाग्राणि वर्माणि च शिरांसि च । बाहून सहस्ताभरणानूरून करिकरोपमान् । चिच्छेद रामः समरे शतशोथ सहस्रशः ॥२१॥ हयान काञ्चनसन्नाहान स्थयुक्तान ससारथीन् । गजांश्च
सगजारोहान सहयान सादिनस्तथा ॥ २२॥ पदातीन समरे हत्वाह्यनयद्यमसादनम् ॥२३॥ कालदण्डोपमान यमदण्डतुल्यान् । अजिह्मगान् अवक्रगामिनः, अस्खलितलक्ष्यकानित्यर्थः । कङ्कपत्रान् बाणान् । “कङ्कपत्रशरमार्गणबाणाः। इति हलायुधः ॥ १७॥ ते शरा इति । प्राणानाददुः अमारयन्नित्यर्थः। कालकृताः यममुक्ता इत्यर्थः ॥ १८ ॥ रुधिराप्लुता इति विशेषणं| दीप्ताग्न्युपमासिद्धयर्थम् ॥ १९ ॥ असङ्ख्यया इति । सायकाः बाणाः ॥ २०॥ तैरित्याद्यर्धत्रयमेकं वाक्यम् । वर्माणि कवचानि ॥२१॥ हयानिति । काञ्चनसन्नाहान काञ्चनाभरणान् । रथयुक्तान रथबद्धान्। सगजारोहान् सनिषादान् । सादिनः अश्वारोहान् । सदनमेव सादनम् । स्वार्थे अण ॥२२॥२३ ॥६॥ क्षतजं रक्तम् ॥ १४ ॥ १५॥ विशिखान बाणान माणसंज्ञान शरान् “ बाणास्तु गतपत्रिणः" इति बैजयन्ती ॥१६॥ दुरावारान अशक्यनिवारणान । दुर्विषहान , सोडुमशक्यान । कपत्रान् कङ्कपत्रसंज्ञान शरान । अजिह्मगान अकुटिलगतीन, अस्खलितल्टक्ष्यानित्यर्थः ॥१७-२१॥ काचनसनाहान कावनपरिकरान । सादिनः ।
For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kobatirth.org
नालीकाः नालमात्रशराः। नाराचाः आयसशराः। विकर्णिनः कर्णशराः। भीममिति क्रियाविशेषणम् ॥ २४ ॥ रामेण का बाणैः अदितं पीडितं । तत्सैन्यम् , सुखं दुःखनिवृत्तिम् अग्निना अर्दितं शुष्कं वनमिव न लेभे ॥२५॥ केचिदिति । परमायुधानिति शूलादिविशेषणम् ॥२६॥ तानीति । आवार्य निवार्य । शिरोधरानिति पुंलिङ्गत्वमार्यम् । शिरोधरांश्चिच्छेद प्राणान् जहारति क्रमः ॥ २७ ॥ त इति । सुपों गरुडः तस्य वातेन पक्षा ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः॥२४॥ तत्सैन्यं निशितै बाणैरर्दितं मर्मभेदिभिः । रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥२५॥ केचिदीमवलाः शूराः शूलान् खड्गान परश्वधान् । रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥ २६ ॥ तानि बाणेमहाबाहुः शस्त्राण्यावार्य राघवः। जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २७ ॥ ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः। सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ २८ ॥ अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः । खरमेवाभ्यधावन्त शरणार्थ शरा र्दिताः ॥ २९॥ तान् सर्वान् पुनरादायसमाश्वास्यच दूषणः। अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः॥३०॥ निवृत्तास्तु पुनःसर्वे दूषणाश्रयनिर्भयाः। राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३१ ॥ शूलमुद्गरहस्ताश्च
चापहस्ता महाबलाः । सृजन्तःशरवर्षाणि शस्त्रवर्षाणि संयुगे। द्रुमवर्षाणि मुञ्चन्तःशिलावर्षाणि राक्षसाः॥३२॥ निलेन विक्षिप्ताः उन्मूलिताः। जगत्यां भुवि ॥ २८॥ तत्र सैन्येषु । अवशिष्टाः हुतावशिष्टाः । विषण्णाः दुःखिताः । शरणार्थ रक्षणार्थमिति यावत् ॥२९॥ तानिति । आदाय खरसमीपगमनानिवर्त्य । अन्तकः रुदपराजितो यमः ॥ ३०॥ निवृत्ताः युद्धान्निवृत्ताः। दूषणरूपाश्रयेण निर्भयाः सन्तः। अभ्यधावन्त अभिमुखमाजग्मुः । प्रायशो नष्टायुधत्वात्सालतालेत्यायुक्तम् ॥३१॥ शस्त्रवर्षाणि शराभिन्नायुधवाणीत्यर्थः । सृजन्त इति तुरगारूलान् ॥ २२ ॥ २३ ॥ नालीकाः मुखमात्रायस्संयुक्ताश्शराः । नाराचाः सर्वत आयसाः । विकणिनः उप्रानुशाः उद्धारे आन्त्रहारिण इति भेदः ॥ २४-२६॥ आवार्य निवार्य ॥ २७-३० ॥ दूषणाश्रयसंश्रिताः दूषणमेव आश्रयं रक्षितारं संश्रिताः ॥ ३१-१९॥
For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
६५
Alalस.२५
आसन्निति शेषः ॥ ३२ ॥ रामस्य रक्षसां च तुमुलं सडलं महाघोरम् अत एव रोमहर्षणं भयातिरेकेण रोमाञ्चजनकम् अत एवाद्भुतं तद्युद्ध टी.आ.कां. पुनरपि बभूव ॥३३॥ त इत्यर्धमेकं वाक्यम् । अभ्ययुः आवत्रुः ॥३४॥ इदमनुवदन्नाह-तैश्चेत्यादिश्लोकदयमेकं वाक्यम् । महाबलः स रामः । दिश। प्रदिशश्च तैरावृताः दृष्ट्वा । भैरवं भयङ्करं नादं कृत्वा । राक्षसेषु राक्षसनिमित्तं गान्धर्वमत्रं धनुपि संयोजयत समयोजयत् । शरवर्षाभिवपिभिः शरवर्ष ।
तद्वभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् । रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥ ३३ ॥ ते समन्तादभिऋद्धा राघवं पुनरभ्ययुः ॥ ३४ ॥ तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः । राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ॥३५॥ स कृत्वा भैरवं नादमयं परमभास्वरम् । संयोजयत गान्धर्व राक्षसेषु महाबलः ॥३६॥ ततः शरसहस्राणि निर्ययुश्चापमण्डलात् । सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥३७ ॥ नाददानं शरान घोरान्न मुञ्चन्तं शिली मुखान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३८॥ शरान्धकारमाकाशमावृणोत्सदिवाकरम् । बभूवा वस्थितो रामः प्रवमन्निव तान शरान ॥ ३९॥ युगपत्पतमानैश्च युगपच्च हतैर्भृशम् । युगपत्पतितैश्चैव विकीर्णा वसुधाभवत्॥४०॥ निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः। तत्र तत्र स्मदृश्यन्ते राक्षसास्ते सहस्रशः॥४१॥ कारिभिरित्यर्थः ॥ ३५ ॥ ३६॥ तत इति । चापमण्डलात संहितगान्धर्वास्त्रात् आकर्षणातिशयेन मण्डलीकृताच्चापानिर्ययुः । समागतेस्तैः बाणैर्दश। दिशः । सर्वाः अन्यूनाः अवार्यन्त ॥३७॥ नादानमिति । राक्षसा रामस्य शरादानकर्षणमोचनानि नापश्यन् किंतु स्वहिंसनमेवापश्यन्निति क्रियाप्रधानो निर्देशः । यद्यपि गान्धर्वास्त्रप्रयोगे विचित्रवाणनिर्गमोस्ति तदस्मिन् श्लोके नोच्यते, किन्तु तदनन्तरभाविकेवलशरमोक्ष इति जयम् ॥ ३८ ॥ शरान्धकारमिति । अन्धकारमिति क्लीबत्वमार्षम् । प्रवमन् उद्विरन् ॥ ३९॥ युगपच्छरनिर्गमः समुत्प्रेक्ष्यते-युगपदिति । पतमानैः पतद्भिः एककाले शरहतैः एककाले भूमौ पतद्भिः एककाले पतितैश्च राक्षसैः वसुधा विकीर्णा व्याप्ताऽभवदिति युगपच्छरनिर्गमनकार्योक्तिः ॥ ४०॥ ६५ ॥ अथ हिंसावैचित्र्यमाह-निहता इति । निहताः केवलं प्रहताः। पतिताः अशनिपात इव भयेन भूमौ पतिताः । क्षीणाः कण्ठगतप्राणाः । छित्राः द्विधा विस्तीर्णा इति पाठः । विशेषाच्छादना ॥ ४० ॥ क्षीणाः कण्ठगतप्राणाः । छिनाः द्विवाभूतशरीराः । भिन्नाः खण्डितावयवाः ॥ ११ ॥
For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कृताः। भिन्नाः खण्डितावयवाः । विदारिताः नृसिंहेन हिरण्यवदानाभिकण्ठमुद्भिन्नशरीराः। तत्र तत्रेत्यनेन कश्चिद्भिन्नः कश्चिद्विदारितः पुनः कश्चित् ॥ भिन्नः इत्येवं विचित्रशववत्त्वमुक्तम् ॥४१॥ चित्रवधं दर्शयति-सोष्णीषैरित्यादिना । सोष्णीषैः शिरोवेष्टनवद्भिः । उत्तमाङ्गै केवलशिरोभिः । नानारूप विभूषणरित्यूरुजानूनां विशेषणम् । सा|मकैरूरुभिः सकटकैर्जानुभिश्चेत्यर्थः । अनेकशी भिन्नरिति हयादित्रयविशेषणम्। विच्छिन्नरिति चामरादिसर्व
सोष्णीषैरुत्तमा.श्च साङ्गदैर्बाहुभिस्तथा । ऊरुभिर्जानुभिश्छिन्नानारूपविभूषणैः ॥४२॥ हयैश्च द्विपमुख्यैश्च स्थैभिन्नैरनेकशः । चामरैर्व्यजनैश्छत्वैर्ध्वजनानाविधैरपि ॥४३॥ रामस्य बाणाभिहतैर्विचित्रैः शुलपट्टिशैः । खडैः खण्डीकृतैः प्रासैविकीर्णेश्च परश्वधैः॥४४॥ चूर्णिताभिःशिलाभिश्च शरैश्चित्रैरनेकशः। विच्छिन्नःसमरे भूमिः विकीर्णाऽभूद्भयंकुरा ॥ ४५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि० श्रीमदारण्यकाण्डे पञ्चविंशः सर्गः ॥२५॥ दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः। संदिदेश महाबाहुर्भीमवेगान् दुरासदान् । राक्षसान पञ्च साहस्रान् समरेष्वनिवर्तिनः॥१॥ ते शूलैः पट्टिशै खङ्गैः शिलावर्षमैरपि । शरवर्षेरविच्छिन्नं ववृषुस्तं समन्ततः॥२॥
स द्रुमाणां शिलानां च वर्ष प्राणहरं महत् । प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ॥३॥ विशेषणम्, विचित्रेरिति शूलादिविशेषणम्, नानाविधैरिति चामरादिविशेषणम्, पूर्वोक्तैरतेर्विकर्णाि अत एव भयङ्कराऽभूदिति योजना । एतावता ग्रन्थेन रामशरप्रभावातिशयो दर्शितः। अस्मिन् सर्गे पञ्चचत्वारिंशच्छोकाः॥४२-४५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ अथ दूषणप्रमुखसर्वसैन्यविनाशः षडविंशे-दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्न । श्वेत्यर्थः । भीमवेगान भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्व इतेति व्यज्यते ॥१॥ त इति । तं रामम् ॥२॥स इति । प्राणहरम अन्येषामिति शेषः । प्रतिजग्राह प्रतिरुरोध । धर्मात्मेत्यनेन कूटयोधित्वव्युदासः॥३॥ सोष्णीषैः शिरोवेष्टनसहितैः ॥४२-४५॥ इति श्रीमहे श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चविंशस्सर्गः ॥२५॥१॥ तं रामम् ॥२॥ स राघवः स०-पश्चसाहसान् "शतमानविंशतिक-" इत्यण् । सहसाणीति वक्तव्ये यासाहलानिति कथनं तेन महलैः अस्साहितास्साहस्रास्तान, कुशलपुरुषसहितानिति यावत् । "हलो मूलें विदूषके" इति संसारावर्तः ॥१॥
For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
६६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निमीलित इवर्षभ इत्यनेन शरवर्षेपि निर्व्यथत्वमनायासत्वं च द्योत्यते ॥ ४ ॥ क्रोधसमाविष्ट इति राम इति शेषः । प्रदीप्त इव तेजसेति तंजोयुक्त त्वेन प्रदीप्त इव स्थित इत्यर्थः । सहदूषणं दूपणसहितम् । दूषणः खरस्य सेनापतिः ॥ ५ ॥ ६ ॥ तत इति । चतुर्भिरिति शरैरित्यनुषङ्गः ॥ ७ ॥ हवेति । तद्रक्षः दूषणं वक्षसि विव्याधेति सम्बन्धः ॥ ८ ॥ परितो हन्यतेऽनेनेति परिषः तम् । पट्टेः बन्धनैः । परवसोक्षितं शत्रुमेदस्सिक्तम् ।
प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः । रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ॥ ४ ॥ ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा । शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ॥ ५ ॥ ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः । शरैरशनिकल्पैस्तं राघवं समवाकिरत् ॥ ६ ॥ ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद्धनुः । चिच्छेद समरे वीर चतुर्भिश्चतुरो हयान् ॥७॥ हत्वा चाश्वान शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः । शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि ॥ ८ ॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ॥ ९ ॥ वेष्टितं काञ्चनैः पद्वैर्देवसैन्यप्रमर्दनम् । आयसैः शङ्कभिस्तीक्ष्णैः कीर्ण परवसोक्षितम् ॥ १० ॥ वज्राशनिसमस्पर्श परगोपुरदारणम् ॥ ११ ॥ तं महोरगसङ्काशं प्रगृह्य परिघं रणे । दूषणोभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ १२ ॥ तस्याभिपतमा नस्य दूषणस्य स राघवः । द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ १३ ॥
"हृन्मेदस्तु वपा वसा " इत्यमरः । वज्राशनिसमस्पर्श वज्रं वज्राख्यरत्नम् । अशनिः वज्रायुधम् तदुभयसदृश काठिन्यम् । परगोपुरदारणं परेषां शत्रूणां यत् गोपुरं पुरद्वारं तस्य दारणं भेदकम् । “पुरद्वारं तु गोपुरम् " इत्यमरः ॥ ९-१२ ॥ तस्येति । अभिपतमानस्य अभिपततः । प्रतिजग्राह अवरुरोध ॥१- १०॥ वज्राशनिसमस्पर्श व्रजति यात्येव न प्रतिहन्यत इति वज्रम, अश्नाति शत्रुजीविनमित्यशनिः । तदुभयसमस्पर्शम् ॥११- १३॥ टी०-परवसोक्षितं वसानम् ॥ १० ॥ परगोपुरदारणं सुरपुरद्वारमेदकम् ॥ ११ ॥
For Private And Personal Use Only
टी. आ. कां.
स० २६
॥ ६६ ॥
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सहस्ताभरणावित्यनेन शौर्यविरुदवत्त्वं लक्ष्यते ॥१३॥ रणमूर्धनि छिन्त्रहस्तस्य तस्य दूषणस्य भ्रष्टः इस्ताच्च्युतः महाकायः महाप्रमाणः परिषः शकध्वज इवाग्रतः पपातेत्यन्वयः ॥ १४॥ स इति । कराभ्यां सह पपातेत्यन्वयः। मनस्वी धीरः॥१५॥तमिति । अपूजयन् अस्तुवन् ॥१६॥१७॥ भ्रष्टस्तस्य महाकायः पपात रणमूर्द्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ १४ ॥ स कराभ्यां विकी
र्णाभ्यां पपात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ १५॥ तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे । साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥१६॥ एतस्मिन्नन्तरे क्रुद्धात्रयः सेनाग्रयायिनः। संहत्या भ्यद्रवन राम मृत्युपाशावपाशिताः ॥ १७॥ महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुधुम्य राक्षसः। स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् ॥ १८॥ दृष्ट्वैवापततस्तूर्ण राघवः सायकैः शितैः । तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव ॥१९॥ महाकपालस्य शिरश्चिच्छेद परमेषुभिः।असङ्ख्ययैस्तु बाणौधैः प्रममाथ प्रमाथिनम् ॥२०॥ स पपात हतो भूमौ विटपीव महाद्रुमः । स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ॥२१॥ दूषणस्यानुगान् पञ्चसाहस्रान कुपितः क्षणात् । बाणौषैः पञ्चसाहस्रैरनयद्यमसादनम् ॥२२॥ दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् । व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् ॥ २३ ॥ अयं विनिहतः
सङ्ख्ये दूषणः सपदानुगः। महत्या सेनया साध युध्वारामं कुमानुषम् ॥२४॥ रात्रीनेवाह-महाकपाल इति । कः किमायुधं गृहीत्वाऽभ्यद्रवदित्यवाह-महाकपाल इति ॥ १८॥ दृष्ट्वेति । शितैः शाणोल्लीः । प्रतिजग्राह तेषु बाणा
नर्पयामासेत्यर्थः । यथा गृहं प्राप्तानतिथीनुपचारैः प्रतिगृह्णाति तथेत्यर्थः ॥ १९॥ प्रतिजग्राहेत्युक्तं विवृणोति-महाकपालस्येत्यादिना । प्रममाथ चूणींचकारेत्यर्थः ॥ २०॥ चूर्णशरीरत्वे दृष्टान्ततयोक्तं विटपीति ॥२१-२३ ॥ अयमिति । हनध्वं प्रत ॥२४॥२५॥ छिन्त्रहस्तस्य तस्यामतः परिधः पपातेत्यनुपज्यते ॥१५॥१५॥ अपूजयन् अस्तुवन ॥१६॥ संहत्य मिलित्वा ॥ १७-२१॥ पवसाहरणिरित्यध्याहार्यम् ॥ २२-२८॥ स०-मानुषं को भूमौ मनभ्याकार प्राप्तम् ॥ २४ ॥
For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ ६७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेनाध्यक्षाने वाह- इयंनगामीत्यादिना ॥ २६-२८ ॥ तत इति । वज्रं वज्रमणिः । तेजस्वी राम इति शेषः ॥ २९ ॥ सधूमा इत्यनेन दहनोन्मुख त्वं व्यज्यत इत्यङ्गारावस्थाव्यावृत्तिः। वज्रा इवेति "वज्रमस्त्रियाम्" इत्युभयलिङ्गो वज्रशब्दः ॥ ३० ॥ रक्षसामिति । कर्णिना कर्णाकार शरीरेण ॥ ३१ ॥ छिन्नं खण्डितम् । शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः । एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ॥ २५ ॥ श्येनगामी पृथुग्रीवो यज्ञशत्रुविहङ्गमः । दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ २६ ॥ मेघमाली महामाली सर्पास्यो रुधिराशनः । द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ॥२७॥ राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् ॥ २८ ॥ ततः पावक सङ्काशैर्हेमवज्ञविभूषितैः । जवान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ २९ ॥ ते रुक्मपुङ्गा विशिखाः सधूमा इव पावकाः । निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ ३० ॥ रक्षसां तु शतं रामः शतेनैकेन कर्णिना । सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ ३१ ॥ भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥३२॥ तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥३३॥ क्षणेन तु महाघोरं वनं निहतराक्षसम् । बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ ३४ ॥ चतुर्दशसहस्राणि रक्षसां भीम कर्मणाम् । हतान्येकेन रामेण मानुषेण पदातिना ॥ ३५ ॥ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसूस्त्रिशिरा श्चैव रामश्च रिपुसूदनः ॥ ३६ ॥ शेषा हता महासत्त्वा राक्षसा रणमूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ ३७॥ भिन्नं विदारितम् । आदिग्धाः आलिप्ताः ॥ ३२ ॥ तैर्मुक्तेति रणाग्रपतितत्वातिशयात्कुशसाम्योक्तिः ॥ ३३ ॥ निरयप्रख्यं नरकतुल्यम् । मांसशोणितैः कृतः कर्दुमः पङ्को यम्य तत्तथा ॥ ३४ ॥ मानुषेण ऋजुना । पदातिना वाहनरहितेनेत्यद्भुतोक्तिः ॥ ३५ ॥ सैन्यस्य युद्धप्रवृत्तस्य अतो रामस्यापि तत्रान्तर्भावः । खरादित्रयं शेषः अवशिष्टांश इत्यर्थः । शेषाः सर्वे राक्षसा हता इत्यन्वयः । महासत्त्वा इत्यादिविशेषणैर्महारथा एव हताः, क्षुद्राः केचन तेजस्वी राम इत्यनुज्यते ।। २९-३८ ।।
For Private And Personal Use Only
टी. आ. काँ
स० २६
॥ ६७ ॥
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भीरखो न हता इति गम्यते । अत एवोत्तरसर्गे हतशेषा इति वक्ष्यति । लक्ष्मणस्याग्रजेनेति रामस्य विष्ण्व(शभाक्त्वेनाधिकबलत्वोक्तिः ॥३६॥३७॥ भीमबलं भीमसैन्यम् । उद्यताशनिः उद्यतवजः ॥ ३८॥ इति श्रीगोविन्दराज श्रीरामायण रत्नमे• आरण्यकाण्डव्याख्याने पइविंशः सर्गः ॥२६॥ ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा । रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यता शनिः ॥ ३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षइविंशः सर्गः ॥२६॥ खरंतु रामाभिमुखं प्रयान्तं वाहिनीपतिः। राक्षसनिशिरा नाम सन्निपत्येदमब्रवीत् ॥१॥ मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥२॥ प्रतिजानामि ते सत्यमायुधं चाहमालभे। यथा रामं वधिष्यामि वधार्ह सर्वरक्षसाम् ॥ ३॥ अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवृत्य रणोत्साहान्मुहूर्त प्राश्निको भव ॥४॥ प्रहृष्ठो वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं संयुगायोपयास्यसि ॥५॥ विशिर-शिरसा छेददृष्टान्तेन स्वसेविनाम् । दुःखत्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये ॥ खरं त्विति । वाहिनीपतिः सेनापतिः। सन्निपत्य समीपमागत्ये त्यर्थः ॥१॥ साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति मयतिशेषः॥२॥आलभेस्पृशामि । प्रतिज्ञाप्रकारमाह यथेति । सर्वरक्षसां सर्वरक्षोभिः ॥३॥ मृत्युः मारयिता । प्राग्निकः जयापजयनिर्णायकः॥ ४॥ प्रहृष्टे गर्विष्ठे । संयुगाय युद्धं कर्तुम् । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति| इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षड्विंशः सर्गः ॥२६॥ खरमिति । सन्निपत्य आगत्य ॥१॥२॥ आयुधमालभे स्पृशामीति ॥ ३ ॥ तस्यावध्यत्वं ज्ञात्वाह एष वेति । मानिक: जयापजयनिर्णायकः । सप्तविंशे सर्गे मां नियोजयेत्यादिसार्धश्लोकचतुष्टयस्य । वास्तवार्थस्तु-हे खर ! संयुगे रामं च तेन विनिपातितं सैन्यं चेति शेषः । पश्य अतस्त्वं साहसानिवर्तस्व मां नियोजय । तर्हि त्वं तं हनिष्यसि किम् ? तबाह प्रतिजानामीत्यादि । सर्वरक्षसां वधार्थ सर्वरक्षसां हन्तारमित्यर्थः । रामं यथा यथावत् । अहं प्रतिजानामि सम्पम् जानामीत्यर्थः । अतः तं वधिण्यामीति सर्वमायुधमालभे अहिष्यामि केवलमित्यर्थः । हन्तुमशक्यश्वेदनेन किम् ? तत्राह-अहमिति । अस्य रामस्य अहं वा रणे मृत्युः, किन्तु एष वा एष राम एव । समरे मम मन्युः अतस्त्वं महोत्साहाद्विनिवर्तस्व मुहूर्त प्राश्निको भवेति सम्बन्धः ॥ ४ ॥ प्रहृष्ट इति । प्रष्टो वाहत इत्यत्र अहत इति पदच्छेदः । रामे
For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०२७
बा.रा.भू.
चतुर्थी ॥५॥ मृत्युलोभात् मृत्युना कृतो लोभो युद्धलोभस्तस्मात् । प्रसादितः निवर्तित इति यावत् । युद्धय युद्धं कुरु । अनुज्ञातः खरेणेति शेषः M.आ.को. ॥६८॥
त्रिशरा इति सिद्धम् ॥ ६॥ त्रिशिराश्चेति चकारो न समुच्चयार्थः॥७॥शरा एव धाराः आसाराः तासां समूहान् । जलार्द्रस्येति । दुन्दुभिशब्दः पुंलिङ्गः। “भेरी स्त्री दुन्दुभिः पुमान् " इत्युक्तेः । दुन्दुभेः दुन्दुभिनादस्य । जलाईस्येत्यनेनास्य हीनस्वरत्वमुक्तम् ।।८॥ धनुषा सायकान् विधून्वन् ।
खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः । गच्छ युद्धयेत्यनुज्ञातो राघवाभिमुखो ययौ ॥६॥ त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ॥ ७॥ शरधारासमूहान् स महामेघ इवोत्सृजन् । व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः॥८॥ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ॥९॥ स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान । बभूवातीव बलिनोः सिंह कुञ्जरयोरिव ॥१०॥ ततनिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितोरामः संरब्धमिदमब्रवीत् ॥१॥ अहो विक्रमशरस्य राक्षसस्येदृशं बलम् । पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः ॥ १२॥ ममापि प्रतिगृह्णीष्व ।
शरांश्चापगुणच्युतान् । एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् । त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ॥ १३॥ कम्पयन्, मुञ्चन्निति यावत् ॥९॥ सम्प्रहारो युद्धम् ॥ १० ॥ संरब्धं सकोपमित्यर्थः । लोके कश्चित्कुपितोऽपि वचनेन कोपन प्रकटयति, अयं तु प्रकट Kायतीति भावः ॥ ११॥ अहो इत्यादि व्यङ्गयोक्तिः। विक्रमः पराभिभवनं तत्र शूरस्य समर्थस्येत्यर्थः । ईदृशमित्यस्यैव विवरणम् पुष्पैरिवेत्यर्धम् ।
ललाटे स्वललाटे । ललाटे स्वल्पापि क्षतिर्वाधिका भवति सापि नास्तीति सूचयितुं पुष्पतौल्यम् । चापगुणःचापमौर्वी । संरब्धः सन्नेवमुक्त्वा क्रुद्धो निज अहते सति मे मयि च निहते सति प्रष्टस्त्वं राम प्रति संयुगायोपयास्यास । अथवा जनस्थान वा प्रयास्यसीति सम्बन्धः। प्रसादितः प्रार्थितः। युध्य युद्ध कुरुष्व ॥ ५ ॥६॥ त्रिशिरापीत्यत्राकारलोपश्चान्दसः ॥ ७ ॥ व्यसृजदिति । दुन्दुभेर्दुन्दुभिनादस्य सदृशं नादं व्यसृजत् अकरोत् ॥ ८-११ ॥ सोपहासं वचन ।" मीदृशं विक्रमसदृशम् बलं तस्यैवाविष्करणम् । पुष्पैः स्वल्पा पीडा भवति त्वच्छरैस्तादृशी पीडापि नास्तीति भावः ॥ १२ ॥ १३ ॥
For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
घानेत्यन्वः ॥ १२ ॥ १३॥ सन्नतपर्वभिः ऋजुपर्वभिः। वाजिनः वेगवतः॥१४॥ रथोपस्थे रथोपरिभागे ॥१५॥ इतरथात् इतइयसारविकरयात् ।। शहदये वक्षसि विभेदेत्यन्वयः । जङः निश्चेष्टः॥१६॥ १७॥ पूर्व पतितः शिरोभिः हेतुभिः स्वयं न्यपतत् ॥ १८॥खरसंश्रयाः खरसेवकाः॥ १९॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने सप्तविंशः सर्गः ॥२७॥
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः ।न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥ १४ ॥ अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् । रामश्चिच्छेद बाणेन ध्वजंचास्य समुच्छ्रितम् ॥ १५॥ ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् । बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः ॥ १६ ॥ सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः । शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ॥ १७॥ स भूमौ रुधिरोदारी रामबाणाभिपीडितः। न्यपतत् पतितैः पूर्व स्वशिरोभिर्निशाचरः ॥ १८॥ हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः। द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥ १९॥ तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् । राममेवाभिद्राव राहुश्चन्द्रमसं यथा ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः ॥२७॥
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥१॥ महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यक्त खरोपकरणं हन्तारं राममाश्रये ॥ निहतमित्यादि । निहतं दूषणं दृष्ट्वा रामस्य विक्रमं च दृष्ट्वा । सनतपर्वभिः सान्वीकृतपर्वभिः । वाजिनः वेगवतः इति तुरङ्गविशेषणम् ॥१४॥ तस्य स्तं रथोपस्थात इति पाठः । रथोपरिभागाठ्यपातयदिति सम्बन्धः ॥१५॥ जहः निश्चेष्टः ॥ १६ ॥ १७ ॥ पूर्व पतितः शिरोमिः हेतुभिः स्वयं न्यपतत् ॥ १८ ॥ खरसंश्रयाः खरसेवकाः ॥ १९ ॥२०॥ इति श्रीमहेश्वरतीर्थविरचितायाँ श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ २७ ॥१॥ टी-ननु, खरः शेषो महारथः । निशिराव रामश्चेत्युक्तम्, कथमिदानी इतशेषा इति । उच्यते-तत्र प्रथानेषु त्रयोऽवशिष्टा रति मुनेरभिप्रायः ॥१९॥ स-निवार्य निवर्तयित्वा । रुषितः रुष्टः ॥२०॥
For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
बा-रा.भ.
स्थितस्य खरस्य त्रासोऽभवदिति योजना ॥१॥ रक्षसां सम्बन्धि राक्षसम् । त्रिशिरोदूषणौ हतावित्यनुपङ्गः । बलं सैन्यं हतभूयिष्ठं हतप्रवर टी.आ.की राक्षसं चतुर्दशसहस्रसयाकाः प्रधाना हताः अवशिष्टं सैन्यं प्रेक्ष्येत्यर्थः । विमनाः विगतगर्वावस्थं मनो यस्य स तथा ॥२॥३॥ बलवदत्यन्तंस.२८ नाराचान् । "प्रक्ष्वेडनास्तु नाराचाः" इत्यमरः । रक्तभोजनानिति रक्तरूपितत्वेन रक्तभोजनत्वव्यपदेशः । आशीविपानिव सानिव स्थितान् ॥४॥
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । हतमेकेन रामेण त्रिशिरोदूषणावपि ॥२॥ तद्वलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । आससाद खरो रामं नमुचिर्वासवं यथा ॥ ३॥ विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ४॥ ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । चकार समरे मार्गान शरै रथगतः खरः ॥५॥स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्ट्वा रामोपि सुमह द्धनुः॥६॥स सायकैर्दुर्विषहैः सस्फुलिङ्गरिवाग्निभिः। नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥७॥ तद्वभूव शितैर्बाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ ८॥ शरजालावृतः सूर्यो न तदा स्म
प्रकाशते । अन्योन्यवधसंरम्भादुभयोः संप्रयुद्धयतोः ॥९॥ शिक्षया धनुर्वेदशिक्षापाटवेन । ज्यां विधुन्वन् अस्त्राणि दर्शयन्, अनुप्रयोगपाटवं दर्शयनित्यर्थः । समरे शरैः मार्गान् नानाप्रकारांश्चकार ॥५॥3 रामोऽपि तं दृष्ट्वा बाणेः सुमहद्धनुः सर्वा दिशः प्रदिशश्च पूरयामासेत्यन्वयः॥६॥सः रामः अविवरं नीरन्धम् ॥७॥पाकाशं परितः स्थितमाकाशम्, खर रामयोश्चतुःपाचवांकाशमित्यर्थः । सर्वतः सर्वत्र । अनाकाशम् अनवकाशं बभूव ॥ ८॥ शरमालेति । संरम्भात् कोपात् । “संरम्भः संभ्रमे कोपे" विशिरोदूषणावपि हतौ दृष्ट्वा बासोऽभवदित्यनुषज्यते ॥२॥३॥ हतभूषिष्ठम अल्पावशिष्टम् ॥ ४॥ शिक्षया धनुर्विद्याभ्यासेन । मार्गान् शरसवातप्रक्षेपणादि । प्रकारभेदान् ॥ ५॥ स खरः बाणैर्दिशः पूरयामासेति योजना ॥ ६॥ स रामः सायकैः नभः अविवरं नीरन्धं चकारेति सम्बन्धः ॥ ॥ पर्याकाशं परितोवर्त मानमाकाशम् । अनाकाशं निरवकाशं बभूव । तत्र हेतुः शरसङ्कुलमिति ॥८॥ उभयोः संप्रयुद्धचतोस्सतोः ॥९-११॥
स०-मार्गान् शरसवातप्रक्षेपणादिप्रकारमेदान् । स्थगत इत्यनेन रामस्य पदातित्वेप्यस्य स्थगतत्वमन्याव्यनिति सूचपति ॥ ५ ॥ शरतकुलम् उदकसालमित्र ॥ ८॥
For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandie
इत्यमरः । उभयोः शरजालावृत इत्यन्वयः ॥९॥ तोत्रैः गजशिक्षणयष्टिभिः ॥१०॥ ११॥ हन्तारमिति । खरः सर्वसैन्यहननपरिश्रान्तमपि राम पौरुषे पर्यवस्थित महासत्त्वं मेने । यदा उक्तविशेषणं रामं परिश्रान्तं मेने ॥ १२ ॥ तमिति । नोद्विजते नाचलत् । क्षुद्रमृगं शशम् ॥ १३ ॥ पतङ्ग इत्यनेन अमृत्वा अनिवृत्तिरुच्यते ॥ १४ ॥ मुष्टिदेशे मुष्टिवन्धनसमीपदेशे । महात्मन इत्यनेन भुष्टिदेशे पततो बाणस्य परिहरणसामर्थ्य व्यज्यते।
ततो नालीकनाराचैस्तीक्ष्णाग्रेश्च विकर्णिभिः । आजघान खरो रामं तोचैरिव महाद्विपम् ॥ १०॥ तं रथस्थं धनु प्पाणिं राक्षसं पर्यवस्थितम् । ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ७॥ हन्तारं सर्वसैन्यस्य पौरुषे पर्य वस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ १२॥ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । दृष्ट्वा नोदिजते रामः सिंहः क्षुद्रमृगं यथा ॥ १३ ॥ ततः सूर्यनिकाशेन रथेन महता खरः । आससाद रणे रामं पतङ्ग इव पावकम् ॥ १४ ॥ ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः । खरश्चिच्छेद् रामस्य दर्शयन् पाणिलाघवम् ॥१५॥ स पुनस्त्वपरान् सप्त शरानादाय वर्मणि । निजघान खरः क्रुद्धः शक्राशनिसमप्रभान ॥१६॥ ततस्तत्महतं बाणैः खरमुक्तः सुपर्वभिः । पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १७॥ ततः शरसहस्रेण राममप्रतिमौज सम् । अर्दयित्वा महानादं ननाद समरे खरः ॥ १८॥स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोऽगिरिव ज्वलन् ॥ १९॥ लाघवं शैभ्यं चिच्छेद रामस्य किंचिच्छ्रान्तत्वेनानवधानादिति भावः॥१५॥ पाणिलाघवमेवाह-स पुनरित्यादिना । पमणि निजधान अवदारयति स्म १६॥ आदित्यवर्चस इत्यनेन कवचपतनानन्तरं प्रकाशमानतेजोविशेष उच्यते ॥१७॥१८॥ अर्पितः संयुक्तः। विधूम इत्यनेन ज्वालाधिक्यमुच्यते॥१९ खरः स्वसैन्यस्य हननेन परिश्रान्तमपि राम तथा पौरुषे पर्यवस्थितं महासत्वं मेने इति सम्बन्धः ॥ १२ ॥ तं खरम् । क्षुद्रमग हरिणादिकम् ॥ १३-१५ ॥ वर्मणि | सा-महासयमारि रामं परिभात मेने । अनेन अमस्यूयते ॥ १२॥
For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भ. ॥७॥
गम्भीरनिदिं गम्भीरध्वनिकं धनुः रिपोरन्ताय नाशाय सज्यं चकारेत्यन्वयः ॥२०॥ यत्तदिति प्रसिद्धयतिशयवाची । महर्षिणा अगस्त्यनटी .आ.का. अतिसृष्टं दत्तम् । समभिधावत समभ्यधावत ॥२१॥ सन्नतपर्वभिः ऋजुपर्वभिः॥२२॥ स इति । दर्शनीयः रम्यः। आज्ञया शापेन । उत्प्रेक्षेयम् ॥२३॥ स.२८ मातङ्ग गजम् । तोमरेः गजशिक्षादण्डेः । चतुर्भिरित्यत्र वीप्सा बोध्या । बहुभिरित्यनुवादात् ॥२४॥२५॥ स धनुरिति । परमेष्वासः उत्कृष्टशरा ततो गम्भीरनिदिं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥२०॥ सुमहद्वैष्णवं यत्तदति सृष्टं महर्षिणा। वरं तदनुरुद्यम्य खरं समभिधावत ॥२१॥ ततः कनकपुखैस्तु शरैः सन्नतपर्वभिः । बिभेद रामः संक्रुद्धःखरस्य समरे ध्वजम् ॥२२॥ स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः।जगाम धरणींसूर्यो देवतानामिवा ज्ञया ॥२३॥ तं चतुर्भिः खरः क्रुद्धो राम गात्रेषु मार्गणैः । विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥२४॥ स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः । विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥२५॥ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।मुमोच परमेष्वासःषद शरानभिलक्षितान् ॥ २६ ॥ शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथादयत् । त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥२७॥ ततः पश्चान्महातेजा नाराचान भास्करोपमान । जिघांसू राक्षसं क्रुद्धत्रयोदश समाददे ॥२८॥ ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् । षष्टेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥२९॥ सनः । अभिलक्षितान् प्रसिद्धान् ॥२६॥ षण्णां विनियोगप्रकारमाह-शिरसीत्यादिना । द्वाभ्यामिति बाह्वोरिति एकैकस्य बाहोरेकैकेनेत्यर्थः । चन्द्रार्धवः अर्धचन्द्राकारमुखरित्यर्थः ॥२७॥ तत इति । त्रयोदश नाराचान् समादद इत्यन्वयः । अन्तिमपादे-त्रयोदश शरान् शितानिति पाठे मुमोचेति कियाध्याहार्या ॥२८॥ त्रयोदशानां विनियोगमाह-ततोस्येत्यादिना । छित्त्वेत्युत्तरत्र स्थिता किया सर्वत्र सम्बध्यते । त्रिवेणुर्नाम रथमुखस्यो कवचे ॥ १६-१९ ॥ निदि शब्दम् ॥ २०॥ सुमहर्षिणा अगस्त्येन । अतिसृष्टं दत्तम् ॥२१-२५ ॥ अमिलक्षितान श्रेष्ठान् ॥ २६ ॥ २७ ॥ नाराचान् अत्र प्रमुमोचेतिक्रिया अध्याहार्या ॥ २८ ॥ त्रयोदशबाणानां सप्तसु युगादिलक्ष्येषु विनियोगमाह-तत इति । त्रिवेणुर्नाम रपमुखस्थावयषविशेषः । छित्त्वेत्युत्तरव स्थिता स०-देवताना सोत्तमाना हरिणामहराणां भाजया सूर्यः अस्तसमये धरणीमिव ध्वजो जगामेत्यर्थः ॥ २३ ॥ विरसिताङ्गः तादभूवेत्यर्थः ॥ २१ ॥ अभिललितान् हातसामान् ॥ २६ ॥
-
घा
॥७०॥
-
For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
युगाधारदण्डः । प्रहसन्निव लीलयेत्यर्थः ॥२९-३१॥ अवप्लुत्य रथात् समुल्लङ्घय ॥३२॥ तत्कर्म खरभङ्गकर्म । अपूजयन् अस्तुवन् । समत्य समूही भूय । समेताः आगताः॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टाविंशः सर्गः ॥२८॥ त्रिभित्रिवेणुं बलवान द्वाभ्यामक्षं महाबलः । द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३०॥ छित्त्वा वजनिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो विभेद समरे खरम् ॥ ३१ ॥ प्रभग्नधन्वा विरथो हताश्वो हतसारथिः। गदा पाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३२ ॥ तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । अपूजयन् प्राञ्जलयःप्रहृष्टास्तदा विमानाग्रगताः समेताः ॥३३॥ इत्यारे श्रीरामा०श्रीमदारण्यकाण्डे अष्टाविंशःसर्गः॥२८॥
खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्व महातेजाः परुषं वाक्यमब्रवीत् ॥ १॥ गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥२॥ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥३॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर। तीक्ष्णं सर्वजनो हन्ति सर्प दुष्टमिवागतम् ॥ ४ ॥ अहङ्कारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । गदा खरस्य निर्भिय राजन्तं राममाश्रये ॥ सर्वसाधनवैकल्येन खरस्यानुकूल्यमपि भवेदिति तचित्तपरीक्षार्थमाह-खरं त्वित्यादिना । मृदुपूर्व न्यायावलम्बनेनोक्तम् । परुष मर्मोहाटनरूपत्वात् ॥१॥ तिष्ठता अधिपतित्वेन तिष्ठतेत्यर्थः ॥२॥ मृदुपूर्वत्वसिद्धये लोकन्यायमाह-उद्धेजनीय इति । उद्धेजनीयः उद्धेजकः । नृशंसो घातुकः एवंविधो लोकानामीश्वरोपि न तिष्ठति न जीवेत् किं पुनर्भवाद्दश इति भावः ॥३॥ सर्वजन इति दयालुरपीति भावः ॥ ४॥ क्रिया सर्वत्र सम्बन्ध्यते (त्रिवेणुबलवानिति पाठः) ॥ २९-३२ ॥ रामस्य तत्कर्म समेत्य दृष्ट्वा देवादयस्तम् अपूजयन, नमस्कारस्तुत्यादिभिरतोषयन्नित्पर्यः Kalu ३३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टाविंशः सर्गः ॥ २८ ॥ खरमिति । मृदुपूर्व मुक्तिपूर्वम् ।
परुषं कर्णकठोरमित्यर्थः ॥ १ ॥ बले तिष्ठता बलविषयस्वामित्वेन तिष्ठता त्वयेत्यर्थः ॥ २॥ भूतानामुद्वेजनीयः उद्वेगकरः। नृशंसः घातुका एवंविधव
For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
चा.रा.भ. लोभात लब्धस्य त्यागासहिष्णुतया । कामात् अपूर्वलाभेच्छया न बुध्यते न पश्चात्तापं करोतीत्यर्थः। भ्रष्टः ऐश्वर्याइष्टः। तस्य कर्मणः। अन्तं फलम् सी.आ.का. ॥७१॥ पश्यति अनुभवति । कथमिव ? करकात् ब्राह्मणीव करकाः वर्षांपलाः । “वर्षांपलस्तु करकः " इत्यमरः । तानत्तीति करकात् । ब्राह्मणी रक्त
स. २९ पुच्छिका । " ब्राह्मणी रक्तपुच्छिका " इति निघण्टुः । तस्यास्तद्भक्षणं विषभक्षणवन्मारकमिति प्रसिद्धिः । यथा ब्राह्मणी स्वमारकं कर्म स्वयमेव ।
लोभात् पापानि कुर्वाणः कामादा यो न बुध्यते । भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥५॥ वसतो दण्डकारण्ये तापसान् धर्मचारिणः । किन्नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥६॥ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः। ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥७॥ अवश्यं लभते जन्तुः फलं पापस्य
कर्मणः। घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥८॥ करोति तथा त्वमपीत्यर्थः ॥५॥ किं पापं मया कृतमित्यत्राह-वसत इति ॥६॥ ननु ताई कथं पापिनोऽपि बहवो जीवन्तीत्यत्राह-न चिरमिति । केवलपापिनो जन्मान्तरे फलं भुञ्जते, क्रूरास्तु पुण्यलेशेन ऐश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति, क्षिप्रमेव विनश्यन्तीत्यर्थः ॥ ७॥ पापस्य कर्ता जन्तुः ।। काले प्राप्ते अवश्यं घोरं दुःखरूपं फलं लभते । ऋतुलक्षणे काले पर्यागते प्रासे आर्तवं तत्तदृतुप्राप्तं पुष्पमिव ॥ ८॥ लोकानामीश्वरः इन्द्रोपि न तिष्ठति, चिरकालमिति शेषः । किंपुनर्भवानित्यर्थः॥३॥४॥ अमाप्तस्य प्राप्त्याशा कामः, माप्तपर्याशा लोभः । तस्य पापस्य अन्तं नाशरूपं परिपाकमिति यावत । पश्यति पापफलमनुभवतीत्यर्थः । किमिव ! बामगी करकादिव करका घनोपल: तानत्तीति करकात, पुंल्लिङ्गोप्यस्ति । ब्राह्मणी रक्तपुच्छिकेव । रक्तपुच्छिकायाः करका विषमिति प्रसिद्धिः रक्तपुच्छिका घनोपलं निगीर्य क्षगेन मियते, तद्वत्त्वमपि मया विनश्यतीत्यर्थः॥५॥६॥
पापकर्माणः पूर्वपुण्येनेश्वर्य प्राप्यापि न चिरं तिष्ठन्ति क्षिप्रमेव नश्यन्तीत्यर्थः ॥७॥ पापस्य कर्ता काले पापफलानुभवकाले प्राप्ते अवश्यं घोरं दुःखरूपं फलं | KOT टीका-रक्तपुरिछकायाः करका विधमिति प्रसिद्धिः । तथा च कामलोभाभ्या पापानि कुर्माणो यः पापफलं न जानाति स तु कालान्तरे देहाअष्टः सन् कामलोभाभ्यां सशितपापस्प फळमनुभवति । यथा रक
पुच्छिका स्वशरीरसौक्ष्यार्थ वर्षोंपलं नितीर्थ क्षणेन सियते तद्वत्वमपि नश्यसीति भावः ॥ कतक-एवं यः कर्मकरणकाले नाशकमिदमिति न बुद्धपते तस्य तत्कर्मप्राप्तम् मन्तं माशे लोको हटस्मन् ॥ १॥ पश्यतीत्यर्थः । स-पापानि कुर्वाणः यः अटान बुध्यते मयेदं कृतमिति सः तस्य पापस्य सकाशात् अन्तं स्वनाशं पश्यति । कस्मात्केत्र ? करकाहाणी! "वोपलस्तु करका " इत्यमर यानावसरे " वर्षापलतु करका करकोपि च दृश्यते " इति भानुदीक्षिताभिधानात्करकशब्दः पृशिशोप्यस्ति ॥ ५ ॥
For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
नचिरादित्येकं पदम् । अविलम्बेनेत्यर्थः । अत्र पुरुष इति शेषः । पापानाम् अत्युत्कटानामित्यर्थः ॥९॥ एवं मृदुपूर्वमुक्त्वा परुषमाहपापमित्यादिना । आसादितःप्राप्तोऽस्मि । आगमने हेतुमाह राज्ञेति ॥ १०॥ मया मुक्ताः शराः त्वां विदार्य निपतिष्यन्ति प्रवेक्ष्यन्ति । यथा पन्नगाः सर्पाः वल्मीकं प्रविशन्ति तथा ॥११॥ ताननुगमिष्यसीति पापिनामपि समरे हतानां - स्वर्गसम्भवादिति भावः ॥ १२॥ निरयस्थं नरकसदृशं दुःखं
नचिरात प्राप्यते लोके पापानां कर्मणां फलम् । सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ ९॥ पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् । अहमासादितो राज्ञा प्राणान हन्तुं निशाचर ॥ १०॥ अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः । विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥११॥ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः । तानद्य निहतः सङ्घये ससैन्योऽनुगमिष्यसि ॥ १२॥ अद्य त्वां पतितं बाणेः पश्यन्तु परमर्षयः । निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ १३॥ प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ १४॥ एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः । प्रत्युवाच खरो रामं प्रहसन् क्रोधमूञ्छितः॥ १५॥प्राकृतान राक्षसान हत्वा युद्धे दशरथात्मज । आत्मना कथमात्मानमप्रशस्यं प्रशंससि
॥ १६ ॥ विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः। कथयन्ति न ते किञ्चित्तेजसा स्वेन गर्विताः ॥ १७॥ भूमौ पतित्वानुभवन्तमित्यर्थः ॥ १३ ॥ तालफलं ययेत्यनेनानायासोक्तिः ॥१४॥१५॥ आत्मना स्वयमेव ॥ १६ ॥ तेजसा प्रतापेन ॥ १७॥ पालभते, ऋतुकाललक्षणे काले प्राप्ते आर्तवं तत्तहतुप्रयुक्तं पुष्पमिव ॥ ८॥ नचिरादित्येक पदम् । अविलम्बेनेत्यर्थः ॥९॥ राजा दशरथेन भरतेन वा । आसा
दितः नियुक्तः ॥१०॥ भित्वा तद्वपुरिति शेषः । विदार्य भूमिमिति शेषः । निपतिष्यन्ति भूमि भित्वा गमिष्यन्तीत्यर्थः ॥ ११॥ ये धर्मचारिणः ताननु गमिष्यतीत्यनेन पापिनामपि स्वेन हतानामुत्तमलोकप्राप्तिरस्तीत्युक्तं भवति । टी०-दुक्त कान्दे-"रामविद्धा निशिचरा: बाणिमर्मसु ताडिताः । राममासाथ समरे मायुष्षपदवीं गताः " ति ॥ १२ ॥ पतितं दुर्दशा प्राप्य भूमौ पनितम् ॥ टी०-निरपस्थ दुर्दशा प्राप्तम् ॥ १३-१७ ॥
For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kabatisth.org
Acharya Shri Kaliassagarsun Gyarmandie
टी.आ.कां.
१७२॥
स०२९
प्राकृताः क्षुद्राः। अकृतात्मानः अप्रतिष्ठितधृतयः । क्षत्रियपासनाः क्षत्रियाधमाः । निरर्थकं निष्प्रयोजनं यथा तथा विकत्यन्ते श्वाषन्ते ॥१८॥ कुलं व्यपदिशन् आत्मनो महाकुलप्रसूतत्वं प्रकटयन् । को वीरः मृत्युकाले सम्प्राप्ते अप्रस्तवे अनवसरे स्वयं स्तवमभिधास्यतीत्यन्वयः ॥१९॥ 'सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशामिना।' इति ते कत्थनेन लघुत्वमल्पत्वं सर्वथैव स्परमेव विदर्शितम् । यथा तप्तेन ।
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः। निरर्थकं विकत्यन्ते यथा राम विकत्थसे ॥ १८॥ कुलं व्यपदिशन वीरः समरे कोऽभिधास्यति । मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥ १९॥ सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशामिना ॥२०॥ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् । धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥२१॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२॥ अत एव सुवर्णसदृशेन कुशामिना कुशदर्भमाश्रितेनाग्निना लघुत्वं विदर्यते तद्वत् । यथा तृणाग्निः सुवर्णतुल्यतया भासमानोपि ज्वलनप्यु त्तरकाले दाहकार्यकरो न भवति तथा कत्थनेन वीरवद्भासमानोपि पुरुषः उत्तरकाले लघुरेख भविष्यतीत्यर्थः । शीघ्र ज्वलन् तृणाग्निः यथा सद्यः। शान्तो न दग्धुमीष्टे तथा कत्थमानः पुरुषः स्वकत्थनानुरूपं कार्य न करोतीति सिद्धमिति ॥२०॥ इह तव पुरतः। तिष्ठन्तं निश्चलतया स्थितम् । गदाधरं शत्रुरतोक्षितगदावन्तम् । मां सर्वनिर्वाहकं पर्वतमिवाकम्प्यं न पश्यसि, अत एवैवं कत्थस इति भावः ॥२१॥ गदापाणिरई पाशहस्तोऽन्तक इव अकृतात्मानः कल्मषचित्ताः ॥१८॥ कुलं व्यपदिशन कुलीनत्वं प्रकटयन् । मृत्युकाले तत्तुल्ये समरे संप्राप्ते सति । अप्रस्तवे स्तव को वाभिधास्पति को वा आत्मप्रशंसा करोतीत्यर्थः ॥१९॥ सुवर्णप्रतिरूपेण सुवर्णसाशेन । तप्तेनेवाश्मनामिना-अग्निना अग्निवर्णेन । अश्मना पाषाणेन न तप्यते, वस्त्विति शेषः । सुवर्णवर्णमश्मानं दृष्ट्वा अयमनार इति स्तुत्या व्यपदिशन्ति तथापि तेनामिना वस्तु न तप्यते किन्तु मुख्येनेवाग्निना तप्यत इत्यर्थः । एतदुक्तं भवति अग्निबुध्या अग्निवर्णमश्मानं स्पृशते पुरुषायानुपलभ्यमानाष्णस्पर्शनात्मना । आत्मनोऽनमित्वं नाम लघुत्वं यथा विदर्शितं भवति तथा ते त्वया त्या वीरम्मन्धानाय मह्यं कत्थनेनात्मप्रशंसया अवीरत्वं नामात्मनो लघुत्वं विदर्शितमित्यपेक्षितपदाध्याहारेण योजना । तप्तेनेव कुशाग्निनेति पाठे त्वयमयर्थः-कुशाग्निना सुवर्णशोधकाग्निना तप्तेन सुवर्ण प्रतिरूपेणारकूटेन लघुत्वं कार्यकर्ष यथा विदर्शितं भवति तथा ते त्वया कत्यनेनात्मप्रशंसया लघुत्वमशूरत्वं प्रदर्शितं भवतीति ॥२०॥ नवित्यादिमा
For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Sri Kalassagarsun Gyarmandir
N
तव त्रयाणां लोकानामपि प्राणान् हन्तुं पर्याप्तः समर्थ इति योजना ॥२२॥ त्वयि आत्मश्चापिनि विषये । कामं यद्यपि बहु पारुष्यं वक्तव्यमस्ति तथापि तन्न वक्ष्यामि । कुतः ? हि यस्मात् सविता अस्तं गच्छेत् । ततः अस्तमयेन युद्धविनो भवेत् । यद्यपि स्वस्य रात्रिर्बलायैव तथापि राज्यशक्तमनुष्य वधे स्वस्य न कापि कीर्तिरिति खरहृदयम् ॥२३॥ ते त्वया । एष इत्यव्यवधानोक्तिः । तेषां तद्वन्धूनामित्यर्थः । यद्वा तद्वधप्रतिकियां करिष्यामी
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत् ॥२३॥ चतुर्दश सहस्राणि राक्षसानां हतानि ते । त्वद्विनाशात् करोम्येष तेषामथुप्रमार्जनम् ॥ २४ ॥ [ ततो रुधिरधाराभिस्त्व च्छरीरविमर्दनात् । करिष्यामि बलिं भूमौ त्वां हत्वा सर्वरक्षसाम्॥] इत्युक्त्वा परमऋद्धस्तां गदा परमाङ्गदः । खर श्चिक्षेप रामाय प्रदीप्तामशनिं यथा॥२५॥ खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा। भस्म वृक्षांश्च गुल्मांश्च कृत्वागात्त
त्समीपतः॥२६॥ तामापतन्तीज्वलितां मृत्युपाशोपमा गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥२७॥ त्यत्र हृदयम् ॥ २४ ॥ परमानन्दः गदापहारसामर्थ्यविरुदयुक्त इत्यर्थः। अशनि वज्रम् ॥२५॥ भस्म कृत्वा तत्समीपमगादित्यन्वयः। समीपत इति पश्यसि ननु । गदाधरमित्यनेन गदाया अमोघत्वं सूच्यते । धराधरमिति पर्वतविशेषणम् ॥ २१ ॥ २२ ॥ यद्यपि त्वद्विषये इति शेषः । बहुवक्तव्यं परुषवचनमस्ति तथाप्यहं त्वया साकं न वक्ष्यामीति शेषः । भवतो लघुतरत्वादिति भावः । हेत्वन्तरमाह अस्तमिति ॥ २३ ॥ ते त्वया हतानि तेषामश्चप्रमार्जनमिति । तेषां हत बान्धवराक्षसानामित्यर्थः । प्राकृतानित्यादीनां वास्तवार्थस्तु-आत्मानं प्रशंससि इह महात्मनस्तवेतन युक्तमिति भावः । विक्रान्ता इति । ये नरर्षभाः त्वाश महात्मानः ते पवं न कथयन्ति । केचित्स्वतेजसा गर्विताः कथयन्ति । अतस्तवोचितं न भवतीति भावः । प्राकृता इति । क्षत्रियांसना यथा निरर्थकं विकत्यन्ते तथा त्वं विकत्यसे तब न युक्तमिति भावः । कुलमिति । समरे शत्रुपक्षस्य मृत्युकाले सम्प्राप्ते सति स्तवं को वाभिधास्यति, न कोपीत्यर्थः । सर्वधेति । आत्मान मेवं भाषयसि यदि तदा तव लघुत्वमेव प्रदर्शितं भविष्यति । अतस्तवैतन्न युक्तमिति भावः । नन्विति हेराम ! गदाधरं मां पश्यसि ननु, एतादृशगदापाणिरह - पाशहस्तोऽन्तक इव त्रयाणामपि लोकानां प्राणान् हन्तुं पर्याप्तः यद्यपि तथापि रणे तव न पर्याप्त इति शेषः । चतुर्दशेति । राक्षसाना चतुर्दशसहस्राणि ते त्वया हतानि तथा त्वन्नाशात । त्वत् त्वत्तः नाशात मन्त्राशात त्वत्तो मन्त्राशे सतीत्यर्थः । तेषां तदारादीनां अश्रुमार्जनं करोमीति सम्बन्धः । त्वदिति । घातयितुर्मम मरणे तदारुणा दुःखनिवृत्तिर्भवतीति भावः ॥ २४ ॥ इत्युक्त्वा अनुप्रमार्जनं करोमीत्युक्तेत्यर्थः । रामाधाकांक्षी सन्निति शेषः । परमकुद्धः खरः गदा रामाय चिक्षेपेति सम्बन्धः । परमानन्दः प्रशस्तकेयूरः ॥ २५ ॥ अत एव भस्म कृत्वा तत्समीपत्तः रामसमीपमगात् ॥ २६-२८॥
For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.पसार्वविभक्तिकस्तसिः॥२६॥२७॥ व्याली पन्नगी ॥२८॥ इति श्रीगोविन्द श्रीरामायण रत्नमे आरण्यकाण्डव्याख्याने एकोनत्रिंशः सगः ॥२९॥3टी.आ.का. ॥७३॥ M निरस्तनिखिलालम्बमहङ्कारमिव स्थितम् । खरं निहत्य साधूनां सुखावहमहं भजे ॥ भित्त्वा वित्यादि । धर्मवत्सल इत्यनेन निरायुधवषोऽनुचित
इति श्रीरामोऽमन्यतेति गम्यते । स्मयमानः परिहसन्नित्यर्थः । संरब्धं प्रान्तमिति खरविशेषणम् । “संरम्भः सम्भ्रमे कोपे” इत्यमरः॥१॥२॥ अभि ।
सा विकीर्णा शरैर्भग्ना पपात धरणीतले। गदा मन्त्रौषधबलैयालीव विनिपातिता ॥ २८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ भित्त्वा तु तां गदा बाणै राघवो धर्मवत्सलः । स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ १॥ एतत्त बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ॥२॥ एषा बाणविनिर्भिन्ना गदा भूमितलं गता। अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ॥३॥ यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम्। राक्षसानां करोमीति मिथ्या तदपि ते वचः॥४॥ नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः। प्राणानपहरिष्यामि गरुत्मानमृतं यथा ॥५॥ अद्यते छिन्नकण्ठस्य फेनबुबुदभूषितम् । विदारितस्य मद्वाणैर्मही पास्यति शोणितम् ॥६॥ पांसुरूषितसर्वाङ्गः
स्रस्तन्यस्तभुजद्रयः। स्वप्स्यसे गां समालिङ्गय दुर्लभ प्रमदामिव ॥ ७॥ धाने वचसि । प्रगल्भस्य धृष्टस्य । प्रत्यरिघातिनीति वीप्सायां प्रतिः । अरीनरीन् प्रतिपातिनी गदा ॥३॥४॥नीचस्य केवलवाचाटकत्वेन क्षुद्रस्य। क्षुद्रशीलस्य हीनस्वभावस्य । मिथ्यावृत्तस्य असद्वृत्तस्य ॥५॥ फेनबुहुदाभ्यां भूषितम् अलंकृतम्, अनेन नूतनत्वमुक्तम् । विदारितस्य विदारितो दरस्य ॥६॥ पांसुरूपितेति । रूषितं लिप्तम् । सस्तं यथा तथा भुवि न्यस्तं भुजद्वयं येन । गां भूमि समालिङ्गयेत्यनेनावाग्भूतत्वमुच्यते ॥७॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकोनविंशः सर्गः ॥२९ ॥१॥२॥ एषेति । अभिधानेति अभिधानप्रगल्भस्य मोढवाददक्षस्य । प्रत्ययघातिनी विश्वासघातिनी (तषप्रत्ययघातिनीतिपाठः)॥३-७॥
॥७
॥
For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवृद्धनिद्रे दीर्घनिद्रे । अशरण्यानाम् ऋष्यादीनामगतीनाम् । शरण्याः सुखावासभूताः ॥ ८ ॥ इतस्थाने हतराक्षसावस्थानसन्निवेशे ॥ ९ ॥ पूर्वमन्य भयावहाः राक्षस्यः अद्य मद्भूयात् जनस्थानात् । विप्रसरिष्यन्ति पलायिष्यन्ते ॥ १० ॥ अद्येति । यासां त्वमीदृशः पापी पतिः ताः पत्न्यः अनुरूप कुलाः त्वत्सदृशदुर्वृत्ता इत्यर्थः । इतः पूर्व शोकानभिज्ञा अपि अद्य शोकरसज्ञाः, निरर्थकाः निर्गतकाम पुरुषार्थाः भविष्यन्ति ॥ ११ ॥ ईदृश इत्युक्तं प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने । भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ ८ ॥ जनस्थाने हतस्थाने तव राक्षस मच्छरैः । निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ॥९॥ अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पाद्रवदना दीना भयादन्यभयावहाः ॥ १० ॥ अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः । अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ ११ ॥ नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक । यत्कृते शङ्कितैरनौ मुनिभिः पात्यते हविः ॥ १२ ॥ तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे । खरो निर्भर्त्सयामास रोषात्खरतरस्वनः ॥ १३ ॥ दृढं खल्वलिप्तोऽसि भयेष्वपि च निर्भयः । वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुद्धयसे ॥ १४ ॥ कालपाश परिक्षिप्ता भवन्ति पुरुषा हि ये । कार्याकार्ये न जानन्ति ते निरस्तषडिन्द्रियाः ॥ १५ ॥
विवृणोति नृशंसेति । नृशंस घातुक ! नीच वृत्ततो हीन ! क्षुद्रात्मन् क्षुद्रबुद्धे ! ब्राह्मणकण्टक ब्राह्मणशत्रो ! मुनिभिः यत्कृते यन्निमित्तं शङ्कितैः सद्भिः अग्नौ हविः पात्यते हविर्दानसमयेपि किमेतदपहरिष्यन्तीति भीता भवन्तीत्यर्थः ॥ १२ ॥ १३ ॥ अवलिप्तोऽसि गर्वितोऽसि । दृढं निश्चितम् । ततः कारणात् । भयेषु भयकारणेषु सत्स्वपि निर्भयोऽसि । वाच्यं चावाच्यं च वाच्यावाच्यम् “येषां च विरोधः शाश्वतिकः” इति द्वन्द्वैकवद्भावः । तत् मृत्यु वश्यः सन् न बुध्यस इति योजना ॥ १४ ॥ उक्तमर्थं विशिष्य दर्शयति- कालेति । परिक्षिप्ताः बद्धाः निरस्तपडिन्द्रियाः निरस्तषडिन्द्रिय प्रबद्धनिद्रेति पाठः । प्रबद्धनिद्रे प्रकर्षेण बद्धा दीर्घभूता निद्रा यस्य तस्मिन् । शरण्यानां स्वतपोमहिम्ना सर्वजन शरण्यानां मुनीनां शरण्या वासयोग्या भविष्यन्ति | ॥८॥ हतस्थाने हतराक्षससन्निवेशे ॥९॥ विप्रसरिष्यन्ति जनस्थानाद्विद्रविष्यन्तीत्यर्थः ॥ १० ॥ निरर्थकाः निर्गतोऽर्थः कामादिपुरुषार्थी घासां ताः । अनुरूपं त्वत्सदृशं कुलं यासां ताः अनुरूपकुलाः । पतिरीदृशः पापकर्मेत्यर्थः ॥ ११ ॥ यत्कृते यन्निमित्तम् । शङ्कितैः त्वद्विनं शङ्कितैः मुनिभिरम्रो दविः पात्यते क्षिप्यते ॥ १२-१४ ॥ कालपाशपरिक्षिप्ताः बद्धाः। निरस्तषडिन्द्रियाः निर्गतज्ञानेन्द्रियान्तःकरणव्यापाराः । तमेवमित्यादिश्लोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु एवं ब्रुवाणं
For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥७४॥
स० ३०
बा.रा.भू. व्यापाराः ॥ १५ ॥ एवमिति । भ्रुकुटीं संरुद्धय कृत्वेत्यर्थः । प्रहरणस्यार्थे आयुधार्थ सर्वतोऽवलोकयन् सन्नपि दूरे महासालं ददर्शेत्यन्वयः ॥१६॥ दशन टी.आ.क. च्छदम् अधरम् । सन्दश्य निपीड्य, अनेन सालस्य दुर्ग्रहत्वमुक्तम् । बाहुभ्यामित्यनेन सालस्थौल्यमुक्तम् । विनद्येत्यादिना जयाशोच्यते ॥ १७ ॥ १८ ॥ रोषमिति सर्वसामग्रीविरहे प्यानुकूल्यलेशाभावादिति भावः ॥ १९ ॥ जातस्वेद इति रोषाज्जातवेदः नतु श्रमात् । रक्तान्तलोचनः रक्तवर्णापाङ्गः ॥२०॥ एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः । स ददर्श महासालमविदूरे निशाचरः । रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ॥ १६ ॥ स तमुत्पाटयामास सन्दश्य दशनच्छदम् । तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ॥ १७ ॥ राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ १८ ॥ तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान् । रोषमाहारयत्तीव्रं निहन्तुं समरे खरम् ॥ १९ ॥ जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः । निर्बिभेद सहस्रेण बाणानां समरे खरम् ॥ २० ॥ तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् । गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥ २१॥ विह्वलः स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिरगन्धेन तमेवाभ्यद्रवदद्भुतम् ॥ २२ ॥ तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम् । अपासर्पत् प्रतिपदं किञ्चित्त्वरितविक्रमः ॥ २३ ॥
बाणान्तरात् बाणक्षतविवरात् । फेनिलं फेनवत् । प्रखवणस्य प्रस्त्रवणाख्यस्य । परिस्रवः प्रवाहः ॥२१॥ विह्वलः विकवः । रुधिरगन्धेनोपलक्षितः ॥२२॥ | तमापतन्तमिति । संख्धं सम्भ्रान्तं प्रतिपदम् अस्त्रमोचनप्रतिकूलं तं खरं किञ्चिदपासर्पत् पश्चादागतः तस्मादपासर्पदित्यर्थः । अपसर्पणनिमित्त रामं मृत्युवश्यः खरः हे राम त्वं वाच्यावाच्यं न बुद्धयस इति दृढमवलिप्तोसीति च निर्भर्त्सयामासेति च सम्बन्धः । एवं निर्भर्त्सने हेतुमाह कालपाशेति । लोके कालपाशपरिक्षिप्ताः पुरुषाः महात्मानमपि निर्भर्त्सयन्त्येवेति भावः ॥ १५ ॥ भ्रुकुटिं संरुद्धय संनिबद्धय । प्रहरणस्यायें आयुधस्यायें ॥ १६ ॥ दशनच्छदम् अध रम् ॥ १७ ॥ तमिति हत इत्यब्रवीत्। वस्तुतस्तु त्वं इतः मया ज्ञात इत्यब्रवीत् ॥ १८ ॥ १९ ॥ जातवेदः रोषादुत्पन्नस्वेदः ॥ २० ॥ बाणान्तरात् वाणक्षतविव रात् । प्रस्रवणस्य प्रस्रवणाख्यस्य । तोयधारापरिस्रवः तोयधारापरिस्रवणमिव ॥ २१ ॥ विह्वलः विकटः रुधिरगन्धेनोपलक्षितः ॥२२॥ संरब्धम् अतिक्रुद्धम् | आप तन्तं बाणक्षेपणानवकाशतया अतिसन्निकृष्टम् उपरि आपतन्तं खरं दृछ्रेति शेषः । कृताखः शिक्षितानः रामः त्वरितविक्रमः शस्त्रसन्धानावकाशार्थं त्वरितपाद
For Private And Personal Use Only
॥ ७४ ॥
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
माह कृतास्त्र इति । संहितास्त्रत्वात् अस्त्रमोचनावकाशलाभायापासर्पदिति भावः। निमित्तान्तरमाहरुधिराप्लुतमिति । तत्स्पर्शबीभत्सेनापसर्पणमित्यर्थः। यद्यपि रणे किश्चिदपसर्पणं शूरस्यायुक्तम् तथापि सर्वतो बलवती ह्यन्यथानुपपत्तिः इति न्यायेनापसर्पणं विना तत्संहारहेत्वलाभादपसर्पणं न दोष इति हृदयम् ॥२३॥ तनि०-संरम्धम् अतिक्रुद्धम् । आपतन्तम् आयुधप्रसारणानवकाशतया अतिसन्निकृष्टमागच्छन्तम् । तत्र हेतुः त्वरितविक्रम इति । शस्त्रसन्धानावकाशार्थ ततः पावकसङ्काशं वधाय समरे शरम् । खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम् ॥ २४॥ स तं दत्तं मघवता सुरराजेन धीमता। सन्दधेचापि धर्मात्मा मुमोच च खरं प्रति ॥२५॥ स विमुक्तो महाबाणो निर्घातसमनिस्वनः । रामेण धनुरायम्य खरस्योरसि चापतत् ॥२६॥ स पपात खरो भूमौ दह्यमानः शराग्निना । रुद्रेणेव विनिर्दग्धः
श्वेतारण्ये यथान्तकः ॥२८॥ स वृत्र इव वजेण फेनेननमुचिर्यथा। बलोवेन्द्राशनिहतो निपपात हतः खरः ॥२८॥ त्वरितविक्रमतया किश्चिदपासर्पदित्यर्थः । हेत्वन्तरमाह रुधिराप्लुतमिति । तदेहरुधिरस्य स्वस्मिन संश्लेषो भवेदिति जुगुप्सयेत्यर्थः । इदमेवाभिप्रेत्य वेदान्ताचायेंरुक्तम्"कचिदतिसङ्करविषये सुभटानामभिमतोयमपसर्पः" इति ॥२३॥ ततः बाणपातावसरलाभात् । ब्रह्मदण्डं ब्रह्मशापम् ॥२४॥ धीमता भावज्ञेन दत्तम्, अगस्त्य मुखेनेति शेषः॥२५॥ रामेण धनुरायम्य आकृष्य विमुक्तः इत्यन्वयः॥२६ ।। स खरः शरामिना दह्यमानः सन् रुद्रेण रुदनेत्राग्निना दग्धोऽन्तक इव श्वेतारण्ये यथा श्वेतारण्य इव भूमौ पपात ॥२७॥ सः रामबाणेन इतः खरः। अमोघबाणहतत्वज्ञापनाय प्रथमो दृष्टान्तः। लीलया इतत्वज्ञापनाया। द्वितीयः । समाधिष्ठितत्वज्ञापनाय तृतीयः । आच्छुष्काच्चावध्यत्वं नमुचेलब्धं तदर्थ फेनेन हतः । बलो वेति वाशब्द इवार्थः । वृत्रादित्रयमिन्द्रेणैव विक्षेपस्सन प्रतिपदं प्रतीपं तिर्यमित्यर्थः । किश्चिदपासर्पत् अपमृतवान, अपसर्पणे हेत्वन्तरमाह रुधिराप्लुतमिति । तदेहरुधिरस्य स्वस्मिन् संश्लेषजुगुप्सयेत्यर्थः । यद्वा तं खरं वर्जयित्वा प्रतिपदं प्रतिमार्ग आगतेनैव मार्गेणापासर्पत अपागच्छत शरसन्धानसोकर्यार्थ द्वित्राणि पदानि किश्चित्पृष्ठतो गच्छतीत्यर्थः । क्वचिदति सङ्कट देशकालयोः वीरधुरन्धराणामपि सम्मतमिदमपसर्पणामिति भावः ॥ २३॥ उद्यन्तं ब्रह्मदण्डं ब्रह्मास्त्रमिष स्थितम् ॥ २४ ॥ २५ ॥ रामेण धनुरायम्य कर्णान्त माकृष्ण विमुक्तः स वाणः खरस्योरस्यपातयत अपतदित्यर्थः ॥२६॥ रुद्रेणेवेति ।इवशब्दो वाक्पालङ्कारे । श्वेतारण्यं कावेरीसिन्धुनिकटदेशः ॥२७॥ बलो वेत्यत्र
For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun
yanmandir
.रा.भ. हतम् ॥२८॥ परमर्षयः ब्रह्मर्षयः । सभाज्य सम्पूज्य ॥२९॥ एतदर्थम् एतद्धाय ॥ ३०॥ इदमुपपादयति-आनीत इति । उपायेन तत्तदाश्रमदर्शन टी.आ.कां. ७५व्याजेन ॥ ३१ ॥ ३२॥ एतस्मिन्नित्याद्यर्धत्रयमेकान्वयम् ॥३३॥ राम स्तुवन्ति-अर्धेत्यादिना । अर्घाधिकमुहूर्तेन घटिकात्रयेण । दाक्ष्यं सर्वस.
संहारचातुर्यम् ॥ ३४-३६॥ एतस्मिन्निति । अन्तरे अवसरे । गिरिदुर्गात् गिरिदुर्गप्रदेशात् । सुखी रामपराक्रमदर्शनजन्यसन्तोषवान् ॥ ३७ ॥ ३८॥ ततो राजर्षयः सर्वे सङ्गताः परमर्षयः। सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ २९॥ एतदर्थ महातेजा महेन्द्रः पाकशासनः। शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः ॥३०॥ आनीतस्त्वमिमं देशमुपायेन महर्षिभिः । एषां वधार्थ क्रूराणां रक्षसां पापकर्मणाम् ॥ ३१ ॥ तदिदं नः कृतं कार्य त्वया दशरथात्मज । सुखं धर्म चरिष्यन्ति दण्डकेषु महर्षयः ॥ ३२॥ एतस्मिन्नन्तरे देवाश्चारणैः सह सङ्गताः। दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्ष समन्ततः । रामस्योपार संहृष्टा ववृषुर्विस्मितास्तदा ॥ ३३ ॥ अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः । चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ॥ ३४ ॥ खरदूषणमुख्यानां निहतानि महाहवे। अहो बत महत् कर्म रामस्य विदितात्मनः ॥ ३५॥ अहो वीर्यमहोदाक्ष्यं विष्णोरिव हि दृश्यते । इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ॥३६॥ एतस्मि वन्तरे वीरो लक्ष्मणः सह सीतया। गिरिदुर्गादिनिष्क्रम्य संविवेशाश्रमं सुखी ॥ ३७॥ ततो रामस्तु विजयी पूज्यमानो महर्षिभिः। प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥३८॥ तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ३९॥ तं दृष्ट्वेति । चतुर्दशसहस्ररक्षोभिरयमेकाकी किं करिष्यतीत्युदिना सीता रामेण जिते वीरतारतम्याभिज्ञकुलप्रसूततया सबहुमानं परिष्वस्वज इत्याह । वाशब्द इवार्थे “ उपमायाँ विकल्पे वा" इत्यमरः ॥२८ ॥ टीका-सभाज्यं पूज्यन् ॥ २९ ॥ एतदर्थ खरादिवधार्थ शरभङ्गाश्रममिति सुतीक्ष्णागस्त्याश्रमयोरप्युपा ७६
लक्षणम् । हे शरभङ्ग ! त्वं तावत् जनस्थानसन्निकर्षाय राम सुतीक्ष्णाश्रमं नय । ततो मुनयः स्वस्वाश्रमदर्शनापदेशेन खरसन्निकर्ष नयन्विति वकुमगस्त्पहस्ते VIआयधानि निधातं चेत्यर्थः ॥३-३॥ अर्धाधिकमुहान घटिकात्रयेणेत्यर्थः॥ ३४ ॥ ३५ ॥ दाक्ष्यं सामर्थ्यम् ॥ २६-१८॥ तं रष्ट्रेति । “तेत यावन्त एवाजो।
For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तं दृष्ट्वा पूर्व महासमरे अदृश्यतया स्थितम् इदानीं दृष्ट्वा । तं दृष्ट्वा वीरव्रणेन विगलद्रुधिरेण रोमकूपोल्लसद्भिरपि धर्मपयकोषैः " कोदण्डदण्ड मवलम्ब्य विनीय वर्म किंचित्परिश्रमभृतं प्रियमीक्षमाणा ।" इत्युक्तप्रकारं दृष्ट्वा। तं दृष्ट्वा ततोद्ग्रथितजटामण्डलेन दृढबद्धकक्ष्यतया स्कन्धावलम्बितूणी रेण रणावसाननिर्वापितकोपाग्नितया प्रसन्नवदनेन सीतालक्ष्मणमार्गावलोकनेन पुनरपि किमागमिष्यन्ति राक्षसा इति दत्तावधानेन च लक्षितं दृष्ट्वा । तं दृष्ट्वा पूर्व वीर इति श्रुतम्, इदानी निवर्तितवीरकृत्यं दृष्ट्वा । दर्शनप्रकारमाहशत्रुहन्तारम् । हननव्यापारे कर्मभावः शत्रूणां स्वस्य तु कर्तृभाव एव पास हन्तार हननव्यापार एव दृष्टः नतु शरसन्धानादिव्यापार इत्यर्थः । शत्रुपदेन देवगन्धर्वादिसचे सत्यपि शत्रूनेव हतवानित्युच्यते । दुष्टनिग्रह उक्तः । शिष्ट परिपालनमाह महर्षीणां सुखावहम् । महषीणां तपोलेशेन हन्तुं सामर्थ्यपि रक्षकस्वरूपस्य रक्ष्यभूतस्वस्वरूपस्य च हानिर्मा भूदिति केवलं रक्षक व्यापारप्रतीक्षाणां रामप्रतिज्ञामवावलोकयताम् । सुखावहम् “एहि पश्य शरीराणि" इत्युक्तदुःखगन्धं निवर्त्य सुखस्यैव प्रापकम् । बभूव बहुतरशत्रुगणा कमणादामस्यैकाकितया च पूर्व सत्तारहिता सीता सम्प्रति सत्तां लेभे, जगत्प्राणस्य रामस्य सत्तालाभात् स्वयमपि सत्तामवाप । “आत्मा वै पुरुषस्य दाराः" इत्युक्तरीत्या रामसत्तालाभात् स्वस्या अपि सत्ता जातेति भावः । यद्वा “भू प्राप्तौ" इत्यस्माल्लिटि व्यत्ययेन परस्मैपदम् । भतीरं विजयिन मालोक्य सरभसं गुहान्तरादागतेत्यर्थः । हृष्टा "सति धर्मिणि धर्माः" इति न्यायेन धर्मिलाभानन्तरंतधर्महर्पोऽभूदित्यर्थः । यद्वा आन्तरप्रीत्यङ्कुरोपम रोमाञ्चाञ्चितेत्यर्थः । एवं शौर्यावलोकनप्रीतत्वे हेतुमाह वैदेही । "मिथिलाधिपतिर्वीरः" इत्युक्तरीत्या वीरकुलप्रसूतत्वादित्यर्थः । भर्तारं परिषस्वजे ताशनिरवधिकप्रेमभारभारततया स्वयमालिलिड़े। भर्तारंलोकभारं सर्वलोकमातृत्वेन सर्वप्रजारक्षणं दृष्ट्वा परिपस्वजे आयुधक्षतव्रणेषु सुखोष्णाभ्यां स्तनाभ्यां पस्पर्श । परिपस्वजे पर्याप्तं सस्वजे, पश्चात् पुरस्तात् पार्श्वतश्च पस्पर्शेत्यर्थः। यद्यपि रणे अपलायमानस्य पृष्ठे शरपातप्रसङ्ग एव नास्ति तथापि सर्वतः समावृत्य आयुधप्रक्षेपात् पृष्ठतोपि व्रणसम्भवः बाणानां सम्यक् क्षिप्तानां पृष्ठतो निर्गमोपि सम्भवति । महर्षीणां सुखावह परिषस्वजे पुत्रविषये स्वभोंपकारकरणे पुत्रवात्सल्यात् भर्तरि सन्तुष्टा भायैव ऋषिजनसंरक्षणेन प्रीता परिषस्वजे । राम विना गुहागता सीता ततो निर्गत्य निरस्त समस्तशत्रु रामं परिषस्वज इत्यनेन हृदयगुहागतो जीवः परतन्त्रः आचार्यमुखेन परमशेषिणं दृष्ट्वा तेन सकलविरोधिवगें निवर्तिते ततो निर्गत्य तावास्तु ददृशे स तैः" इत्युक्तरीत्या तात्कालिकस्वेच्छागृहीतचतुर्दशसहस्रदिव्यमलावग्रहवत्तपा प्रतिराक्षसं प्रत्येकं राम इव स्थित्वा दृश्यमानमिति तच्छदार्थः यद्धा इन्द्रादिभिरपि सम्भूयाप्रधृष्यान बलीयसश्चतुर्दशसहस्रराक्षसान एक एवार्धाधिकमुहूर्तेन स्वयमक्षत एव लीलया संहत्य स्वपुरस्स्थितं "राम जामातरंभ
For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.का. स० ३१
नित्यसूरिपरिपदासीनं शेषिणमासाद्य तद्भोगपरिवाहमनुबभूवेति ध्वन्यते ॥३९॥ उक्तमेवाथै विशदं दर्शयति द्वाभ्याम्-मुदेत्यादि ॥४०॥ तनिक-रक्षो ॥७६ ॥ गणान् हतानिति वीर्यगुणविवरणम् । तत्र रामं चैवाव्यथमिति वीर्यलक्षणे स्वयमक्षत इति विशेषविवरणम् । रक्षोगणान् हतानित्यनेन यः परान् जयतीति लक्षणगत
विशेष्यविवरणम् ॥ ४० ॥४१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिंशः सर्गः ॥३०॥
मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् । रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ॥४०॥ ततस्तुतं राक्षस सङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः । पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥४१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः * ॥ ३०॥
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ १॥ एवं शरणागतिमन्त्रविवरणरूपे श्रीरामायणे इयता ग्रन्थसन्दर्भेण उत्तरखण्डार्थों विवृतः । अनुष्ठानदशायां हि प्रथमखण्डार्थस्य प्राथम्यम्, व्युत्पत्ति दशायां तु उत्तरखण्डार्थस्य फलानुसारेणोपायप्रवृत्तेः, अतो द्वितीयखण्डार्थःप्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदार्थभूतपुरुषकारयोगो दर्शितः, अयोध्याकाण्डे द्वितीयपदार्थभूतसौलभ्यादिगुणयोगः, आरण्यकाण्डे शूर्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुर्थ्यर्थभूता किङ्करवृत्तिरुक्ता, ततः खरखधान्त प्राप्य स्त्रियं पुरुषविग्रहम्" इत्यात्मना अज्ञानात्पूर्व विप्रलब्धमिति वा तच्छन्दार्थः । “ तैर्धनूंषि ध्वजापाणि वर्माणि च शिरासि च । बाहून सहस्ताभरणानूरून करिकरोपमान । चिच्छेद समरे रामः" इत्युक्तप्रकारेण शत्रुहन्तारं दृष्टुत्पन्वयः । किश्च " परित्राणाय साधूना विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भ वामि युगे युगे ॥” इति स्वप्रतिज्ञा परिपाल पत्रवतीर्य असतो राक्षसान हत्वा सनामुष्यादीनां जगन्मोहनदिव्यमङ्गलस्वमूर्तिसाक्षात्कारेण परमानन्दं सम्पादित वानित्याह-महर्षीणां सुखावहमिति । किश्च एवंविधं रामं दृष्ट्वा वैदेही बभूव स्वनिर्वाहरूपसत्तासम्पन्ना जातेत्यर्थः । भूधातोस्सत्तावाचकत्वात् । श्रीरामस्य शत्रु मध्यलीनतया असत्वायत्वात्स्वस्याप्यसत्प्रायत्वम् अमन्यत पूर्व वैदेही, इदानीं स्वप्राणेश्वरश्रीरामसत्तया स्वसत्ता निष्पन्नत्यमन्यत । "आत्मा वै पुरुषस्य दारा" इति नियमादिति भावः । हृष्टा प्रीता परिषस्वजे आयुषत्रणानां स्तनोमणा परिहारं कर्तुं गाढमालिङ्गनं कृतवतीति ॥३९॥४०॥ समाज्यमानम् पूज्यमानम् ॥४॥
इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो त्रिशस्सर्गः ॥ ३० ॥स्वरमाण इति । शर्पणखागमनात्पूर्वमेवेति शेषः॥१॥ Mal •सर्गफलम् । स्काम्दे-"श्रुत्वा श्रीरामविजय पापयत्वात्प्रमुच्यते । तथैव शालाबन्धाहणवम्यादिमुपते ॥ श्रुत्वा पुरवती नारी तनपं वंशवनम् । लभते राध द्रव प्रसादारकीर्तिवर्बनम् ॥” इति ।
॥॥७६॥
For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वृत्तान्तेन चरमपदार्थभूता विरोधिनिवृत्तिरिति । अथ पूर्वखण्डार्थ उच्यते शास्त्रशेषेण । तत्र चारण्यकाण्डशेपेण विभीषणस्य पुरुषकारसान्निध्यमुच्यते किष्किन्धाकाण्डेन नारायणपदार्थभूतं वात्सल्यम्, सुन्दकाण्डेन चरणशब्दोक्तदिव्यमङ्गल विग्रहवैशिष्टयम् 'रामः कमलपत्राक्षः' इत्यादिना तथोक्ते युद्धकाण्डे शरणागतिः, उत्तरकाण्डे प्रपन्नचर्येति बोध्यम् । एवमानुषङ्गिकमुनिजनशरणागतिफलं देवशरणागतिकार्यरावणवधाङ्गत्वेनोक्त्वा अथ
जनस्थानस्थिता राजन राक्षसा बहवो हताः । खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः॥२॥ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः । अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥३॥ केन रम्यं जनस्थानं हतं मम परासुना।को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥४॥न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥५॥ कालस्य चाप्यहं कालो दहेयमपि पावकम् । मृत्यु मरणधर्मेण संयोजयितुमुत्सहे ॥६॥ तन्निमित्तभूतसीतापहाररूपबीजमुपक्षिति-त्वरमाण इत्यादिना ॥ संहृत्य सकलं लोकं पुनः स्रष्टुं च यः क्षमः। तमहं शिरसा वन्दे जानकीप्राणनायकम् ॥ स्वरमाणः शूर्पणखागमनापेक्षयेति शेषः । अकम्पनो रावणचारः त्वरमाणो गत्वा वेगेनावीदित्यन्वयः ॥ १॥ जनस्थानेति । कथञ्चिदिति स्त्रीवेष धारणेनेति भावः । अत एव शूर्पणखा वक्ष्यति " एका कथञ्चिन्मुक्ताई परिभूय महात्मना । स्त्रीवर्ष शङ्कमानेन राघवेण महात्मना ॥” इति ॥२॥ ॥ तनि०-लङ्काया जनस्थान पुरवारसदृशं खलु । लङ्कनया राज्यं जनपदनामादिसंकुलं किञ्चिदपि नास्ति खलु। एका लङ्का तस्या रक्षाभूतं जनस्थानमेकं तस्य नाशाबकाया अपावृतं द्वार संवृतं राजन् तवैव सत्ताहानिः खलु । राक्षसाः राक्षसराजस्प तब तन्नाशे राजत्वं नाशितं किल । बहवः एकद्वित्रिनाशेपि हानिर्भवत्येव किमुत बहूनां नाशेSI हताः मारिताः नतु सपाणाः । सर्वराक्षसनाशे खरेण किं कतमित्यत्राह खरश्चेति । चकारेण दूषणत्रिशिरसावुच्यते । कथंचिदहमागतः श्रीवेपेणेति भावः । श्रीवधं 5 शङ्कमानेन एका कथश्चिन्मुक्ताहमिति शूर्पणखावाक्यानुरोधात् ॥२॥ एवमिति । क्रुद्धत्वं नारोपितमिति ज्ञापयितुं संरक्तलोचन इत्युक्तम् । कोपातिरेकं दृष्टान्त मुखेनाइ-निर्दहन्त्रिवति ॥३॥ केनेति । परा गताः असवः प्राणाः यस्य तेन परासुनेति परुषभाषणमात्रम् । गम्यत इति गतिः स्थानम् ॥ ४॥५॥ कालस्यापि काल इत्यत्रोपपत्तिमाह मृत्युमिति ॥ ६॥ खरश्चेति चकारेण दूषणत्रिशिरसौ संगृहीतौ । कथविदहमागतः केवलं प्रेक्षकतया स्थितत्वाद्रामशराविषयीकृत इत्यर्थः ॥२॥३॥ परासुना मुम्र्पूणा । क को वा
For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.का.
७७ ॥
आदित्यपावको परस्परसाहाय्येन संयुक्तावपीत्यर्थः । अतो न पुनरुक्तिः॥७॥ सन्दिग्धया सन्दिग्धाशरया । याचते अयाचत । अभयमिति च्छेदः
८-११॥ नागेन्द्रः सर्पेन्द्रः ॥ १२ ॥ स रामः सुरेन्द्रेणामरैश्च युक्तः सन् जनस्थानमुपयातः कच्चित् ? अन्यथा तस्यैतादृशसामर्थन युज्यत। इति भावः॥ १३॥ १४ ॥ इन्द्रादिसहायानपेक्षो राम इत्याशयेनाह-रामो नामेत्यादिना । दिव्यास्त्रगुणसम्पन्नः दिव्यास्त्रकृतातिशययुक्तः ॥१५॥ दहेयमपि संक्रुद्धस्तेजसादित्यपावको । वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ ७॥ तथा क्रुद्धं दशग्रीवं कृता अलिरकम्पनः।भयात् सन्दिग्धया वाचा रावणं याचतेऽभयम् ॥ ८॥ दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः। स विश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः॥९॥ पुत्रो दशरथस्यास्ति सिंहसंहननो युवा रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥ १०॥ वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः । हतं तेन जनस्थानं खरश्च सहदूषणः ॥ ११ ॥ अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः । नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२॥ स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह । उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ १३ ॥रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः । आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ १४॥ रामो नाम महातेजाः श्रेष्ठः सर्वधनु ष्मताम् । दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि ॥ १५॥ तस्यानुरूपोबलवान् रक्ताक्षो दुन्दुभिस्वनः । कनीयान लक्ष्मणो नाम भ्राता शशिनिभाननः॥ १६ ॥स तेन सह संयुक्तः पावकेनानिलो यथा । श्रीमान् राजवरस्तेन
जनस्थानं निपातितम् ॥१७॥ नैव देवा महात्मानो नात्रं कायर्या विचारणा ॥१८॥ शतस्येति । रक्ताक्षः रक्तरेखाञ्चितनयनः । दुन्दुभिस्वनः दुन्दुभिवत् गम्भीरस्वनः। संयुक्त इति वर्तत इति शेषः ॥ १६ ॥१७॥ नैव देवा इति सहायार्थ गति स्थिति स्वरूप वा ॥४-७॥ सन्दिग्धया वाचा सन्दिग्धाक्षरया वाचेत्यर्थः ॥८॥९॥ सिंहसहननः "वराङ्गक पोपतो यः सिंहसंहननो हि सः" इत्यमरः॥१०॥११॥ नागेन्द्र इव सर्पश्रेष्ठ इव ॥ १२-१७ ॥ नैव देवा महात्मान इति आयाता इति शेषः ॥ १८ ॥१९॥
For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मागता इतिशेषः॥ १८॥ पञ्चाननाः विस्तृतानना भूखा भक्षयन्ति स्मेत्युत्प्रेक्षा ॥ १९॥ राक्षसाः भयकर्शिताः भयपीडिताः सन्तो येन येन मार्गेणे गच्छन्ति तेन तेन मार्गेणाग्रतः स्थितं राममेव पश्यन्ति स्म । अब विशेषणसामद्रिामदर्शनं भयकृतमिति व्यज्यते ॥२०॥ तनि०-येन येन मार्गेणे त्यर्थः । अथवा येन येन यद्यस्त्विन्तर्धानसाधनत्वबुद्ध्या गच्छन्ति तेन तेन तस्मिन् तस्मिन् वस्तुनि राममेवाग्रतः स्थितं पश्यन्ति । अत्र प्रतिराक्षसम् इच्छागृहीत
शरा रामेण तृत्सृष्टाः रुक्मपुङ्खाः पतत्त्रिणः । सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्मराक्षसान् ॥ १९॥ येन येन च गच्छन्ति राक्षसा भयकर्शिताः । तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् । इत्थं विनाशितं तेन जनस्थानं तवानघ ॥२०॥ अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्। जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥२१॥ अथैवमुक्ते वचने प्रोवाचेदमकम्पनः । शृणु राजन् यथावृत्तं रामस्य बलपौरुषम् ॥ २२॥ असाध्यः कुपितो रामो विक्रमेण महायशाः। आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ॥२३॥ दहत्वं ध्वन्यते ॥२०॥॥२१॥ अथेति । यथावृत्तं परमार्थभूतमित्यर्थः॥२२॥ असाध्यः अनिग्रामः॥२३॥ तनि-शृण्विति । यथावृत्तम् तत्कृतातिमानुष कर्मानतिक्रमेण । यद्वा रामस्य वृत्तम् इतिहासपुराणोक्तवनान्तम् । यथावत् यथा । बलं पराभिभवसामयम् । पौरुषं महापुरुषकर्म । कुपितः मर्यादोहनविषयनिग्रहवान् । राम इति कोपस्यापरिहार्यत्वं व्यज्यते । विक्रमेण असाध्यः विक्रमे प्रवृत्ते निवारयितुमशक्प इत्यर्थः। असाध्य इति निरुपपदेन ब्रह्मरुरेन्द्रादिभिरसाध्यत्वं ध्वन्यते । महाश यशाः लोके वेदे च प्रसिद्धविभवः । अनेन त्रिविक्रमावतारो व्यज्यते। आपगायाः सुपूया वेगं परिहरेदित्यनेन भविष्यत्कृष्णावतारो भूतकृष्णावतारो वा व्यज्यते ।। येन येनेति । भयकर्शिताः राक्षसाः स्वेषां राक्षसत्वगोपनार्थ येन येन रूपान्तरण गच्छन्ति तेन तेन परिगृहीतरूपेणाप्रतः स्थितं राममेव पश्यन्ति । यद्धा येन येन यद्यद्वस्त्वन्तर्धानसाधनबुड्या गच्छन्ति तेन तेन तस्मिस्तस्मिन्वस्तुनि राममेव पश्यन्ति, तत्तद्वस्तु रामाकारमेव पश्यन्तीति । यद्वा मार्गेणेत्यध्याहारः । येन येन मागंण राक्षसाः स्वत्राणार्थ गच्छन्ति पलायन्ते तेन तेन तब तब मार्गे रामं पश्यन्तीति अनेन प्रतिराक्षसं स्वेच्छाग्रहीतदेहत्वं व्यज्यते ॥ २० ॥२१॥
राजन ! यथा रामस्य वृत्तं तत्कृतातिमानुषकर्म । यद्वा रामस्थ वृत्तं चरितम् । यया यथावत् बलं पराभिभवनसामर्थ्यम् । पौरुष महापुरुषकर्म । यथा याहशम, IIमिति शेषः । शृष्वितियोजना ॥ २२ ॥ कुपितः मर्यादोलनविषयनिग्रहवान राम इति रमयतीतिव्युत्पत्या कोपस्याहार्यत्वं धज्यते । विक्रमेणासाध्या
विक्रमे प्रवृत्ते निवारयितुमशक्य इत्यर्थः । असाध्य इत्युपपदरहितेन असाध्यशब्देन ब्रह्मेन्द्ररुद्राद्यसाध्यत्वं प्रतीयते । महायशाः लोके वेदे च प्रसिद्धविभवः,
For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.म.
टी.आ.कां.
भयानकावर्तशताकुला नदी मार्ग ददौ सिन्धुरिव श्रियः पतेः। ” इति श्रीभागवतोके । अनेनमत्स्यावतार इति केचित् ॥२२॥२३ ॥सतारेति । ग्रहा नवग्रहाः नक्षत्राणि सप्तविंशतिनक्षत्राणि । तारास्तदन्यज्योतींषि । अवसादयेत् विशीर्ण कुर्यात् । मजन्ती समुद्र इति शेषः ॥२४॥ तनि०-सताराग्रहनक्षत्रं ताराः । आश्वन्यादयः, ग्रहाः सूर्यादयः, तदितराणि नक्षत्राणि । नभवापीति तदधिष्ठानाण्डकोश उच्यते । तमप्पवसादयेदित्यनेनापि त्रिविक्रमावतारध्वनिः । तथाच श्रुतिः
सताराग्रहनक्षत्र नभश्चाप्यवसादयेत् । असौ रामस्तु मज्जन्ती श्रीमानभ्युद्धरेन्महीम् ॥ २४॥ भित्त्वा वेला समुद्रस्य लोकानाप्लावयेद्विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥२५॥
संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः। शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः॥२६॥ Ma“यो अस्कभायदुत्तर ५ सधस्थं विचक्रमाणवेधोरुगायः" इति । सीदन्ती मजन्ती महीम् आयुद्धरेत असाविति वराहावतारो व्यज्यते। "तां वराहो भूत्वाऽहरत" इति श्रुतेः।।
श्रीमानित्यवतारेषु सर्वत्रानुवृत्तिलक्ष्म्याः सूच्यते । “अन्पेषु चावतारेषु विष्णोरेपानपायिनी" इति पराशरवचनात् । श्रीमानिति लक्ष्मीसमभिव्याहारवलेन संसारे मजन्त |
चेतनमायुद्धरेदिति परत्वासाधारणलिङ्गमोक्षपदत्वं व्यञ्जितम् । श्रीमान् महीमायुद्धरेदिति लक्ष्म्याः सहकारित्वश्रवणेन सपत्लीद्वेषाभावो व्यज्यते ॥२४॥ भित्त्वेति । विप्ला वियेत् सिञ्चेत् । विधमेत दहेत् । "ध्मा शब्दाग्रिसंयोगयोः" इति धातोलिङि धमादेशः॥२५॥ तनिक-भित्येति । समुद्रवेलाभेदेन लोकानावावयेदिति सङ्कर्षणावतारो
ध्वन्यते । समुद्रस्प बेगमपि विधमेदिति करिष्यमाणसमुद्रबन्धनं व्यज्यते । वायुं वा विधमेदिति पृथिव्यादिभूतोपलक्षणम् । “पृथिव्यप्सु पलीयते । आपस्तेजसि लीयन्ते"
इत्याद्युतप्रकारेण प्रलयं कुर्यादिति ध्यन्यते । संहस्पेत्यनन्तरमनुवादात्॥२५॥संहत्येति । लोकान् भूरादीन् संहृत्य पुनः स्रष्टुं शक्तः इमाः प्रजाश्च संहृत्य पुनः Nअनेन त्रिविक्रमावतारस्सूच्यते । शरैर्जलैः पूर्णाया आपगाया वेगं परिहरेदित्यनेन भविष्यत्कृष्णावतारस्सच्यते ॥ २३ ॥ नभशब्देन लक्षणया ब्रह्माण्डकोश
उच्यते । नभश्चाप्यवसादयेदित्यनेनापि त्रिविक्रमावतारध्वनिः। तथा च श्रुतिः “यो अस्कभायदुत्तरश्सवस्वं विचक्रमाणनेधोरुगायः" इति । मजन्ती सीदन्तीम्. महीमुद्धरेदिति वराहावतारस्सूचितः । श्रीमानित्यनेन वराहावतारेपि लक्ष्म्या अनुवृत्तिस्सूचिता । यद्वा महीशब्देन महीस्थजनो लक्ष्यते तथाचायमर्थः-संसार समुद्रे मजन्तं महीस्थजनमुद्धत् शक्तमिति परमपुरुषार्थरूपमोक्षप्रद इत्यर्थः ॥ २४ ॥ लोकानाप्लावयेदित्यनेन संहारकारणमपि श्रीराम एवेति प्रतीयते । शरैः समुद्रस्य वेगं विधमेदित्यनेन करिष्यमाणसेतुबन्धनं व्यज्यते । वायुमिति पृथिव्यादिभूतोपलक्षणम् "पृथिव्याप्त प्रलीयते । आपस्तेजसि लीयन्ते" इत्यायुक्त प्रकारेण प्रलयं कुर्यादिति ध्वन्यते । संहत्य वेत्यनन्तरमनुवादात ॥२५॥ पुनस्संहत्येत्पनेन पूर्वकल्पसंहारसृष्टचोरप्येतत्कर्तृकत्वं व्यज्यते । लोकानिति बहुवचनेन ।
-
For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
SSS
स्रष्टुं शक्त इत्यर्थः ॥२६॥ तनि०-पुनः संहृत्पेत्पनेन पूर्वसंहारसृष्टयोरप्येतत्कर्तृकत्वं व्यज्यते "बभूव भूपच यथा महाभाम भनिष्पति" इति प्रश्नवत् लोकानिति बहु वचनस्पासङ्कोचेन साण्डाः सर्वे लोका विवक्षिताः। विक्रमेण सङ्कल्पमात्रणेत्पर्यः। “एतस्य वा अक्षरस्य" इत्यादिश्रुतेः । महायशाः षड्गुणैश्चर्यकतप्रसिदिः । शकः अनन्त | शक्तिमान् । “परास्प शक्तिः" इति श्रुतेः। ननु नारायणस्प"एको हरनारायणः" इत्यादिना सृष्टचादिकर्तृत्वं भूयते कथमेतस्पेति तत्राहस पुरुषव्याघ इति। " सहि देवरुदीर्णस्प" इत्यादिना स एवार्य नारायणो रामात्मनावतीर्ण इत्युक्तत्वात् । स्रष्टुं पुनरिति अत्रापि पुनःशब्दः पूर्वसृष्टरेतदधीनत्वव्याकः। प्रजा इति प्रकृतिसंसृष्टे चेतनवर्गः
नहि रामो दशग्रीव शक्यो जेतुं त्वया युधि । रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥२७॥
नतं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तं ममैकमनाः शृणु ॥ २८ ॥ समष्टिकारणभूत उच्यते । अकम्पनस्यापि भगवत्प्रसादादेवं ज्ञानम् ॥२६॥ लोकेन समूहेन ॥२७॥ तनि०-रामः विक्रमैः रजनीय । दशग्रीव आनितरसाधारणदशबदनत्वं खलु तबावलेपहेतुः । रामरामानुजी तु सहस्रशीर्षाविति व्यज्यते । त्वया जेतुं युधि न शक्यः। अल्पशक्तिस्त्वम्, अपरिमितानन्तशक्तिमान् रामः कथं जेतुं शक्यः । रक्षसां नमुचिहिरण्यकशिपुशम्बरबलिप्रकृतीनां । लोकेन जनेन “को मज्जतोरणुकुलाचलयोर्विशेषः" इति न्यायसाम्यं योतयितुं त्वया लोकेनेत्येकवचननिर्देशः । जपस्या त्यन्तासम्भावनां योतयितुं स्वर्गः पापजनरिवेत्युक्तम् । प्रसिद्धहुभिरेकः कथं जेतुमशक्य इत्यत्राह-स्वर्गः पापजनेरिवति ॥२७॥ न तमिति । मम मत्तः। एकमनाः सावधानः ॥२८॥ तनि.नन्द्रजिता निर्जिताः शकादयोस्मत्सहाया भविष्यन्तीत्याशां वारयति-न तमिति । देवासुरैरिति बहुपचनेन सर्वदेवासुरमहणे पुनः सर्वशब्दः। संहास्सर्वेपि लोका विवक्षिताः । विक्रमेण सङ्कल्पमात्रेणेत्यर्थः । " एतस्य वा अक्षरस्य" इत्यादि श्रुतेः । महायशाः पहुणेश्वर्यकृतमासिद्धिः । शक्तः अनन्त शक्तिमान । “ परास्य शक्तिर्विविधैव भूपते " इति श्रुतेः । ननु "एको ह वै नारायणः" इत्यादिना नारायणस्य सृष्टिकर्तृत्व प्रतीयते तत्कथं रामस्य सृष्टि कर्तृत्वमित्यत आह स पुरुषव्याघ्र इति । " स हि देवैरुर्णिस्य रावणस्य वधार्थिभिः" इत्यादिना स एवायं नारायणो रामात्मनावतीर्ण इत्युक्तत्वादिति भावः । स्रष्टुं पुनरपीति अत्रापि पुनश्शब्दः पर्वसृष्टेस्तद्धीनत्वद्योतकः ॥ २६॥ दशग्रीवेति सम्बोधनेन रामपदस्वारस्याच तवावलेपहेतृभूतमनन्यसाधारणं दशवदनत्वं हीति सूचनेन श्रीरामस्य सहनशीर्षत्वं च व्यज्यते । तथा च हस्तिमशकयोरिव श्रीरामस्य तव चान्तरम, अतस्त्वया रामो युधि जेतुमशक्यः। अल्पशक्तिकेन त्वया अपरिमितानन्तशक्तिमान् रामः कथं जेतुं शक्य इति भावः । रक्षा नमुचिहिरण्यकशिपुशम्बरबलिमभूतीनां लोकेन जनेनापि जेतुं न शक्य इत्यर्थः । जयस्या सम्भावना द्योतयितुं स्वर्गः पापजनेरिवेत्युक्तम् । प्रसिद्धैर्बहुमिरेकः कर्ष जेतुमशक्य इत्यत आह स्वर्गः पापजनेरिवेति ॥:२७ ॥ इन्द्रजिता निर्जिताश्शक्रादयो ऽस्मत्सहाया भविष्यन्तीत्याशङ्का वारयति-न तमिति । अहं मन्य इति राक्षसजातिमापनस्यापि ममातीतानन्तजन्ममुकृतपरिपाकेन श्रीरामस्य रूपविषयं
For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥७९॥
स.३१
भूतभविष्यवर्तमान कालिकेन्द्रजात्यादिसमुदायवाचकः । अहं मन्ये राक्षसजातित्वेपि सुकतपरिपाकवशेन श्रीराममहत्त्वविषयं ज्ञानमुत्पन्नम् । तवतु 'आसुरीं योनिमापन्ना मूढा टी.आ.कां. जन्मनि जन्मनि इति शास्त्ररीत्या दुष्कर्मवशेन नोत्पन्नमिति । इदं चाकम्पनस्य परत्वज्ञानं सनत्कुमारादिभिः प्रोकेतिहासश्रवणादिना वा माल्यवत्प्रभृतिभिरुक्कसुमालि मालिबधादियनान्तादिना वा विश्वरूपादिदर्शनवत् चतुर्दशसहस्रराक्षसयुद्धे प्रतिराक्षस रामाविग्रहाभेदादिप्रतिपत्त्या वा सनातमिति वा अकम्पनापदेशेन ऋषिरेव परत्व व्यापनं कृतवानिति वा न कोपि विरोधः ॥ २८ ॥ भाति ।"श्यामा यौवनमध्यस्था" इत्युत्पलः । समं यथा तथा विभक्तानि नेत्रकर्णाद्यङ्गानि यस्याः भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा। श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ २९ ॥ नैव दवी न गन्धवीं नाप्सरा नापि दानवी ।तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥३०॥ तस्यापहर भार्यां त्वं प्रमथ्य तु महावने । सीतया रहितः कामी रामो हास्यति जीवितम् ॥ ३१॥ अरोचयत तदाक्यं रावणो राक्षसा धिपः । चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥ ३२॥ बादं काल्यं गमिष्यामि ह्येकः सारथिना सह । आन यिष्यामि वैदेहीमिमा हृष्टो महापुरीम् ॥ ३३ ॥ अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः
सर्वाः प्रकाशयन् ॥ ३४ ॥ सा तथोक्ता। स्त्रीरत्न स्त्रीश्रेष्ठा, अस्तीति शेषः ॥२९॥ देवी देवत्री।" पुंयोगादाख्यायाम् " इति ङीष । एवमुत्तरत्रापि । अप्सर शब्द एकवचनान्तो। काप्यस्ति । सीमन्तिनीस्त्री ॥३०॥ महावने प्रमथ्य विलोब्य येन केनाप्युपायेन रामं वश्चयेत्यर्थः ॥३१॥ चिन्तयित्वा रामोच्चाटनोपायमिति शेषः ॥ ३२॥ बाढमित्यङ्गीकार । काल्यंप्रातः॥३३॥खराः अश्वतराः। तत्स्वरूपमुक्तमश्वशास्त्रे "अश्वमृम्भ्यः समुत्पन्नास्तस्मादश्वतराः खराः। खररूक्षस्वरास्तीक्ष्णाः ज्ञानमुत्पन्नमिति वा । यद्वा अकम्पनापदेशेन भगवान्वाल्मीकिरेव श्रीरामस्य परतत्त्वख्यापनं कृतवानिति वा न किचिद्विरुद्धम् । मम सम्बन्धिनं तं वधोपाय। मयोत्प्रेक्षितं वधोपायमित्यर्थः ॥ २८ ॥ भार्येति । श्यामा यौवनमध्यस्था ॥२९॥ देवी देवपत्नी । गन्धर्वी गन्धर्वपत्नी। "योगादाख्यायाम्" इति डीप ॥३०॥MInven प्रमथ्य श्रीराम केनचिदुपायेन प्रलोभ्य तस्य भार्या प्रमथ्य बलात्कृत्वापहर ॥ ३१ ॥ अरोचयत अनुकूलत्वेन ज्ञातवान् । चिन्तयित्वेति श्रीरामस्य सीतया सहान वस्थानोपायमिति शेषः ॥ ३२ ॥ काल्यं प्रातः । अरोचयत तद्वाक्यमित्यस्य वास्तवार्थस्तु-चिन्तयित्वा अकम्पनाद्रामवृत्तान्तश्रवणानन्तरं चिन्तयित्वा प्रेतायुगे
For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
खरशीलाः खरा यः ॥” इति ॥३४॥ नक्षत्रपथगः आकाशगः । सञ्चार्यमाणः प्रेर्यमाणः ॥ ३५ ॥ ताटकेयं ताटकापुत्रम् । भक्ष्यभोज्य पेयखाद्यैः। अमानुषैः मनुष्यलोकदुर्लभैः ॥ ३६ ॥ अर्थोपहितया अर्थेन प्रयोजनेन उपहितया विशिष्टया ॥३७ ॥ हे राजन् ! लोकानां राक्षसलोकानां राक्षसे ।
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् । सञ्चार्यमाणःशुशुभे जलदे चन्द्रमा इव ॥ ३५ ॥ समारीचाश्रमं प्राप्य ताटकेयमुपागमत् । मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ ३६ ॥ तं स्वयं पूजयित्वा तु आसनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ ३७॥
कच्चित् सुकुशलं राजन् लोकानां राक्षसेश्वर । आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ॥ ३८॥ श्वरेति समभिव्याहारादयमों लभ्यते । सुकुशलं कच्चिदिति सामान्येन प्रश्नः। अथ अथवा त्वं यतस्तूर्णमिहागतः ततः कारणात् किंचिदत्याहित । श्रीरामोऽवतरिष्यतीति सनत्कुमारवाक्यं स्मृत्वेत्यर्थः । श्रीरामहस्ताद्वधेच्छू रावणः तद्वाक्यं तस्याकम्पनस्य वाक्यं सीतामपहरेत्येवंरूपं वचनमरोचयत अनु कूलत्वेनाङ्गीचकारेति सम्बन्धः । अस्मिन्नर्थे उत्तररामायणोक्ता सनत्कुमाररावणसम्बन्धिनी अगस्त्यरामसंवादरूपा कथानुसन्धेया । तथाहि रामं प्रत्यगस्त्यवचनम्“अथापरी का दिव्यां शृणु राजन पुरातनीम् । यदर्थ राम वैदेही रावणेन हृता पुरा । पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् । सनत्कुमारमासीनं रावणो वाक्यमब्रवीत् । रावण:-दैत्यदानवयक्षांसि ये हतास्समरेडरयःको गति प्रतिपद्यन्ते केन ते हरिणा हताः॥ सनत्कुमार:-ये ये हताश्चक्रधरेण राजन् त्रैलोक्य नायेन जनार्दनेन । ते ते गतास्तविलयं नरेन्द्राः क्रोधोपि देवस्य वरेण तुल्यः ॥ श्रुत्वा ततस्तद्वचनं निशाचरस्सनत्कुमारस्य मुखाद्विनिर्गतम् । तदा प्रष्टस्स बभूव विस्मितः कथं नु यास्यामि हरि महाहवे । मुनिः-मनसश्चेप्सितं यत्तद्भविष्यति तदाहवे। सुखी भव महाबाहो किचित्कालं प्रतीक्षय । अथवा राक्षसेन्द्र त्वं
यदीदं प्रष्टुमिच्छसि । कथयिष्यामि ते सर्व श्रूयतां यदि रोचते । कृतेयुगे व्यतीते वै मुखे त्रेतायुगस्य तु । हितार्थ देवमांना भविता नृपरिग्रहः । इक्ष्वाकूणां च कायो राजा भाव्यो दशरथो भुवि । तस्य सूनुमहातेजा रामो नाम भविष्यति । एवं श्रुत्वा महाबाहू राक्षसेन्द्र प्रतापवान् । त्वया सह विरोधेच्छुश्चिन्तयामास
राघर । सनत्कुमारात्तद्वाक्यं चिन्तयानो मुहुर्मुहुः । राषणो मुमुदे मोहायुद्धार्थी विचचार ह । एतदर्थ महाबाहो रावणेन दुरात्मना । सुता जनकराजस्य हता। राम महामते । लङ्कामानीय यत्नेन मातेव परिरक्षिता ॥" इत्यादि । अत एव रावणस्य सीतारामभृत्यत्वेन तावुद्दिश्य तेन वक्ष्यमाणानि बाह्यदृष्टया दुर्भाषण
वत्प्रतीयमानान्यपि वाक्यानि वस्तुतः स्तुतिपराण्येव । तथा तत्र तत्र व्याख्यास्यामः ॥ ३३-३५ ॥ ताटकेयं मारीचम् ॥३६॥ अर्थोपहितया अर्धगम्भीरया N३७ ॥ अथ जाने इत्ति छेदः । हे राजन् ! कञ्चित्सुकुशलमिति सामान्यप्रश्नः। राक्षसेश्वर लोकानां राक्षसलोकानां कुशल नेत्याशढे । अथ अथवा । त्वं
For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू.
मस्तीत्याशङ्के, तदिशिष्य न जाने महत्कार्य विना भवतस्तूर्णमागमनं नोपपद्यत इति भावः । यद्वा लोकानां कच्चित् सुकुशलम् अथ अथवा तेषां टी.आ.कॉ. कुशलं नेत्याशङ्के यतस्त्वं तूर्णमागतः न जाने तद्विशिष्य न जान इत्यर्थः ॥ ३८॥ एवमुक्त इति । ततः पश्चात् तद्वाक्यादनन्तरम् ॥ ३९॥
स.३१ एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद्राक्यकोविदः ॥३९॥ आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा।जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ।तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ॥४॥ राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ॥४१॥ आख्याता केन सीता सा मित्ररूपेण शत्रुणा । त्वया राक्षसशार्दूल को न नन्दति निन्दितः । सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ॥ ४२ ॥ रक्षोलोकस्य सर्वस्य कः शृङ्ग छेत्तुमिच्छति। प्रोत्साहयति कश्चित्त्वां स हि शत्रुरसंशयः ॥४३॥ आशीविषमुखाईष्ट्रामुद्धर्तु चेच्छति त्वया । कर्मणा तेन केनासि कापथं प्रतिपादितः॥४४॥ सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥४५॥ आरक्षः अन्तपालः । उक्तमुपपादयति-जनस्थानमित्याद्यर्धेन। जनस्थानशब्देन तत्स्थो रक्षोगणो लक्ष्यते । तत् प्रसिद्धम् । साचिव्यं साहाय्यम् । तस्य मे हतस्वजनस्य मे ॥४०॥४१॥ आख्यातेत्याद्यर्धत्रयमेकान्वयम् । यः सीतायाः आख्याता स मित्ररूपः शत्रुः। यश्च तामानयेत्युपदेष्टा सः त्वया निन्दितः सन् तिरस्कृतः सन् त्वदेश्वर्य न नन्दति तावुभौ बृहीत्यर्थः । ब्रवीहीत्यत्र ईडागमछान्दसः॥ ४२ ॥ रक्षोलोकस्येत्यादि । शृङ्गं प्राधान्यम् । "शृङ्गं प्राधान्यसान्वोश्च" इत्यमरः । प्रोत्साहयति सीतानयनं प्रतीति शेषः । स च स एव ॥४३॥ आशीविषेति । आशीविषः सर्पविशेषः । उद्धर्तुम् । य तस्सूर्णमागतः अतः कुशलं नैव जाने महत्प्रयोजनं विना भषदागमनं नोपपद्यत इत्यर्थः॥ ३८ ॥३९॥ आरक्षः अन्तपाला, खरादिरित्यर्थः । अत एव जन स्पानं इतं नाशितम् । साचिन्य साहाय्यम् ॥४०॥४१॥ सा सीता केन आख्याता आहर्तव्येति शेषः । आख्याता कथितेत्यर्थः । त्वया सामादिनानन्दितः को वा नन्दति, स्वकीयशाठचेनेति भावः ताशा को वा सीतामिहानयस्वेति ब्रवीति तमपि ब्रवीहिनदि । निन्दित इति पाठे-निन्दितस्त्वया तिरस्कृतः को वा|Inton ननन्दति राज्यलक्ष्मीसम्पन्नं त्वां दृष्ट्रेति शेषः । त्वया तिरस्कृतस्तावकमैश्वर्यमसहमानस्सन् त्वया सह कृत्रिममित्रभावं प्राप्तस्सन तवेदशी बुद्धिमुपदिशतीति भावः ॥ ४२ ॥ शृङ्ग प्राधान्यमैश्वर्यमिति यावत् ॥ ४३ ॥ उद्धर्वमुद्धारयितुम् । कापर्थ कुमार्गम् । प्रतिपादितःप्रापितः॥४४॥४५॥
SS
For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
उद्धारयितुं क इति शेषः । तेन कर्मणा सीतापहारलक्षणकर्मणा । कापथं कुमार्गम् । “ऋक्पूरब्धः पथामानक्षे" इति समासान्तः अप्रत्ययः। प्रतिपादितः उपदिष्टोसि । कर्मणा केनेति पाठे-केन पुरुषेण केन कर्मणा केनोपायेन कापथं प्रतिपादितोसीत्यन्वयः। मूर्ध्नि केन प्रहृतं केन प्रहारः कृतः । वृथैव केन दुःखमुत्पादितमित्यर्थः॥४४॥४५॥ रामे के गुणं दृष्ट्वेवं वदसीत्याशयाह-विशुद्धेति । अनेन रामस्य मत्तगजसमाधिरुच्यते । विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदः संस्थितदोर्विषाणः। उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ॥४६॥
असौरणान्तस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः। सुप्तस्त्वया बोधयितुं न युक्तःशराङ्गपूर्णो निशितासिदंष्ट्र:४७ विशुद्धवंशे अभिजनः अभिजननं तदेवाग्रहस्तो यस्यस तथा । द्वयोरोन्नत्यकरत्वसाम्याद्रूपकं निरूढम् । तेजोमदः तेजः प्रताप एव मदो यस्य सः । तेजो मदयोर्दुर्घपताहेतुत्वसाम्यापकोपपत्तिः । उपरितनपदे संस्थितत्वसाम्यापकम् । संस्थितौ समीचीनसंस्थानवन्तौ दोपौ बाह एव विपाणे यस्य सः॥ राघव एव गन्धहस्ती मगजः यस्य गन्धमात्रेणान्ये गजाः पलायन्ते स गन्धहस्तीत्युच्यते । उदीक्षितुमपि इहास्मिन् देशे काले च न युक्तः॥४६॥ पुनरप्यतिशयं वक्तुं रामस्य सिंहसाम्यमाह-असाविति । रणान्तो रणाग्रं तत्र स्थिति सीरावस्थानं सैव सन्धिवालो यस्य स तथा सन्दधातीति सन्धिः। "उपसर्गे घोः किः" इति किः। सन्धिभूतः लोमसङ्घभूत इत्यर्थः । वालो लाङ्ग्लम् । यद्वा संधिर्मध्यः तद्गतो वालो लाशूलं यस्य स तथेति वा। सिंहस्य लाशूलं क्रोधदशायां मध्योपरिप्रदेशे वर्तते इति प्रसिद्धिः। तस्य मृगाणां गर्वहेतुत्वेन रणाग्रस्थितिसाम्यम् । विदग्धानि पटूनि रक्षास्येव मृगाः विशुद्धवंशे अभिजनोऽभिजननमेव ॥ अमहस्तो यस्य स तथा गजस्य यथा करो भूषणम् तथा श्रीरामचन्द्रस्यापि सत्कुलप्रसूतत्वं भूषणमिति भावः । तेजो मदः तेज प्रताप पर मदो यस्य सः समदस्यैव गजस्य श्लाध्यतया मदो यथा गजस्य भूषणं तथा श्रीरामचन्द्रस्यापि महावीर्यस्य प्रताप एव भूषणमिति भावः।। संस्थित दोर्विषाणः संस्थिती संस्थानवन्तो दिव्यलक्षणलक्षितो दोषो बाहू एव विषाणे यस्य स तथा गजस्य शृङ्गद्वयमिव श्रीरामस्याजानुलम्बि भुजगमोगाभबाहु द्वयं भूषणमिति भावः । राघवगन्धहस्ती मत्तगजः यस्य मदगन्धेनान्ये गजाः पलायन्ते स मदगन्धहस्ती । इह इदानीं यदीक्षितुमपि न युक्ता, किमुत योद्धमिति भावः ॥४६॥रणान्तरिस्थतिसन्धिवाला रणान्ते साममध्ये स्थितिरनपक्रमणमेव सन्धिः अङ्गप्रत्यङ्गसन्धिश्च वालश्च यस्य स तथा । रणान्तस्थितिसन्धिपाल इति पाठे रणान्तःस्थित्या रणमध्यावस्थानेन सन्धीन छिद्राणि पालयतीति तथा। विदग्धाः रणचतुरा ये खरादिराक्षसरूपाः मृगाः तान हन्तीति तथा। शराङ्गपूर्णः शरैरेवाडैरवयवैः पूर्णः । निशितासि तीक्ष्णखड़ एव दंने यस्य सः। सुप्तः परद्रोहविमुखतया अवस्थानमेव सुप्तत्वं रामपक्षे द्रष्टव्यम् । सिंहपक्षेतु सुप्तत्वं सनिद्र
For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
॥८१॥
तान् हन्तीति तथा ब्रह्मादिव्यतिरिक्तेप्युपपदे प्रयोगानुसारात् क्विप। शराङ्गपूर्णः शरा एवाङ्गानि नखाद्यवयवाः तैः पूर्णः निशितासिरेख दंष्ट्रे यस्य स टी.आ.को, तथा नृसिंहो नरश्रेष्ठः सिंह इत्यपि ध्वन्यते । यद्वा नृसिंह एव सिंह इत्येक शेषः । बदा विद्वन्मानसहंस इतिवत् श्लिष्टं रूपकम् । यदा नृसिंहो रामः पुरुषVI.३१ सिंह इति व्यङ्गयम् ॥ ४७॥ सिंहाभिमुखगमनेपि देवाष्टिवैषम्यानिवर्तितुं शक्यम् न तु रामाहवगमन इत्याशयेन रामस्य पातालसाम्यमाह-चापेति ।
चापावहारे भुजवेगपङ्के शरोमिमाले सुमहाहवौघे । न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ॥४८॥ प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्का प्रसन्नो भवसाधु गच्छ। त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ ४९ ॥ एवमुक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरीं लङ्का विवेश च गृहोत्तमम् ॥५०॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः ॥३१॥ चाप एवावहारो ग्राहो यस्मिन् स तथा। 'ग्राहोवहारः' इत्यमरः । अनेन पतनकाल एव ग्रहणसामग्र्युक्ता । भुजवेगः शरमोक्षणवेगः स एव पङ्को यस्य स तथा अनेन मज्जने निर्गमायोग्यतोक्ता ।शरा एवोर्मिमाला तरङ्गपतिर्यस्य स तथा । अनेन मज्जनसामग्रयुक्ता । सुमहानाहव एवं ओपो जलपूरो यस्य स तथा । अनेन दुस्तरत्वमुक्तम् । अतिचोरे राम एव पातालं महाबिलं तस्य मुखे मध्ये प्रस्कन्दितुं न युक्तम् ॥ १८॥ एवं वस्तुस्थितिमुक्त्वा प्रेमातिशयेन पुनःपुनः सान्त्वयति-प्रसीदेति ॥४९॥५०॥ इति श्रीगो श्रीरा. रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकत्रिंशः सर्गः ॥३१ त्वम् । नृसिंहो ना मनुष्यः दशरथतनयरूपेण गृहीतलीलाविग्रहः श्रीराम एव सिंहः बोधयितुं न युक्त इति योजना ॥ ४७ ॥ चाप एव अवहारो जलग्राहो यस्मिन "माहोऽवहारः" इत्यमरः। भुजयोगः शरसन्धानमोक्षणविषयो वेगः स एव पङ्को यस्मिन् तस्मिन् । चापस्य परनिग्रहपरतया मकरसाम्यम् । दुस्तरत्वसाम्येन भुज वेगस्य पडसाम्यम् । शरोमिमाले शरा एव ममालास्तरङ्गसमूहा यस्मिन् तस्मिन् सुमहाबलोघे महाबलमेव ओघ आवतों यस्मिंस्तस्मिन् । सुमहाहवौष इति पाठे-सुमहानाहव एव लक्षणया रणोत्साहा एव ओघः प्रवाहो यस्मिस्तस्मिन् । अतिघोरे दुष्प्रवेशतया भयङ्करे । राम एव पातालमुखः समुद्रस्तस्मिन् प्रस्कन्दितुं । प्रवेष्टुं न युक्तमित्यन्वयः ॥ ४८ ॥ रावणोद्युक्तमकार्यमविलम्बन निवर्तयितुं प्रसीद प्रसन्नो भवेति पुनःपुनराह ॥ ४९ ॥ ५० ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतस्वदपिकास्यायामारण्यकाण्डव्याख्यायामेकत्रिंशः सर्गः ॥३१॥
For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तपोबाहुबलोपेतं सर्वभूतभयङ्करम् । यो हनिष्यति दुर्बुद्धिं रावणं सोऽस्तु मे मुदे॥तत इति । शूर्पणखीत्यापों ङीपादिः । महानादमिति क्रियाविशेष Mणम् ॥ १॥२॥ कृतं कर्म पर्याप्तं कर्म । परमोदिमा अत्यन्त भीता ॥३॥ विमानाये पुष्पकविमानाये । उपोपविष्टम् उपोपेत्येकनिपातः । उपनिविष्टल मित्यर्थः । मरुद्भिः देवैः॥४॥ रुक्मवेदिगतं हिरण्येष्टकाचितवेदिगतम् । तदुक्तमापस्तम्बेन "सावित्रं वर्गकामश्चिन्वीत पञ्चाशीतिशतं हिरण्येष्टकाः
ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ १॥ दूषणं च खरं चैव हतं त्रिशिरसा सह । दृष्ट्वा पुनर्महानार्द ननाद जलदो यथा ॥२॥ सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् । जगाम परमोद्विना लङ्कां रावणपालिताम् ॥३॥ सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् । उपोपविष्टं सचिवैर्मरुद्भि रिव वासवम् ॥ ४॥ आसीनं सूर्यसङ्काशे काञ्चने परमासने । रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ॥५॥ देवगन्धर्वभूतानामृषीणां च महात्मनाम् । अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ॥ ६॥ देवासुरविमर्देषु वजा शनिकृतवणम् । ऐरावतविषाणारुघृष्टकिणुवक्षसम् ॥७॥ विशद्धजं दशग्रीवं दर्शनीयपरिच्छदम् । विशाल वक्षसं वीरं राजलक्षणशोभितम् ॥ ८॥ स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् । सुभुजं शुक्लदशनं महास्यं पर्वतो
पमम् ॥ ९॥ विष्णुचक्रनिपातैश्च शतशो देवसंयुगे। अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥१०॥ इत्यादिना । प्रभूतमाज्यं यस्य तं प्राज्यम्, प्रभूतेनाज्येन वर्षितमित्यर्थः । अत एव ज्वलन्तम् ॥५॥६॥ विमर्देषु युद्धेषु वज्राशनिकृतव्रणमित्यनेन तदव | ध्यत्वमुक्तम् । उद्धृष्टम् उल्लेखनम् । भावे क्तः। तेन जातो यःकिणः तदङ्कितवक्षसम् ॥ ७ ॥ विशगुजं विंशतिभुजम् । दर्शनीयपरिच्छदं दर्शनीयच्छत्र। चामरादिकम् ॥८॥ स्निग्धवैडूर्यैः कान्तियुक्तवैडूर्यरत्नैः आभरणस्थैः सङ्काशं भासमानम् । सुभुजं दीर्घवृत्तभुजम् ॥९॥ विष्णुचक्रनिपातैरित्यत्र ताडित।
१-३॥ विमानाने पुष्पके ॥४॥ रुक्म हिरण्यम् । तन्मग्रीमिरिष्टकामिश्चिता वेदिः रुक्मवेदितां गतं प्राप्तम् । प्राज्यं प्रभूतमाज्यं यस्य तम्, प्रभूतनाज्येन वड़ित मित्यर्थः ॥५॥६॥ देवासुराणां विमर्देषु युद्धेषु । उत्कृष्टकिणवक्षसमिति पाठः । उत्कृष्ट नुल्लिखितं क्षतं किणयुक्तं वक्षो यस्य तम् ॥ ७॥ दर्शनीयाः परिच्छदाः छत्रचामरादयो यस्य तम् ॥ ८॥ स्निग्धवेडूर्यसङ्काशं स्निग्धानि कान्तियुक्तानि वैडूर्याणि प्राचुर्येण येप्वाभरणेषु तेषां सङ्काशाः प्रभाविशेषाः यस्य तम् ॥८-१४॥ सा-विष्णुचकस्येव निपातो येषां तेः । या विष्णुचकैः आयुधान्तीः अन्यैः पूर्वनिम्पः कनृभिः । शस्त्र प्रहरिः करणैस्तारितम् ॥ १० ॥
For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
बा.रा.भू.
मित्यनुषज्यते ॥ १० ॥ क्षोभणं क्षोभकर्तारम् । योक्तारं प्रयोक्तारम् । यज्ञेति । उच्छेत्तारमित्यत्र उच्छास्त्रवर्तित्वमुक्तम् । अत्र परयज्ञध्वंसकत्वम् ॥ ८२ ॥ ७४ ॥ ११॥ १२ ॥ भोगवतीं सर्पनगरी पराजित्य बलात्कृत्येति यावत् ॥ १३ ॥ नरवाहनं कुबेरम् ||१४|| नलिनीं कुबेरस्य पुष्करिणम् । नन्दनं वनम् इन्द्रोद्यानं देवोद्यानानि नन्दनवनादन्यानि ॥ १५ ॥ उत्तिष्ठन्तौ उद्यन्तौ ॥१६॥ उपजहार पूजोपकरणानि चकार ॥ १७ ॥ देवदानवेति देवादिभिः कर्तृभिः । मृत्युतः आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा । अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ ११ ॥ क्षेप्तारं पर्वतेन्द्राणां सुराणां च प्रमर्दनम् । उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ १२ ॥ सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा । पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥ १३ ॥ तक्षकस्य प्रियां भार्यौ पराजित्य जहार यः । कैलासपर्वतं गत्वा विजित्य नरवाहनम् ॥ १४ ॥ विमानं पुष्पकं तस्य कामगं वै जहार यः । वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् ॥ १५ ॥ विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् । चन्द्रसूर्यो महाभागावुत्तिष्ठन्तौ परन्तपौ ॥ १६ ॥ निवारयति बाहुभ्यां यः शैलशिखरोपमः । दशवर्षसहस्राणि तपस्तप्त्वा महावने ॥ १७ ॥ पुरा स्वयम्भुवे धीरः शिरस्युपजहार यः । देवदानवगन्धर्वपिशाचपतगोरगैः ॥ १८ ॥ अभयं यस्य सङ्ग्रामे मृत्युतो मानुषादृते । मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ॥ १९ ॥
मृत्योः । षष्ठ्यर्थे तसिः । अभयं भयाभावः अस्तीति गम्यमानत्वादप्रयोगः । मनुष्यादृते मनुष्यं विना, मनुष्यात्तु भयमस्तीत्यर्थः । अध्वरेषु यागेषु हविधानेषु सोमाभिपवशालासु । मन्त्रैः प्रातरनुवाकयावस्तोत्रादिभिः करणैः । द्विजातिभिः कर्तृभिः। अभिष्टुतं क्षरितं सोमम् उपहन्ति होमकाले नाशयती नलिनीं चैत्ररथवनमध्यवर्तिनीं सरसीमित्यर्थः ॥ १५ ॥ १६ ॥ उत्तिष्ठन्तौ उदयन्तौ ॥ १७ ॥ शिरांस्युपजहार पूजोपकरणानि चकार । देवदानवेति मानुषाहते देवादिभिः कर्तृभिः अस्य मृत्युतो भयं मरणभयं नास्तीत्यर्थः ॥ १८ ॥ १९ ॥
स० [देवदानवादिभिस्सह मृत्युतो भयम् । तत्रापवादमाह मानुषादृते मक्ष्यत्वेनालक्ष्यत्वात्ततोऽवध्यत्वाप्रार्थनादिति भावः ॥ १८ ॥
For Private And Personal Use Only
टी.आ.की. स० ३२
॥ ८२॥
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhara Kendra
Acharya Shri Kalassagarsur Gyarmandir
www.kobatirth.org
त्यर्थः ॥ आप्तयज्ञहरम् आप्तान् दक्षिणाकालं प्राप्तान यज्ञान् हरतीति तथा ॥१८-२०॥ कर्कशं निर्दाक्षिण्यम् । निरनुकोशं निर्दयम् । रावणं रावकं |सा ददर्श महाबलमित्युपसंहारः, अतो न सर्गादिस्थेन ददशैंतिपदेन पौनरुक्त्यम् ॥ २१॥ कालकालं मृत्योरपि मृत्युम् । उद्यतम् उद्युक्तम् ॥ २२ ॥
हविर्धानेषु यःसोममुपहन्ति महाबलः। आप्तयज्ञहरं क्रूरं ब्रह्मनं दुष्टचारिणम् ॥ २०॥ कर्कशं निरनुक्रोशं प्रजाना महिते रतम् । रावणं सर्वभूतानां सर्वलोकभयावहम् । राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ॥२०॥ तं दिव्यवस्वाभरणं दिव्यमाल्योपशोभितम्। आसने सूपविष्टं च कालकालमिवोद्यतम् ॥२२॥ राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् । रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ॥ २३ ॥ अभिगम्याब्रवीद्वाक्यं राक्षसी भय विह्वला॥२४॥ तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूछिता।सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि० श्रीमदारण्यकाण्डे द्वात्रिंशः सर्गः ॥३२॥
ततः शूर्पणखा दीना रावणं लोकरावणम् । अमात्यमध्ये संक्रुद्धा परुषं वाक्यमबवीत् ॥ १॥ पौलस्त्यानां कुलं नन्दयतीति तथा ॥ २३ ॥२४॥ पुनः सर्गान्ते संग्रहश्लोकः-तमिति । प्रदर्शयित्वा स्वकं वैरूप्यमिति शेषः । विरूपितेत्युक्तेः अभीततया सर्वपुरुषेषु सर्वलोके च चारोऽस्या अस्तीति सा ॥२५॥ इति श्रीगोविन्द श्रीरामा रत्नमे० आरण्यकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥३२॥
अमर्यादो भृशं मूखों वध्यो यस्य निशाचरः । तमहं नीतिसम्पन्न रघुनाथं समाश्रये ॥ तत इति । दीना रामपरिभूतत्वात् । स्वपरिभवदर्शनेपिधातु हषिर्धानेषु सोमाभिषषशालासु । मन्त्रैः प्रातरनुवाकग्रावस्तोत्रादिभिः। अभिष्टुतं सोममुपहन्ति नाशयति । प्राप्तयज्ञहरं दक्षिणकालमाप्तयज्ञहरमित्यर्थः । आप्तयज्ञ हरमिति पाठे-आप्तपदस्थ पर्याप्तत्वमर्थः । सर्वभूताना रावणं राषकम् ॥ २०-२४॥ टीका-कालस्य यमस्य कालं कालमित्र स्थितम् ॥ ११ ॥ प्रदर्शयित्वा स्वकं बसप्पमिति शेषः । अभीतचारिणी भयराहित्येन सर्वपुरुषगामिनी ॥ २५ ॥ इति श्रीमहे श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो द्वात्रिंशस्सर्गः ॥ ३२॥ १॥ •सर्गश्रवणफलम् । स्कान्दे-"श्रुत्वा दशमीपगुणानुवर्णनं सर्ग विशिष्टो मविता धरित्र्याम्" इति ॥ स-लोकरावणं जनरोदकम् ॥ १ ॥
For Private And Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
IMस.३३
वा.रा.भ. शनिश्चलतया संक्रुद्धा ॥ १॥ कामभोगेषु स्वैरवृत्तः स्वतन्त्रः, सदा कामपरवश इत्यर्थः । निरङ्कुशः कामभोग एव निष्पतिबन्धः । घोरं भयं शृण्वतामपिटी .आ.का. ॥३॥ भयंकरमित्यर्थः । बोद्धव्यं चारमुखेनेति शेपः ॥२॥ एवं कामवृत्तस्य सम्भावितां हानि लोकरीत्या दर्शयति-सक्तमित्यादिना । ग्राम्येषु मैथुनादिषु ।।
कामवृत्तं यथेच्छव्यापारम् ॥३॥कार्याणि पालनादीनि ॥४॥अयुक्तचारम् अनियोजितचारम् । दुर्दम् उचितकाले सभायां प्रजादर्शनप्रदानरहि ।
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कशः।समुत्पन्न भयं घोरं बोद्धव्यं नावबुद्धयसे ॥२॥ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् । लुब्धं न बहुमन्यन्ते श्मशानानिमिव प्रजाः ॥३॥ स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैश्च कार्येविनश्यति ॥ ४॥ अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् । वर्जयन्ति नरा दूरानदीपङ्कमिव द्विपाः ॥५॥ ये न रक्षन्ति विषयमस्वाधीना नराधिपाः। ते न वृद्धया प्रकाशन्ते गिरयः सागरे यथा ॥६॥ आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः । अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥ ७ ॥ त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस । ज्ञातव्यं तु न जानीषे कथं राजा भविष्यसि ॥८॥ येषां चारश्च कोशश्च नयश्च जयतां वर । अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ॥९॥ तम् । अस्वाधीनं पत्न्यादिपरतन्वं परप्रत्ययनेयबुद्धिं वा । पङ्केपि विशेषणयं योज्यम् । अयुक्तश्वारो यस्मिन् स्वस्य सञ्चारकर्तुरधीनो न भवतीत्यर्थः | ॥५॥ विपर्य स्वराज्यम् । वृद्धया वर्तमानयापीति शेपः ॥६॥ आत्मवद्भिः यत्नवद्भिः, स्वस्तीकारदत्तावघानेरित्यर्थः । चपलः विषयचपलः ॥७॥ उक्तमेवार्थ पुनरपि प्रलपति रावणस्याग्रहोत्पादनाय-त्वमित्यादिना । बालस्येव स्वभावो विवेकशून्यत्वं यस्य स तथा । बुद्धिहीनः विवेक राहतुर्बुद्धिः तया हीनः॥८॥स्वपरराष्ट्रकायाँकार्यज्ञापकचारः। कोशो धनसमृद्धिः । नयो नीतिः । प्राकृतेजनेः साधारणैर्जनः॥९॥ १-४॥ अयुक्तचारम् अनियोजितारम् । दुर्दर्श सङ्कटकार्यदशायामप्यमात्यादीनां दर्शनाप्रदातारम् । अस्वाधीनं स्त्रीजितम् ॥ ५॥ विषयं देशम् । वृद्धचा उद
व ॥८ ॥ येन । सागरे गिरयः मन्ना इति शेषः ॥६॥ आत्मवद्भिः प्रशस्तधैर्यः । विगृह्य विरोधं कृत्वा ॥७॥ ८॥ प्राकृतैः मूर्खः। टी-चारः देशान्तरवर्तमानका पवक्ता ॥९-१३॥ M सा-योग्रव्यम् अवश्य शातत्यम् ॥ २॥ प्राम्धेषु भोगेषु सम्पादिभोगेषु विहितमदोलनेनासकम । कमनं परनादिनिरतम् । श्मशानानि शत्रा झिम् ॥ ३ ॥ राज्येन काय सहेति सम्बन्धः ॥४॥
For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aadhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चारप्रयोजनमाह-यस्मादिति ॥१०॥ एवं लोकरीत्योक्तं रावणे उपसंहरति-अयुक्तेत्यादिना । जनस्थानं जनस्थानस्थम् ॥ ११॥१२॥ स्वजनवधादपि दुःसह कार्यान्तरमाह-ऋषीणामिति ॥ १३॥ लुब्धः चारादीनामभिमताप्रदाता ॥ १४॥ तीक्ष्णं चरम् । शठं गूढविप्रियकारिणम् । व्यसने व्यसनकाले । सर्वभूतानि भृत्यामात्यादीनि । नाभिधावन्ति तदक्षणाय न प्रवर्तन्ते ॥ १५॥ अग्राह्यं सद्भिरिति शेषः। आत्मना स्खेनैव बहुमानं
यस्मात् पश्यन्ति दूरस्थान सर्वानान्नराधिपाः ।चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः॥ १० ॥ अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम् । स्वजनं तु जनस्थानं हतं यो नावबुद्धयसे ॥ ११॥ चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् । हतान्येकेन रामेण खरश्च सहदूषणः ॥ १२॥ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः। धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥ १३॥ त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण । विषये स्वे समुत्पन्नं भयं यो नावबुद्धयसे ॥१४॥ तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् । व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥१५॥ अतिमानिनमग्राह्यमात्मसम्भावितं नरम् । क्रोधिनं व्यसने हन्ति स्वजनोपि महीपतिम् ॥ १६॥ नानुतिष्ठति कार्याणि भयेषु न बिभेति च । क्षिप्रं राज्याच्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥ १७ ॥ शुष्कैः काष्ठेर्भवेत् कार्य लोष्टैरपि च पांसुभिः। न तु स्थानात् परिभ्रष्टैः कार्य स्यादसुधाधिपैः॥१८॥ उपभुक्तं यथा वासस्स्रजो वा मृदिता
यथा । एवं राज्यात् परिभ्रष्टः समर्थोपि निरर्थकः ॥ १९॥ प्राप्तः सोयमात्मसम्भावितः तम् । कोधिनम् अस्थाने क्रोधवन्तम् । व्यसने व्यसनकाले । स्वजनोपि अमात्यादिरपि ॥ १६॥ भयेषु भयहेतुषु । न बिभेति साशङ्को न वर्तत इत्यर्थः ॥ १७॥ १८॥ उपभुक्तवस्त्रादिदृष्टान्तः परेषामयोग्यत्वप्रदर्शनाय ॥ १९॥ स्वे विषये स्वकीये देशे ॥१४॥ तीक्ष्णं प्रत्यक्षदृश्यमानम् । शठं गूढविप्रियकारिणम् ।गवितं सनातगर्व पाविम्। सर्वभूतानि भृत्यादिसर्वप्रजा अपिव्यसने व्यसन काले नाभिधावन्ति तद्रक्षणाय न प्रवर्द्धन्ते ॥१५॥ अग्राह्यं सद्भिरिति शेषः। आत्मसम्भावितम् आत्मनास्वेनैव बहुमान प्राप्तः सोयमात्मसम्भावितः तम् । क्रोधिनम्
For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kondra
www.kobatirth.org
Acharya Sivi Kalassagarsun Gyarmandir
टी.आ.का. स.३४
प.रा.भ.पराचिरं तिष्ठत इत्यत्र आपमात्मनेपदम् ॥ २० ॥ जागर्ति अप्रमत्तो भवतीत्यर्थः ॥ २१॥ यस्य ते यन त्वया । अविदित इति छेदः ॥२२॥ सर्गार्थमेकेन 1८४॥ संगृह्णाति-परेति। परावमन्ता शत्रुषु उपेक्षावान् । विषयेषु शब्दादिषु । सङ्गतःसङ्गवान् ।नदेशकालपविभागतत्त्वविदित्येकं पदम् । नगनैकादिवनसमासः
अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः। कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥२०॥ नयनाभ्यां प्रसु तोपि जागर्ति नयचक्षुषा। व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥२१॥ त्वं तु रावण दुर्बुद्धिगुणरतर्विवजितः। यस्य ते विदितश्चारै रक्षसां सुमहान् वधः ॥२२॥ परावमन्ता विषयेषु सङ्गतो नदेशकालप्रविभागतत्त्ववित् । अयुक्त बुद्धिर्गुणदोषनिश्चये विपन्नराज्यो नचिरादिपत्स्यसे ॥२३॥ इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्धया क्षणदाचरेश्वरः । धनेन दर्पण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३॥
ततः शूर्पणखां कुद्धा अवन्ती परुषं वचः। अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥ १॥
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः। किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ॥२॥ देशकालभेदातत्त्वज्ञ इत्यर्थः। गुणदोषनिश्चये विषये अयुक्तबुद्धिःअनियोजितबुद्धिः, अप्रवृत्तबुद्धिरित्यर्थः । नचिरात् क्षिप्रम् । विपत्स्यसे आपदंप्राप्स्यसी त्यर्थः। त्वमिति शेषः ॥२३॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
परगोष्ठीप्रसिद्धानां गुणानामाकरो महान् । अनुजो यस्य सौमित्रिस्तमहं राममाश्रये ॥ तत इति । संक्रुद्धः शत्रुविषयेऽत्तीव क्रोधवान् ॥१॥ कथंवीर्यः अस्थाने क्रोधवन्तम् । व्यसने व्यसनकाले । स्वजनोपि अमात्यादिरपि ॥ १६-१९॥ सर्वज्ञः स्वरा परराष्ट्रवृत्तान्तज्ञः ॥ २० ॥ व्यक्तक्रोधप्रसादश्च व्यक्ती सार्थकत्वेनाभिव्यक्तो क्रोधप्रसादौ यस्य सः तथोक्तः ॥ २१॥ यस्य ते येन त्वया अविदितः न ज्ञात इत्यर्थः ॥ २२ ॥ नदेशकालपविभक्ततत्वविदिति नगनेका दिवन्नसमासः। नचिरात् क्षिप्रम् । विपत्स्यसे आपदं प्राप्स्यसीत्यर्थः ॥ २३ ॥ विचिन्तयामासेति मारीचः समरो मास्त्विति ब्रूते, इयं भगिनीतु समर प्रोत्साहयति किमत्रकर्तव्यमिनि चिन्तयामासेत्यर्थः ॥ २४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो चयरिंशः सर्गः ॥३३॥१-५॥
For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कीदृशवीर्यः ॥२॥ येन खरदूषणत्रिशिरप्रभृतयो राक्षसा निहतास्तादृशं तदीयमायुधं किं किंरूपम् इति परिपप्रच्छेति पूर्वेणान्वयः॥३॥४॥रामानुज | परखशहृदयापि तदग्रजकृतमहोन्मादहेतुभूतं रामलावण्य सङ्ग्रहेणाभिधत्ते दीर्घबाहुरित्यादिना ॥५॥ कनकाङ्गद कनकमयपट्टबन्धम् ॥ ६॥ नादान ।
आयुधं किञ्च रामस्य निहता येन राक्षसाः। खरश्च निहतः सङ्खये दूषणत्रिशिरास्तथा ॥ ३ ॥ इत्युक्ता राक्षप्तेन्द्रेण राक्षसी क्रोधमूञ्छिता।ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥४॥ दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः। कन्दर्पसमरूपश्चरामो दशरथात्मजः॥५॥शकचापनिभं चापं विकृष्य कनकाङ्गदम् । दीप्तान क्षिपति नाराचान् सानिव महाविषान् ॥६॥ नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् । न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ॥७॥ हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः । इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ॥ ८॥ रक्षसां भीमरूपाणां सहस्राणि चतुर्दश । निहतानि शरैस्तीक्ष्णेस्तेनैकेन पदातिना ॥ ९॥ अर्धाधिकमुहूर्तेन खरश्च सहदूषणः। ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ १०॥ एका कथञ्चिन्मुक्ताहं परिभूय महात्मना। स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ ११ ॥ भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः । अनुरक्तश्च भक्तश्च
लक्ष्मणो नाम वीर्यवान् ॥ १२॥ मिति अत्रादानमोचनविकर्षणानि लक्ष्यन्ते । वेगातिशयेनादानादिकं न पश्यामि, किंतु हननमेवेति भावः । अश्मवृष्टिभिः करकामयवः॥ ७-९॥ अर्धाधिकमुहूर्तेन घटिकात्रयेण ससैन्यः खरो हत इत्यर्थः ॥१०॥ एकेति । स्त्रीवघं शङ्कमानेन स्त्रीवधो भविष्यतीति शकमानेनेत्यर्थः ।।११॥ अनुरक्तः कनकाङ्गद कनकवलयभूषणमिति चापविशेषणम् ।। ६-९॥ सहदूषण खरच हत इति शेषः ॥ १०-१२ ॥
स०-विकर्षन्त राम न पश्यामीत्यस्प " सविशेषणे--' इति न्यायेन विशेषणे तात्पर्पम् ॥ ७॥ रामगुणसदृशगुणानततीति गुणात् तेन तुला सास्तीति ततुली । सोपि के के हतवानित्यत आह । अवि क्रमः इदानी मिति । गुणाच चुल्यविशंमः इति पाठः ॥ १२ ॥
१०४
For Private And Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
टी.आ.का.
॥८५॥
अनुरागवान् । भक्तः तन्कार्यभजनशीलः ॥ १२ ॥ दक्षिणी बाहुरित्वनेन सर्वकार्यधुरंधरत्वमुक्तम् । प्राणत्वरूपणेन निरतिशयप्रेमास्पद त्वम् । अनुरक्त इत्यस्य दृष्टान्तीयमिति न पुनरुक्तिः ॥ १३॥ रामस्य प्रियास्तीत्यन्वयः॥ १४ ॥ तां वर्णयति-सेत्यादिना । यशस्विनी उक्तरूपादि मत्त्वकीर्तिमती । वनस्य देवतंव स्थिता श्रीरिख राजते ॥ १५॥ तप्तकाञ्चनवर्णाभा तप्तकाञ्चनवर्णतुल्या आभा यस्याः सा । वैदेही विदेहराजेन
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान बली । रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ १३ ॥ रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ॥ १४॥ सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी । देवतेव वनस्यास्य राजते श्रीरिवापरा ॥ १५॥ तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा। सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ १६॥ नैव देवी न गन्धर्वी न यक्षी नच किन्नरी । नैवरूपा मया नारी दृष्टपूर्वा मही तले ॥१७॥ यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् । अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ॥ १८ ॥ सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि । तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ॥ १९ ॥ तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् । भार्यार्थे च तवानेतुमुद्यताहं वराननाम् । विरूपितास्मि क्रूरेण लक्ष्मणेन
महाभुज ॥२०॥ तां तु दृष्ट्वाद्य वैदेही पूर्णचन्द्रनिभाननाम् । मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ॥२१॥ पुीकृता ॥ १६॥ एवंरूपा देवी च न दृष्टपूर्वा गन्धर्वी च न दृष्टपूर्वा यक्षी च न दृष्टपूर्वा किन्नरी च न दृष्टपूर्वा एवंरूपा नारी महीतलेपि न दृष्टपूर्वा इत्यन्वयः । उत्तरार्धे महीतल इत्यनेन पूर्वार्धे स्वर्गलोक इति सिद्धम् । देव्यादीनां तत्रैव वाससम्भवात् । यद्वा महीतल इति सर्वलोकोपलक्षणम्॥१७॥ परिष्वङ्गं विना भार्यात्वेन स्थिता चेत् सः सर्वेषु लोकेषु सर्वानपि लोकान् । अतिजीवेत् अतीत्य जीवेत् । सर्वलोकोत्तीर्णपरमसुखमयजीवन इत्यर्थः। परिष्वङ्गाभावेपि सदा सन्निधानादिसौख्यादिति भावः । भार्यात्वं विनापि यं सकृत् परिष्वजेत् सः पुरन्दरादपि पुरन्दरमपि अतिजीवेत् अतिशय्य जीवेत् ॥ १८॥ सा सुशीलेति । वपुःश्लाघ्या वपुषा श्लाघ्या, सर्वानवद्याङ्गीत्यर्थः ॥ १९॥ विस्तीर्णजघना विशालजघनां तव चेत्यन्वयः ॥२०-२४॥ रामस्य दक्षिणो बाहुरिन्यनेन रामकार्यधुरन्धरत्वं प्रतीयते । प्राणो बहिश्वर इत्यनेन निरतिशयप्रेमास्पदत्वं दर्शितम् ।। १३-२१॥
For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रोचत इति । तं तुभ्यम् । " रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । निर्विशङ्केन त्वयेति शेषः ॥ २५ ॥ विज्ञायति । आत्मशक्तिं स्वबलम् । “शक्तिर्बले प्रभावादौ " इति विश्वः । विज्ञाय पर्यालोच्य । बलात् पौरुषेण सीता भार्यार्थे हियताम् ॥ २६ ॥ उक्तमर्थ सर्गान्ते पुनः संगृह्णाति - निशम्येति । प्रति
यदि तस्यामभिप्राय भार्यार्थे तव जायते । शीघ्रमुदयितां पादो जयार्थमिह दक्षिणः ॥ २२ ॥ कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर । वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ॥ २३ ॥ तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् । हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ॥ २४ ॥ रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर । क्रियतां निर्विशङ्केन वचनं मम रावण ॥ २५ ॥ विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् । सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर ॥ २६ ॥ निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान् । खरं च बुध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ॥ २७ ॥ इत्यार्षे श्रीरामायणे - श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥ ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्य बुध्वा जगाम सः ॥ १ ॥ तत्कार्यमनुगम्याथ यथावदुपलभ्य च । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पत्तं ज्ञातुम् ॥ २७ ॥ इति श्रीगोविन्दराजविरचितं श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ यद्वाहनम्य माहात्म्यं सर्वेषां विस्मयावहम् | अवतीर्ण रघोर्वशे तमहं विष्णुमाश्रये ॥ तत इति । रोमहर्षणं भयोत्पादकत्वेन रोमाञ्चकरम् सचिवमुखेन कार्य बुडा तानभ्यनुज्ञाय विसृज्य ॥ १ ॥ तदित्यादिश्लोकद्वयमेकान्वयम् । अनुगम्य स्वयमनुसन्धाय पर्यालोच्येत्यर्थः । यथावदुप टी-मार्यास्वेन भार्यास्वनादाने ॥ २२-२६ ॥ निशम्येति । प्रतिपत्तुं ज्ञातुम् ॥ २७॥ इति श्रीमहेश्वर० श्रीरामायण तवदीपिकाख्यायामारण्यकाण्ड० चतुस्त्रिंशः सर्गः ॥ ३४॥ तत इति । शूर्पणखावाक्यमिति शूर्प शोणितभाजनं शूर्पेण शोणितभाजनेन यज्ञादिसत्क्रियां नखयति विदूषयतीति शूर्पनखा । " नख विदूषणे " इति धातुः । यद्वा शूर्पाकाराणि नखानि यस्यास्सा। सचिवमुखेन कार्य बुध्वा । तानभ्यनुज्ञाय विसृज्य जगाम अन्तःपुरमिति शेषः ॥ १ ॥ अथानन्तरम् । तत्कार्य स्वयमनु
For Private And Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥ ८६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लभ्य इदमित्थमिति निश्चित्य । पुनरपि दार्व्याय गुणदोपप्राबल्यदौर्बल्यविषयचिन्तां निर्णयान्तां दर्शयति- दोषाणां चेति । इदमत्र संप्रधार्य स्वेन चिकी र्पितं सीतापहारलक्षणं कार्य किं पौरुषेण सुकरम् आहोस्विच्चौर्येण कर्तव्यमिति । कतरस्मिन् पक्षे दोषाल्पत्वं गुणभूयस्त्वमिति, तत्र पौरुषेण कर्तु मशक्यम्, खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुतत्वात् । उपायपरिकल्पितचौर्याश्रयणे तादात्विकदोषा न लक्ष्यन्ते सीतारहितेन तव्यसनिना रामेण इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः । स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ ३ ॥ यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः । सूतं सञ्चोदयामास रथः संयोज्यतामिति ॥ ४ ॥ एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः । रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ ५ ॥ काञ्चनं रथमास्थाय कामगं रत्नभूषितम् । पिशाचवदनैर्युकं खरैः काञ्चनभूषणैः ॥ ६ ॥ मेघप्रतिमनादेन स तेन धनदानुजः । राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ॥ ७ ॥ स श्वेतवालव्यजनः श्वेतच्छत्त्रो दशाननः । स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ॥ ८ ॥ विंशद्ध जो दशग्रीवो दर्शनीयपरिच्छदः । त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ॥ ९॥
कापि हानिर्न सम्भाव्यते तस्मादयमेव पक्षः सम्यगिति एवं निश्चित्य प्रावर्ततेत्यर्थः । स्थिरबुद्धिः निश्चलबुद्धिः । यानशालाम् अश्वशालाम् ॥ २ ॥ ३ ॥ यानशालामिति । प्रच्छन्न इति प्रकाश वेदृद्धा मन्दोदर्यादयश्च वारयिष्यन्तीति भावः । यद्वा पौरुषं विहाय चौर्यमार्गाश्रयणं लज्जावमिति प्रच्छन्न मार्गाश्रयणम् । यद्वा तत इत्यादि सचिवान् तदानी सभास्थितान् विसृज्य स्वयं कार्य बुद्धेत्यर्थः । अत एव सचिवैः पर्यालोचनाभावात् प्रच्छन्न इत्यु क्तम् । अत एव कुम्भकर्णादिभिरुच्यते सचिवैरमन्त्रयित्वा कृतस्य कथमिदानीं प्रतीकार इति । खरलक्षणं पूर्वमुक्तम् ॥ ४-९ ॥
गम्यानुसन्धाय, पर्यालोच्येत्यर्थः । तच्च यथावदुपलभ्य इदमित्थमिति निश्चित्य । पुनश्च दाढर्याय गुणदोषप्राबल्यदौर्बल्यविषयचिन्तानिर्णयतां दर्शयति-दोषाणां चेति । इदमत्र संप्रधार्य स्वेन चिकीर्षितं सीताहरणलक्षणं कार्य किं पौरुषेण सुकरम् अथवा चौर्येण कर्तव्यमिति । कतरस्मिन पक्षे दोषाल्पत्वं गुणभूयस्त्वमिति, तत्र पौरुषेण कर्तुं न शक्यम्, खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुतत्वात् । उपायपरिकल्पितचौर्याश्रयणे तात्कालिकदोषा न लक्ष्यन्ते सीतारहिते रामे पश्चादपि हानिर्न सम्भाव्यत इति दोषाणां गुणानां च बलाबलं संप्रधार्य ॥ २॥ इतिकर्तव्यमित्येवात्मनो निश्चयं कृत्वा अयमेव पक्षस्सम्यगिति निश्वयं कृत्वेत्यर्थः । स्थिरबुद्धिस्सन् । ततोऽनन्तरं यानशाला जगामेत्यन्वयः ॥ ३ ॥ प्रच्छन्नं गृहम् । प्रकाशं चैव वृद्धा वारयिष्यन्तीत्यभिप्रायः ।। ४९ ।।
For Private And Personal Use Only
टी.आ.क. स० ३५
॥ ८६ ॥
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
विद्युत्स्थाने आभरणानि, मेघस्थाने रावणः, बलाकास्थाने अलंकृतरथः ॥१०॥ सशैलं शैलसहितम् । सागरानूपं समुद्रतीरम् ॥११॥मगलतायाभिः शुभ जलाभिः। पद्मिनीभिरिति समावृतमित्यनुकर्षः॥१२॥ आढकिः पापयुक्तधान्यस्तम्बः।।१३।। सुपर्णैः गरुडैः । अजैः अयोनिजैः। वैखानसैः ब्रह्मनखजैः।
कामगं रथमास्थाय शुशुभे राक्षसेश्वरः। विद्युन्मण्डलवान मेघः सबलाक इवाम्बरे ॥ १०॥ सशैलं सागरानूपं वीर्यवानवलोकयन् । नानापुष्पफलैर्वृक्षरनुकीर्ण सहस्रशः ॥ ॥ शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः। विशालैराश्रमपदैवेदिमद्भिः समावृतम् ॥१२॥ कदल्याढकिसम्बाधं नालिकेरोपशोभितम् । सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ॥ ३॥ नागैः सुपर्णेर्गन्धर्वेः किन्नरैश्च सहस्रशः । अजैवैखानसैषैिर्वालखिल्यैर्मरीचिपैः ॥ १४ ॥ अत्यन्तनियताहारैः शोभित परमर्षिभिः। जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ॥ १५॥ दिव्या भरणमाल्याभिर्दिव्यरूपाभिरावृतम् । क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः ॥ १६ ॥ सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् । देवदानवसङ्घ श्व चरितं त्वमृताशिभिः ॥ १७ ॥ हंसकोंञ्चप्लवाकीर्णं सारसैः संप्रणा दितम् । वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ॥ १८॥ "ये नखास्ते वैखानसाः" इति श्रुतेः। मापैः मापगोत्रजैः। वालखिल्यैः ब्रह्मवालजैः । “य वालास्त वालखिल्याः" इति श्रुतेः । मरीचिपैः रविकिरण पानव्रतनिष्टः ।। १४-१६॥ अमृताशिभिः देवश्चति शेषः । यदा"ऋतामृताभ्यां जीवेत" इत्युक्तायाचितलब्धाशिभिः । "ऋतमुञ्छशिलं प्रोतममृतं स्यादयाचितम् ।” इति मनुः ॥१७॥ पवाः जलकुक्कुटाः मण्डूका इत्यप्याहुः । वैडूर्यप्रस्तरं वैडूर्यमयाः प्रस्तराः शिला यम्मिन् नम्। “पाषाणप्रस्तर विद्युन्मण्डलस्थाने आभरणानि, मेघस्थाने रावणः, वलाकास्थाने अलंकृतो रथ इति ज्ञेयम् ॥ १०॥ सागरानृपं समुद्रतीरप्रदेशम् । अवलोकयन् ययाविति शेषः । सागरानपमेव वर्णयति-नानापुष्पफलेरित्यारभ्य निग्धं सागरतेजसेत्यन्तेन । (आदकिः तुरी ) आजैरिति पाठः । आज: अजो ब्रह्मा तत्पुत्रैः वैखानसैः प्रसिद्धैः । माः माषसः ॥ ११-१७॥ प्लषाः मण्डूकाः । वैर्याप्येव प्रस्तराणि शिला पस्मिन अनपे ॥ १८ ॥ १९ ॥
For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
बा.रा.न.
ग्रावीपलाश्मानः शिला दृषत् " इत्यमरः ॥ १८ ॥ तपसा जितलोकानां पुरुषाणां विमानानीत्यन्वयः । अभिसम्पतन् मार्गवशात् प्राप्नुवन् । सशैलं नाना ॥ ८७ ॥ पुष्पफलैर्वृक्षैरनुकीर्णमित्यारभ्य सागरतेजसा स्निग्धमित्यन्तविशेषणविशिष्टं सागरानूपमवलोकयन् पाण्डरत्वादिविशेषणविशिष्टानि । तपसा जित लोकानां विमानान्यभिसंपतन् गन्धर्वाप्सरसो ददर्शेत्यन्वयः ॥ १९ ॥ २० ॥ निर्यासरसमूलानामित्यादिसार्धश्लोकपदकमेकान्वयम् । निर्यासरसमूलानां पाण्डराणि विशालानि दिव्यमाल्ययुतानि च । तूर्यगीताभिजुष्टानि विमानानि समन्ततः ॥ १९ ॥ तपसा जित लोकानां कामगान्यभिसम्पतन् । गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ॥ २० ॥ निर्यासरसमूलानां चन्दनानां सहस्रशः । वनानि पश्यन् सौम्यानि प्राणतृप्तिकराणि च ॥ २१ ॥ अगरूणां च मुख्यानां वनान्युपवनानि च । तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम् ॥ २२ ॥ पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च । मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ २३ ॥ शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा । काञ्चनानि च शैलानि राज तानि च सर्वशः ॥ २४ ॥ प्रस्रवाणि मनोज्ञानि प्रसन्नानि हृदानि च । धनधान्योपपन्नानि स्त्रीरत्नैः शोभितानि च ॥ २५ ॥ हस्त्यश्वरथगाढानि नगराण्यवलोकयन् । तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् । अनूपं सिन्धु राजस्य ददर्श त्रिदिवोपमम् ॥ २६ ॥
हिगुरूपनिर्यासरसयुक्तमूलानां मूलाख्यौषधीविशेषाणाम् । मूलान्यौषधीमूलाद्विगुरूपनिर्यासा उत्पद्यन्त इति प्रसिद्धिः । वनानि अकृत्रिमाणि । उप वनानि कृत्रिमाणि । तक्कोलानां गन्धद्रव्याणाम् । जात्यानां जातिभवानाम् । फलानां जातिफलानामित्यर्थः । सुगन्धिनाम् उपवनानीत्यन्वयः । गुल्मानि स्तम्बान् । मरिचस्य मरीचस्य । समूहानीति नपुंसकत्वमार्षम् । शुष्यमाणानि चिरसङ्गतत्वेनानार्द्रार्णीत्यर्थः । तीरतः तीरे। शैलानीति नपुंसकत्वमार्षम् । अभिसंपतन मार्गवशात्प्राप्नुवन विमानानि गन्धर्वाप्सरसश्च ददर्शेति सम्बन्धः ॥ २० ॥ २१ ॥ जात्यानां जातिभवानाम् ॥ २२ ॥ समूहानित्युत्तरत्र स्थितं पदं मण्डूकप्लुत्यात्र विनियोज्यम् । तीरतः तीरे ॥ २३ ॥ प्रस्तरान् समूहान शैलानीत्यादिषु लिङ्गव्यत्यय आर्षः ||२४|| प्रस्त्रवाणि प्रवाहान । डी- निम्नम् ॥२६-२७॥
For Private And Personal Use Only
टी.आ.क स० [३५
॥ ८७ ॥
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तथा प्रवदशब्दयोः । प्रस्तरं समूह निचयं समूहम् । प्रसवाणि प्रवणानि निगनिन्यर्थः । गाढानि निविड़ानि । एवं बहुधा सागरानूपवर्णनं पुनर्बहुदूर मार्गगमनप्रयासेन मारीचोपदेशानिवाध्यवसायविशेपं व्यत्रयितुम् ।।२१-२६॥ यस्य वाहनप्रभावाप्यपरिच्छेद्यस्तेन रामण विरुणद्धि रावणो मूढ इति परिहसन्नाह-तत्रापश्यदित्यादिना । ताः प्रसिद्धाः ॥२७॥ यस्येति । गरुडः महाकायं महाप्रमाणम् । हस्तिनं गज कच्छपं चादाय यस्य शाखामाजगामे
तत्रापश्यत्स मेघाभ न्यग्रोधमृषिभिर्वृतम् । समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ॥ २७॥ यस्य हस्तिन मादाय महाकायं च कच्छपम् । भक्षार्थ गरुडः शाखामाजगाम महाबलः ॥ २८ ॥ तस्य तां सहसा शाखां भारेण पतगोत्तमः । सुपर्णः पर्णबहुलां बभञ्ज च महाबलः॥ २९ ॥ तत्र वैखानसा माषा वालखिल्या मरीचिपाः। अजा बभूवुधूम्राश्च सङ्गताः परमर्षयः ॥ ३० ॥ तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् । जगामादाय वेगेन तो चोभौ गजकच्छपौ ॥३१॥ एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् । निषादविषयं हत्वा शाखया पतगोत्तमः
॥ ३२॥ प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ॥ ३३॥ [ शाखानिपातमीतांश्च शाखां चोत्सृज्य सर्ववित् ॥] अन्यन्वयः । भारण बभन्न नतु यवनेत्यर्थः । महागजकच्छपवहनात् भारेण शाखा भग्नाभूदित्यर्थः ॥ २८॥२९॥ तत्र शाखाया अधःप्रदेशे ये सङ्गताः
मरीचिपाः रविकिरणपानवताः, धूम्राः धूमपाः तेपां दयार्थ शाखापातेन पीडा माभूदिति तदनुग्रहार्थमित्यर्थः । एकपादन आदाय अवष्टभ्येत्यर्थः । भक्षयिन्वा आकाश एवंनि शेषः॥३०॥३१॥ आमिपं गजकच्छपरूपं मांसम् । निषादविषयं निपादग्राम शाखया हत्वा तानपि भक्षयित्वा महामुनीन् । विखानसादीन् निषादविषयस्थब्राह्मणान् वा निपादैः पीड्यमानान्वा, तद्रक्षणार्थमेव तद्धननमिति भावः । तादृशशाखारूपप्रहरणलाभेन तदैव मुनिबाधक, गरुडो गजकच्छपावादाय यस्य न्यग्रोधस्य शाखामाजगामेति सम्बन्धः ॥२८॥२९॥ तत्रेनि । तत्र भनायाः शाखायाः अधःप्रजापते खजाताः वैखानसाः । वाल ! जाता: बालखिल्याः "ये नखास्त वैखानसाःये वालास्ते बालखिल्या." इति श्रुतेः । माषा: प्रतिमाषगोत्रजाः । माषप्रमाणा वा । अजाः अयोनिजाः । धूम्राः
दवधूमपायिनः परमर्षयः सङ्गता बभूवुः ॥ ३० ॥ तेषां मुनीनां दयाथै शाखापातेन तेषां नाशो माभूदित्यनुग्रहार्थम् ॥ ३१॥ एकपादेन तो गजकच्छ पो तो शाखा पच गृहीत्वा अन्तरिक्ष पवनदामिषं गजकच्छुपामिषं भक्षयित्वा नया शाग्वया निषादविषयं निषाददेशं हत्या मुनीश्च वधानमोक्षयिचा अतुलं प्रहर्ष लेभे॥३२॥३३॥
For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कां. स० ३५
पा.रा.भ. निषादंदशं सर्वं हत्वा शिष्टपालनादुष्टनिग्रहाचातुलं प्रहर्ष लेभ इति भावः ॥ ३२ ॥३३॥ तेनैव भक्षणजन्यनेत्यर्थः ॥ ३४॥ अयोजालानि अयोनिर्मित ॥४॥ जालकानि । निर्मथ्य ध्वंसयित्वा तदन्तर्वतिरत्नमयं गृहं भित्त्वा ततः तदन्तरे गुप्तममृतं महेन्द्रभवनादाजहार ॥३५॥ सुपर्णकृतलक्षणं सुपर्णेन गरुडेन
स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः । अमृतानयनार्थं वै चकार मतिमान मतिम् ॥ ३४ ॥ अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम् । महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ॥ ३५॥ तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् । नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३६ ॥ तं तु गत्वा परं पारं समुद्रस्य नदीपतः । ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे॥ ३७॥ तत्र कृष्णाजिनधरं जटावल्कलधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम् ॥३८॥ स रावणः समागम्य विधिवत्तेन रक्षसा। मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥३९॥ तं स्वयं पूजयित्वा तु भोजनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥४०॥ कच्चित् सुकुशलं राजन् लङ्कायां राक्षसेश्वर। केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः॥४१॥ एवमुक्तो महातेजा मारीचेन स रावणः। तं तु पश्चादिदं
वाक्यमब्रवीद्राक्यकोविदः ॥ ४२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीपदारण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३५॥ कृतं भनेकशासत्वरूपं लक्षणं चिह्न यस्य ।। ३६ ॥३७॥ तत्रेति । कृष्णाजिनेत्यादिना रामभक्ततया जनितवैराग्यचिह्नोक्तिः ॥३८॥ समागम्य मारीचं प्राप्य । सर्वकामैः सर्वभोग्यवस्तुभिः अर्चितो बभूव ॥३९॥४०॥ एवं तूर्णम् एकाकितया शीघ्रम् ॥४३॥ एवमिति । इदम् उत्तरस वक्ष्यमाणम् ॥१२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥ नेनैव प्रहर्षेण अभिमतभक्षणनिषादनाशमुनिजनरक्षणजनितसन्तोषेणेत्यर्थः ॥३४॥ अयोजालानि अयश्कलनिर्मिनानि जालानि रत्नमयगेहोपरि पक्षिराज
प्रवेशपरिहाराय बद्धानि निर्मथ्य भित्वा रत्नग्रहं च भित्त्वा अमृतमाजहारेत्पन्वयः ॥ ५५ ॥ सुपर्णकृतलक्षणं शाखाभङ्गम.पं लक्षणं चिहं यस्य तं तथोक्तम् । Lalu ३६-४१॥ पश्चाविचम् उत्तरसर्गे वक्ष्यमाणम् ॥४२॥ इति श्रीमहेश्वरती० श्रीरामायणनवदीपिकारुपायामारण्यकाण्डप्याम्पायो पात्रिंशः सर्गः ॥२५॥
च
॥८८॥
For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
. महासमरमध्येपि गाम्भीर्य यस्य निश्वलम् । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् || मारीचत्यादि । भाषतः भाषमाणस्य ॥ १ ॥ कर्तव्यं वक्ष्यन् पूर्व वृत्तं स्मारयति - जानीष इत्यादिना, अनुवर्तिनामित्यन्तमेकं वाक्यम् । खरादयश्चतुर्दशसहस्रराक्षसान्ताः जनस्थानं नित्यवासं यथा तथा वसन्तीति
मारीच श्रूयतां तात वचनं मम भाषतः । आर्तास्मि मम चार्तस्य भवान् हि परमा गतिः ॥ १ ॥ जानीषे त्वं जन स्थाने यथा भ्राता खरो मम । दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ २ ॥ त्रिशिराश्च महातेजा राक्षसः पिशि ताशनः । अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥ ३ ॥ वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः । बाधमाना महारण्ये मुनीन् वै धर्मचारिणः ॥ ४ ॥ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खर चित्तानुवर्तिनाम् ॥ ५ ॥ ते त्विदानीं जनस्थाने वसमाना महाबलाः । सङ्गताः परमायत्ता रामेण सह संयुगे । नाना प्रहरणोपेताः खरप्रमुख राक्षसाः ॥ ६ ॥ तेन सञ्जतरोषेण रामेण रणमूर्द्धनि । अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः ॥ ७ ॥ चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् । निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ॥८॥ खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः । हृतुश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ॥ ९ ॥ पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः । स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
जानीष इत्यन्वयः । रतिवासमिति पाठे - रत्या प्रीत्या वासां यस्मिन् कर्मणि तत्तथा ॥२-५॥ नेविति । वसमानाः । ताच्छील्ये ज्ञानच संयुगे रामण सह सङ्गताः रामेण सह युद्धमकुर्वन्नित्यर्थः । परम् अत्यन्तम् । आयत्ताः सन्नद्धाः । प्रहरणं आयुधम् ॥ ६ ॥ तेनेति । अनुक्त्वा परूपं किञ्चिदित्यनेन
| ॥ १ ॥ २ ॥ लब्धलक्षाः लब्धावसराः । प्राप्तयुद्धोत्साहा इति यावत् ॥ ३ ॥ रनिवासं राक्षसाः इति पाठः- रत्या प्रीत्या वासो यस्मिन कर्मणि तत्तथोक्तम् ! चतुर्दश सहस्राणि वसन्तीत्यनुषज्यते ॥ ४ ॥ ५ ॥ संयुगे रामेण सह सङ्गताः तेन सह समरमकार्षुरित्यर्थः । वसमाना वसन्तः परमत्यर्थम् । आयनाः सन्नद्धाः ॥ ६ ॥ तेन रामेण किञ्चिदपि परुषमनुक्त्वा धनुः शरैः शरमोक्षव्यापारैः व्यापारिनं सञ्जानव्यापारं कृतम् ॥ ७९ ॥ पित्याविलोकयस्य प्रानीतिकार्यः स्पष्टः । वस्तुतस्तु
For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥ ८९ ॥
चा.रा.भू. गाम्भीर्य विवक्ष्यते । व्यापारितं सन्धानमोक्षणव्यापारविशिष्टं कृतम् । सङ्घये युद्धे । “युद्धमायोधनम्" इत्यारभ्य "नृधमास्कन्दनं सङ्खयम्” इत्यमरः ॥ ७-१० ॥ कर्कशः कठिनहृदयः ॥ ११ ॥ सवं बलं केवलमाश्रित्य नतु धर्ममित्यर्थः । " सत्वं बलं च जन्तौ च " इति विश्वः । आनयिष्यामि दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः । त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ॥ ११ ॥ येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् । कर्णनासापहरणाद्भगिनी मे विरूपिता ॥ १२ ॥ तस्य भार्यौ जनस्थानात् सीतां सुरसुतोपमाम् । आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥ १३ ॥ त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल । भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये ॥ १४ ॥ तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस । वीर्ये युद्धे च दर्पे च नास्ति सदृशस्तव ॥ १५ ॥ उपायज्ञो महान शूरः सर्वमायाविशारदः । एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ॥ १६ ॥ शृणु तत् कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ १७ ॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ १८ ॥
आनेष्यामि । इडार्षः || १२ || १३ || भ्रातृभिः कुम्भकर्णादिभिः । समग्रान् सम्पूर्णान् । नाभिचिन्तये न गणयामि ॥। १४ - १६ ॥ शृणु तत् कर्मेत्यत्र तदिति भिन्नं पदम् । प्रकृते कार्यसाहाय्ये यत्कर्म कार्य कर्तव्यं तन्मम वाचनाच्चाविति सम्बन्धः ॥ १७ ॥ प्रमुखे अग्रे ॥ १८ ॥
कुद्धेन पित्रा निरस्तः निष्कासितः किम् ? किन्तु कैकेयीवरदानसमये हि तेन पित्रा प्रार्थिनः सन् वनमागतस्सभार्यः सभायामार्यः सभ्यः क्षीणजीवितः किम् ? किन्तु तस्य खरस्य सैन्यस्य संहर्ता । कुतः क्षत्रियपांसनः क्षत्रियानं पातीति क्षत्रियपः सचासावसनश्च शत्रुनाशकः। " अंस समावाते " इति धातुः । अत एव अशीलः किम् किन्तु सद्वृत्तः तथापि कर्कशः कठिनः शत्रुविषय इति शेषः । तीक्ष्णः क्रौर्येप्यनलसः अत एव अमूर्खः अलुब्धः जितेन्द्रिय इति छेद्रः । त्यक्त धर्मः त्यक्ता विरुद्धा धर्मा येनेति मध्यमपदलोपिसमासः । अत एवाधर्मात्मा किम् ? किन्तु धार्मिकएव अत एव भूतानामहिने रतः सर्वभूतदयापर इत्यर्थः ॥ १०॥११॥ टीका-येनेति । सच्च बलम् आश्रित्य प्राप्य ॥ १२ ॥ तस्य भार्यामिति यथाश्रुतार्थः स्पष्टः । वस्तुतस्तु सनत्कुमारवचनाद्विष्णुरूप श्रीरामाद्वधं प्राप्य तत्पदं प्राप्तुं तस्य भार्यामानयिष्यामि न तु द्रोहबुद्धयेति भावः ॥ १३ ॥ त्वया भ्रातृभिश्च सहायभूतैर्नाभिचिन्तये न गणयामि । समग्रान् सर्वान् सुरान् ॥ १४-१६ ॥ तदिति भिन्नं पदम् ।
For Private And Personal Use Only
डी.आ.की.
स० ३६
॥ ८९ ॥
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गृह्यतामिति अयमिति शेषः ॥ १९ ॥ तयोः रामलक्ष्मणयोः । अपाये अपगमे सति शून्ये प्रदेशे। निराबाधः अप्रतिबन्धः ॥२०॥ विश्रब्धः निश्शक अन्तरात्मना अन्तस्स्थधैर्येण ॥२१॥ सः मारीचः रामकथां श्रुत्वा परित्रस्तो बभूव । तेन त्रासेन तस्य वर्क शुष्कं समभवदित्यन्वयः ॥२२॥ भयकार्या न्तरमाह-ओष्ठाविति।शुष्की ओष्ठौ परिलिहन् सः । अनिमिषैः निमेषरहितैः नेत्रैः नेत्रव्यापारैः ।मृतभूत इव मृतजन्तुरिवातःसन् रावणं समुदैवत॥२३॥
त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम् । गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ १९॥ ततस्तयोरपाये तु शून्ये सीतां यथासुखम् । निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥२०॥ ततः पश्चात्सुखं रामे भार्याहरण कर्शिते । विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥२॥ तस्य रामकथा श्रुत्वा मारीचस्य महात्मनः । शुष्क समभवद्भक्त्रं परित्रस्तो बभूव सः ॥ २२॥ ओष्ठौ परिलिहन शुष्की नेत्रैरनिमिषरिव । मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥२३॥ स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः। कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ २४ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंशः सर्गः ॥३६॥ उत्तरसर्गार्थ संगृह्णाति-स इति । वस्तविषण्णचेताः भीतदुःखितमनाः । तत्र हेतुः रामपराकमज्ञ इति । पूर्व दण्डकारण्ये यो रामपराक्रम आसीत् तज्ज्ञ इत्यर्थः । तस्मै रावणाय । हितम् अनपायम् । “हितयोगे च" इति वार्तिकेन चतुर्थी ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणे रत्न मिखलाख्याने आरण्यकाण्डव्याख्याने पटत्रिंशः सर्गः ॥३६॥ प्रकृते कार्यसाहाय्ये यत्कार्य यत्कर्तव्यं तन्मे वचनात शुण्विति सम्बन्धः ॥ १७-१९ ॥ तयोरपाये अपगमे सति शून्ये इत्यत्राश्रम इत्यनुपज्यते । निराबाधा प्रतिबन्धरहितः ॥ २० ॥ तत इति प्रातीतिकोर्थः स्पष्टः । वस्तुतस्तु-रामे भार्याहरणकर्शिते राम एवेमा रामेभस्य आर्या सीता तस्याः आहरणम् तेन हेतुना कर्शिते नाशिते सति रामेण मच्छरीर इति शेषः । ततः कृतार्थेनान्तरात्मना उपलक्षितस्सन पश्चाद्विसन्धं निष्कलई सुखं परमानन्दसुखं मोक्षमिति यावत् । प्रहरिप्यामि प्रकर्षेणाहरिष्यामि, प्राप्स्यामीत्यर्थः । इदमात्मगतम् ॥ २१ ॥ रामकथा श्रुत्वा मारीचः परित्रस्तो बभूव तेन परित्रासेन तस्य वक्र शुष्कं समभवदिति। तासम्बन्धः ॥ २२॥ ने नेत्रव्यापारे। मूलभूत इख मूतसहशः ॥ टीका-नेत्रः नेत्रज्यापरिः । अन्यथा बहरचनायोगात् ॥ २६॥ अस्तविषण्णचेताः प्रस्तः विषण्णचेताः खिन्न मानससञ्चारो यस्य । कुतः रामपराक्रमज्ञः ॥ २४ ॥ इति श्रीमहेश्वरतीर्थकृतायां श्रीरामायणतत्वदीपिकारूयायामारण्यकाण्डव्याख्यायां पशिः सर्गः ॥ ३६॥
For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सीतापतित्वसम्भूतमप्रमेयं वहन्महः । समस्तापायरहितो रामो जयतु मे धनम् ॥ तच्छत्वेत्यादि ॥३॥ सततम् आपत्त्रातावपि । प्रियवादिनः स्वामिल हिताहितविमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय यथेच्छावादशीलाः पुरुषाः सुलभाः । राज्ञः अप्रियस्य तु अप्रियस्यापि तत्काले श्रवणकटुतया प्रतीयमान । स्यापि । कालान्तरे पथ्यस्य हितस्य शुभोदकस्येत्यर्थः । वचनस्य वक्ता भृत्यः तथाविधवचनस्य श्रोता च पथ्यभक्षणवन्ममेदं हितमिति ग्रहीता राणा
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ १॥ सुलभाः पुरुषा राजन सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः॥२॥ न नूनं बुद्धयसे रामं महावीर्य गुणोन्नतम् । अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ॥३॥ अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् । अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ ४॥ अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा । अपि सीतानिमित्तं च न
भवेद्यसनं मम ॥५॥ अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् । न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ॥६॥ च दुर्लभः, अतो मयोच्यमानमप्रियमिव स्थितमपि परमहितमिति गृहाणेति भावः ॥२॥ पथ्यवचनमेवाह-न नूनमित्यादिना । अयुक्तचारः अनियो। जितचारः चपलतया अयुक्तचारत्वाद्वा तद्वीर्य सम्यक न जानासीत्यर्थः ॥३॥ अद्यैव निर्गत्य पुनरागमनानूनं न मे वचनं श्रीप्यतीति निश्चिन्य राय चापलेन सम्भाविताननानाह-अपीत्यादिना । अपिः सम्भावनायां काकुस्वरोपि द्रष्टव्यः । एवमुत्तरवाक्यष्वपि स्वरपर्यवसानेनार्थपरिच्छेदः कार्यः रक्षसां सजातीयानाम् । स्वस्ति भवेदपि! आषी पष्ठी । अकार्यनिवृत्त्यर्थं तातेति सम्बोधनम् ॥४॥९॥ ईश्वरं स्वामिनम् । कामवृत्तं यथेच्छव्यापारम् । N|| सुलभा इति । सततं प्रियवादिनः तत्कालमधुरवाक्यवक्तारः पुरुषाः सुलभाः भवन्तीति शेषः । लोके केचिद्ववकाः राजसमीपवर्तिनः राज्ञो भविष्यदापदं
ज्ञात्वापि तनिवृत्युपायमकथयित्वा तत्कालप्रियवचनं कथयन्तीति भावः । किन्तु अप्रियस्य तत्काले अप्रियवत्प्रतीयमानस्य श्रवणकटुभूतस्येत्यर्थः । पथ्यस्य कालान्तरे पथ्यस्य, शुभोदर्कस्येत्यर्थः । वचनस्येति शेषः । वक्ता दुर्लभः तादृशो मन्त्री दुर्लभ इत्यर्थः । अप्रियस्य च पथ्यस्य वका श्रोता च दुर्लभः। तस्मात मयोक्तमिदानी कर्णपरुषमपि शुभोदकै वचनं स्वया श्रोतव्यमिति भावः ॥२॥ टीका-भयुक्तचारः अहितोपदेष्टचारः ॥ ३ ॥ अन्यथा तवानर्थों भविष्यतीत्याशयेनाहअपीति । रक्षसा स्वस्ति भवेदपि भवेत्किम् ? न भवेदेवेत्यर्थः । रामो लोकान् अराक्षसान्न कुर्यादपि न कुर्यात्किम् ? कुर्यादेव ॥ ४॥ जनकात्मजा ते जीवितान्ताय नोत्पत्रापि किन्तु उत्पन्नव । सीतानिमित्तं महदयसनं न भवेदपि किम् ? भवेदेव ॥ ५॥ लङ्कापुरी वां प्राप्य न विनश्येदपि किम् ? विनश्येदेवेत्यर्थः ॥ ६॥७॥
For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
।
निरङ्कुशम् अमर्यादम् ॥ ६॥ य इत्यध्याहार्यम् । पापं दुष्टं मन्त्रितं विचारो यस्य सः॥ ७॥ पित्रा निरस्त इत्यादिना पूर्व रावणोक्तदूषणानि परिहरति-न चेत्यादिना । कौसल्यानन्दिवर्द्धन इति । आनन्दिरानन्दः “सर्वधातुभ्य इन्" इति इन्॥८॥९॥ कैकेय्या वञ्चितं पितरं दृष्ट्वा तं सत्यवादिनं करिष्यामीति स्वयं प्रबजितः गतः। तातति सान्त्वोक्तिः ॥१०॥ वनगमने हेत्वन्तरमाह-कैकेय्या इति । प्रियस्य कामः कामना स एवार्थों
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः। आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ॥७॥ नच पित्रा परित्यक्तो नामर्यादः कथञ्चन । न लुब्धो नच दुःशीलो नच क्षत्रियपासनः॥ ८॥ नच धर्मगुणैहीनः कौसल्या नन्दिवर्धनः। न तीक्ष्णो नच भूतानां सर्वेषामहिते रतः ॥९॥ वञ्चितं पितर दृष्ट्वा कैकेय्या सत्यवादिनम् । करिष्यामीति धर्मात्मा तात प्रवजितो वनम् ॥१०॥ कैकेय्याः प्रियकामार्थ पितुर्दशरथस्य च । हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ॥ ११ ॥ न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः। अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ १२॥ रामो विग्रहवान धर्मः साधुः सत्यपराक्रमः। राजा सर्वस्य लोकस्य देवानां मघवानिव ॥१३॥ कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा । इच्छसि प्रसभं हर्तु प्रभामिव विवस्वतः ॥ १४॥ शरार्चिषमनाधृष्यं चापखड्नेन्धनं रणे । रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ १५॥ धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।
चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम् ॥ १६ ॥ यस्मिन् कर्मणि ॥ ११॥ अनृतम् असत्यम् । दुःश्रुतं वैपरीत्येन श्रुतं च । भवान् वक्तुं नाईसीत्यन्वयः ॥ १२॥ रामः विग्रहवान मूतॊ धर्म एव । तत्र दोषसम्भावना कथञ्चिदपि न कायति भावः । यथा वासवो देवानां नायकस्तथा रामः सर्वेषां लोकानां नायक इत्यर्थः ॥३३॥ स्वेन तेजसा पातिव्रत्य वैभवेन । प्रसभं बलात्कृत्य ॥१४॥ शराचिपमिति शरपदं खड्गधाराया अप्युपलक्षणम् । चापखड्नेन्धनमिति रूपणात् । सहसा साहसेन ॥ १५॥ धनु पूर्व रामे रावणेनोक्तदुषणानि निराकरोति-न च पित्रेत्यादि ॥ ८॥९॥ सत्यवादिनं करिष्यामीति वनं प्रत्रजितः स्वयमेव गतः ॥ १०॥ कैकेय्याः प्रियकामार्थ प्रियमनोरथपूरणार्थम् ॥ ११-१३ ॥ स्वेन तेजसा पातिव्रत्यवैभवादिना। शराषिं शरा एवाचीपि ज्वाला यस्य तम् । खड्गचापेन्धनं खगचापशब्देन तद्वन्तः शत्रवः कश्यन्ते । अर्शआद्यन् । तथा खगचापधराः शत्रय एवेन्धनानि दाह्मवस्तूनि यस्य तम् तथोक्तम् ॥ १४ ॥ १५ ॥ धनुयादितदीप्तास्यं धनुरेव व्यादित
For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ ९१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
रित्यादिश्लोकद्वयमेकान्वयम् । धनुरेव व्यादितदीप्तास्यं व्यादितं विवृतम् । अत्यासादवितुम् अत्यन्तमासन्नो भवितुम् ॥ १६ ॥ १७ ॥ जनकात्मजा यस्य यत्सम्बन्धिनी । तत्तेजः तस्य तेजः । अप्रमेयम् अपरिच्छेद्यम् । " श्रद्धया देवो देवत्वमश्रुते" इत्युक्तरीत्या सीतासम्बन्धेन रामस्यातिशय उक्तः । वने सावधानतया रक्षणीयप्रदेशे रामचापाश्रयामिति रामवैभवोक्तिः । उभयथापि न हर्तुं शक्येत्यर्थः । जनकात्मजेति कुलप्रभावादपि न हर्तुं शक्ये राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः । नात्यासादयितुं तात रामान्तकमिहार्हसि ॥ १७ ॥ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा । न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ॥ १८ ॥ तस्य सा नरसिंहस्य सिंहो रस्कस्य भामिनी । प्राणेभ्योपि प्रियतरा भार्या नित्यमनुव्रता ॥ १९ ॥ न सा धर्षयितुं शक्या मैथिल्योज स्विनः प्रिया । दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ २० ॥ किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप । दृष्टश्वेत्त्वं रणे तेन तदन्तं तव जीवितम् ॥२१॥ जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् । यदीच्छसि चिरं भोक्तं मा कृथा रामविप्रियम् ॥ २२ ॥ स सर्वैः सचिवैः सार्द्ध विभीषणपुरोगमैः । मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चय मात्मनः ॥ २३ ॥ दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् । आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः । हिता हितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ॥ २४ ॥ अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना । इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ॥ २५ ॥ इत्यार्षे श्रीरा० आदि० श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः ३७ | त्यर्थः ॥ १८-२० ॥ किमिति । व्यर्थमिममुद्योगं कृत्वा ते किं किम फलं प्राप्तव्यमित्यर्थः । तदन्तं दर्शनान्तम् ॥ २१ ॥ न केवलं जीवितं सुखादिकं च दुर्लभमित्याह-जीवितं चेति ॥ २२ ॥ स इत्यादि सार्धश्लोकद्वयमेकान्वयम् । स त्वमित्यन्वयः । क्षमं साधु ॥ २३ ॥ २४ ॥ अधुना स्वबुद्धिं दर्श यति-अहं त्विति । युक्तं युक्तिसहितम् ॥ २५ ॥ इति श्रीगोविन्द • श्रीरामायण • रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ सर्वसंहाराय विवृतं दीप्तं ज्वालादीप्तमास्यं यस्य तम् अमर्षणं क्रुद्धम् ॥ १६ ॥ आसादयितुं प्राप्तुम् । किं कृत्वा, राज्यादीनि संत्यज्येत्यर्थः ॥ १७-२० किमिति । व्यर्थमिममुद्यमं कृत्वा किम न किमपि हितमित्यर्थः । तदन्तं तद्दर्शनावसानमित्यर्थः ॥ २१ ॥ जीवितमित्यर्थं भिन्नं वाक्यम् २२-२५ ॥ इति श्रीमहे श्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ३७ ॥
For Private And Personal Use Only
टी.आ.कां. स० ३७
॥ ९१ ॥
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आबाल्यसिद्धसहजशौर्यादिगुणशेवधिः । रघुनाथो महाप्रीत्या परिस्फुरतु सर्वतः॥ तद्गुणजातं न युक्त्या कल्पयित्वोच्यते किन्त्वनुभवसिद्धमित्याह-I कदाचिदित्यादिना । सार्ध श्लोकद्वयमेकान्वयम् । अहं व्यचरमित्यन्वयः । नागो गजः। भयजनने हेतुमाह-नीलेत्यादिना ॥१॥२॥ विश्वामित्र इति । मदिति पञ्चमी ॥३॥ पर्वकाले यज्ञसुत्याकाले ॥४॥५॥ द्वादशवर्षः द्वादशवर्षवयस्कः केचित्तु इदं रावणविभीपयोक्तम् वस्तुत ऊनपोडशवर्ष इत्युक्त
कदाचिदप्यहं वीर्यात् पर्यटन पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः॥१॥नीलजीमूतसङ्काशस्तप्त काञ्चनकुण्डलः। भयं टोकस्य जनयन किरीटी परिघायुधः। व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् ॥२॥ विश्वामित्रोथ धर्मात्मा मदित्रस्तो महामुनिः। स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् ॥३॥ अद्य रक्षतु मां रामः पर्वकाले समाहितः। मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ॥४॥ इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा। प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥५॥ बालो द्वादशवर्षोंयमकृतास्त्रश्च राघवः।कामं तु मम यत्सैन्यं मया सह गमिष्यति ॥६॥ बलेन चतुरङ्गेण स्वयमेत्य निशाचरान् । वधिष्यामि मुनिश्रेष्ठ शस्तेमनसेप्सितान ॥७॥ इत्येवमुक्तः स मुनी राजानमिदमब्रवीत्। रामानान्यदलं लोके पर्याप्तं तस्य रक्षसः ॥ ८॥ देवतानामपि भवा. समरेष्वभिपालकः। आसीत्तव कृतं कर्म त्रिलोके विदितं नृप ॥९॥ काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप ।
बालोप्येष महातेजाः समर्थस्तस्य निग्रहे ॥ १०॥ गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप ॥११॥ मित्यूचुः । कामं भृशम् । यत्सैन्यं तदित्यध्याहार्यम् ॥६॥७॥ रामादन्यत् बलं सैन्यं तस्य न पर्याप्तं न समर्थम् । दशरथस्य कोपो मा भूदिति सान्त्व यति-देवतानामिति । आदिति । तव कृतं त्वया कृतं कर्म । त्रिलोके लोकत्रये । आपत्वान्न ङीप । विदितं प्रसिद्धम् । यद्यपि महत्सैन्यमप्यस्तु तथापि इदानी मारीचः रावणदुर्बुद्धिनिवारणाय रामवैभवं वकुमुपक्रमते-कदाचिदिति ॥ १॥२॥ मद्विवस्तः मन्निमित्तं वित्रस्तः ॥३॥ ४॥ पर्वकाले यागकाले ॥५॥ अक| तात्रः अनभ्यस्तावः ॥ टीका-बालो द्वादशवर्षोऽकृतास्त्रश्चेति रावणविभीषयोक्तम् ॥ काममिति सैन्यं कर्तृ ॥ ६-९॥ काममत्यन्तम् । महत्समर्थ सैन्यमस्तु तथापि तिष्ठतु।
For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
॥१२॥
टी.आ.कां.
से
Na
तत्सर्वमिह तिष्ठतु, प्रकृतकार्यासामर्थ्यादिति भावः ॥ ८-१२॥ रामः चित्रं धनुः विस्फारयन् नयन् सन् । उपस्थितः रक्षणाय समीपं प्राप्तो बभूवे त्यर्थः ॥ १३ ॥ अजातेत्यादिश्लोकद्वयमेकान्वयम् । अजातव्यञ्जनः अनुत्पन्नयौवनलक्षणः । एकवस्त्रधरः ब्रह्मचर्यव्रते स्थित इत्यर्थः । शिखी कुलोचितशिखायुक्तः। ब्रीह्यादित्वादिनिः । कनकमालयेत्युपलक्षणे तृतीया । शोभयन् मयूरकण्ठच्छायया व्याप्तं कुर्वन्नित्यर्थः । उदितचन्द्रौपम्येन ई
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम् । जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ १२॥ तं तदा दण्ड कारण्ये यज्ञमुद्दिश्य दीक्षितम् । बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः ॥ १३॥ अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः। एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ १४॥ शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा। अदृश्यत ततो रामो बालचन्द्र इवोदितः ॥ १५॥ ततोह मेघसङ्काशस्तप्तकाञ्चनकुण्डलः । बली दत्तवरो दर्पा दाजगाम तदाश्रमम् ॥ १६ ॥ तेन दृष्टः प्रविष्टोहं सहसैवोद्यतायुधः। मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार सः ॥ १७ ॥ अवजानन्नहं मोहादालोयमिति राघवम् । विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥ १८॥ तेन
मुक्तस्ततो बाणः शितः शत्रनिवहणः। तेनाहं त्वाहतः क्षिप्तः समद्रे शतयोजने ॥ १९ ॥ विरोधिनिरसनोयुक्तत्वं गम्यते। शवोरपि विग्रहवर्णनमाकर्षकतया ॥ १४ ॥ १५॥ तनि-श्रीमान् अनपायश्रीकः पद्मपत्रनिभेक्षणः रविकरविकसित पुण्डरीकदलायतेक्षणः । धन्वी बाल्योचितप्रशस्तधनुः ॥ १४ ॥ शोभयन्निति । स्वेन स्वासाधारणेन तेजसा दण्डकारण्यं शोभयन्निति मयूरग्रीवासहशस्वकान्त्या श्यामारुणकान्तिं वर्धयन्नित्याचार्याः । तारशतेजोवत्त्वेप्यनुद्वेगदायित्वमाह बालचन्द्र इति ॥ १५॥ तत इति। आजगामेत्युत्तमपुरुषः ॥१६॥ १७॥ मोहाता अवजानन् तिरस्कुर्वन् ॥ १८॥ तेन रामेण । बाणो मुक्तः मयि क्षिप्त इत्यर्थः ॥ १९॥ तेनानुपयोगादिति भावः ॥ १०-१२ ॥ उपस्थितः तद्रक्षणार्थ समीपं प्राप्तः सन् ॥ १३ ॥ अजातव्यञ्जनः अनुत्पन्नश्मश्रुः । एकवखधरः ब्रह्मचर्ये स्थितः। शिखी काकपक्षधरः कनकमालया उपलक्षितः ॥ १४ ॥ १५॥ आजगामेन्युत्तमपुरुषरूपम् । आगतोस्मीत्यर्थः ॥ १६-१८॥ तेन रामेण, तेन बाणेन आहतोऽहं शतयोजन
टी०-धन्वी बाल्योचितधनुर्द्धरः । कनकमालया वाल्योचितम्याघनसादिखचितकनकमालया उपलक्षितः ॥ १४ ॥ शोभयनिति । स्वेन स्वासाधारणेन । दीन देदीप्यमानेन । दण्डकारण्य शोभयन् । तादृशतेज स्वित्वेपि अनुदेगकारित्वमाह-पालचन्द्र इति ॥१५॥
For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
नेच्छता अनिच्छता । नशब्दस्य “सुप्सुपा" इति समासः। अनिच्छाहेतुर्न ज्ञायते स्वयं हन्तुं समर्थ एवेति भावः। अचेतनः निश्चेष्टः मूच्छितो वा ॥२०॥२१॥ तनि०-नेच्छता अनिच्छता एतच्च रक्षणं केवलकृपामूलम् ॥ २० ॥ २३ ॥ निपातिताः हताः ॥ २२ ॥ २३ ॥ कीडा लीला, रतिः। भोगः तयोविधिः क्रमः तज्ज्ञानां तत्र सक्तानामित्यर्थः । समाजः सभा । अनर्थ दुःखम् । सन्तापः तत्कार्यम् । आहरिष्यसि यबेन संपादयिष्यसि ॥२४॥
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः । रामस्य शरवेगेन निरस्तोऽहमचेतनः ॥२०॥ पातितोऽहं तदा तेन गम्भीरे सागराम्भसि । प्राप्य संज्ञा चिरात्तात लङ्कां प्रति गतः पुरीम् ॥ २१॥ एवमस्मि तदा मुक्तः सहायास्तु निपातिताः । अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा ॥ २२ ॥ तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् । करि प्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण ॥२३॥ क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम् । रक्षसां चैव सन्तापमनर्थ चाहरिष्यसि ॥ २४ ॥ हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम् । द्रक्ष्यसि त्वं पुरीं लङ्का विनष्टां मैथिलीकृते ॥२५॥ अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् । परपापैर्विनश्यन्ति मत्स्या नागदे यथा
॥ २६ ॥ दिव्यचन्दनदिग्धाङ्गान दिव्याभरणभूषितान्। द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान ॥ २७॥ हयोति “ हादि धनिनां वासः प्रासादो देवभूभुजाम्" इत्यमरः। सम्बाधां निबिडाम् रत्नविभूषितां गृहद्वारादौ ॥२५॥ त्वदोषेण सकलराक्षस क्षयो भविष्यतीति दर्शयिष्यन् तदर्थमसत्सङ्गदोषन्यायारूढमुपवर्णयति-अकुर्वन्तोपीति । शुचयः परिशुद्धाः, अपापा इत्यर्थः । पापान्यकुर्वन्तोपि । पापसंश्रयात् पापपुरुषसंसर्गात् परपापविनश्यन्ति । यथा नागहदे सर्पदे नागनिग्रहाय प्रवृत्तेन मत्स्या अपि तत्सहवासाद्धन्यन्ते तददित्यर्थः ॥२६॥ | दिव्येति । तव दोपात्तु तव दोषादेव ॥२७॥ पर्यन्ते समुद्र क्षिप्तः॥१९॥ नेच्छता अनिच्छता,एतच्च रक्षणं केवलकृषामूलम् । निरस्तस्सन अचेतनोस्मिाटी० एवमिति । सहायाः सहायभूताः एते सर्वे रामेण निपातिताः।२०-२३॥ क्रीडेति । आहरिप्यसि प्रयत्नेन सम्पादयिष्यसि ॥ २४॥२५॥ पापसंश्रयात् पापात्मसङ्गतः । परपापैः परेषा पापात्मनो पानिमित्तेः । नागहवे सर्पयुक्तहदे गरुडेन ।
For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥१३॥
तदारान् त्यक्तदारान् । अशरणान् रक्षकरहितान् ॥ २८॥ प्रदग्धभवनां प्रकर्षेण दुग्धगृहाम् ॥ २९॥ एवं दृष्टदोषमुपपाद्यादृष्टदोषं दर्शयति- टी.आ.कॉ. परदारेति। "परिग्रहः कलचे स्यात्" इति शाश्वतः । जात्यभिप्रायेणेकवचनम् । रामविप्रियं रामापराधम् ॥ ३०-३२॥ प्रसह्य बलात्कृत्य, मामना । हृतदारान् सदारांश्च दश विद्रवतो दिशः। हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥२८॥ शरजालपरिक्षिप्ता मग्निज्वालासमावृताम् । प्रदग्धभवना लङ्का द्रक्ष्यसि त्वं न संशयः॥२९॥परदाराभिमर्शात्तु नान्यत् पापतरं महत् । प्रमदानां सहस्राणि तव राजन परिग्रहः ॥ ३० ॥ भव स्वदारनिरतः स्वकुलं रक्ष राक्षस । मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ॥३१॥ * कलत्राणि च सौम्यानि मित्रवग तथैव च । यदीच्छास चिरं भोक्तुं मा कृथा राम विप्रियम् ॥ ३२॥ निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धूर्षयिष्यसि । गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः॥ ३३ ॥ इत्याचे श्रीरामा० वाल्मी• आदि० श्रीमदारण्यकाण्डे अष्टात्रिंशः सर्गः ॥३८॥
एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे। इदानीमपि यदवृत्तं तच्छृणुष्व निरुत्तरम् ॥ १ ॥
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः। सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥२॥ हत्येत्यर्थः । रामशरण आत्तम् आकृष्टम्, नाशितमिति यावत् । तादृशं जीवितं यस्य सः ॥ ३३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टात्रिंशः सर्गः॥ ३८॥ 2. अपराधविहीनेषु नापराधं करोति यः । दयालुं सर्वभूतेषु तमहं राममाश्रये ॥ एवमित्यादि । इदानीमपि प्रौढावस्थायामपि । यद्वृत्तं मद्विषयमभूत्। तत् निरुत्तरं शृणुष्व मध्ये वाक्यविच्छेदाकरणेन शृण्वित्यर्थः । यदुत्तरमिति पाठे-यत्सर्वान्तोत्तरं तदतिरिक्तासाध्यं तदपि वित्यर्थः॥१॥राक्षसाभ्या नागनिग्रहसमये यथा मत्स्याच हन्यन्ते तद्वदित्यर्थः ॥ २६ ॥ २७ ॥ हृतदारान् परिहतदारान, त्यक्तदारानिति यावत ॥ २४ ॥ २९ ॥ परिग्रहः जात्यभिप्रायेणैकी वचनम् ॥ ३०-३३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो अष्टाविंशः सर्गः ॥ ३८ ॥ एवमिति । निरन्तर मिति पाठे मध्ये वाक्यविच्छेदाकरणेनेत्यर्थः ॥ १ ॥ अनिर्विण्णः तथाकुतः । पूर्व रामेण प्राणसङ्कटं प्रापितोप्यहमानविण्णः कृतः पुनरपि श्रीरामनिरसनविषयक • सीताहेतोः समप्राणि विद्रवियन्ति भीतवत् । आत्मनश्च दशग्रीव पुरस्यान्तःपुरस्व च ॥ रक्षसां च विनाशाय मैथिलीमानयिष्यति । मा नाशय वं राज्यं च जीवितं चेष्टमात्मनः ॥ इत्यधिकः पाठः।
For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मिति । तथाकृतः उक्तरीत्या प्राणसङ्कटं प्रापितोपि । अनिर्विण्णः निर्वेदरहितः, निर्वेदो निष्फलत्वधीः । अप्राप्ततद्विषयप्रवृत्तिवैराग्य इत्यर्थः ॥ २ ॥ दीप्तजिह्व इत्यादिविशेषणत्रयेण निरपेक्षहननसाधनभूयस्त्वं विवक्ष्यते ॥ ३७ ॥ रामपराक्रमं जानन्नपि कथं तत्परिभवायोयुक्त इत्यत्राह - तापसोऽय मिति । ज्ञात्वेति तापसत्वादहिंसापरेण भवितव्यमिति विश्वस्येत्यर्थः । एवंविधदुव्यापारप्रयोजकं वैरस्मरणम् अकृता अप्रवर्तिता प्रज्ञा बुद्धिर्यस्य दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः । व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥ ३ ॥ अग्रिहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण । अत्यन्त घोरो व्यचरं तापसान् सम्प्रधर्षयन् ॥ ४ ॥ निहत्य दण्डकारण्ये तापसान् धर्मचारिणः । रुधिराणि पिवंस्तेषां तथा मांसानि भक्षयन् ॥ ५ ॥ ऋषिमांसाशनः क्रूरवासयन वनगोचरान् । तथा रुधिरमत्तोहं विचरन धर्मदूषकः ॥ ६ ॥ आसादयं तदा रामं तापसं धर्मचारिणम् । वैदेहीं च महाभागां लक्ष्मणं च महारथम् ॥ ७ ॥ तापसं नियताहारं सर्वभूतहिते रतम् । सोहं वनगतं रामं परिभूय महाबलम् ॥ ८॥ तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् । अभ्यधावं हि संक्रुद्धस्तीक्ष्णशृङ्गी मृगाकृतिः ॥ ९ ॥ जिघांसुर कृतप्रज्ञस्तं प्रहारमनुस्मरन् । तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः । विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः ॥ १० ॥ ते बाणा वज्रसङ्काशाः मुमुक्ता रक्तभोजनाः । आजग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः ॥ ११ ॥ पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा । समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥ १२ ॥ शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम् । इह प्रत्राजितो युक्तस्तापसोऽहं समाहितः ॥ १३ ॥
सः ॥ ८-१० ॥ सर्वे इति प्रयोगयोगपद्यार्थमुक्तम्। सन्नतपर्वणः सन्नतपर्वणः ॥ ११ ॥ दृष्टं भयं येन करणेन स दृष्टभयः । उद्भ्रान्तः पलाय्य गतः । मुक्त इति पलायितेषु रामशराप्रवृत्तेरिति भावः । रामस्येति पदं काकाङ्क्षिन्यायात् पूर्वोत्तरपदय एवेति । यतः मया रामस्य शरः पुरा दृष्टभयः ततः रामस्य पराक्रमज्ञोऽहं समुद्रान्तः सन् मुक्तः । रामपराक्रमाज्ञौ तावुभौ राक्षसौ तु हतावित्यन्वयः ॥ १२ ॥ प्रत्राजितः कृतसकलदुर्वृतपरित्याग प्रवृत्तौ निष्फलत्व धीरहितः कृतः पुनरपि श्रीराम निरसनाय प्रवृत्तोहमिति यावत् । यद्वा तथाकृतः पूर्व प्राणसङ्कयं प्रापितोपि अहमनिर्विण्णः अमातरामविषय प्रवृत्तिवैराग्यः ॥ २-६॥ टी०-तापसोयमिति ज्ञात्वा तापसवेषधार्ययं मां किं करिष्यतीति ज्ञात्वा ॥ ७९ ॥ विरिति तं प्रहारं पूर्वप्रहारम् ॥ १० ॥ सन्नतपर्वण इति प्रथमार्थे द्वितीया ॥ ११॥ १२ ॥
For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥९४॥AL
.भ..इत्यर्थः। युक्तः उचिताचरणः । तापसः तपोनिष्ठः । समाहितः नियतमनस्कः॥१३॥ वृक्षेवृक्षे इति ।"हृदयानापयातोसि दिक्षु सर्वासु दृश्यसे।' 'रामभूतं टी.आ.का.
जगभूद्रामे राज्यं प्रशासति ।" इत्यादाविव शोकरागभयादिजनितनिरन्तरसन्तन्यमानचिन्तासक्तस्य साक्षात्कारोपपत्तिः । भयस्योत्तरोत्तरभूमिकाभिस०३९ प्रायेण दर्शनस्याप्युत्तरोत्तरदशेत्यनुसन्धेयम् ॥ १४ ॥ तनि०-चीरकृष्णाजिनाम्बरमिति गृहीतधनुषमिति च शुभाश्रयसंशीलने पीताम्बरशङ्खचकादियोग इव वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्वरम् । गृहीतधनुषं रामं पाशहस्तमिवान्त कम् ॥१४॥ अपि रामसहस्राणि भीतः पश्यामि रावण । रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥ १५॥ राममेव हि पश्यामि रहिते राक्षसाधिप । दृष्ट्वा स्वप्नगतं राममुद्धमामि विचेतनः ॥१६॥ रकारादीनि नामानि रामत्रस्तस्य रावण । रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ॥१७॥ अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् । बलिं वा नमुचिं वापि हन्याद्धि रघु
नन्दनः ॥ १८॥रणे रामेण युद्धयस्व क्षमा वा कुरु राक्षस । न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥१९॥ ज्ञानालम्बनयोगो व्यज्यते ॥ १४ ॥ एकस्यैव रामस्य प्रतिवृक्षं गत्वा गत्वा दृश्यमानत्वमुच्यत इति भ्रमं वारयति-अपीति । न केवलं प्रतिवृक्षं किंतु सर्वत्र प्रदेश इत्याह रामभूतमिति ॥ १५॥ नेदं रामस्य मायाकृतमित्याह-राममेवेति । रहिते रामरहिते प्रदेशे । न केवलं जाग्रहशायामेव प्रतीतोय किंतु स्वमदशायामपीत्याइ दृष्ट्वेति । उदमामि भ्रान्तं प्रलापं करोमीत्यर्थः॥ १६॥ न केवलं दर्शनदशायां भीतिकार्यम् श्रवणदशायामपीत्याहसरकारादीनीति । कारप्रत्ययश्चान्दसः। रेफादीनि यानि रबादीनि नामानि तेषामाद्याक्षरोच्चारणे राममेवायमब्रवीदिति चासो जायते। द्वितीयाक्षरोच्चारणे
शनैः स निवर्तत इति भावः ॥ १७॥ १८॥ यदि वैरनिर्यातनं कर्तुमिच्छसि तदा रामेण रणे यद्धयस्व । यद्वा क्षमा करु खरादिवघं सहस्व सर्वथा चौर । Mव्यापारो न कर्तव्य इति भावः। हितं चाह न त इति । रामकथा रामप्रसङ्गोपि । ते त्वया न कार्या यदि मां द्रष्टुमिच्छसि जीवितुमिच्छसीत्यर्थः ॥१९॥ प्रवाजितः कृतसकलदुष्कृतपरित्याग इत्यर्थः ॥ १३-१५ ॥ रहिते रामरहिते वन इत्यर्थः ॥ १६ ॥रकारादीनि रेफादीनीति यावत् । टी०-कारप्रत्ययश्चान्दसः । तेषामायो भारणे राममेवा बबीतीति सन्त्रासो जायते ताहितीयाक्षरोचारणे शनैः सन्त्रासोऽपगच्छतीति भावः ॥ १७॥१८॥ रामकथा न कार्यो न कथनीया, मत्पुरत इति शेषः ॥ १९॥
For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagasun Gyarmandie
लोकन्यायमाह-बहव इति । युक्ताः सम्यगाचाराः धर्मम् अनुष्ठिताः अनुष्ठितवन्तः साधवोपि परेपामपराधेन विनष्टाः असत्संसर्गदोषेणेत्यर्थः ॥२०॥ सामान्यन्यायं स्वविषये दर्शयति-सोहमिति । सोहं साधुभूतोहम् । यत्ते क्षमं यत्त्वया कर्तुं शक्यं तत् त्वमेव कुरु । अहं त्वा त्वां नानुयामि अनर्थस्य निश्चितत्वादित्यर्थः ॥२१॥ तत्र हेतुमाह-रामश्च हीति । हिः प्रसिद्धौ । अपिः कामचारकरणे।“अपिः सम्भावनाप्रश्नशङ्कागाँसमुच्चये।
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः॥२०॥ सोऽहं तवापराधेन विनश्येयं निशाचर । कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामिह ॥२१॥ रामश्च हि महातेजा महासत्त्वो महाबलः। अपि राक्षसलोकम्य न भवेदन्तकोपि सः॥२२॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्व रामेणाक्लिष्टकर्मणा ॥ २३॥ अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः॥२४॥ इदं वचो बन्धुहितार्थिना मया पथोच्यमानं यदि नाभिपत्स्यसे । सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोद्य रामेण शरैरजिह्मगैः ॥२५॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनचत्वारिंशः सर्गः ॐ ॥ ३९॥ Vतथा युक्तपदार्थेषु कामचारप्रियासु च" इति विश्वः । द्वितीयोऽपिशब्दः अवधारणे ॥२२ ॥ खरखधेन नाग्रहः कार्य इत्याह-यदीति । सीतापरिभव
करणेन शूर्पणखा विरूपिता खरश्चातिवृत्तो रामस्योपरि गत्वा प्रहारोद्युक्तो रामेण हतः अत्र रामस्य व्यतिक्रमः कः?न कोपीत्यर्थः ॥२३॥२४॥ अवश्य वक्तव्यमर्थ पुननिष्कृष्य दर्शयति-इमिति । यथोच्यमानं परमार्थत उच्यमानम् । नाभिपत्स्यसे नाङ्गीकरोपि ॥२५॥ इति श्रीगोविन्दराजविरचिते
श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥३९॥ Mयुक्ताः नियमितचित्ताः । सपरिच्छदाः सपरिवाराः ॥२०॥ क्षमं कुरु सीताहरणोपायं कुरु ॥२१॥ महातेजाः महापराक्रमः । महासत्वः महत् सत्त्वं बुद्धिबलं यस्य सM
महासत्त्वः । महाबलः महत् बलं शरीरबलं यस्य स महाबलः । एको हिशब्दः प्रसिद्धौ। अपरोऽवधारणे । राक्षसलोकस्यान्तको न भवेदपि हि अन्तको भवेदेवे त्यर्थः ॥ २२ ॥ अतिवृत्तः वृत्तमतिक्रान्तः शूर्पणखाहेतोः सीताइननप्रयत्नदोषविरहितशर्पणखाहेतोः अतिवृत्तः शूर्पणखावाक्य श्रवणजनितरोषवशादामहननार्थ मुद्युक्तः खरः हतः ॥ २३ ॥ अव रामस्य को व्यतिक्रमः, न कोऽपीत्यर्थः ॥ २४ ॥ नाभिपत्स्यसे नाङ्गीकरिष्यसि ॥ २५ ॥ इति श्रीमहेन्वरतीर्थविरचितायो श्रीरामा यणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ *सर्गश्रवणफलम् । स्कान्द-"मारीचोक्तिमुपश्रुत्य गुरुमान् भवति क्षिती ॥ " इति ।
For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
था.रा.म.
॥१५॥
| यस्य तत्त्वं समुद्दिष्टं माभिजानन्ति दुर्जनाः। तमहं शिरसा वन्दे रघुनाथं गुणार्णवम्॥ मारीचेन वित्यादि । क्षमं निवर्तनसमर्थम् । युक्त कार्यम्॥३॥ टी.आ.कां. पथ्यम् अनपायम् । हितं सुखावहम् । अयुक्तम् अयुक्तार्थम् ॥२॥ अयुक्तार्थ राजचित्तप्रतिकूलत्वादनुचितार्थम् । उप्तं निक्षिप्तम् ॥ ३॥ रामस्य संयुगे। विषये मां भेत्तुं सीतापहरणोपायायुद्धे मां प्रवर्तयितुं त्वद्वाक्यैर्न शक्यम् । तत्र हेतुत्रयं पापेत्यादि । पापशीलत्वान्मूर्खत्वाद्विशेषतो मानुषत्वाच्च । तेन ।
मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः। उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥१॥ तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः। अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥२॥ यत्किलैतदयुक्तार्थ मारीच मयि कथ्यते । वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे॥३॥ त्वद्वाक्यैर्न तु मां शक्यं भेत्तुंरामस्य संयुगे। पापशीलस्य मूर्खस्य मानुषस्य विशेषतः॥४॥ यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा। स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥५॥
अवश्यं तु मया तस्य संयुगे खरघातिनः। प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥६॥ नाहं योद्धुमर्हः किन्तु तद्भार्यापहरणमेव तदपकाराय प्रतिक्रियेति भावः ॥ ४॥ मूर्खत्वमुपपादयति-यदिति । प्राकृतम् असारम् । स्त्रीवाक्यं कैकेयी! वाक्यम् । एकपदे उत्तरक्षणे । प्राणैः प्राणेभ्यः। प्रियतरा तत्प्राणापहरणादपि वरं तस्त्रियोऽपहरणामिति भावः । तव सन्निधौ सति हर्तव्या त्वत्सनिधि मारीचेनेति । क्षमं निवर्तनसमर्थम् । युक्तं युक्तियुक्तम् न्याय्यं वा ॥ टी-मनुकामः आसन्नमरणः ॥ १ ॥ पथ्यहितवकारं पथ्यम् अनपायम् । हितं सुखावहम् ॥२॥ अयुक्तार्थ राजप्रतिकूलत्वादनुचितार्थम् ॥३॥ पापशीलत्वादिविशेषणयुक्तस्य रामस्य पौरुषमिति शेषः । त्वद्वाक्येरेव भेत्तुं मया न शक्यमिति काकुः ॥1 टी-संयुगे रामस्य पौरुवं मया भेत्तुं शक्यमेवेत्यर्थः ॥ ४ ॥ प्राकृतमसारं स्त्रीवाक्यं कैकेयीवाक्यम् । एकपदे एकपादविन्यासेनैव अतित्वरया गत इत्यर्थः । प्राणैः प्राणेभ्यः। मारीचेनेत्यादेः हर्तव्या तव सन्निधावित्यन्तस्य ग्रन्थस्य वास्तवार्थेऽयमर्थः-तद्वाक्यं सीतां नाहरेति वाक्यं न जग्राह तं प्रति परुषवाक्यं चाब्रवीत् । तदेवाह यदिति । हे मारीच ! मयि सीताहरणकाम इत्यर्यः । अयुक्तार्थमयोग्यार्थ वाक्यं निष्फलम् । इदं चेयुक्तमित्याह त्वदिति । मानुषस्य मूर्खस्य विशेषतः पाप ...
॥१५॥ शीलस्य । द्वितीयार्थे षष्ठी । भेत्तुं शक्यम् । रामस्य रामं तु मया भेन्तुं न शक्यमिति यदुक्तं त्वद्वाक्यस्तत्सत्यमेवेत्यर्थः। किन्तु य इति । यः परमकरुणाशालितया
For Private And Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुखेन हर्तव्येत्यर्थः ॥ ५ ॥ ६ ॥ निश्चिता निश्चयरूपा । सेन्द्रैः किं पुनस्त्वयेति भावः ॥ ७ ॥ अपिचापृष्टोत्तरप्रलापस्तवासङ्गत इत्याह- दोषमिति कार्यनिश्वये विषये कौ गुणदोषौ तत्साधने कावुपायाविति पृष्टश्वेदुत्तरं वकुमर्हसि । नास्माकं तज्जिज्ञासा रातो नैवं वक्तुं युक्तमित्यर्थः ॥ ८ ॥ प्रसङ्गा द्वाजसन्निधौ विज्ञापन प्रक्रियां दर्शयति- सम्पृष्टेनेत्यादिना । विपश्चिता विदुषा । राजसेवा प्रकारज्ञेनेति यावत् । भूतिम् ऐश्वर्यम् ॥ ९ ॥ एवं वक्तृगुणा
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते । न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ७ ॥ दोषं गुणं वा सम्पृष्ट स्त्वमेवं वक्तुमर्हसि । अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ ८ ॥ सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताअलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥ ९ ॥ वाक्यमप्रतिकूलं तु मृदुपूर्वे हितं शुभम् । उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ १० ॥ सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते । नाभिनन्दति तद्राजा मानार्हो मानवर्जि तम् ॥ ११ ॥ पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अमेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ॥ १२ ॥ hi तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । धारयन्ति महात्मानो राजानः क्षणदाचर । तस्मात्सर्वास्वव स्थासु मान्याः पूज्याश्च पार्थिवाः ॥ १३ ॥
Acharya Shri Kailassagarsun Gyanmandir
उक्ताः, अथ वचनप्रकारमाह-वाक्यमिति । उपचारेण युक्तं बहुमानेन पुरस्कृतम्, हितमप्युपचारपूर्व वक्तव्यमित्यर्थः ॥ १० ॥ प्रकारान्तरेण न वक्तव्य मित्याह - सावमर्दमिति । सावमर्दी तिरस्कारसहितम् ॥ ११ ॥ पञ्च रूपाणि अग्न्यादिपञ्चकस्य यानि रूपाणि तानि धारयन्तीत्यर्थः ॥ १२ ॥ तान्ये वाह - औष्ण्यमिति । औष्ण्यं तैक्ष्ण्यम् । सौम्यम् आह्लादकरत्वम् । दण्डं दुष्टनिग्रहम् । मान्याः मनसा पूज्याः । पूज्याः वाचा बहुमन्तव्याः ॥ १३ ॥ [प्राकृतस्त्रीवाक्यमपि श्रुत्वा राज्यादिकं त्यक्त्वा वनं गतः तस्य सीता भार्या त्ववश्यं मया आहर्तव्येति सम्बन्धः । सीताहरणाभावे स्वस्य रामहस्तान्मरणं न भवि च्यतीति हतम् ॥ ५-७ || कार्यस्य विनिश्वये विषये दोषं गुणं वा अपायं वा उपायं वा संपृष्टस्त्वेवम् उत्तरं वकुमईसि नास्माकं तजिज्ञासा अतो नैवं वकुं सुयुक्तमित्यर्थः ॥ ८ ॥ ९ ॥ उपचारेण युक्तं बहुमान पुरस्सरम् || १० || मानवर्जितं सम्मानशून्यम्, प्रत्युक्त सावमर्दे तिरस्कारसहितम् ॥ ११ ॥ रूपाणि अंशान् । अप्रेरोष्ण्यं सौम्यं शिशिरत्वं प्रकृते दयार्द्रचितत्वमित्यर्थः । दण्डं दुष्टनिग्रहकारित्वम् ॥ १२ ॥ १३ ॥
For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
R
4पी.
आ.रा.. ॥९६॥
सामान्यत उत्तमर्थ प्रकृत सङ्गमयति-त्वं त्विति । धर्म राजधर्मम् । मोहम् अज्ञानम् । दौरात्म्यात् दोर्जन्यात् ॥३४॥ तहि कथं मया वक्तव्यमित्यवाहगुणति । गुणदोषौ आत्मनि क्षेमं च न पृच्छामि किन्तु सम्प्रति मया तव तुभ्यं मयोक्तमेतावत् ॥ १५॥ किन्तदित्यवाह-अस्मिन्निति । कृत्ये कार्ये ।।
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः। अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि ॥ १४॥ गुणदोषो न पृच्छामि क्षमं चात्मनि राक्षस । मयोक्तं तव चैतावत्सम्प्रत्यमितविक्रम ॥१५॥ अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि । शृणु तत्कर्म साहाय्ये यत्कार्य वचनान्मम ॥ १६ ॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ १७॥ प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि ॥१८॥ त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया। आनयनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ १९॥ अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर । हासीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्॥२०॥ तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः। अनु गच्छति सम्भ्रान्तः सौमित्रिरपिसौहृदात् ॥२१॥ अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् । आनयिष्यामि वैदेही सहस्राक्षः शचीमिव ॥२२॥ एवं कृत्वा विदं कार्य यथेष्टं गच्छ राक्षस । राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥२३॥ गच्छसौम्य शिवं मार्ग कार्यस्यास्य विवृद्धये ।अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम् ॥२४॥ शृण्विति साहाय्ये करणीये यत्कार्य तद्वचनं तद्विषयवचनं शृणु ॥ १६॥ प्रमुखे अग्रे ॥ १७॥ १८॥ किं तस्य प्रयोजनं तबाह-वामिति॥ १९ ॥ अपक्रान्त इति अनुरूपकम् । स्वार्थे कप्रत्ययः॥२०॥ पदवी मार्गम् ॥२१॥ अपक्रान्त इति । यथासुखं यत्रं विना ॥२२॥२३॥ मार्ग मृगसम्बन्धिरूपम् । धर्म राजधर्मम् ॥१॥ गुणदोषौ आत्मनि च कार्याकार्यक्षम युक्तं वा त्वां न पृच्छामि किन्तु एतावदेव मयोक्तम्॥१५॥ तत्किमत आह-अस्मिन्निति । अस्मिन् कार्ये विषये। भवत्कृत्यं साहाय्यमेव नत्वात्मनि गुणदोषचिन्तनम् अतस्त्वं साहाय्यं कर्तुमर्हसीति सम्बन्धः। साहाय्ये मम वचनात् यत्कर्म कार्यं तच्छृष्विति सम्बन्धः॥१६-२३॥शिवं
For Private And Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Nadhana Kendra
www kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
शिवं मनोहरम् । गच्छ प्राप्तहि ॥२४॥ २५॥ बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथा अहमेतत्कार्य कारयिष्यामीत्यर्थः। विपक्षे बाधक। माह-राज्ञ इति ॥२६॥ कार्यकरणाकरणयोर्गुणदोषौ दर्शयति-आसाद्येति । तं रामम् । आसाद्य मृगरूपेण प्राप्य । जीवितस्य संशयः देवाजीवितं लभ्येतापि, मद्विरोधे तु जीवितहानिरेव स्यात् । प्रतिगृह्य निश्चित्य । अब कार्यद्वये । यत्ते पथ्यं तत्कुरु, मदुक्ताकरणे अवश्यं हननमित्यर्थः ॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥
प्राप्य सीतामयुद्धेन वञ्चयित्वा तुराघवम् । लङ्का प्रति गमिष्यामि कृतकार्यः सह त्वया ॥२५॥न चेत् करोषि मारीच हन्मि त्वामहमद्य वै। एतत्कार्यमवश्यं मे बलादपि करिष्यसि । राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥२६॥आसाद्य तें जीवितसंशयस्ते मृत्युध्रुवो ह्यद्य मया विरुद्धय । एतद्यथावत्प्रतिगृह्य बुद्धया यदत्र पथ्यं कुरु तत्तथा त्वम् ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चत्वारिंशः सर्गः॥४०॥
आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचरः। अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् ॥ १॥
केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥२॥ येन सर्वात्मना वयं प्रातिकूल्यं हितैषिणाम् । सर्वलोकानुकूलं तमाश्रये रघुनायकम् ॥ आज्ञप्त इत्यादि । अराजवत् यदा रामप्रातिकूल्ये प्रवृत्त स्तदैव राजत्वं गतमिति मुनेराशयः। यदा राजवत् राजाहे "तदहम्" इत्यहाथै वतिः। यद्वा राजवदिति पूर्वसर्गोक्तमौद्धत्य लक्ष्यते । वाक्यं वाक्यार्थानुष्ठान । मृगरूपमासाद्य त्वया गन्तव्यमित्येवंरूपं प्रतीत्यर्थः । यद्वा प्रतिकूलं वाक्यम् आज्ञप्तः चोदितः उक्त इत्यर्थः ॥ १॥ विनाशः विनाशोपायः॥२॥ मनोहरम् । मार्ग मृगरूपम्, गच्छ प्राप्नुहि ॥ २४ ॥ २५ ॥ बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथा अहमेतत्कार्य कारयिष्यामीत्यर्थः। विपक्षे बाधकमाह-राज्ञ इति ॥ २६ ॥ तं राममासाद्य मृगरूपेण प्राप्य । जीवितसंशयः तव जीवितस्य संशयः। हानिलाभो सन्दिग्धौ पक्षे जीवितलाभोऽपि सम्भा व्यते, मदिरोधे तु जीवितहानिनिश्चितैव । अतस्त्वं बुद्धचा निश्चित्य यद्युक्तं तत्कुरुष्व ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्याया मारण्यकाण्डव्याख्यायां चत्वारिंशः सर्गः॥४०॥ आज्ञप्त इति । राजबढ़ाजाईम् । वाक्यं वाक्यानुष्ठानम् । रामलक्ष्मणावपवाह्य त्वयेत्यं करणीयमित्येवंरूपं प्रती त्यर्थः । रावणेनाज्ञप्तमारीचाः तस्य प्रतिकूलं वाक्यमब्रवीदिति सम्बन्धः । यद्वा राजवादतिशब्देन पूर्वसोक्तं रावणगतमौद्धत्वं लक्ष्यते । तदस्मिन्वाक्ये प्रवर्त
१०६
For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥१७॥
सुखिना त्वया, अवस्थानमिति शेषः । मृत्युद्धारं मृत्युद्धारतुल्यमिदं कार्यम् । उपायतः व्याजेन ॥३॥ बलीयसा रामेण । उपरुद्धम् आकान्तम् । अतटी .आ.को एव विनश्यन्तं त्वामिच्छन्ति त्वदिनाशं रामविरोधमुखेनेच्छन्तीत्यर्थः ॥४॥ न केवलं शत्रवः तत्रापि क्षुद्रा एवेदं कार्यमिच्छन्तीत्याह-केनेति । स्वकृतेन त्वत्कृताकृत्येन ॥५॥ ये उत्पथं लोकशास्त्रविरुद्धमार्गम् । आरूढं प्रविष्टं त्वां न निगृह्णन्ति तस्मान्मार्गान्न निवर्तयन्ति ते सचिवाः वध्याः
कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्धारमुपायतः॥३॥ शत्रवस्तव सुव्यक्तं हीन वीर्या निशाचराः। इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा॥४॥ केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना । यस्त्वा मिच्छति नश्यन्तं स्वकृतेन निशाचर ॥५॥ वध्याः खलु न हन्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः॥६॥ अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः। निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ॥ ७॥ धर्ममर्थ च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥८॥ विपर्यये तु
तत्सर्व व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥९॥ रावधाहर्हाः ॥६॥ एतदुपयुक्तत्वेन सचिवकर्तव्यं दर्शयन् प्रकृते तदभावं चतुर्थपादेनाह-अमात्यैरिति । कापथं कुमार्गम् । निग्राह्यः निवर्तनीयः ॥७॥ स्वामिप्रसादात् स्वामिनः प्रसन्नभावात्, स्वामिसागुण्यादित्यर्थः ॥८॥ विपर्यये स्वामिवैगुण्ये । स्वामिवैगुण्यान केवलममात्या एवं नश्यन्ति किन्तु तदि। कत्वेनास्तीति राजवदिति योज्यम् । यद्वा राजवत राजेव । वाक्यं वाक्यानुष्ठानम्। मृगरूपमाश्रित्य रामलक्ष्मणावपवाह्य त्वया यथेष्टं गन्तव्यमित्येवंरूपं प्रतिकूल रावणेनाजप्तचोदितो निशाचरः पर्ष वाक्यमब्रवीत् ॥१॥२॥ त्वया सुखिना सता कः पापकृन्नाभिनन्दति । केन पापकारिणा उपायतः उपायेन अयमुपदिष्टः विनाश इत्यनुषज्यते । स एव मृत्युद्वारम् ॥ ॥ हीनवीर्याः तव शववः त्यो बलीयांसम् । बलीयसा स्वत्तो बलवत्तरेण उपरुद्धं विनश्यन्तमिच्छन्ति, इदमाश्चर्यमिति शेषः ॥ ४ ॥ इदं सीताहरणम् । स्वकृतेन स्वनिर्मितविनाशोपायेनेत्यर्थः ॥५॥ उत्पथं शास्त्राविरुद्धम् । आरूढमापन्नं त्वा न निगृहन्ति न निवारयन्ति । सर्वशः ॥९ ॥ सर्वोपायैः ते सचिवा वध्या इति सम्बन्धः ॥६॥ निग्राह्यः निवर्तनीयः । न निगृह्मसेन निवार्यसे ॥ ७॥ स्वामिप्रसादात स्वामिनः प्रसनभावात् । विपर्यये स्वाम्यनुमहाभावे । स्वामिवैगुण्यात स्वाम्पुत्पयप्रवृत्तेः स्वामिवैगुण्यान्न केवलममात्या एव व्यसनं प्राप्नुवन्ति किन्तु इतरजना अपीत्यर्थः ॥ ८॥९॥
For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Avadhana Kendra
wwww.kobatirth.org
Acharya Shri Kalassagarsur Gyarmande
तरेपि जना इत्याह-व्यसनमिति ॥ ९॥ उक्तमर्थमुपसंहरति-तस्मादिति ॥१०॥ तीक्ष्णेन रदण्डेन । प्रतिकूलेन प्रजाविरुद्धेन । अविनीतेन इन्द्रियजय शरहितेन । “विनयो हीन्द्रियजयः" इति कामन्दकः ॥११॥ तीक्ष्णमन्त्राः तीक्ष्णोपायप्रयोक्तारः। तेन स्वमन्त्रग्राहिणा राज्ञा सह । विषमे निनोन्नतप्रदेशे। शीघ्रगास्तुरगाः मन्दसारथयः अपटुसारथयः सन्तः। यथा सारथिना सह नश्यन्ति तथेत्यर्थः॥ १२ ॥उत्तरलोके वक्ष्यमाणस्य सामान्यन्यायं दर्शयतिराजमूलो हि धर्मश्च जयश्च जयतां वर । तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ १०॥ राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर। न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥११॥ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै । विषमे तुरगाः शीघ्रा मन्दसारथयो यथा ॥ १२॥ बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः। परेषा मपराधेन विनष्टाः सपरिच्छदाः ॥ १३ ॥ स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥ १४ ॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजिते न्द्रियः ॥ १५ ॥ तदिदं काकतालीयं घोरमासादितं मया । अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ १६॥ बहव इति । साधवो धर्मज्ञाः । युक्ताः नीतिमार्गनिष्ठाः। धर्मम् अनुष्ठिताः अनुष्ठितवन्तः। “गत्यकर्मक-" इत्यादिना कतरिक्तः। सपरिच्छदाःसपरि वाराः॥१३॥ गोमायुना क्रोष्ट्रा । स हि मेषपातुक इति प्रसिदिः॥१४॥ कर्कशः क्रूरबुद्धिः॥१५॥ काकतालीयं यादृच्छिकम् । घोरं भयंकरमिदं कृत्यम् । मया आसादितं ततो नाहं शोच्यः, नहि प्रमादविपन्नः शोच्य इति भावः। यदा ससैन्यस्त्वं विनशिष्यसीत्यत्रैव कृत्ये त्वं मेशोचनीयःबुद्धिपूर्वकारी त्वमेव । हि शोच्य इति भावः। यदा ससैन्यो विनशिष्यसीति यत् तदिदं काकतालीयं घोरं कार्य त्वया आसादितम् । अत्रैव मया त्वं शोचनीयः । हन्त देवान्महा। उक्तमर्थ निगमयति-तस्मादिति ॥१०॥ तीक्ष्णेन क्रूरदण्डेन । प्रतिकूलेन सर्वजनविरुद्धेन ॥११॥ तीक्ष्णमन्त्राः तीक्ष्णोपायाः। तेन सह मन्त्राहिणा राज्ञा सह । मन्द सारथयः अकुशलसारथयः । विषमे निम्नत्रितदेशे ॥१२॥ साधवः धर्मज्ञाः। युक्ता नीतिमार्गनिष्ठाः। धर्ममनुष्ठिताः अनुष्ठितवन्तः । सपरिच्छदाः सपरिजनाः ॥१३॥ तीक्ष्णेन तीक्ष्णवण्डेन स्वामिना रक्ष्यमाणाः मजाः न वर्जन्ते । गोमायुना मृगघातकम्गेण ॥ १४॥ कर्कश करबुद्धिः ॥ १५ ॥ काकतालीयं यादृच्छिकं तविवं घोरं रामकर्तृकवधरूपं मया आसादितं प्राप्तम् । अत्र स्वहननविषये कि किचिदपि न विचारणीयमिति शेषः । किन्तु त्वमेव शोचनीयः । कुतः १ यतः ससैन्यो । बिनशिष्यसि । अयं भावः-अहमेक एव चाहच्छिकेन निपातेन विनाशिष्यामि अतो नाहं शोच्या प्रमादविपन्नाः शोच्यन्ते त्वन्तु बुद्धिपूर्वमकार्य कुर्वन सबन्धुपरिवारो।
For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
॥१८॥
NI
बा.रा.भू.
ननों राज्ञ उपस्थित इति शोचामीत्यर्थः ॥ १६॥ त्वयि विद्यमाने मम का हानिरित्यवाह-मामिति । नचिरात् क्षणेनैव । अहं न शोचनीय इत्यत्र हेतु टो.आ.कां. I-माह-अनेनेति । तवारिणा रामेण हतो म्रिये इति यत् अनेन हेतुना कृतकृत्योस्मि । विश्वामित्रयागसंरक्षणप्रभृतिखरादिवधान्तातिमानुपचारित्रानुस्मृति स०४१ कृतासाधारणमहिमस्फूर्त्या राघवं परमपुरुषं निश्चितवतो मम तत्करप्रापितमरणस्य परमपुरुषार्थत्वादिति भावः । तथोक्तं नृसिंहपुराणे-"रामादपि|
मां निहत्य तु रामश्च नचिरात्त्वां वधिष्यति। अनेन कृतकृत्योस्मि म्रिये यदरिणा हतः ॥ १७ ॥ दर्शनादेव रामस्य हतं मामुपधारय । आत्मानं च हतं विद्धि.हृत्वा सीतां सबान्धवम् ॥ १८ ॥ आनयिष्यसि चेत् सीता माश्रमात सहितो मया। नैव त्वमसिनाहं च नैव लङ्का नराक्षसाः॥१९॥ निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥२०॥ इत्याचे श्रीरामायणे
वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकचत्वारिंशः सर्गः ॥४१॥ हि मर्तव्यं मर्तव्यं रावणादपि । उभयोरपि मर्तव्ये वरं रामान रावणात् ॥” इति। यद्वा त्वत्तो निरुपाधिकवधाच्छन्नुहस्तादधो निःश्रेयसकर इति भावः । M॥१७-१९॥ उक्तमथै न्यायप्रदर्शनेन प्रतिपादयति-निवार्यमाण इति । हिहेतौ । यस्मात् गतायुपो नराः हितं न गृह्णन्ति तस्मादाक्यमिदं न मृष्यसे न
सहसे, गतायुष्कत्वादितं न गृह्णासीत्यर्थः । परेतकल्पाः आसन्नमरणाः । ईषदसमाप्तौ कल्पप्पत्ययः ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामा परायणभूषणे रनमेखलाख्याने आरण्यकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥११॥ विनाशिष्यसि अतस्त्वमेव शोचनीय इति ॥ १६ ॥ नचिरात् क्षणेनैव तवारिणा श्रीरामेण हतोहं म्रियेयम् अनेन हेतुना कृतकृत्योस्मि, विश्वामित्रयागसंरक्षण मारभ्य खरादिवधान्तममानुषश्रीरामचरितमनुस्मृत्यासाधारणमाहमस्फूर्त्या रघुपुङ्गवे परमपुरुषत्वमाभिसन्धाय तत्करमापितमरणस्य परमपुरुषार्थत्वादिति भावः ॥९ ॥ तथाहि नारसिंहपुराणे-" रामादपि च मर्त्तव्यं मर्त्तव्यं रावणादपि । उभाभ्यामपि मर्तव्ये वरं रामान रावणात् ॥” इति ॥ १७-१९ ॥ परेतकल्पाः आसन्नमरणा गतायुषः क्षीणायुषः । अतो गतायुष्यस्त्वमपि हितं न गृहासि ॥२०॥ इति श्रीमहेश्वरतीविर० श्रीरामायण. आरण्यकाण्डव्याख्यायामेकचत्वारिंशः सर्गः ॥४॥
For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobieth org
Acharya Shri Kalassagarsun Gyarmandie
32
क्षणं क्षणार्धमपि वा वियोगो यस्य दुःखदः। तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ॥ एवमित्यादि । भयात् रावणादधुनैव वधो भविष्यतीति भयात् ॥ १॥ दीन इत्युक्तं दौस्थ्यमुपपादयति-दृष्ट इत्यादिना । यद्यई तेन दृष्टः तदा मे जीवितं विनष्टमित्यन्वयः ॥२॥ यमदण्डहतस्य ते प्रति रूपः सदृशः असौ जनो वर्तते त्वमिवाहमपि यमदण्डहत इत्यर्थः ॥३॥४॥ सुसंशिष्टं दृढम् ॥५॥ शौण्डीय वीरत्वम् । “कृशृपृकटिपटिशौण्डिभ्य
एवमुक्त्वा तु वचनं मारीचो रावणं ततः। गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः॥ १ ॥ दृष्टश्चाहं पुनस्तेन शर चापासिधारिणा ।मद्धोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥२॥ नहि राम पराक्रम्य जीवन प्रतिनिवर्तते । वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥ ३॥ किंतु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥४॥ प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥५॥ एत च्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् । इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ ६॥आरुह्यतामयं शीघ्र रथो रत्नविभूषितः । मया सह तथा युक्तः पिशाचवदनैः खरैः॥७॥ प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ ८॥ ततो रावणमारीचौ विमानमिव तं रथम् । आरुह्य ययतुः शीघ्र तस्मादाश्रममण्डलात् ॥९॥ तथैव तत्र पश्यन्तौ पत्तनानि वनानि च । गिरीश्च सरितः सर्वा राष्ट्राणि नगराणि च॥१०॥ ईरन्” इत्यौणादिकसूत्रेण "शौडि गर्व" इत्यस्मादीरन् प्रत्ययः। “शौण्डीरो वीरः" इति वृत्तिकारः । "शौण्डीरस्त्यागिवीरयोः" इति निघण्टुः । तत्कर्म तद्भावो वा शौण्डीर्य गुणवचनत्वात् ष्यत् । शौण्डीर्ययुक्तमेतत्ते भाषितं मच्छन्दादिव मदभिप्रायादिव भापितं मत्सदृशं भापितमित्यर्थः । पूर्वमन्यो यः कश्चन निशाचरोसि विकृवभाषणात् इदानीं मारीचोसि मारीच इति लोकप्रसिद्धनामधेयानुरूपव्यापारोसि स्वप्रकृति प्राप्तोसीत्यर्थः॥६॥d
तथति समुच्चये । खयुक्तो रत्नविभूषितश्चेत्यर्थः ॥७॥८॥ तस्मात् मारीचीयात् ॥९॥ तथैव रथारूढावेव । सहेव स्थितावित्यर्थः । पत्तनानि । NI एवमिति । भयाद्रावणादधुनय हानिर्भविष्यतीति घासागच्छामीत्यब्रवीत् ॥ १-४ ॥ सुसंश्लिष्ट दृढम् ॥ ५ ॥ शौण्डीय पौरुषम् । मच्छन्दादिव मम
मतसहशमुक्तम् । इदानीं मारीचोऽसि स्वप्रकृति प्राप्तोऽसि । पूर्वमन्यः अधैर्यावलम्बनादिति शेषः ॥ १०॥ शून्ये रामलक्ष्मणरहितसमये ॥ ८-१४॥
For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
.ग.म.
९९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगरविशेषान् । नगाः वृक्षाः सन्त्येष्विति नगराणि उद्यानाकीर्णपुराणीत्यर्थः । “नगपांसुपाण्डुभ्यश्च ” इति मत्वर्थीयो रप्रत्ययः । नगरपत्तनादि लक्षणमुक्तं वास्तुशास्त्रे - “ ग्रामश्च नगरं चैव पत्तनं खर्वटं पुरम् । खेटकं कुसुमं चैव शिबिरं राजवासिकम् । सेनामुखमिति त्वेवं दशधा कीर्तितं बुधैः । विप्राणां च सभृत्यानां वासो ग्राम इतीरितः । स एव विप्रैराकीर्णस्त्वग्रहार इति स्मृतः । कुटुम्बिभेदैरेकोनत्रिंशद्भिश्च समन्वितः । अनेकनारीसंबद्धं समेत्य दण्डकारण्यं राघवस्याश्रमं ततः । ददर्श सहमारीचो रावणो राक्षसाधिपः ॥ ११ ॥ अवतीर्य रथात्तस्मा ततः काञ्चनभूषणात् । हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ १२ ॥ एतद्रामाश्रमपदं दृश्यते कदली वृतम् । क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥ १३ ॥ स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा । मृगो भूत्वा ssश्रमद्वारि रामस्य विचचार ह ॥ १४ ॥ सतु रूपं समास्थाय महदद्भुतदर्शनम् । मणिप्रवरशृङ्गाग्रः सितासित मुखाकृतिः ॥ १५ ॥ रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः । किञ्चिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः ॥ १६ ॥ नानाशिल्पिजनैर्वृतम् । क्रयविक्रयकैः कीर्ण सर्वदेवैः समन्वितम् । नगरं त्विति विख्यातं पत्तनं शृणु साम्प्रतम् । द्वीपान्तरागतद्रव्यकयविक्रयकैर्युतम् । पत्तनं त्वब्धितीरे स्यात्तयोर्मिश्रं तु खर्वटम् । क्रयविक्रयकैर्युक्तं नानाजातिसमन्वितम् । तन्तुवायसमायुक्तं तत्पुरं त्विति कथ्यते । एतैरधिष्ठितं यत्तत् खेटकं परिकीर्तितम् । तेषामेकान्तरेष्वेव वासः कुसुममुच्यते । ” इत्यादिना ॥ १० ॥ ११ ॥ हस्ते गृहीत्वेत्यनेनावश्यकत्वं द्योत्यते ॥ १२ ॥ यदर्थे यत्कार्यार्थम् । तत् कार्य क्रियताम् आगमप्रयोजननिर्वाहिकं मृगरूपं भजस्वेत्यर्थः ॥ १३॥ १४ ॥ सङ्ग्रहेणोक्तं विवृणोति स त्वित्यादिना । अद्भुतं विस्म यावहं दर्शनं यस्य तत्तथा । मणिप्रवरः इन्द्रनीलः तत्तुल्ये शृङ्गाग्रे यस्य स तथा । कचित्सिता क्वचिदसिता च मुखस्याकृतिः शोभारेखा यस्य । “वर्णो वर्णेन " इति समानाधिकरणसमासः । अवयवद्वारेण सितासितशब्दो समुदाये वर्तमानौ समानाधिकरणौ भवतः ॥ १५ ॥ रक्तपद्मोत्पलमुखः मुख पुटयोरेको रक्तपद्मवर्णः अन्यस्तूत्पलवर्ण इत्यर्थः । इन्द्रनीलोत्पलश्रवाः श्रवसोरिन्द्रनीलसादृश्यं नीलभास्वररूपेण उत्पलसादृश्यं रूपेण इन्द्रनीलदल ॥ ९९ ॥ मणिप्रवरशृङ्गात्रः मणिप्रवराकारे इन्द्रनीलरत्नाकारे शृङ्गामे यस्य सः । सितासितमुखाकृतिः कचित् सिता कचिदसिता च मुखस्याकृतिर्यस्य सः ॥ १५ ॥ रक्त | पद्मोत्पलमुखः मुखपुटयोर्मध्ये एकः रक्तपद्मवर्णः अन्यः नीलोत्पलवर्णः । इन्द्रनीलोत्पलश्रवाः इन्द्रनीलमिव उत्पलमिव श्रवः श्रवणं यस्य सः ॥ १६ ॥
For Private And Personal Use Only
टी. आ. कां
स० [४२
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सावधरो यस्य स तथा ॥१६॥ कुन्देति । अस्य मृगरूपस्य कुन्देन्दुवज्रसङ्काशमुदरमासीत् तस्मात्तादृशोदर इति विपरिणमयितव्यम् । अन्यथा पूर्वा लापरविरोधः । मधूकनिभपार्थः गुडपुष्पतुल्यवर्णेकपार्श्वः, पार्थान्तरे हेमवर्णस्य वक्ष्यमाणत्वात् । पद्मकिअल्कसन्निभः उक्तावयवव्यतिरिक्रपृष्ठसर्वप्रदेशे।। पद्मकेसरवर्णः ॥ १७॥ सुसंहतः सुश्विष्टसन्धिबन्धः। ऊर्ध्व पुच्छोलपार्थे इन्द्रायुधसवर्णेन इन्द्रधनुर्वन्नानावणेन पुच्छेनोपलक्षितः। स्निग्धवर्ण इति पूर्वोक्त
कुन्देन्दुवजसङ्काशमुदरं चास्य भास्वरम् । मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः ॥ १७॥ वैडूर्यसङ्काशखुर स्तनुजङ्घः सुसंहतः। इन्द्रायुधसवर्णेन पुच्छेनोवं विराजता ॥ १८॥ मनोहरः स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः। क्षणेन राक्षसो जातो मृगः परमशोभनः । वनं प्रज्वलयन रम्यं रामाश्रमपदं च तत् ॥ १९ ॥ मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः । प्रलोभनार्थ वैदेह्या नानाधातुविचित्रितम् ॥ २० ॥ विचरन गच्छते तस्माच्छादलानि समन्ततः ॥२१॥ रूप्यविन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः। विटपीनां किसलयान भक्वाऽदन विचचार हु॥२२॥ कदलीगृहकं गत्वा कर्णिकारानितस्ततः। समाश्रयन्मन्दगतिःसीतासन्दर्शनं तथा ॥२३॥राजीव चित्रपृष्ठः स विरराज महामृगः। रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥२४॥ सर्ववर्णानां निग्धत्वं विशेषणम् । रत्नैः रत्नाकारबिन्दुभिः। उपसंहरति क्षणेनेति । प्रज्वलयन प्रकाशयन् मृगो जात इति पूर्वेणान्वयः ॥ १८॥ १९॥ मनोहरमित्यादिसा,शोक एकान्वयः । धातुर्वर्णः। शादलानि शादाः बालतृणानि । “शादो जम्बालशष्पयोः" इत्यमरः। तदन्ति स्थलानि शादलानि “नडशादाइ दवलन्" इति इवलन् प्रत्ययः। विचरन् भक्षयन् । “चर गतिभक्षणयोः " गच्छते गच्छति ॥२०॥२१॥ विटपीनामिति दीर्घ श्छान्दसः। किसलयान पल्लवान् । पुल्लिङ्गत्वमार्षम् ॥ २२ ॥ कदलीगृहकं कृत्रिमकदलीमयगृहम् । तदनन्तरं कर्णिकारान् मत्वा ततः सीता संदृश्यते । ऽम्मिन्निति सीतासन्दर्शनम् । अधिकरणे ल्युट । सीतासन्दर्शनयोग्यस्थानमित्यर्थः । तथति समुच्चये। तदपि गत्वा मन्दगतिः सन् इतस्ततः समा श्यत् ॥२३॥ राजीवचित्रपृष्ठः राजीवकेसरखदाश्चर्यकरपृष्ठदेशः । चित्रत्वं पूर्वस्माद्विशेषः । रामाश्रमपदाभ्याशे रामाश्रमस्थानसमीपे ॥२४॥ IN मधुकनिभपार्श्वः मधूकपुष्पसाशपार्श्वयः॥१७॥ सुसंहतः लिष्टसन्धिबन्धः॥१८-२०॥ शाहलानि विस्टन भक्षयन्॥२१॥२२॥ कदलीवाटिका समाश्रयदिति च्छेदः ।
For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥१००॥
1XGI
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनर्गत्वेति पुनर्निवृत्तश्चेत्यन्वयः । निवृत्य गमनमुक्त्वा गत्वा निवर्तनमाह - गत्वेति ॥ २५ ॥ एवं गमनागमनाभ्यां विक्रीडन् सन् पुनः कचि तूष्णीं निषीदति ॥ २६ ॥ विनिप्पतन् सञ्चरन् ॥ २७ ॥ समात्रायेति प्राणेन विशेषं जानन्ति तिर्यञ्च इति प्रसिद्धिः ॥ २८ ॥ भावस्य क्रौर्यस्य । प्रच्छादनार्थ मृगवधे रतोपि मृगान्न भक्षयति किन्तु संस्पृशन्नास्ते ॥ २९ ॥ ततः आश्रमादभ्यवर्ततेत्यन्वयः ॥ ३० ॥ मंदिरम् आनन्दजनकम् ईक्षणं पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः । गत्वा मुहूर्त त्वरया पुनः प्रतिनिवर्तते ॥ २५ ॥ विक्रीडंश्च क्वचिदभूमौ पुनरेव निषीदति । आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ २६ ॥ मृगयूथैरनुगतः पुनरेव निवर्तते । सीतादर्शन माकांक्षन राक्षसो मृगतां गतः । परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ॥ २७ ॥ समुद्रीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः । उपागम्य समानाय विद्रवन्ति दिशो दश ॥ २८॥ राक्षसः सोपि तान्वन्यान् मृगान् मृगवधे रतः । प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ॥ २९ ॥ तस्मिन्नेव ततः काले वैदेही शुभलोचना । कुसुमापचयव्यग्रा पादपानभ्यवर्तत् ॥ ३० ॥ कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा । कुसुमान्यपचिन्वन्ती चचार रुचिरानना ॥ ३१ ॥ अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम् । मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ ३२ ॥ सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम् । विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥ ३३ ॥
यस्याः सा मदिरेक्षणा । अनेन रुचिराननेत्यनेन च वक्ष्यमाणकार्योपयोग्युलासो द्योत्यते ॥ ३१ ॥ अरण्यवासस्थानर्हेत्यनेन सन्निहितव्रत समाप्ति कालत्व कथनान्मृगग्रहण त्वरातिशयो द्योत्यते । रत्नमयं श्रेष्ठभूतम् । स्वार्थे मयट् । " रत्नं स्वजाती श्रेष्ठेपि " इत्यमरः । मुक्तामणिशब्देन तत्तुल्यबिन्दुमत्त्व मुक्तम् ||३२|| रुचिरदन्तोष्ठीत्यनेन कुतुकानुभाव उक्तः । रूप्यं रजतम् धातवः ताम्रगैरिकाद्यः तत्तुल्यतनूरुहम् । "तनूरुहं रोम लोम" इत्यमरः ॥ ३३ ॥ सीतासन्दर्शनं सीतादर्शनयोग्यस्थानं समाश्रयत् ॥१३-२६ ॥ विनिष्यतन उत्प्लुत्य धावन् ॥ २७ ॥ टीका-समुद्रीति तिर्थग्जन्तूनामाप्राणेन सजातीयविजातीयज्ञान सम्भवतीति प्रसिद्धिः ॥ २८ ॥ भावस्य राक्षसत्वस्य । अपचयः लवनम् ॥ २९-३२ ॥ रूप्यधातुतनूरुहं रूप्यं रजतं धातवः ताम्रगैरिकादयः तैस्सदृशतनूरुहम् ॥ ३३ ॥ ३४ ॥
For Private And Personal Use Only
टी.आ.को.
स ४२
।
॥१००॥
Page #207
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
स इति । दीपयन् प्रकाशयन् ॥ ३४ ॥ ३५ ॥ इति श्रीगोविन्द श्रीरामायणभू रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विचत्वारिंशः सर्गः॥४२॥ .सीतायास्त्वेकनाथायाः पूरयिष्यन् मनोरथम् । मायामृगं योऽनुययौ श्रीरामं तमुपास्महे ।। सा तमित्यादि । हैमराजतवर्णाभ्यामित्यनेन द्वयोः पार्श्वयो । वर्णभेद उच्यते । मृष्टं शुद्ध दाटकं सुवर्ण तस्य वर्णोऽस्या अस्तीति तथा।"वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम्" इत्यमरः । अभिचकन्द उच्चै
स च तां रामदयितां पश्यन् मायामयो मृगः। विचचार पुनश्चित्रं दीपयन्निव तद्धनम् ॥ ३४॥ अदृष्टपूर्व तं दृष्ट्वा नानारत्नमयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा ॥३५॥ इत्या श्रीरामायणे वाल्मीकीये आदि काव्ये श्रीमदारण्यकाण्डे द्विचत्वारिंशः सर्गः॥४२॥ सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती। हैमराजतवर्णाभ्यां पार्वाभ्यामुपशोभितम् ॥ १॥ प्रहृष्टा चानव द्याङ्गी मृष्टहाटकवर्णिनी । भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥२॥ तयाऽऽहूतौ नरव्याघौ वैदेह्या राम लक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मुगम् ॥ ३॥ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥४॥ चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने । अनेन निहता राजन राजानः काम रूपिणा ॥५॥ अस्य मायाविदो मायामृगरूपमिदं कृतम् । भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ॥६॥मृगो
ह्येवंविधो रत्नविचित्रो नास्ति राघव । जगत्यां जगतीनाथ मायैषा हि न संशयः ॥७॥ राह्वयत् “ऋदि आह्वाने रोदने च" इति धातुः । सायुधमित्यनेनायुधेन सहागन्तव्यमित्याहूतवतीति गम्यते ॥१-४॥ मृगयां चरन्तः मृगयार्थ पर्यटन्तो राजानः । अनेन पापेन मृगरूपोपाधिना निमित्तेन हताः॥५॥ मायां वेत्तीति मायावित् तस्य । मायेव मृगरूपं कृतं मृगाकारेण परिणतम् । भानु मत् प्रकाशवत् । गन्धर्वपुरं नानाविधविस्मयनीयाकारसंस्थानं क्षणभङ्करमधं तत्सन्निभम्, तदद्विस्मयनीयमित्यर्थः । जगत्यां भूमौ ॥६॥७॥ टीका-भराष्टपूर्वमितिानानारानमपं नानाविधानकान्तिमपम् ॥११॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकारुपायामारण्यकाण्डम्पाख्यायो द्विचत्वारिंशः सर्गः ४२/ ॥ १ ॥ प्रहृष्टेति । मृष्टहाटकवर्णिनी मुष्टं परिशुद्ध हाटकं हेम तस्य वर्गोऽस्तीति तथा ॥२-४॥ मृगयां चरन्तः मृगयार्थ पर्यटन्तः । उपाधिना मृगरूपोपाधिना ॥५॥ मायाविदः अस्य या माया रदयते अनया इदं मृगरूपं कृतम् अस्य माया मृगाकारेण परिणतेत्यर्थः । भानुमत प्रकाशसम्पयम । गन्धर्षपुरसन्निभम् गन्धर्षपुरं नाम
Posrc66
For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.का.
पा.रा.भ. काकुत्स्थं प्रतिवार्य निवर्त्य उवाच, राममिति शेषः । तत्र हेतुश्चमणेति । हतचेतना हतप्रज्ञा ॥८॥नो भविष्यति नः भविष्यति । न भविष्यतीत्यपि ॥१०॥ वाग्दोषः ॥९॥ सहिताः सङ्घीभूताः। मृमराः व्यालमृमाः। "मृमरः स्याब्बालमृगः" इति वैजयन्ती। चमराः चामरमृगाः । ऋक्षाः भल्लूकाः । पृषताः
एवं अवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता । उवाच सीता संहृष्टा चर्मणा हृतचेतना ॥ ८॥ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः । आनयैनं महाबाहो क्रीडाथ नो भविष्यति ॥९॥ इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः। मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा ॥ १०॥ ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा। विचरन्ति महा बाहो रूपश्रेष्टा मनोहराः॥११॥ न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा । तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥ १२॥ नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः । द्योतयन वनमव्यग्रं शोभते शशिसन्निभः ॥ १३॥ अहो रूपमहो लक्ष्मीः स्वरसम्पञ्च शोभना। मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥१४॥ यदि ग्रहणमभ्येति
जीवन्नेव मृगस्तव । आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ १५॥ बिन्दुमृगाः। किन्नराः मृगविशेषाः ।। १०॥ ११॥ तेजसा वर्णेन । क्षमया अत्वरया । दीप्त्या शारीरप्रकाशेन । यथायं मृगो दृश्यते तथा तेजआदिभिः अस्य सदृशो मृगो न दृष्टपूर्वः। पुरा भाविकालेपि न दृश्यत इति शेषः।" स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा" इत्यमरः॥ १२॥ समान चितः व्याप्तः । अव्यग्रं समयं यथा तथा शोभते । शशिसन्निभः आनन्दकरत्वेन शाशसाम्यम् ॥ १३ ॥ रूपं वर्णः । लक्ष्मीः कान्तिः । उक्तानुवाद
पूर्वकं मनोहरत्वमाह-मृग इति । अतो न पूर्वार्धन गतार्थता ॥ १४॥ यदीति श्लोकद्वयमेकान्वयम् । तव ग्रहणं त्वत्कर्तृकग्रहणम् । कर्तरि षष्ठी। तदा एप परम्पभवनाकारविशेषक्षणभरमचम् ॥५॥७॥ काकुत्स्थं लक्ष्मणम् ॥ टी-प्रतिवार्थ परित्य ॥८॥९॥ समरचमरौ कृष्णशुक्रपुच्छो चामरमृगौ ॥१०॥ ११ ॥
तेजसा गर्वेण । क्षमया अत्वरया। दीप्त्या शरीरप्रकाशेन एतैरुपलक्षितः । पुरः निकटे। अयं मृगो यथा यारशमकारः। अस्य सहशो मूगः ष्टपलों न भवतीत्यन्वयः ॥ १२ ॥ रत्नविन्दुसमाचितः रत्नबिन्दुव्याप्तः ॥ १३ ॥१॥ मृगो यदि जीवन्नेव तव ग्रहणमभ्येति यदि गृहीतो भवेत् तदा नः आश्चर्यभूतं भवति।
For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मृगः आश्चर्यभूतम् अस्माकं विस्मयावहं सत्त्वं भवति इदानीमिति शेषः । समाप्तवनवासानाम् अत एव पुनः राज्यस्थानां च नः विस्मयं जनयिष्यति किंच अन्तःपुरविभूषार्थोपि भविष्यति ॥ १५ ॥ १६ ॥ आर्यपुत्रस्य तव श्वश्रूणां मम श्वश्रूणां चेति योजना । मृगरूपं प्रशस्तमृगः । प्रशंसायां रूपप् प्रत्ययः । मृगस्य रूपं वा ॥ १७ ॥ जीवतः अग्रहणेपि प्रयोजनमाह-जीवनिति । अजिनं चर्म । रुचिरं प्रियम् ॥ १८ ॥ प्रियत्वमेव विवृणोति-निहतस्येति । जाम्बूनदमयत्वचि स्वर्णसदृशत्वचि । शष्पवृस्यां बालतृणैः कृतायां वृस्याम् । मध्यमपदलोपसमासः । “तिनामासनं १
समाप्तवनवासाना राज्यस्थानां च नः पुनः। अन्तःपुरविभूषार्थों मृग एष भविष्यति ॥ १६॥ भरतस्यार्य पुत्रस्य श्वश्रूणां मम च प्रभो । मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ १७ ॥ जीवन यदि तेऽभ्येति ग्रहणं मृगसत्तमः। अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥१८॥ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि । शष्प बृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ १९॥ कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् । वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥२०॥ तेन काञ्चनरोम्णा तु मणिप्रवरङ्गिणा । तामणादित्यवर्णेन नक्षत्रपथवर्चसा । बभूव राघवस्यापि मनो विस्मयमागतम् ॥२१॥ सी" इत्यमरः । तस्यां विनीतायाम् आस्तृतायाम् । उक्तरूपत्वचि उपासितुं स्थातुम् इच्छामि, त्वया सहेति शेषः ॥ १९॥ अथ सविनयमाह-काम वत्तमिति । रौद्रं चोरम् इदं कामवृत्तं भर्तृप्रेरणरूपस्वेच्छाव्यापारः । स्त्रीणाम् असदृशम् अयुक्तं कैकेयीवत्, तथाप्यस्य सत्त्वस्य तु वपुषा । विलक्षणदेहेन मम विस्मयो जनितः ममात्यन्तं कुतूहलं वर्तते, आनयेति वक्तुमप्ययुक्तम् अतः तवापि कुतूहलमस्ति चेत्तथा क्रियतामिति भावः । अनेन पूर्वमानयेति प्रमादादुक्तस्य क्षमापणं कृतम् ॥२०॥ न केवलं स्त्रीपारवश्येन कृतवान् किंतु स्वविस्मयेनापीत्याह-तेनेत्यादिना । मणिप्रवरो नील आश्चर्यसत्वं भवति । अतस्सर्वेषां विस्मयं जनयिष्यतीति सम्बन्धः ।। १५-१८ ॥ शप्पवृस्या बालतणैः परिकल्पिततापसासने । विनीतायां प्रसारिताया जाम्बूनद मयत्वचि उपासितुं त्वत्समीपे स्थातुमिच्छामीति योजना ॥१९॥ इदं कामवृत्तं कैकेय्यादिवत्स्वप्रयोजनाय भवियोजनरूपमिदं कृत्यं रौद्रं क्रूर बीणामसहशमिति यद्यपि मतं ज्ञातं तथाप्यस्य वपुषा मम विस्मयो जात इत्यभिप्रायेण वाक्यं परिसमापितवती ॥ २०॥ काश्चनरूपेण काचनमृगेण । “रूप मृगेपि विज्ञेयम्"MI
For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मा.रा.म. .१०२॥
रत्नम्। काञ्चनवर्णरोमत्वात् बालसूर्यवर्णत्वम् । नक्षत्रपथः छायापथः तत्तुल्यवर्चसा नक्षत्रसदृशबिन्दूपलक्षितत्वात् । आमतं प्राप्तम् ॥२३॥रूण मृगेपी . ना. १८६
रूपं मृगेपि विज्ञेयम्" इति हलायुधः ॥ २२ ॥२३॥ पश्यति । सीता स्पृहायुक्तेति भावः । तत्र हेतुमाह रूपेति । मृगेषु श्रेष्ठतया रूपेण ३ श्रेष्ठतया वा । एष मृगः एतादृशमृगः । अद्य वनवासे । न भविष्यति न सेत्स्यति दुर्लभ इत्यर्थः ॥२४॥ न केवलमत्र देशान्तरेपि दुर्लभ इत्याइ-19 एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्धतम् । लोभितस्तेन रूपेण सीतया च प्रचोदितः॥२२॥ उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ २३ ॥ पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् । रूपश्रेष्ठतया ह्येष मृगोऽद्य न भषिष्यति ॥ २४ ॥ न वने नन्दनोद्देशे न चैत्ररथसंश्रये । कुतः पृथिव्यां सौमित्र योऽस्य कश्चित्समो मृगः ॥२५॥ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः। शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥२६॥ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् । जिह्वां मुखानिस्सरन्तीं मेघादिव शतहदाम् ॥ २७ ॥ मसारगल्लर्कमुखः शङ्खमुक्तानिभोदरः । कस्य नामाभिरूपोऽसौ न मनो लोभयेन्मृगः ॥ २८ ॥ कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयं
प्रभो । नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ [किं पुनमैथिली सीता बाला नारी न विस्मयेत् । ॥२९॥ न वन इति । नन्दन इत्युद्देशः कीर्तनं यस्य तस्मिन् वने चैत्ररथसंश्रये चैत्ररथाख्ये वने च न भविष्यतीत्यनुपज्यते पृथिव्यां कुतो हेतोभवि ष्यति ॥२५॥ प्रतिलोमाः तिर्यग्भूताः । अनुलोमाः अनुकूलाः रोमराजयश्च मृगमाश्रित्य दृश्यन्ते । चित्राः आश्चर्यभूताः कनकबिन्दवः कनकवर्ण बिन्दवश्व मृगमाश्रित्य शोभन्ते ॥ २६ ॥ पश्यति । शतदा तटितम् ॥ २७ ॥ मसारः इन्द्रनीलः । गल्लर्कः चषकः । “गल्लर्कश्चानुतर्षश्च । तर्षकश्चषकः स्मृतः" इति हलायुधः । इन्द्रनीलनिर्मितचपकाकारमुखसंपुट इत्यर्थः । अभिरूपः सुन्दरः ॥ २८ ॥ कस्येति । रूपं मृगम् ।। इति हलायुधः । नक्षत्रपथवर्चसा नक्षत्रसदशवर्चसा बिन्दूपलक्षितत्वात आगतं प्राप्तं बभूव ॥२१-२३ ॥ रूपश्रेष्ठतया उपलक्षित एष मृगो न भविष्पति
॥१२॥ एतादृशमृगो न कचिदपि सिद्धचतीत्यर्थः ॥ २४ ॥ नन्दनोंदेशे नन्दनमित्युदेशः कीर्तनं यस्य तस्मिन् । चेवरथसंश्रये तदारुये वने ॥ २५॥ कनकबिन्दुभिश्चित्र रोमराजय इत्यन्वयः ॥ २६ ॥ शतदा विद्युतम् ॥ २७ ॥ मसारगल्लर्कमुखः मसार इन्द्रनीला, गल्लर्कश्चषका, इन्द्रनीलनिर्मितचषकाकारास्पसम्पुट इत्यर्थः।
For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
जाम्बूनदमयेति स्वार्थे मयट् । नानारत्नमयं नानाबिन्दुप्रचुरम ॥२९॥ मांसहेतोरपि विनोदार्थ च राजानो मृगान् मन्ति, किं पुनरेवंविधविचित्रवस्तु लाभहेतोरिति भावः ॥३०॥ एतन्मृगरूपं महद्धनम् एतच्च वन एव संभवति तस्मादिदं व्यवसायेन स्वीकर्तव्यमित्यभिप्रायेणाह-धनानीति | मणिरत्नं मणिश्रेष्ठं सुवर्ण च मणिरत्नसुवर्णे ते येषु स्त इति मणिरत्नसुवर्णिनः मणयः सुवर्णानि च धातुषु भवन्तीति प्रसिद्धिः । तथाभूता विविधा -
मांसहेतोरपि मृगान् विहारार्थ च धन्विनः । नन्ति लक्ष्मण राजानो मृगयायां महावने ॥३०॥ धनानि व्यवसायेन विचीयन्ते महावने। धातवो विविधाश्चापि मणिरत्नसुवर्णिनः॥३१॥
तत्सारमखिलं नृणां धनं निचयवर्धनम् । मनसा चिन्तितं सर्व यथा शुक्रस्य लक्ष्मण ॥ ३२ ॥ धातवश्व धनानि करिमस्तकमुक्ताप्रभृतीनि महावने व्यवसायेन मृगयोोंगेन राजभिः विचीयन्ते संगृह्यन्ते । यद्वा धनानि व्यवसायेन मृगयोद्योगेन महावने विचीयन्ते । ननु कुतो वने धनसङ्ग्रहप्रसक्तिरित्यत्राह-धातव इति । यस्मादुक्तरूपा विविधा धातवः सन्ति तस्मादित्यर्थः ॥ ३१॥ तेषां धनानां सारं श्रेष्ठभूतम् । अखिलं धनं नृणां निचयवर्धनं कोशवर्धनं भवेत् । किमिव शुक्रस्य मनसा चिन्तितं सङ्कल्पितं वस्तुजातं तथैवावि शर्भय निचयवर्धनं यथा तद्वदित्यर्थः । यदा नृणां मनसा चिन्तितं वृथामनोरथकल्पितं सर्वे धनं यथा शुक्रस्य कोशं पूरयति तथेत्यर्थः। तदुक्तमुद्योग पर्वणि-" मनुष्येभ्यः समादत्ते शुक्रश्चिन्ताजितं धनम् ।" इति । यदा नृणां राजादिधनिनां कोशवर्धनं तत् वन्यं धनं सारं भवति जानपद्धनादपि कस्य नामानिरूप्योऽसौ-अनिरूप्यः इदमित्यमिति निरूपयितुमशक्यः॥२८॥२९॥ मांसहेतोरिति । किम्पुनरेवंविधलाभार्थमिति भावः । टी-मांसलामहेतोरपि विनोदाय व राजनो मृगान् साधारणभृगान् प्रन्ति, किम्पुनरेवविवरूपमिति भावः ॥ ३० ॥ एतन्मृगरूपं महाधनं वन एव सम्भवति तस्मादिदमत्यादरेण साह्यमित्याशयेनाह-धनानीति । मणि रत्नसुवर्णिनः मणिरत्नं मणिश्रेष्ठं सुवर्ण च हेममयेषु धातुषु सम्भवतः ते तथोक्ताः, वचादिमणिसुवर्णरजताद्याकाराः धातवः लक्षणया गैरिकादिधात्वाधारपर्वत प्रदेशा इत्यर्थः । धनानि विचित्रमृगादिरूपधनानि । व्यवसायेन उद्योगेन बने विचीयन्ते अन्विष्यन्ते । वन इत्युपलक्षणम् । यत्र कापि स्थितं वस्तु राज्ञा सरूप द्यत इति भावः ॥ ३१ ॥ तत तस्मात सारं श्रेष्ठमखिलं धनं शाखाविरुद्धोपायन सर्वदा सम्पादितं धनमित्यर्थः । निचयवर्द्धनं कोशवर्द्धनम् “उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः" इति न्यायेन शास्त्राविरुद्धोपायेन सम्पादितं द्रव्यं राज्ञा कोशगृहं पूरयतीति भावः । तत्र दृष्टान्तमाह-मनसेति । नृणां मनुष्याणां चिन्तित
स-तत वन्य धनं नृणां सार परेण्यम् । तत्र दृष्टान्तमाचष्टे, मनसा चिन्हित सर्व तत् वन्यं शुक्रस्य उशनसः यथा सारं तपेत्यर्थः । पपरसेनैव कूप निर्माय सूतजीवनकषुकत्वाणयुकस्पेति माषः ॥ ३२ ॥
For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ वन्यं धनं सारम् अतिप्रशस्तं भवति अपूर्वत्वात् अतो निवृत्तवनवासैरस्माभिर्वनादपूर्वधनतया पुरी नेतुमयं ग्रहीतव्य इति भावः ॥ ३२॥ अस्विटी .आ.कां. ॥१.३॥ दम् अथापि विचार्य कार्यमिति चेत्तत्राह-अर्थीति । अर्थी असन्निहितार्थापेक्षी । “अर्थाच्चासन्निहिते" इति इनिप्रत्ययः। सः येन अर्थकृत्येन अर्थ कार्येण हेतुना अविचारयन् संबजति सम्यग्गच्छति यदस्तुसौन्दर्यजातोपकारलोभेन पुरुषस्तत्साधने व्यग्रः प्रवर्तते तमेवार्थ प्राहुः । अर्थशास्त्रज्ञाः
अर्थी येनार्थकृत्येन संवजत्यविचारयन् । तमर्थमर्थशास्त्रज्ञाःप्राहुराश्च लक्ष्मण ॥ ३३ ॥ एतस्य मृगरत्नस्य परायें काञ्चनत्वचि । उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३४॥
न कादली न प्रियकीन प्रवेणी नचाविकी। भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः॥ ३५॥ नीतिशास्त्रज्ञाः । अर्थ्याः अर्थादनपेताश्च । “ अर्योऽभिज्ञार्थशालिनोः" इत्यजयः। “धर्मपथ्यर्थन्यायादनपेते " इति यत्प्रत्ययः । यस्य गुणप्रीतः पुरुषः अभिनिविशते स एवार्थ इति नीतिशास्त्रज्ञा अर्थवन्तश्चाहुः । अयश्च तथाविध इति भावः ॥ ३३॥ एवं प्रयत्नसम्पायं वस्त्वयमेव मृग इत्यभिप्रायेणाह-एतस्येति । मृगरत्नस्य मृगश्रेष्ठस्य । परायें श्लाघ्ये । काञ्चनत्वचि काञ्चनसदृशत्वचि । पुँल्लिङ्गत्वमार्यम् ॥ ३४॥ पराध्यत्वं विवृणोति-नेति । कदल्येव कादली मृगविशेषः । तल्लक्षणमुक्तं वैजयन्त्याम्-" कदली तु बिले शेते मूदुसूक्ष्मोच्चकवरेः ।नीलाओौंमभिर्युक्ता
सा विंशत्यडलायता । प्रियकी लोमभिर्युक्ता मृदुश्च मसृणैर्घनैः॥” इति। प्रवेणी आस्तरणविशेषः मृगविशेषो वा । अविरेव अविकः “अवेः कः" ॥ इति स्वार्थे कप्रत्ययः । तस्येयमाविकी तल्लोमनिर्मिता शाटीत्यर्थः । स्पर्शनेन मार्दवेन ॥ ३५ ॥
सङ्कल्पितं धनं सर्व तथैवाविर्भूतं सत् यथा शुक्रस्य निचयवर्द्धनं भवति तथैवेत्यर्थः । जनस्य सङ्कल्पितार्थाः शुक्रस्य कोशं पूरयन्तीति प्रसिद्धिः । यद्वा शुक्रस्य मनसा चिन्तितं सङ्कल्पितं सर्वधनं तथैवाविर्भूय यथा शुक्रस्य निचयवर्द्धनं भवति ॥ ३२ ॥ एवमस्तु, अथापि विचार्य कर्तव्यमिति चेन्नेत्याह-अर्थीति । अर्थयते प्रार्थयतीत्यर्थी, अपूर्ववस्तुकामः पुरुष इत्यर्थः । अविचारयन्नालोचनामकुर्वन् येनार्थकृत्येन अर्थसाधनेनोद्योगेन संवजति सम्पग्गच्छ्रतीत्यर्थः । अाः अर्थावन ॥१३॥ पता:, अर्थसम्पादनचतुरा इति यावत् । अर्थशास्त्रज्ञास्तमेवार्थ पाहुः-यवस्तु सौन्दर्यलोभेन पुरुषस्तत्साधने व्यनः प्रवर्तते स एवार्थः । अयंच मृगस्तथाविध इति । भावः ॥ ३३ ॥ पराध्ये अमूल्ये ॥ ३४ ॥ कदल्येव कादली मृदूच्चकर्युरनीलामरोममृगविशेषः । प्रियकी मृदूचमसूणधनरोममृगविशेषः । प्रियकी सुखस्पों व्याघ्र
For Private And Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दिव्यः श्लाघ्यः।नभश्चरो मृगः मृगशीर्षः। दिव्यो शोभमानौ ॥३६॥ एवं सीतामतमङ्गीकृत्य प्रवृत्तिरुक्ता । अथ लक्ष्मणमतमङ्गीकृत्याइ-यदि वेति ।। मायैषा राक्षसस्येति यन्मां वदसि तथायं यदि वा भवेत् एवमप्यस्य वधो मया कार्यः ॥ ३७॥ हनने हेतुत्वेन तदीयदौरात्म्यमाविष्करोति-एतेन । हीति । नृशंसेन घातुकेन । अकृतात्मना दुष्टभावेन ॥ ३८॥ उत्थाय प्रादुर्भूय ॥ ३९॥ पूर्वोक्तमपि वातापिवृत्तान्तं मारीचस्य मायाव्यापारे दृष्टान्त ।
एष चैव मृगः श्रीमान यश्च दिव्यो नमश्चरः। उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥३६॥ यदि वाऽयं तथा H यन्मां भवेद्वदसि लक्ष्मण । मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ३७॥ एतेन हि नृशंसेन मारीचेना
कृतात्मना। वने विचरता पूर्व हिंसिता मुनिपुङ्गवाः॥ ३८॥ उत्थाय बहवो येन मृगयायां जनाधिपाः। निहताः परमेष्वासास्तस्माद्रध्यस्त्वयं मृगः॥३९॥ पुरस्तादिह वातापिः परिभूय तपस्विनः । उदरस्थो द्विजान हन्ति स्वगभौऽश्वतरीमिव ॥४०॥ स कदाचिच्चिराल्लोभादाससाद महामुनिम् । अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव
ह॥१॥ समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् । उत्स्मयित्वा तु भगवान वातापिमिदमब्रवीत् ॥ ४२ ॥ त्वेनाह-पुरस्तादिति । पुरस्तात् पूर्वस्मिन्काले । इह दण्डकारण्ये । अश्वतरो नाम गर्दभादश्वायामुत्पन्न इति वृत्तिकारः । “गोखरोऽश्वतरो मतः" इति । Mहलायुधः । तत्स्वरूपमुक्त शालिहोत्रीये-"खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्गन्यः।" इति । तामश्वतरीं स्वगर्भो यथा हन्ति तथायमपि गर्भस्थो द्विजान हन्ति । अश्वतरी वृश्चिकेत्यप्याहुः ॥४०॥ भक्षः आहारः॥४१॥ समुत्थाने श्राद्धान्ते । तद्रूपं रक्षोरूपम् । उत्स्मयित्वा ईपत्स्मित्वा । इत्यन्ये । प्रवेणी आस्तरणम् । आविकम् अविवालनिर्मितः कम्बलविशेषः । एतस्य मृगचर्मणः ॥ ३५ ॥ यश्च दिव्यो नभश्चरो मृगः मृगशीर्षनक्षत्रम् एतावुभौ दिव्यो देवताही अमानुषो वा शोभनावित्यर्थः ।। ३६ ।। मायैषा राक्षसस्येति यन्मा वदसि तथायं यदि भवेदेवमप्यस्य वधः कर्तव्य इत्यन्वयः ॥३७ ॥ ३८॥ उत्थाय प्रादुर्भूय ॥ ३९ ॥ पूर्वमुक्तमपि वातापिवृत्तान्तं मारीचस्य मायाव्यापारे दृष्टान्तत्वेनाह-पुरस्तादिति । पुरस्तात्पूर्वस्मिन् काले । इह दण्डकारण्ये । स्वगों श्वतरीमिवेति । अश्वतरी गर्दभादश्वायामुत्पन्ना तो स्वगर्भ एव यथा हन्ति तद्वदयमपि उदरस्थो द्विजान् हन्ति ॥ ४०॥४१॥ समुत्थाने श्राद्धान्ते । तदुपं स्वक
For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalascagarsun Gyanmandie
बा.रा.म. १०४०
टो.आ.का. स०४
ल्यवभाव आषः ॥ ४२ ॥ अविगण्य अविचार्य, पापमिति शेषः।जीवलोके भूलोके । जरां जीर्णताम् । इति वातापिमत्रवीदिति पूर्वेणान्वयः ॥ ४३ ॥ तदिति रक्षःशब्दाभिप्रायेण नपुंसकत्वम् । आतिमन्येत अतिकामेत् । मां गत इति । अगस्त्यो यथा अजरूपं वातापि लोकहितार्थ नाशित वान् तथाहमपि मृगरूपमेनं हनिष्यामीत्यर्थः ॥४४॥ सनद्धः धनुःकवचादिसन्नाइयुक्तः। यन्त्रितः व्याक्षेपान्तररहितः। अस्यामिति । अस्माकं यत्कृत्य
त्वयाऽविगण्य वातापे परिभूताः स्वतेजसा।जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः॥४३॥ तदेतन्न भवेद्रक्षो वातापिरिव लक्ष्मण।मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्। भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः॥४४॥ इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् । अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ॥४५॥ अहमेनं वधि ष्यामि ग्रहीष्याम्यपि वा मृगम् । यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ॥ ४६॥ पश्य लक्ष्मण वैदेही मृग
त्वचि गतस्टहाम् । त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति ॥४७॥ मावश्यकं तत् सर्वमस्यामायत्तम् एतद्रक्षणप्रधानमित्यर्थः। एतन्मूलतया रावणवधादिकं कर्तव्यम् । इयं हि पूर्व वेदवतीभावे तथा सङ्कल्पितवती त्यपि सूचयति ॥ ४५ ॥ अहमिति । यावद्गच्छामि गमिष्यामि । “ यावत्पुरानिपातयोः" इति भविष्यदर्थे लट् ॥ १६ ॥ पश्येति । गतस्पृहां प्राप्त स्पृहाम् । प्रधानया प्रधानप्रयोजनभूतया न भविष्यति मरिष्यतीत्यर्थः । अत्र सीताप्रार्थितमेव प्रधानप्रयोजनम् , अन्यदानुषङ्गिकमित्यर्थः ॥४७॥ रूपम् । उत्स्मयित्वा ईपस्मित्वा ॥ ४२ ॥ अविगण्य अविचार्य, पापमिति शेषः ॥ ४३ ॥ एवं यो मद्विधमतिमन्येत तद्रक्षा मारीचा वातापिरिव न भवेत किमिति काकुः । वातापिरिव मारीचोपि वधाई एवेत्यर्थः । अतिमन्येत अतिक्रामेत मा मां गतः प्राप्तः अयं मारीच अगस्त्येन वातापिरिव हतो भवेदित्यन्वयः ॥४४॥ सन्नद्धः धनु कवचादिसन्नाहयुक्तो भव । मैथिली यत्नतो रक्ष । कुतः ? अस्यामिति । अस्माकं यत्कृत्यं तत्सर्वमस्यामायत्तं सीतारक्षणार्थमित्यर्थः ॥४५॥ तहिं त्वया करणीयं किमित्यत आह-अहमिति । अतः कारणान्मृगमानयितुं यावद्गच्छामि तावदिह सन्नद्धो भवेति पूर्वेण सम्बन्धः ॥ १६ ॥ प्रधानया श्रेष्ठया त्वचा उपलक्षित एष मृगो न भविष्यति, किन्तु रक्षोमायैव यद्यपि तथापि मृगत्वचि गतस्पृहां गता प्राप्ता स्पृहा यस्याः ताम् । वैदेहीं पश्येत्यन्वयः । यद्वा पश्येति मृगत्वचि गत स्पृहां वेदेहीं पश्य अत एव प्रधानया त्वचा हेतुभूतया एष मुगो न भविष्यति, मरिष्यतीत्यर्थः । मृगत्वचि सीतेच्छाया विद्यमानत्वान्मूगं हत्वा त्वचमेवानयिष्या
For Private And Personal use only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अप्रमत्तेनेति । सीतया हेतुभूतया आश्रमस्थेन ते त्वया अप्रमत्तेन भाव्यम्, आश्रमस्थोऽप्रमत्तः सन् सीतारक्षणं कुर्वित्यर्थः । पृषतं मृगम् ॥ ४८ ॥ ४९ ॥ प्रदक्षिणेन अत्यन्तसमर्थेन। जटायुषेति सहार्थे तृतीया । "वृद्धो यूना" इति ज्ञापकात् । मैथिलीं परिगृह्य स्ववशीकृत्य सर्वतः शङ्कित एव प्रतिक्षणमति शङ्कयेवाप्रमत्तो भवेत्यन्वयः । अत्र पञ्चाशच्छ्लोकाः ॥ ५० ॥ इति श्रीगोविन्द ० श्रीरामा० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ४८ ॥ यावत्ष्टषतमेकेन सायकेन निहन्म्यहम् । हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ ४९ ॥ प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण । भवाप्रमत्तः परिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः ॥ ५० ॥ इत्यार्षे श्रीरामायणे श्रीमदारण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ १ ॥ ततख्यवनतं चापमादाया त्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥ २ ॥ तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात्पुनः सन्दर्शनेऽभवत् । बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ॥ ३ ॥
अजानन्निव यो मायामृगं कार्यान्तरैकदृक । अनुसृत्य जघानाशु तं लीलामानुषं भजे ॥ अथ मारीचवधः- तथा त्वित्यादिना । त्सरुः खड्गमुष्टिः । "त्सरुः खङ्गादिमुष्टिः स्यात् " इत्यमरः ॥ १ ॥ व्यवनतं त्रिषु स्थलेष्ववनतम् शार्ङ्गमित्यर्थः । आत्मविभूषणम् आत्मालङ्कारम् । कलापौ द्वौ द्वौ तूणीरौ "कलापो भूषणे बड़े तूणीरे संहतेपि च" इत्यमरः ॥ २ ॥ वञ्चयानः वञ्चयमानः । अनित्यो मुमागमः । सन्दर्शने दृष्टिविषये अभवत् स्थितः । मीति भावः ॥४७॥ सीतया हेतुभूतया ते त्वया आश्रमस्थेनापि त्वया अप्रमतेन भाग्यम्, आश्रमेऽप्रमत्तः सन् सीताया रक्षणं कुर्वित्यर्थः । पृषतं धर्म आदायेत्यत्र सन्ध्यभाव आर्थः ॥ ४८ ॥ ४९ ॥ प्रदक्षिणेन प्रकर्षेण दक्षिणः समर्थः तेन पक्षिणा जटायुषा सह अनुकूलेनेति वा । प्रदक्षिणं सर्वत एव, सर्वदिग्वतिराक्षसादिभ्य | इत्यर्थः । शङ्कितस्सन अप्रमत्तो भवेति शेषः ॥ ५० ॥ इति श्रीमहेश्वरतीर्थविर० श्री रामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ॥४३॥ तथेति । त्सरुः खङ्गमुष्टिः । असिकण्ठ इति यावत् ॥ १ ॥ व्यवनतं शार्ङ्गम् । आत्मविभूषणं चापस्य वीरालङ्कारत्वादिति भावः । कलापो तूणीरे । उदद्मविक्रमः मुगजिघृक्षया त्वरितपदविन्यासः ॥ २ ॥ सन्दर्शनेऽभवत् दृष्टिविषयोऽभवत् ॥ ३ ॥
For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsun Gyarmandie
टी.आ.का.
%
स.४५
%
%
%
%
बद्देति । यतः यस्मिन् प्रदेशे मृगो वर्तते तत्र प्रदुद्भाव ॥३॥तमित्यादिश्वोकत्रयमेकं वाक्यम् । रूपेण कान्त्या । अग्रे द्योतमानमिव स्थितम् इषोः पातात अतिवृत्तम् अतिक्रान्तं शङ्कितमिवेत्यन्वयः । धनुष्पाणिं दृष्ट्वा शङ्कितमिवेत्यनेन घनुष्पाणिदर्शनादन्यमृगाणामिवास्य शोको न भवतीतीवशब्दः प्रयुज्यते । यद्वा रामाद्यं शङ्कमानं सन्तम् उत्पतन्तमिव स्थितं वस्तुतस्तत्राप्यदर्शनादिति भावः। लोभयानं हस्तप्राप्तमिव दृश्यमानमित्यर्थः । दृश्यमान ।
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः । अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणि महावने ॥ ४॥ अतिवृत्तमिषोः पाता ल्लोभयानं कदाचन । शङ्कितं तु समुदभ्रान्तमुत्पतन्तमिवाम्बरे ॥५॥ दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् । छिन्नाभ्रेरिव संवीतं शारदं चन्द्रमण्डलम् ॥६॥ मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते। दर्शनादर्शनादेवं सोपाकर्षत राघवम् ॥७॥ सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः॥८॥आसीत्क्रुद्धस्तुकाकुत्स्थो विवशस्तेन मोहितः। अथा वतस्थेसंभ्रान्तश्छायामाश्रित्य शादले ॥ ९॥ स तमुन्मादयामास मृगरूपो निशाचरः। मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ॥१०॥ ग्रहीतुकामं दृष्ट्वैनंपुनरेवाभ्यधावत। तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत् ॥११॥ पुनरेव
ततो दूरावृक्षषण्डादिनिःसृतम् । दृष्ट्वा रामो महातेजास्तं हन्तुंकृतनिश्चयः।भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः१२) समिति केषुचिदृश्यमानं केषुचिददृश्यम् अत एव छिना|ः संवीतं व्याप्तं चन्द्रमण्डलमिव स्थितम् । शारदमिति मेघशकलसंभावनार्थमुक्तम् ॥४॥५॥६॥ समीपे मुहूर्तात् मुहूर्त ददृशे दूरात् दूरं मुहुः प्रकाशते अतः एवम् उक्तरीत्या दर्शनादर्शनात् दर्शनादर्शनाभ्यां सुदूरमपाकर्षत आकृष्टवान् ॥ ७॥८॥ विवशः कुतूहलपरवशः मोहितः वञ्चितः॥९॥ उन्मादयामासेति । उन्मादश्चित्तविभ्रमः, बहुदूराकर्षणेन चित्तमोहं चकारेत्यर्थः ॥१०॥११॥ भूयः तं स्मेत्यादिलोकत्रयमेकं वाक्यम् । रूपेण स्वरूपेण । अग्रतः अग्रे द्योतमानमिव इषोः पातादतिवृत्तम् अतिक्रान्तम् । लोभयानं हस्तप्राप्तमिव दृश्यमानम् ।। इषशब्दस्य शङ्कितमित्यनेन सम्बन्धः । धनुष्पाणिं दृष्ट्वा अन्यमृगाणामिव अस्य शङ्का नास्तीति भावः ॥ ४-६॥ अपाकर्षत उन्मादयामास बहुदूरधावनेन चित्तमोहं चकारेत्यर्थः ॥ ७-११॥ भूयः अत्यर्थ कुपित इत्पन्वयः ॥ १२-१४ ॥
For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
लअत्यथै कुपितोभूत् ॥ १२॥ सूर्येत्यादिश्चोकद्वयमेकं वाक्यम् ॥ १३॥ १४॥ प्रथमं मृगरूपस्य शरीरं विनिर्भिद्य ततः मारीचस्य हृदयं तदन्तवति । स्वशरीरं विभेद ॥१५॥ तालमा तालप्रमाणम् । “प्रमाणे द्वयसच्” इत्यादिना प्रमाणे मात्रच् ॥ १६॥ सीता केनोपायेन लक्ष्मणमिह प्रस्थापयेत् केनो ।
सूर्यरश्मिप्रतीकाशं ज्वलन्तमारमर्दनः। सन्धाय सुदृढे चापे विकृष्य बलबदली ॥ १३॥ तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ।मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ॥ १४॥ शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः । मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ॥ १५॥ तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः । विनदन भैरवं नादं धरण्यामल्पजीवितः ॥ १६ ॥ म्रियमाणस्तु मारीचो जहौ तां कृत्रिमा तनुम् । स्मृत्वा तद्वचनं रक्षो दध्यौ केन तुलक्ष्मणम् । इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ॥१७॥ स प्राप्तकालमाज्ञाय चकार च ततःस्वरम् । सदृशं राघवस्यैव हा सीते लक्ष्मणेति च ॥ १८॥ तेन मर्मणि निर्विद्धः शरेणानुपमेन च । मृगरूपं तु तत्त्यका राक्षसं रूपमात्मनः ॥ १९॥ चक्के स सुमहाकायो मारीचो जीवितं त्यजन् ॥२०॥ ततो विचित्रकेयूरः सर्वा भरणभूषितः । हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ॥२१॥ तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् । रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचःस्मरन् ॥ २२ ॥ मारीचस्यैव मायैषा
पूर्वोक्तं लक्ष्मणेन तु । तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥२३॥ पायेन रावणस्ता हरेदिति ध्यो चिन्तयामास ॥१७॥ स इति । प्राप्तकालं कालप्राप्तं कालोचितमर्थम् । आज्ञाय निश्चित्य ॥१८-२२॥ मारीचस्यैवेति। सहशं मगरूपस्येति पाठः । रूपमिति शेषः । मारीचस्य तदानी रूपमन्यदीयम् । हृदयं तु स्वीयमेव । तथाचायमर्थः-मृगरूपस्य सदशं रूपं तस्यास्वकीयं रूपं A मित्त्वा पश्चात्स्वकीय हृदयं विमेदेति भावः ॥ १५ ॥ १६ ॥ तां मर्ति राषणोक्तसीतालक्ष्मणाद्वानोपायं स्मृत्वा केन मत्कृतोपायेनेति शेषः । सीता लक्ष्मणं प्रेषयेद तां सीतां शून्ये रावणोहरेदिति दण्याविति योजना ॥१७॥ टी-तां मति विश्वामित्रयागे रामकृतवरबुद्धि स्मृत्वा वा ॥१७॥ स इति । राधास्व सदर्श रामकण्ठपनिसमा१८-२२॥ मारीच
For Private And Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
१०६॥
मायेपेत्यत्र इतिकरणं बोध्यम् ॥२३॥ हा सीत इत्यादि । हष्टतनूरुहः भयात्पलाकतः, अभदिति शेषः॥ २४ ॥२५॥ तत्रेति । विषादजंटा .आ.का. विषादोत्थम्, विषादो भविष्यतीत्युत्पन्नम् ॥२६॥ राक्षसमित्यादि । हत्वा मरणानुकूलव्यापारं कृत्वा ततस्तदुक्तं स्वरं श्रुत्वा त्वरमाणो रामः जनस्थान स०४६
हा सीते लक्ष्मणेत्येवमाश्य च महास्वनम् ।ममार राक्षसः सोयं श्रुत्वा सीता कथं भवेत् ॥२४॥ लक्ष्मणश्च महाबाहुः कामवस्था गमिष्यति । इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः॥२५॥ तत्र रामं भयं तीव्रमाविवेश विषादजम् ॥२६॥ राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् । निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥२७॥ इत्यार्षे श्रीरामा० श्रीमदारण्यकाण्डे चतुश्चत्वारिंशः सर्गः॥४४॥ आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने। उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ १॥ नहि मे हृदयं स्थाने जीवितं वावतिष्ठति । कोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥२॥ आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि। तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् । रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ॥३॥ जनस्थानस्थस्वाश्रममुद्दिश्याभिमुखः सन् ससार ययौ । अत्र सार्घसप्तविंशतिश्लोकाः॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥
अस्थाने भयशङ्किन्या जानक्यापि सुहृजनम् । धिकृत्य चिन्तितं रामं नित्यापूर्वमहं भजे ॥ आर्तस्वरं त्वित्यादि ।भर्तुः भर्तुस्स्वरस्य ॥१॥ नहीति । हृदयं मनः । जीवितं प्राणः । वाशब्दः समुच्चये । स्थाने स्वस्थाने मोहो जायत इति भावः । शरणेपिणं रक्षकार्थिनं गोवृषमिति सामान्य स्यैषा मायेति लक्ष्मणेन पूर्व यदुक्तं तत्तथैवाभवत् । कुतः १ मारीच एव मया इतः ॥ २३ ॥ २४ ॥ हृष्टतनूरुहः वासाद्रोमाविततनुरभवदिति शेषः ॥ २५ ॥२६॥ जनस्थानमभिमुखः जनस्थानमध्यवर्ति निजाश्रममुद्दिश्येत्यर्थः ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥१४॥ ॥१-३॥
॥१०६॥
For Private And Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विशेषयोःप्रयोगः करिकलभवत् । इति सीता लक्ष्मणमुवाचति सम्बन्धः ॥२॥३॥ न जगामेति ।शासनम् 'अप्रमत्तेन ते भाव्यम्' इत्यायुक्तम् ॥४॥ मित्र रूपेणोपलक्षितः रूपेण मित्रसदृशः क्रियया शत्रुतुल्योसीत्यर्थः । शात्रवक्रियां दर्शयति यस्त्वमिति ॥५॥ इच्छसीति । इच्छायां हेतुमाह-मत्कृत इति । मत्परिग्रहार्थमित्यर्थः । दाक्य पुनराह लोभादिति । लोभो मल्लाभेच्छा ॥६॥७॥ त्वद्रक्षणं विहाय कथं गमिष्यामीत्यवाह-किं हीति । यो रामः प्रधान
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् । तमुवाच ततस्तत्र कुपिता जनकात्मजा ॥४॥ सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् । यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ॥५॥ इच्छसि त्वं विनश्यन्तं राम लक्ष्मण मत्कृते । लोभान्मम कृते नूनं नानुगच्छसि राघवम् ॥६॥ व्यसनं ते प्रियं मन्ये स्नेहो भ्रातार नास्ति ते । तेन तिष्ठसि विस्रब्धस्तमपश्यन महाद्युतिम् ॥७॥ किं हि संशयमापन्ने तस्मिन्निह मया भवेत्। कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ॥ ८॥ इति वाणां वैदेही बाष्पशोकपरिप्लुताम् । अबवील्लक्ष्मणस्वस्तां सीतां मृगवधूमिव ॥९॥ पन्नगासुरगन्धर्वदेवमानुषराक्षसैः । अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ॥ १०॥ देवि देवमनुष्येषु गन्धर्वेषु पतत्त्रिषु । राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ॥ ११॥ दानवेषु च घोरेषु न स विद्येत शोभने । यो राम प्रतियुद्धयेत समरे वासवोपमम् ॥ १२॥ यस्य सः यत्प्रधानः त्वमिहागतः तस्मिन् रामे । संशयं प्राणसंशयमापन्ने सति इहाश्रमपदे तिष्ठन्त्या मया कि कार्यम् । न किमपीत्यर्थः ॥८-१२॥ चातुराज्ञाय शासनमिति । अप्रमत्तेन ते भाव्यमित्यादिरूपम् ॥४॥५॥मत्कृते मदर्थम् ॥६॥ विनब्धः निश्चिन्तः ॥७॥ त्वद्रक्षणं विहाय कथं गमिष्यामी त्यत्राह-किं हीति । यत्प्रधानस्त्वमिहागतः यो रामः प्रधानं यस्य सः यत्प्रधानः तस्मिन रामे संशयं प्राणसंशयम् आपने प्राप्ते सति इहाश्रमे तिष्ठन्त्या मया किं कर्तव्यम्, न किमपि मद्रक्षणेन प्रयोजनं नास्ति, श्रीराम विना अहं क्षणमपि न जीविष्यामीति भावः ॥८-१५ ॥ स०-संकाय सम्पमाक्षसहस्तमापने इति वा । हिसंशयम् गतकार्य यथा भवति तथा तस्मिन् रामे भापत् न । यतोऽहम् ई साक्षालक्ष्मीः ततोमया आपत् प्राहेति शेषः । नभवेदिति मानसिको भावोपि शेयः॥८॥
For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagesun Gyarmandir
पा.रा.भ. ३१०७॥
अवध्य इति । एवम् उक्तप्रकारं परुषभाषणम् । राषवं विना स्थितां त्वामित्यन्वयः॥ १३ ।। समुयुक्तैः सन्नाहवद्भिः । सेश्वरैः सेन्द्रैः ॥१४॥ निर्वृतं
Mटी.आ.. निर्दुःखम् ॥ १५॥ न चेति । तस्य रामस्य नायं स्वरः अपितु केनचिदन्येन मायया विचित्रशक्त्या कृतः। वस्तुतस्तु मारीचस्यैवेयं मायेत्याही गन्धर्वेति । तस्य रक्षसः। मृगीभूतस्य रक्षसःसा स्वरः, मायापेक्षया स्त्रीत्वम् । गन्धर्वनगरप्रख्या गन्धर्वनगरतुल्या माया । यद्धा सा मृगरूपम् । गन्धर्वनगरं M
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि । न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥ १३॥ अनिवार्य बलं तस्य बलेबलवतामपि । त्रिभिलोकः समुद्युक्तैः सेश्वरैरपि सामरैः॥१४॥ हृदयं निवृतं तेऽस्तु सन्तापस्त्यज्यतामयम् । आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ॥ १५॥ नच तस्य स्वरो व्यक्तं मायया केनचित्कृतः। गन्धर्वनगर प्रख्या माया सा तस्य रक्षसः ॥ १६॥ न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना । रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ॥ १७ ॥ कृतवैराश्च वैदेहि वयमेतर्निशाचरैः । खरस्य निधनादेव जनस्थानवचं प्रति ॥ १८॥ राक्षसा विविधा वाचो विसृजन्ति महावने । हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ॥ १९ ॥ लक्ष्मणेनैवमुक्ता सा M क्रुद्धा संरक्तलोचना । अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥२०॥ नाम मेघादावारोपितं प्रासादवनादिकं तत्कदाचिद् दृश्यते तद्यथा व्यामोहजनकं तथा चित्रवस्तुरूपा परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसः मारीचस्यास्ति यया मुझसीत्यर्थः । “गन्धर्वनगरं प्रोक्तमिन्द्रजालं मनीषिभिः।" इत्यप्याहुः॥१६॥न्यासेति । न्यासभूतासि निक्षेपरूपासि ।।
केन निक्षितेत्यत आह रामेण मयि न्यस्तेति ॥ १७॥ कृतवैरा इति । खरस्य स्वामिनो निधनात् जनस्थाने वधो यः तं प्रति वयमेतैनिशाचरैः कृत। Mवराः, पते अस्मासु वैरमाचरितवन्त इत्यर्थः॥ १८॥ किं तत इत्यत्राह-राक्षसा इति । वाचो विसृजन्ति अस्मन्मोहनार्थमिति शेषः ॥ १९ ॥२०॥ गन्धर्वनगरप्रख्या गन्धर्वनगरमिन्द्रजालम् । यद्वा मेधादावारोपितं प्रासादयनादिकं तत्कदाचिदृश्यते तद्यथा व्यामोहजनकम् एवं चित्रवस्तुरूपेण परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसो मारीचस्यास्ति यया मुह्मसीत्यर्थः ॥ १६ ॥ १७ ॥ जनस्थानवध शून्यताकरणरूपं प्रति उदिश्य खरस्य निधनात संहारादारभ्ये त्यर्थःोल्पग्लोपे पञ्चमी । हे कल्याणि ! वयमेतैनिशाचरैः कृतवैराः अस्मासु वैरमाचरितवन्त इत्यर्थः ॥१८॥तस्मादेव हिंसाविहाराः हिंसैव विहारो येषां ते विविधा M१॥ वाचो विसृजन्ति प्रबलानेकरक्षोयुद्धेप्यमतिहत शक्तिसम्पन्नस्य श्रीरामस्प पुरतःस्थातुमशक्ताःमायाविनो हिंसाविहाराविविधा वाचो विसृजन्तीति भावः ॥१९॥२०॥
For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyanmandir
अनार्य दुःशील ! अकरुणारम्भ दयाप्रसक्तिरहित ! तत्र युक्तिमाह रामस्येति । तेन अनार्यत्वादिकारणेन रामस्य व्यसनं हा एतानि पूर्वोक्तवचनानि प्रभाषसे ॥२१॥२२॥ प्रच्छन्नचारिषु त्वद्विषेषु सपत्नेषु पापं भवेदिति यत् एतन्त्र चित्रम्, नृशंसत्वादिकमत्र हेतुत्वेनोपात्तम् ॥२३॥ सुदुष्ट इति । प्रयुक्तः प्रेषितः ॥२४॥ तन्त्र सिद्धयतीति । पृथग्जनं क्षुद्रपुरुषम् ॥ २५ ॥२६॥ इत्युक्तः परुषं वाक्यमिति । "अप्रधाने दुहादीनाम्" इति कर्मण्यप्रधाने
अनार्याकरुणारम्भ नृशंस कुलपांसन । अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ॥२१॥ रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ २२ ॥ नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत् । त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ २३ ॥ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोःप्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥२४॥ तन्न सिद्धयति सौमित्रे तव वा भरतस्य वा । कथमिन्दीवरश्याम पद्मपत्रनिभेक्षणम् । उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥२५॥ समक्षतव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः। राम विना क्षणमपि नहि जीवामि भूतले ॥ २६ ॥ इत्युक्तः परुष वाक्यं सीतया रोमहर्षणम् । अब्रवील्लक्ष्मणः सीतां प्राअलिर्विजितेन्द्रियः ॥ २७॥ उत्तरं नोत्सहे वक्तुं दैवत भवती मम । वाक्यमप्रतिरूपं तुन चित्रं स्त्रीषु मैथिलि ॥२८॥ स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यने । विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥२९॥ न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे । श्रोत्रयो
रुभयोर्मेऽद्य तप्तनाराचसन्निभम् ॥ ३०॥ द्वितीया । सीतापारुष्येण प्रतिपारुष्यादिराहित्यं सूचयति विजितेन्द्रिय इति ॥२७॥ उत्तरमिति । अप्रतिरूपम् अत्यन्तानुचितम् । विमुक्तधर्माः परिश सत्यक्तविनयादिधर्माः। चपलाः चञ्चलचित्ताः। तीक्ष्णाः क्रूरहृदयाः। भेदकराः परस्परस्नेहकार्यविच्छेदकराः॥२८-३०॥ Mअकार्यकरणारम्भ इति पाठः । अकार्यकरणारम्भः अकृत्यकरणोयुक्तः ॥ २१-२८॥ तीक्ष्णाः क्रूरहदयाः ॥ २९ ॥३०॥
विषम-अकार्यकरणारम्म अशोभनकायकरणोयुक्त ! | स-आर्ये करुणारम्भो यस्य स न भवतीत्यनार्यकरुगारम्भः ॥ २१॥
For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagasun Gyarmandie
Mटी.आ.का.
पा.रा.म. .१०८॥
स०४५
उपशृण्वन्विति । म साक्षिभूताः वनेचराः।न्यायवादी अहं त्वया अन्याय परुपं यथा उक्तः तथा उपशृण्वन्तु ॥३१॥ धिक्त्वामिति " उभसर्वतसा-"
उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः। न्यायवादी यथाऽन्यायमुक्तोऽहं परुषं त्वया॥३॥ धिक् त्वामय प्रणश्य त्वं यन्मामेवं विशङ्कसे । स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ ३२॥ गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने । रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥३३॥ निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति में। अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ ३४॥[न वेत्येतन्न जानामि वैदेहि जनकात्मजे ।] लक्ष्मणनवमुक्ता सा रुदन्ती जनकात्मजा। प्रत्युवाच ततो वाक्यं तीवं बाष्पपारप्लता ॥३५॥ गोदावरी प्रवक्ष्यामि विना रामण लक्ष्मण । आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ ३६॥ पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।
न त्वहं राघवादन्यं पदापि पुरुषं स्टशे ॥ ३७॥ इत्यादिना घिग्यो द्वितीया ॥३२-३५॥ आबन्धिष्ये उद्धन्धनं करिष्यामि । विपमे भृग्वादिविषमस्थले । पातेनेति शेषः । स्पृशे स्पृशामि ॥३६॥३७॥ उपशृण्वन्तु मे वाक्यमिति शेषः । वनेचराः देवाः । अन्याय परुष वयोक्तः ॥ ३१ ॥ त्वं प्रणश्य नाशं प्राप्नुहि । यत यस्माद्गुरुवाक्ये व्यवस्थितं मामेवं| विशङ्कसे अतएव स्त्रीत्वं स्वभावेन दुष्टम् ॥ ३२ ॥ पूर्व चिकूवामद्य प्रणश्येत्युक्त्वा रामस्मरणेन तस्या मङ्गलमाशास्ते स्वस्तीत्यादिना ॥३३॥रामण सह त्वायर [पश्येयं नवत्यंतन्त्र जानामीति निमित्तानां ताशत्वादिति भावः ॥ ३४ ॥ ३५॥ आवन्धिष्ये उद्वन्धनं करिष्यामीति । विषमे भग्वादिविषमप्रदेश ।। ३६-२९॥
तिम्-प्रवक्ष्यामि हुताशनम् । अनेन साक्षादावणगृहं न गमिष्यामि, किलह स्वरूपेणाझी स्थित्वा माधव तसं गमिष्यामीति बनितम् । तदुक्त धर्मपुराणे-" रामस्य सुभगां भायर्या रावणो राक्षस धरः । सीतां विशालनयना कमेकालनोदितः । गृहीत्वा मायया मे परम्वा बिजने वने । समाहत मनश्चके तापसः किल कामिनीमा विवाय साच तदा स्वादाशराब पतिम ॥" तनाव लायाम IN कतम्, तापसो भूत्वा हारष्यामीति भावमित्यर्थः । “ जगाम शरणं बदिमावसप सुचिस्मिता । प्रपये पावकं देवं साक्षिणं विश्वतोमुखन । आत्मानं दीप्तवपुर्ण सर्वभूतबदि स्थितम् ॥" इत्याद्यष्टलोकानुक्त्वा " इति वयष्टक जपया रामपत्नी यशस्विनी । थापती मनसा तस्थौ राममुन्मीलितेक्षणा ।। अथावसध्याद्भगवान् हव्यवाहो महेश्वरः । आविरासीमुदीलामा तेजमा निर्दहनिया राष्ट्र मावामी सीतां स रावणवधछया । सातामादाय रामेष्टा पावकोऽन्तरधीपत | कृत्वा तु रावणवधं रामो लक्ष्मणसंयुतः । समादापामवत्सीतां शाकलितमानसः । सा प्रत्यपाष भूतानां सीता मावामपी पुनः । विधेश पावक दीत ददाह जलनापि ताम। दम्बा मायामयीं सीतां भगवानपदीवितिः । रामापादविरसीता पापकोऽसौ सुरमियः । एतत्पतिव्रतानी रे माहात्म्यं कथित मया । बीणा सर्वाधिशमन प्रायश्चित्तमिदं स्मृतम् । " इत्युत्तरखण्डे चतुविशेऽष्पाये
॥१०॥
For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आकुश्य विनिन्द्य॥३८॥ तामिति । भर्तुतिरं न किञ्चिदुवाचेति आश्वासनव्याजेन गमनविलम्बं करोतीति कोपेनेति शेषः ॥३९॥ किञ्चिदिति कोपमिश्र त्वात् किश्चित्प्रणामः । बहुशोऽन्वीक्षमाण इति कथमेनामेकाकिनी त्यक्त्वा गमिष्यामीत्यनुशयेन बहुशोऽन्वीक्षणम् । आत्मवान् धैर्यवान् । अस्मिन् । समें सार्धचत्वारिंशच्लोकाः॥४०॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥१५॥
इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता। पाणिभ्या रुदती दुःखादुदरं प्रजघान ह ॥ ३८॥ तामार्तरूपा विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् । आश्वासयामास न चैव भर्तुस्तं भ्रातरं किञ्चिदुवाच सीता॥३९॥ ततस्तु सीवामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च । अन्वीक्षमाणो बहुशश्च मैथिली जगाम रामस्य समीप मात्मवान् ॥ ४० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥४५॥
तया परुषमुक्तस्तु कुपितो राघवानुजः। स विकांक्षन भृशं रामं प्रतस्थे नचिरादिव ॥१॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः। अभिचक्राम वैदेही परिव्राजकरूपधृत् ॥२॥ अथ सीतायाः लक्ष्मणविषयपरुपभाषणफलं दर्शयत्येकादशभिः सर्गः। रावणप्रलोभनमाह पदचत्वारिंशे-तया परुपमित्यादि । विकासन अनिच्छता नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाक र्षितः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः॥१॥ तदिति । आस्थितः अवकाशं प्रतीक्षमाणः स्थितो दशग्रीवः । तदेव अन्तरम् अव अभिवाद्य नमस्कृत्य अभिप्रणम्य प्रवीभूय अन्वीक्षमाणः कपमेना रामेण विना कृत्वा गमिष्यामीत्याशयेन बहुशो निरीक्षणम् ॥ ४० ॥ इति श्रीमहेश्वरतीय विरचितार्या श्रीरामायणतत्त्वदीपिकाख्यांयामारण्यकाण्डव्याख्यायो पश्चचत्वारिंशः सर्गः ॥ ४५ ॥ तयेति । नचिरादिव शीघ्रमेवेत्यर्थः॥२॥ अन्तरं रामलक्ष्मणयो -अनेन श्रीगो जातिअंशकरापदि अग्निप्रवेशो न दोषाव सर्वप्रायश्चित्तं चेति वनितम् । कदाप्यन्यं पुरुष न स्पृशे इत्यन्वयः । पत्र पत्यसानिध्य इति शेषः । तेन विराधस्पर्सेपि न हानिः । तदा पत्तिसैनिधानात् ।। किव साक्षाद्भगवतीस्परों रावणो विराधवचक्षणादेव नियेत । एवं सर्वराक्षसवधो न स्वादिति मार सीतारचना । किश्चास्य कार्य हनुमत्पुच्छामिना लङ्कादाहः । अन्यथा रावणवशेन लोकपालामिना कर तमगरदाहः स्यात् ! एतच्छक्तिप्रवेशेन तु तत्कार्यसामर्थ्य तस्येति मन्तव्यम् । किनं प्रतिचाप रावणस्पर्श जगन्मातुः प्रतिक्षामाः स्यात् । सशे स्पर्शनं च पतित्वेन स्वीकरणम् ॥ ३७॥
स-तेनेव रखोरूपेणाऽऽगमने न प्रत्यानयनं सीतायाः स्यादिति वेषान्तरेणागमनं चेद् गृहस्थवेषेण कुतो नागतिरिति चेन्न; मध्येसंवादं रामागतो समरसमारम्मो मवेदिति मतिमान् वयं यतिवेषस्तदनारम्मक
For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वाल्व.भू.
॥१०॥
काशम् । आसाद्य वैदेहीम् अभिचक्राम आभिमुख्यनाजगाम । परिवाजको भिक्षुः तस्य रूपं लिङ्गं धारयतीति परिव्राजकरूपधृत् ॥२॥ परिव्राजक टी.आ.को. लिङ्गान्याह-लक्ष्णेति । शिखी अदन्तत्वाभावपि बीमादित्वादिनिः । छत्रीत्यत्र वाक्यसन्धेरनित्यत्वेन यणभावः । उपानहीत्यत्र इनिरापः। यष्टिःस०४६ पत्रिदण्डम् । शिखीत्यनेन साहचर्यात् । अब धर्मप्रधानजनककुलनन्दिन्याः सीताया विश्वासाय धृतत्वादित्यमेव यतिलिङ्गमिति दर्शितम् । तथाहाङ्गिराः
श्लक्ष्णकाषायसंवीतः शिखी छत्त्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू । परिव्राजकरूपेण वैदेही समुपागमत् ॥३॥ तामाससादातिबूलोभ्रातृभ्यां रहितां वने। रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः॥४॥ तामपश्यत्ततो बाला रामपत्नी यशस्विनीम् । रोहिणी शशिना हीनों ग्रहवद् भृशदारुणः ॥५॥ तमुग्रं पापकर्मार्ण जनस्थानरुहा द्रुमाः। समीक्ष्य न प्रकम्पन्ते न प्रवाति चमारुतः ॥६॥ शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोच नम् । स्तिमितं गन्तुमारेभे भयागोदावरी नदी ॥७ ॥ रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे । उपतस्थे च
वैदेही भिक्षुरूपेण रावणः॥८॥ M“यतर्लिङ्ग प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् । शिक्यं पात्रं वृसी चैव कोपीनं कटिवेष्टनम् । यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः ॥” इति । परिव्राजकरूपेणेत्यनेन ब्रह्मसूत्रादिकमुक्तम् । समुपागमदिति प्रतिपाद्यार्थभेदात् पुनःपुनः क्रियापदप्रयोगः ॥३॥ तामिति । भ्रातृभ्यां रामलक्ष्मणाभ्याम् । महत्तम इत्यभूतोपमा, सन्ध्यायां महतस्तमसोऽसम्भवात् ॥ ४॥ तामिति । ग्रहः अङ्गारकः शनैश्चरो । वा स रोहिणीमिव भृशदारुणो रावणस्तामपश्यत् । यथा रोहिण्याः क्रूरग्रहवीक्षणं लोकानर्थकर तथा रावणस्य सीतावीक्षणमिति भावः ॥५॥ दारुणत्वं प्रकटयति-तमुग्रमिति ॥ ६॥ शीघ्रस्रोताः शीघ्रप्रवाहा । वीक्षन्तं वीक्षमाणम् । स्तिमितमिति क्रियाविशेषणम् ॥७॥ रामस्यति । रामस्य । रपसरणरूपमवकाशमित्यर्थः । "अभिचक्राम वैदेहीम, वैदेहीमन्वपद्यत, तामाससादातिवला, उपतस्थे स वेदेहीम, अभ्यगच्छत वैदेहीम" इत्येताः क्रियाः प्रत्या सक्तिविशेषविवक्षया पुनः पुनः प्रयुज्यन्ते ॥ २॥ टीका-भदणेति । शिखीत्यादिविशेषणैः त्रिदण्डीति व्यज्यते । तदुक्तं भारते " त्रिदण्डी सकमण्डलः " इति ॥ ३ ॥ ४॥ ग्रहवत अङ्गारकादिवत ।। ५.७ ॥ तदन्तरे तस्मिन्नवकाशे ॥८॥
॥१०॥ -इति तमदीपरदिति सम्भवात् । हन्त ताई रामरूपं तो न दधारेति परमवशिष्यते शङ्केति चेन्न; इदानीन्तना अपि यद्यद्वेषमिषेणायान्तस्तत्तदाचारा इति रामरूपग्रहणे नान्यकामिनीकामस्स्यादिति तत्त्याग इति सम्भवात् ॥ १॥
For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अन्तरप्रप्सुः विश्वेषान्वेषी । तदन्तर तस्मिन्नवकाशे । प्रथमं सीतामुद्दिश्य गमनम् अथाश्रमसमीपगमनं ततः सीतादर्शनं ततः सन्निकर्षगमनमिति क्रमः॥८॥ अथाभिमुखगमनमाह-अभव्य इति । अभव्यः दुर्जनः। भव्यरूपेण सुजनरूपेण । अनुशोचतीमिति आगमशासनस्यानित्यत्वानुमभावः ॥ ९॥ स इति । पापः अन्तः पापात्मा। भव्यरूपेण बाह्याकारणोपलाक्षितः ॥१०॥ बाष्पशोकाभिपीडितां रामार्तस्वरश्रवणेन बाह्याभ्यन्तरास्वास्थ्य
अभव्योभव्यरूपेण भर्तारमनुशोचतीम् । अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः॥९॥ स पापो भव्यरूपेण तृणैः कूप इवावृतः। अतिष्ठत्प्रेक्ष्य वैदेही रामपत्नी यशस्विनीम् ॥ १०॥ शुभां रुचिरदन्तोष्ठी पूर्णचन्द्रनिभाननाम् ।
आसीनां पर्णशालायां वाष्पशोकाभिपीडिताम् ॥११॥ स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेही दुष्टचेता निशाचरः॥ १२॥ स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् । अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसा धिपः ॥१३॥तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् । विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥१४॥ का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव हि विभ्रती ॥ १५॥ ह्रीः कीर्तिः श्रीः
शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रातिर्वा स्वैरचारिणी ॥ १६ ॥ वतीम् । पीतकौशेयं वस्ते इति पीतकौशेयवासिनीम् । णिन्यन्तात् डीए । अभ्यगच्छत पूर्वस्मादपि सन्निकर्ष प्राप्तः ॥११॥१२॥ स इति । ब्रह्मघोषम् ।
"उपनिषदमावर्तयेत्" इत्युक्तपरिव्राजकोचितवेदघोषम् । प्रश्रितं विनयान्वितम् । रहिते विजनप्रदेशे ॥ १३ ॥ तामिति । लोके उत्तमा स्त्रियमित्य । कन्वयः। प्रश्रितं वाक्यमब्रवीदित्यस्यैव विवरणं प्रशशंसेति ॥ १४ ॥ काञ्चनवों काञ्चनतुल्यवर्णे ! कमलानां मालां बिभ्रती पद्मिनीव स्थिता ।
पद्मतुल्यमुखनयनपाणिपादविशिष्टत्वादिति भावः॥ १५॥ हीः विष्णुपत्नी भूमिः । “ह्रीश्च ते लक्ष्मीश्च पत्न्यो" इति श्रुतेः। श्रीः कमला । लक्ष्मीः। भव्यरूपेण साधुरूपेणोपलक्षितः ॥९॥१०॥ बाप्पशोकाभिपीडितां बाष्पैः शोकेन चाभिपीडिताम् ॥ ११ ॥ ब्रह्मघोषं परिव्राजकवेचोचितं वेदघोषम् । रहिते रामलक्ष्मणाभ्यो रहिते समये ॥ १२-१४ ॥ टीका-का त्वमित्यादि प्रशस्तया सह संलापार्थः । न त्वज्ञातज्ञानार्थम् ॥१५॥ हीरिति द्वीप्रभृतयो विष्णुशक्तिविशेषाः ॥१६॥
For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.को
पारा.. कान्त्यषिष्ठानदेवता । रतिः मन्मयस्त्री। स्वैरचारिणी स्वतन्त्रा ॥१६॥ समाः वैषम्यरहिताः। शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः।
प्रशंसायामिनिः । कुन्दकुड्मलवत् प्रशस्तामा इत्यर्थः । बिग्घाः मसणाः । रक्तान्ते रक्तरेखायुक्तान्ते । जपनं कदिपुरोभागः । " पश्चानितम्बः साखीकटया कीबे तु जघनं पुरः" इत्यमरः ॥ १७॥१८॥ एताविति । उपचितो उनतो। वृत्तौ वर्तुलो । संहतो अन्योन्यसंशिष्टो । सम्यक प्रकृष्टं ।
समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव । विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ १७॥ विशालं जघनं पीनमूरू करिकरोपमौ ॥ १८॥ एतावुपचितौ वृत्तौ संहतौ संप्रवल्गितौ । पीनोनतमुखौ कान्तौ स्निग्धौ तालफलोपमौ । मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ॥ १९॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे कान्ते नदी कूलमिवाम्भसा ॥ २०॥ करान्तमितमध्यासि सुकेशी संहतस्तनी ॥२१॥ नैव देवी न
गन्धर्वी न यक्षी नच किन्नरी। नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥२२॥ वल्गितं चलनं ययोस्तो संप्रवल्गितौ गुरुत्वोन्नत्याभ्यां किञ्चिञ्चलन्ताविव स्थितावित्यर्थः। पीनोन्नतमुखौ क्वचित् स्तनयोः पीनत्वेप्यो औन्नत्यं पीनत्त्वं रच न स्तः तथा न भवत इमो किन्तु पीनम् उन्नतं च मुखं ययोस्तो। कान्तो काम्बमानौ । मणिप्रवेकाभरणी मणिप्रवेकाः मणिश्रेष्ठाः । “प्रवेकानुत्तमो त्तमौ" इत्यमरः । ते मालात्मकाः आभरणं ययोस्तौ । रुचिरौ शोभमानौ । सूक्ष्मतरकौशेयोत्तरीयचलनवशेन हठाद दृष्टः प्रकारो दुरात्मना वर्ण्यते ॥ १९॥ चारुस्मित इति । चारखो दन्ता यस्याः सा चारुदती । आषों दन्तस्य दवादेशः छन्दोवद्भावेन "छन्दसि च" इति सूत्रेण समासान्तो दन्तस्य दवादेशोवा “उगितश्च" इति डीप । समा इत्यादिना पूर्वोक्तस्य सामान्योक्तिरियं चारुस्मितत्वनिहाय विलासोऽम्भस्थानीयः अतोन न्यूनोपमा॥२०॥ करान्तेति । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परिच्छिन्नं मध्यं यस्याः सा। संहतस्तनीति पूर्व संहतावित्युक्तकल्पपि पुनरुक्तिर्दुर्लभलक्षण । त्वविस्मयेन ॥२१॥ एवंरूपा देवी देवस्त्री देवलोके न दृष्टा, एवमुत्तरत्रापि योज्यम् । नारी मनुष्यत्री ॥२२॥ समा एकाकाराः शिखरिणः शिखराणि अप्राणि प्रशस्तानि सन्तीति तथा ॥ १७-१९॥ टी० मणिप्रवेकः मणिश्रेष्ठः ॥ १९॥ नदी की अम्भसा कूलं स्वकूलमिव मनो हरसीत्यन्वयः ॥ २०॥ करान्तमितमध्या मुष्टिप्राह्ममध्या ॥२१॥ २२॥ स-मनो हरसि मे रामे इति पाठः । हे रामे हे सीते ! नदीति कर्तृनिर्देशः । नदी स्वाम्मोलक्षणकरणेन कूल यथा तथेत्यर्थः । तैश्वारुस्मितादिमिर्मनो हरसीत्यर्थः । अरामे इति च्छेदः । रामरहिते देशे वा॥२०॥
॥११॥
For Private And Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
लोकेष्वम्यं श्रेष्ठं रूपं लावण्यं रूपादीनि कान्तारवासश्च उन्मादयन्ति परस्परविरुद्धत्वात् । किमत्र तवागमनमिति निर्णयबुदिं न जनयन्तीत्यर्थः ॥२३ ॥ सेति । प्रतिकाम प्रतिनिवर्तस्त्र, निलयमिति शेषः । वस्तुं स्थातुम् ॥२४॥ सम्पन्नानि समृदानि । आचरितुं सञ्चरितुम् ॥२५॥ वरमिति । वरं श्रेष्ठम् । माल्यादि त्वद्युक्तं तव योग्यं मन्ये नतु यादृशतादृशम् । एवमुत्तरत्रापि । यद्वा माल्यादिकं त्वयुक्तं त्वत्संबद्धं सत् वरं प्रशस्तं भवतीति ।
रूपमय्यं च लोकेषु सौकुमार्य वयश्च ते। इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ॥२३॥ सा प्रतिक्राम भद्रं तेन त्वं वस्तुमिहाहसि। राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥२४॥ प्रासादाग्राणि रम्याणि नगरोपवनानि च । सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥२५॥ वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने । भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥२६॥ का त्वं भवसि रुद्राणां मरुतां वा वरानने । वमूनां वा वरारोहे देवता प्रतिभासि मे ॥ २७ ॥ नेह गच्छन्ति गन्धर्वा न देवानच किन्नराः । राक्षसानामयं वासः कथं नु त्वमिहागता ॥ २८ ॥ इह शाखामृगाः सिंहा दीपिव्याघ्रमृगास्तथा । ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥ २९॥ मदान्विताना घोरार्णा कुञ्जराणां तरस्विनाम् कथमेका महारण्ये न बिभेषि वरानने ॥३०॥ कासि कस्य कुतश्चित्त्वं किंनिमित्तं
च दण्डकान् । एका चरसि कल्याणि घोरान राक्षससेवितान् ॥ ३१॥ मन्ये ॥२६॥ का त्वमिति । त्वं मे देवता देवस्त्रीति प्रतिभासि । तत्र का त्वं किं रुदाणां सम्बन्धिनी उत मरुताम् आहोस्विदसूनां सम्बन्धिनी। वाकारः समुच्चयार्थः । तेन किमादित्यानामित्यपि सिद्ध्यति ॥२७॥ तत्रापि संशयनिवृत्तिमाह-नेहेति ॥२८॥ भयहेत्वन्तरमाह-इहेति शाखामृगाः वानराः। द्वीपं चर्म तद्योगात दीपिनो बालव्यात्राः । व्याजिबन्तीति व्यात्राःद्वीप्यपेक्षया किञ्चिन्महान्तोऽमी । तरक्षवो मृगादनाः महा व्यात्राः।न बिभ्यसि न बिभेषि। कडाःमांसादा भयङ्काकृतयः पक्षिविशेषाः॥२९॥ पञ्चम्यर्षे पष्ठी। तरस्विनां बलवताम् ॥ ३०॥कासीति । कासि किनामधेयासि । कस्यसम्बन्धिनी कुतःकस्माद्देशादागतासि ॥३१॥ रूपादीनि त्रीणि चित्तमुन्मादयन्ति मनाक्षोभं जनयन्ति ॥ २३॥ प्रतिक्राम निर्याहि ॥ २४ ॥ सम्पन्नानि राजभोगैरिति शेषः ॥२५॥ माल्यादीनि त्वया आचरितु मुपभोक्तुं युक्तानीति पूर्वेणान्वयः ॥ २६-२८॥ टीका-दहेति । दीपिनो विन्दुन्यामाः ॥ २९-३१॥
NI
For Private And Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
NI
.रा.भ.
इतीति । द्विजातिवेषेण संन्यासिवेषण । हितं सहितम् । सत्कियते एभिरिति सत्काराः पूजाद्रव्याणि तैः॥ ३२ ॥ उक्तं विवृणोति-उपनीयेति । पायेन शटी.आ.का. पादोदकेन । अभिनिमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धमित्येवाब्रवीत् । पक्वान्नं सिद्धमित्यत्रवीत् ॥ ३३ ॥ उक्तमर्थ सर्गान्तोकाभ्यांस.४६ विवृणोति-द्विजातीत्यादि। द्विजातिवेषेण समागतम् । पात्रम् अलाबुप्रभृतिष्वेकं कुसुम्भं महारजताख्यरञ्जकद्रव्यविशेषरक्त वस्त्रम् । तेनरक्तम्-" इति
इति प्रशस्ता वैदेही रावणेन दुरात्मना। द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम् । सर्वेरतिथिसत्कारैः पूजया मास मैथिली ॥३२॥ उपनीयासनं पूर्व पायेनाभिनिमन्त्र्य च । अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३३॥ द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् । अशक्यमुद्देष्टुमपायदर्शनं न्यमन्त्रय ब्राह्मण वत्तदाङ्गना ॥ ३४ ॥ इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति । इदं च सिद्धं वनजातमुत्तमं
त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३५॥ प्राप्तस्यानो लोप आर्षः। यद्वा कुसुम्भः कमण्डलुः । “स्यान्महारजने कीबं कुसुम्भं करके पुमान्" इत्यमरः। तदुभयधारिणम् । अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । अत एव उद्देष्टुं भोजयितुमशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् ।। ब्राह्मणातिथिवनिमन्त्रितवतीत्यर्थः । यद्वा ब्राह्मणवत् ब्राह्मणाईम् “तदईम्" इति वतिः। यद्वा मैथिली जनककुलजाततया तब्यवहारपरिपाटीविज्ञातकपटवेपापि संन्यासिवेषधारणमात्रेण उद्देष्टुं द्वेष कर्तुम् अशक्यं तं न्यमन्त्रयत् । “काषायदण्डमात्रेण यतिः पूज्यो न संशयः" इति वचनादिति भावः॥३४॥ सत्कारप्रकारमाह-इयमिति। इयं वृसी मुनीनामासनम् । आस्यतां त्वदर्थ सिद्धं पक्वम् इदं वनजातं कन्दमूलफलादिकम् । इह स्थले अव्यग्रसुपभुज्यताम्।। प्रशस्ता प्रशंसिता ॥३२॥ आतिथ्यकरणेन अाद्यनन्तरं पकानं सिद्धं भूतमित्यादिशब्दः ब्यादिति शास्त्रात्तथैवाबवीदित्यर्थः ॥ ३३ ॥ पात्रकुसुम्भधारिणं| पात्रमलाबुप्रभृतिष्वेकं कुसुम्भं रक्तवस्त्रम् । कुसुम्भशब्देन रक्तवर्णे लक्षणा वा । अपायदर्शनम् अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । डोष्ट " भोजयितुम् । यदा आतिषित्वाद्देषं कर्तुमशक्यम् । ब्राह्मणवत ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रवद । ब्राह्मणातिथिमिव निमिन्त्रितवतीत्यर्थः ॥३४ासी यत्यासनम् । सिद्धं पक्कम् । वनजातं वनोद्भुतं कन्दमूलादि त्वदर्थमुपकल्पितमिति शेषः। टी-"पतीना पूजनं कार्य निषा वा पुरुषेण वा" इत्युक्तत्वात्सीता तमधूजयदिति भावः॥१५॥
For Private And Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पाइतिकरणस्य उत्तरश्लोकेऽन्वयः॥ ३५ ॥ निमन्त्र्यमाण इति । प्रतिपूर्णभाषिणी सर्व सम्पन्नमित्यतिथये वक्तव्यं वचनं भाषमाणाम् । धृतं । धीरं यथा तथा मनोविशेषणं वा । तस्या हरणे मनः समार्पयत् निहितवान् ॥ ३६ ॥ सुवेषं शोभनाकारम् । मृगयागतं मृगयार्थ गतं पति प्रतीक्ष। निमन्त्र्यमाणः प्रतिपूर्णभाषिणी नरेन्द्रपत्नी प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्म वधाय रावणः ॥ ३६॥ ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा । विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ॥ ३७॥ इत्यार्षे श्रीरामायणे श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६॥ रावणेन तु वैदेही तथा पृष्टा जिहीर्षता। परिव्राजकलिङ्गेन शशंसात्मानमङ्गना॥१॥ ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्त तु सीता वचनमब्रवीत् ॥२॥ दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥३॥ उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने । भुआना मानु
पान भोगान् सर्वकामसमृद्धिनी ॥४॥ |माणा प्रतिपालयन्ती हरितम् यत्र गतौ तौ तां दिशं विवक्षिमाणा विविधं पश्यन्ती । महर्नमेव ददर्श रामलक्ष्मणौ तु न ददर्श ॥ ३७॥ रामानु-तत इति । सुवेषं शोभनाकारम् । प्रतीक्षमाणा प्रतिपालयन्ती । विवीक्षमाणा विविधमीक्षमाणा । हरितं श्यामम् ॥ ३७॥ इति श्रीगोविन्द श्रीरामायणभूषणे रत्नमेखलाल ख्याने आरण्यकाण्डव्याख्याने पट्चत्वारिंशः सर्गः ॥४६॥ अथ मैथिली आर्जवेन स्वस्वरूपमुक्त्वा रावणानार्जवदर्शनेन स्वपातिव्रत्यानुरूपं तमुपा लभते-रावणेन वित्यादिना । जिहीर्षता हर्तुमिच्छता । तेन कापब्वेन पृष्ठापि यतिचिह्न पुरस्कृत्य स्वयाथात्म्यमुक्तवतीति भावः॥१॥ यतिवेषं प्रत्या त्मवंशंसा किमर्थमुक्तवतीत्यत्राह-ब्राह्मणश्चेति ॥२॥ कासीत्यस्योत्तरमाह-दुहितेति । कस्येत्यस्योत्तरमाह-रामेति ॥३॥ कुतश्चिदित्यादरुत्तरमाहप्रतिपूर्णभाषिणी सर्वमन्नं पकमिति भाषमाणाम् ॥ २६॥ हरितं श्यामम् ॥ टी-हारतं दिशम् ॥ ३७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वापिकाख्या । यामारण्यकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः॥ ४६॥ फलश्रुतिः। स्कान्दे-" सीताराबगसंवादं ये शृण्वन्ति नरोचमाः । न तेषां पापराशिभ्यः पीडा लोके भविष्यति ॥" इति ॥१-५॥ विषम-मनसमर्पयित्वात्मवधायेति पाठे-हरणे धृतं निश्चितं मनः समर्पविरवा दया स्थित इस्पर्थः ॥ ३९ ॥
For Private And Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.त..
॥११॥
पित्वेत्यादिना । विवाहानन्तरम् इक्ष्वाकूणां निवेशने अयोध्यायाम् । द्वादशसमाः द्वादशवत्सरानुषित्वा तत्र सर्वकामसमृद्धिनी काम्यन्त इति कामाःटी .आ.का. भोगोपकरणम्रक्चन्दनादीनि तेषां समृद्धं समृद्धिः । भावे निष्ठा । तद्वती सती मानुषान् भोगान् रतिक्रीडाः, अग्राम्यत्वाय मानुषानित्युक्तम् । वस्तुतः स.. जस्वयं दिव्यभोगपरतया मानुपानित्यवशमुक्तवती । यद्वा मानुषान् मनुष्यत्वेनावतीर्णरामकृतान् भोगान् । अमानुषानिति वा छेदः । मनुष्यदुर्लभान
ततस्त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः। अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥५॥ तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारमार्या सायाचते वरम् ॥ ६॥ प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे । मम प्रवाजनं भर्तुर्भरतस्याभिषेचनम् । द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ॥७॥ नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये च कथञ्चन । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ८॥ इति वाणां कैकेयीं श्वशुरो मे स
मानदः। अयाचवार्थरन्वर्थेन च याचा चकार सा ॥९॥ दिव्यान् भोगानित्यर्थः। भुनाना अभवमिति शेषः। सर्वकामसमृद्धिनि इति सतम्यन्तपाठे-सर्वकामसमृद्धिनि इक्ष्वाकूणाम् इक्ष्वाकुवंश्यस्य रामस्य । पूजायां बहुवचनम् । बीडया भर्तनामाग्रहणं निवेशने गृहे । द्वादशसमाः द्वादश वत्सरान् । अत्यन्तसंयोगे द्वितीया । अमानुपान् भोगान् भुनाना अनुभवन्ती सती उपित्वा उषितवत्यस्मि । व्यत्ययेन त्वाप्रत्ययः॥४॥तत इति । राजा दशरथः। अमन्त्रयत् अकथयत् ।राजमन्त्रिभिःमन्त्रिराजैः मन्त्रि श्रेष्ठेरिति यावत् । राजदन्तादित्वात्परनिपातः॥५॥ तस्मिन्निति । तस्मिन् रामाभिषेचने सम्ब्रियमाणे आरभ्यमाणे सति आर्या पूज्या मम श्वश्रूरित्यर्थः। सा प्रसिद्धा कैकेयी वरं याचते अयाचत ॥६॥ कं वरंकमयाचतेत्यत्राह-प्रतिगृह्येति । साईश्लोक एकान्वयः । कैकेयी मे श्वशुरं स्वस्य भर्तारं सत्यसन्धं सत्यप्रतिज्ञं नृपोत्तमं दशरथम् । सुकृतेन प्रतिगृह्य धर्मेण शापयित्वा। यदा सुकृतेनोपकारेण प्रतिगृह्य वशीकृत्य स्वकृतप्राणप्रदानोपकारस्मरणेन राजानं वशीकृत्येत्यर्थः। मम भर्तुःप्रवाजनं भरतस्याभिषेचनमित्येवंरूपो द्वौ वरावयाचत ॥७॥ नाद्येति । पास्य इत्यात्मनेपदमार्षम् । एषः अभिषेकः ॥८॥ ॥१२॥ इतीति । मानदः बहुमानप्रदः । अन्वथैः अर्थानुगतैः, सप्रयोजनैरिति यावत् । उपभोगक्षमेरित्यर्थः । अथैः सुवर्णरत्नादिभिः । कैकेयीमयाचत वरद्वय संश्चियमाणे राघवस्याभिषेकोपयुक्तसम्भार इत्यर्थः ॥६॥ मे श्वशुरं सुकृतेन धर्मेण शापयित्वा अयाचत ॥७॥८॥ अधैरन्वरः सुवर्णरत्नादिभिः अन्वरनुगताः ।
For Private And Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रतिनिधित्वेनैतानर्थान प्रतिगृहाणेति प्रार्थयामासेत्यर्थः । सा तां यानां न चकार नाङ्गीचकार ॥९॥ वस्तुतो मम भर्ता प्रव्राजनायोग्यः बालत्वा र गुणवत्त्वाच्चेत्याह-मम भर्तेति । पञ्चोत्तरा विंशतिः पञ्चविंशतिः । वयसा पञ्चविंशतिवर्षाण्यईतीति पञ्चविंशकः । “विंशतित्रिंशयां वुन्नसंज्ञायाम् " इत्याहीयो बुन् प्रत्ययः । “सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि" इति तदन्तविधिः । पञ्चविंशतिवर्ष इत्यर्थः । वयःपरिमाणं वननिर्गमनकालिकम् ।
मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ १०॥
रामेति प्रथितो लोके गुणवान् सत्यवान् शुचिः। विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥ ११ ॥ मम जन्मनि सति वर्षाण्यष्टादशेति गण्यते।रामस्य जन्मारभ्य द्वादशे वर्षे विश्वामित्रागमनम् , तदनन्तरं वैदेह्या सह नगरे द्वादशवर्षाणि वासं कृतवान्, ततः परं त्रयोदशे वर्षे यौवराज्याभिषेकारम्भः, ततश्च वनप्रवेशसमये रामः पञ्चविंशतिवर्षाहः, ततो मुनीनामाश्रमेषु दश वत्सराः, पञ्चवटयां त्रयः, वनवासस्य चतुर्दशे वर्षे सीताहरणम् । सीतायाश्च भूगर्भादाविर्भावानन्तरं मिथिलायां षट् संवत्सराः, ततो विवाहानन्तरमयोध्यायां द्वादश इत्येवमष्टादश वर्षा गताः वनवासारम्भइत्युक्तम् । विस्तरेणायमर्थः "ऊनपोडशवर्षों में" इत्यत्र प्रत्यपादि। इदानीं तु रामःअष्टात्रिंशद्धर्षः मम त्वेकत्रिंशद्वर्षा गताः। इदानीं तुद्वात्रिंशो वर्षों वर्तते । अस्मिन् श्लोके मम भर्तेत्यत्र भकारो गायत्र्याः नवमाक्षरम् । अष्टसहस्रशोका गताः॥ १०॥ एवं वनवासायोग्यं वय इत्युक्त्वा गुणवत्तया सप्रयोजनः उपभोगक्षमरित्यर्थः । टी-याध्याम् ' अलि कमि कैकेयि ' इत्पादिप्रार्थनाम् ॥९॥ सकलदिव्यमोगानुभवकाले कैकेयीवचितराज्ञा वयं वनं प्रति प्रेषिता इत्याशये नाइ-मम भर्तेति । म इति गायत्र्या नवमाक्षरं मम भतॆत्यस्य श्लोकस्य भ इत्यनेन तृतीयाक्षरेण सङ्ग्रहाति । ममेत्येतद्वनप्रवेशसमयमधिकृत्योच्यते । वनप्रवेश समये मम भतों वयसा पञ्चविंशकः। पञ्चविंश इव । क इवार्थे । पचविंशतिवार्षिक इति व्यपदेष्टुं शक्यते नातिपरिणत इत्यर्थः । मम जन्मनि तदानी वर्षाणि
टीका-विदानीमेव रामः पविशतिवर्षः देवी चाष्टादशवर्षेति कि न गृह्यत इति चेत् तदानीन्तनवृत्तान्तस्यैदानीमुग्यमानत्वादिदानीमष्टात्रिंशार्षत्वाईल्यास्त्वेकविशावर्षस्याच पञ्चविंशकशब्दस्य न मुख्यार्थ स्वीकारः स्यात् । तयोर्वयोगणनाकमस्त्येवम-रामस्य त्रयोदशे वर्षे सीतापाणिग्रहणम, तदारभ्यायोध्यायां द्वादशसवत्सरपर्यन्तं वासः, ततः पर्विशे वर्षे बनवासारम्भः " तथा संवसतस्तस्य मुनीनामाश्रमेषु वै । रमतवानुकूल्येन ययुः सवासरा दश ॥" इत्युक्तवान्मुन्याश्रमेषु दश, पशवटषा प्रयः । तयाचंदानी रामस्याष्टात्रिशद्वर्षाणीति सिद्धम् । तस्मिन्नेव वर्षे सीतावियोगय । ततकोनचत्वारिशे पदामिक इति गम्यते । देव्यास्तु-षष्ठे पाणिमहणम, सप्तमे अयोध्याप्रवेशः तदारभ्यापोभ्यायो द्वादशसंवत्सरपर्यन्त वासः, ततकोनविंशे वनवासप्रारम्भः, ततो मुनीनामाश्रमेषु दश, पञ्चवटयाँ अपः इत्येकत्रिंशत् द्वात्रिंशे रामवियोगो लङ्काप्रवेशच, सतपखिशे रामेण सह पट्टाभिषेक इति विवेकः ॥ १०॥
For Private And Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥११३॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रत्राजनानईत्वमाह - रामेतीति । गुणवान् सौशील्यवान् ॥ ११ ॥ एवम्भूतस्य प्रवाजनं दशरथदोषकृतमित्याह- कामार्त इति । नाभ्यषेचयत् कैकेयी सम्मतिं विनेति शेषः । तत्र हेतुः प्रियकामार्थमिति । प्रियकरणकामाय प्रतिज्ञात कैकेयीप्रियकरण निर्वाड़ायेत्यर्थः । तव प्रियं करिष्यामीति प्रथमप्रतिज्ञा करणे हेतुः कामार्त इति । कामार्ततया प्रथमं तव यत् प्रियं तत्करिष्यामीति प्रतिज्ञाय पश्चाद्रामप्रत्राजने तया वृते प्रतिज्ञाभङ्गं कर्तुमक्षमो नाभ्यषे कामार्तस्तु महातेजाः पिता दशरथः स्वयम् । कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ॥ १२ ॥ अभिषेकाय तु पितुः समीपं राममागतम् । कैकेयी मम भर्तारमित्युवाच धृतं वचः ॥ १३ ॥ तव पित्रा समाज्ञप्तं ममेदं शृणु राघव । भरताय प्रदातव्यमिदं राज्यमकण्टकम् ॥ १४ ॥ त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च । वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ॥ १५ ॥ तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः । चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ॥ १६ ॥ दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम् । एतदब्राह्मण रामस्य ध्रुवं व्रतमनुत्तमम् ॥ १७॥ तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् । रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ॥ १८ ॥
चयदित्यर्थः ॥ १२ ॥ सामान्यत आह्वानेनाभिषेकाय भवितुमर्हति मदाह्वानमित्यागतमित्यर्थः । धृतं धैर्ययुक्तमिति क्रियाविशेषणम् ॥ १३ ॥ तवेत्यादि | श्लोकद्वयमेकान्वयम्। त्वद्विषये पित्रा समाज्ञप्तं समाज्ञापनम् । मम मत्तः शृणु । इदं राज्यं भरताय प्रदातव्यं तदर्थे त्वया नव पञ्च च वर्षाणि चतुर्दश वर्षाणीत्यर्थः । वने वस्तव्यं तदर्थ प्रत्रज । अनृतात् प्रतिज्ञाभङ्गरूपात् ॥ १४ ॥ १५ ॥ अकुतोभयः राज्यत्यागवनवासाभ्यां भयरहितः ॥ १६ ॥ दृढवत इत्युक्तमुपपादयति- दद्यादितिं । ध्रुवं निश्वलम् । अनुत्तमम् अवश्यपरिपालनीयम् ॥ १७ ॥ तनि० - दद्यादित्यनेन अर्थिनां यावदपेक्षितं दानं विवक्षितम् । न प्रतिगृह्णीयादित्यनेनावाप्तसमस्तकामत्वं व्यज्यते ॥ १७ ॥ तस्येति । द्वयोर्मात्रोरपत्यं पुमान् द्वैमात्रः। अण् प्रत्ययः । “मातुरुत्सङ्ख्या -" इत्युदादेशाभाव आर्षः । गुर्वक्षरं च च्छान्दसम् । अरिहेति छन्दोबद्भावात् “बहुलं छन्दसि' इति सूत्रेण ब्रह्मादिभिन्नेप्युपपदे क्विप् । यद्वा “ अन्येभ्योपि दृश्यते ” इत्यत्र दृशि अष्टादश गण्यते गण्यन्ते । वचनव्यत्यय आर्षः । वर्षाण्यष्टादशेति गण्यत इति वा ॥ १०-१६ ॥ अत्र दद्यादित्यनेन अर्थिनां यावदपेक्षितं वस्तु ददातीत्युक्तं भवति । न प्रतिगृह्णीयादित्यनेन अवाप्तसकलकामत्वं व्यज्यते ॥ १७ ॥ द्वैमात्रः द्वयोर्मात्रारपत्यं सपत्निकमातुः पुत्र इत्यर्थः ॥ १८-२० ॥
For Private And Personal Use Only
टी.आ.का. स० ४७
॥१०७॥
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagersun Gyanmandir
ग्रहणस्य विध्यन्तरोपसङ्घहार्थवादा किप ॥१८॥ स इति । मया सह अन्वगच्छदित्यन्वयः ॥ १९ ॥ जटीति । तापसरूपस्यानेकरूपत्वाजटीति विशेष यति ॥२०॥ ते वयामति ।कृते प्रयोजनाय क्रियते संपाद्यत इति कृत् । संपदादित्वात् किप । गम्भीरं दुष्पवेशम् । ओजसा बलेन । "ओजो दीप्ती बले" इत्यमरः ॥२१॥समाश्वस समाश्वसिहि, विधान्ति कुर्विन्यर्थः। वस्तुं स्थातुं शक्यं पवित्रदेशत्वादिति भावः। पुष्कलं समग्रम् ॥२२॥ स त्वमिति । स त्वम्
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः। अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ॥ १९ ॥ जटी तापसरूपेण मया सह सहानुजः । प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ॥२०॥ ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः । विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ॥२१॥ समाश्वस मुहूर्त तु शक्यं वस्तुमिह त्वया । आग मिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥ २२॥ [रुरून् गोधान वराहांश्च हत्वादायामिषान बहून् । ] स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः। एकश्च दण्डकारण्ये किमर्थ चरसि द्विज ॥२३॥ एवं ब्रुवन्त्यां सीतायां राम पन्त्यां महाबलः। प्रत्युवाचोत्तरं तीवं रावणो राक्षसाधिपः ॥२४॥ येन वित्रासिता लोकाः सदेवासुरपन्नगाः । अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥२५॥ त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् । रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ २६ ॥ एवं समाश्वस्तस्त्वं कुलं गृहम् । " कुलमन्वयससातगृहपर्याश्रमप्वपि” इति निघण्टुः । ननु संन्यासिनं प्रति कुलगोत्रप्रनोनुपपन्नः एकाकितयाऽरण्ये संचारश्च यतेधर्म एव अतोऽसङ्गत इव प्रतिभातीति चेत् । उच्यते-पूर्वाश्रमनामगोत्रप्रश्नीयम् । “भिक्षार्थ ग्रामं प्रविशेत् " इति श्रुत्या भिक्षो मसमी पारण्ये वस्तव्यम् नतु ग्रामप्रसङ्गरहितेऽरण्य इति कथं भवान् भिक्षाप्रदजनरहितश्वरसीति प्रश्न उपपद्यते ॥२३॥ एवमिति । आत्मवैभवप्रकटनावसर प्रतीक्षकतया तीव्र झटितीत्युक्तम् ॥२४॥ येनेति । लोकाः जनाः॥२५॥ त्वामिति । काञ्चनवर्णाभां स्वर्णवर्णतुल्यकान्तिम् ॥२६॥ कैकेय्याः कृते कैकेयीनिमित्तम् ॥ २१ ॥ समाश्वस समाश्वसिहि विश्रान्ति कुरु ॥ २२ ॥ स त्वमिति, अब त्वदीयमिति शेषः । कुलशब्देन मातकुलम्, गोत्रशब्देन पितकुलमुच्यते ॥ २३.२५ ॥ त्वा तु कावनवर्णाङ्गीमित्यादिश्योकम्य प्रातीनिकार्थः स्पष्टः । वस्तुतस्तु-स्वां ममेष्टदेवतामित्यर्थः । रहा स्वकेषु पुत्रमित्राविषु वारे
For Private And Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू.
टी.आ.का.
बह्वीनामिति । उत्तमस्त्रीणामिति निर्धारणे षष्ठी ॥२७॥ लङ्केति । समुद्रमध्ये वर्तमाने नगमूर्धनि गिरिशृङ्गप्रदेशे । निविष्टा कृतनिवेशा । सागरेण सगर ॥ ११४ ॥ निर्मितेन समुद्रेण परिक्षिप्ता परिवृता पुरी मम अस्तीति शेषः ॥ २८॥ तत्रेति । वनेषु उद्यानेषु । अरण्यवासस्येति चतुर्थ्यर्थे षष्ठी ॥ २९ ॥ पञ्च सहस्राणि ७ स० ४७ | दास्यस्त्वां परिचरिष्यन्ति ॥ ३० ॥ रावणेनेति । तुशब्देन पूर्वोक्तोपचारवचनविलक्षणवचना ||३१|| महागिरिमिति । महेन्द्रसदृशं पतिं पतित्वे स्वामित्वे बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः । सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ २७ ॥ लङ्का नाम समुद्रस्य मध्ये मम महापुरी । सागरेण परिक्षिप्ता निविष्टा नगमूर्द्धनि ॥ २८ ॥ तत्र सीते मया सार्धं वनेषु विहरिष्यसि । न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ २९ ॥ पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः । सीते परिचरि व्यन्ति भार्या भवसि मे यदि ॥ ३० ॥ रावणेनैवमुक्ता तु कुपिता जनकात्मजा । प्रत्युवाचानवद्याङ्गी तमनादृत्यू राक्षसम् ॥ ३१ ॥ महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुत्रता ॥ ३२ ॥ सर्व लक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् । सत्यसन्धं महाभागमहं राममनुव्रता ॥ ३३ ॥
| महेन्द्रतुल्यमित्यर्थः । अनुत्रता अनुकूलं व्रतं यस्याः सा राममुद्दिश्यानुव्रतां ॥ ३२ ॥ सर्वेति । न्यग्रोधपरिमण्डलं वटवृक्षमिव महापरिणाहम् । यद्वा न्यग्रोधवत् बहुशाखबन्धुस्तोमं तद्वत् सर्वसमाश्रयणीयमिति वा । यद्वा "कूपोदकं वटच्छाया युवतीनां स्तनद्वयम् । शीतकाले भवत्युष्णमुष्णकाले च शीतलम् ॥” च रतिमिच्छां नाधिगच्छामि ममेष्टदेवतायास्तव दर्शनेनानन्दपूर्णोऽहं सर्वतो निर्वृतोऽस्मीति भावः ॥ २६ ॥ इतस्तत आहतानामुत्तमस्त्रीणां सर्वासां मम मे या अग्रमहिषी तस्याश्च मम भव, ईश्वरीति शेषः ॥ २७ ॥ लङ्केति श्लोकद्वयमेकं वाक्यम् । तत्र लङ्कायां बनेषु विहरिष्यसि यदि तदा अस्थारण्यवासं न स्पृह यिष्यसि ॥ २८ ॥ २९ ॥ किञ्च पञ्चसहस्राणि दास्यः मे मया सार्धं परिचरिष्यन्ति यदि, तवेति शेषः । तदा भार्या भया कान्या आर्या पूज्या भवसीति सम्बन्धः ॥ ३० ॥ रावणेन, पुत्रसदृशेनेति शेषः । एवं प्रार्थनारूपेणोक्तापि अतितामसभक्तो रावणः श्रीरामवियोगं सम्पादयतीति कुपिता जनकात्मजा प्रत्यु वाचेति सम्बन्धः ॥ ३१ ॥ महागिरिर्मेरुः | अकम्प्यममपृष्यम् । राममनुव्रता राममुद्दिश्यानुसरणमेव व्रतं यस्यास्सा तथोक्ता ॥ ३२ ॥ न्यग्रोधपरिमण्डलं न्यग्रोध मिव परिणाहवन्तम् । यद्वा बहुशाखं न्यग्रोधवत् बहुबन्धुजनस्तोमम् ॥ ३३ ॥
For Private And Personal Use Only
॥ ११४॥
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
664
SANA
इत्युक्तरीत्या सर्वकालेपि सर्वजनानुकूलमित्यर्थः ॥ ३३ ॥ महाबाहुमिति । सिंहवाद्विकान्तं पराक्रमयुक्तं सगर्वमिति यावत् । तथा गच्छतीति सिंह विक्रान्तगामिनम् । सिंहसङ्काशं पराक्रमे सिंहतुल्यम् । नृसिंह पुरुषश्रेष्ठम् ॥३४॥ पूर्णेति । राजवत्सं राजकुमारम् ॥३५॥ एवं स्वभर्तुरतिशयमुक्त्वा तस्य हीनत्वमाह-त्वमित्यादिना । त्वं तु जम्बुकः गोमायुः । निगीर्याध्यवसानं तथा सिंहीमित्यत्रापि । आदित्यस्य प्रमेव रामस्याविनाभूताऽहं
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसङ्काशमहं राममनुव्रता ॥३४॥ पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् । पृथुकीर्ति महात्मानमहं राममनुव्रता ॥ ३५॥ त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् । नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३६॥ पादपान काञ्चनान नूनं बहून् पश्यसि मन्दभाक् । राघवस्य प्रियां भार्या यस्त्वमिच्छसि रावण ॥ ३७॥ क्षुधितस्य च सिंहस्यमृगशवोस्तरस्विनः।आशीविषस्य वदनादंष्ट्रामादातुमिच्छसि ॥३८॥ मन्दरं पर्वतश्रेष्ठं पाणिनाहर्तुमिच्छसि । कालकूट विष पीत्वा स्वस्तिमान गन्तु मिच्छसि ॥३९॥अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि चक्षुरम् । राघवस्य प्रियां भार्या योऽधिगन्तुं त्वमिच्छसि ॥४० त्वया स्पष्टुं न शक्येत्यर्थः ॥ ३६॥ पादपानिति । आसन्नमरणाः वृक्षान् स्वर्णमयान् पश्यन्तीति प्रसिद्धिः । मन्दभाक मन्दभाग्यः । यद्वा । मन्दं क्षीणम् आयुरादिकम् भजतीति मन्दभाक् । मदभिलाषयुक्तस्त्वं सद्यो मारष्यसीति भावः ॥ ३७॥ सर्वात्मना आदानस्याशक्यत्वज्ञाप नाय विशेषणानि । आशीविषस्य सर्पस्य । चकारो द्रष्टव्यः । क्षुधितस्य तरस्विन इति चाशीविषस्यापि विशेषणम् । अत्र सदृशयोक्यिार्थयोरेक्या रोपानिदर्शनालङ्कारः ॥ ३८ ॥ मन्दरमिति । अवापि राघवस्य भायो यस्त्वमिच्छसीत्यनुषज्यते । स्वस्तिमान सुखित इत्यर्थः ॥३९॥ स्वाक्षि प्रमृजसि । प्रकर्षेण मार्जनं करोषि । लेक्षि लेहनं करोषि । “लिह आस्वादने" इत्यस्माल्लुग्विकरणस्थाद्धातोर्लटि मध्यमपुरुषैकवचनम् । क्षुरंतीक्ष्णधारं शस्त्रम् । सिंहविक्रान्तगामिनं सिंह इव विक्रान्तं गर्वयुक्तं गच्छतीति सिंहविक्रान्तगामी तम् । सिंहसङ्काशं पराक्रमे सिंहसदृशमिति विवेकः ॥ ३४-३६ ॥ मन्दभाक् मन्दो| भागो भागधेयं यस्य । यदा मन्दं क्षीणम् आयुरादिकं भजतीति तोक्तः, क्षीणदशापन्नायुरादिकमित्यर्थः । काञ्चनपादपदर्शनं मुमूर्पूणां लक्षणम् ॥ ३७-४४ ॥
२०१
For Private And Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.म.
अधिगन्तुं प्राप्नुम् ॥४०॥११॥ अवसज्येति सार्घश्लोक एकान्वयः । अवसज्य बा ॥४२॥ कल्याणवृत्तां शुभाचाराम् ॥४३॥ अयोमुखानाम् अयोमया टी.आ.कां. ग्राणाम् । शूलानामग्रेशूलाग्रपङ्गिषु सञ्चरितुमिच्छसीत्यर्थः॥४४॥उक्तं रामोत्कृष्टत्वं रावणनिकृष्टत्वं च सदृष्टान्तमाह-यदन्तरमित्यादिना। सिंहमृगालयो। “सृगालो वञ्चकः कोष्टा" इत्यमरः। यत् अन्तरं भेदः तारतम्यमिति यावत् । “अन्तरमवकाशावधिपरिधानान्तर्षिभेदतादयें। छिद्रात्मीयविना
अवसज्य शिलां कण्ठे समुद्र तर्तुमिच्छसि । सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥४१॥यो रामस्य प्रियां भार्या प्रवर्षयितुमिच्छसि ॥ ४२ ॥ अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि । कल्याणवृत्तां रामस्य यो भार्या हर्तुमिच्छसि ॥४३॥ अयोमुखानां शूलानामग्रे चरितुमिच्छसि । रामस्य सदृशी भार्या योऽधिगन्तु त्वमिच्छसि ॥४४॥ यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः । सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च ॥४५॥ यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्ति बिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥४६॥ यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि । यदन्तरं
सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥४७॥ बहिरवसरमध्येऽन्तरात्मनि च ॥” इत्यमरः । वने जले विषये । “जीवनं भुवनं वनम्” इत्यमरः । स्यन्दिनिका स्यन्दितुम् प्रसवितुं शीलमस्या अस्तीति । स्यन्दिनिका । ताच्छील्ये णिनिः । अल्पार्थे कप्रत्ययः “केऽणः" इति ह्रस्वः। क्षुद्रनदी स्यन्दिनिका । सुराज्यं श्रेष्ठमद्यम् । सौवीरकं काधिकम् ।। “ आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तीसोमधान्याम्लकुचलानि च काञिकम् ॥” इत्यमरः ॥ १५॥ काञ्चनसीसलोहयोरित्यत्र लोह शब्दः प्रत्येकमभिसम्बध्यते, काञ्चनस्यापि नवलोहेषु परिगणनात् । चन्दनवारि चन्दनपतः। विडालो मार्जारः ॥ ४६॥ मद्गुः जलवायसः। सारसो स्यन्दिनिका क्षुद्रनदी । सुराज्य सुराणामम्यम् श्रेष्ठममृतमित्यर्थः । सौवीरकम् आरनालम् ॥ ४५ ॥ ४६ ॥ मद्यः जलकाकः । सारसो हंसः ॥४७॥ • फलश्रुतिः । स्काग्दे-" यदन्तरेत्यादिवाक्यश्रवणादधनाशनम् । " इति ।
॥११५॥
For Private And Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इंसविशेषः ॥ ४७ ॥ तस्मिन् रामे स्थिते सति । जरां जीर्णतां मक्षिकया अवगीर्ण ग्रस्तं वज्रं हीररत्नं मक्षिकया तण्डुलखण्डभ्रान्त्या ग्रस्तं हरिरत्न * मित्यर्थः । यथा न जीर्णे भवति । यद्वा मक्षिकया सहावगीर्णे भुक्तं वज्रम आज्यम् । " वज्रो वा आज्यम् ” इति श्रुतेः । यथा न जीर्ण भक्ती ॐ त्यर्थः । तथा अहं त्वया हृतापि ते जीर्णतां न गमिष्ये न गमिष्यामि । प्रत्युत तवैव मरणं प्रापयिष्यामीत्यर्थः ॥ ४८ ॥ इतीव उक्तप्रकारसदृशं तद्वाक्यं सुधृष्टं यथा तथा उक्त्वा । सा सीता वातोद्धता वाताहता कदलीव गात्रप्रकम्पव्यथिता शरीरकम्पेन पीडिता बभ्रुव ॥ ४९ ॥ वेपमानां तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ । हृतापि तेऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥४८॥ इतीव तद्वाक्यमदुष्टभावा सुधृष्टमुक्त्वा रजनीचरं तम् । गात्रप्रकम्पव्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ ४९ ॥ तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः । कुलं बलं नाम च कर्म च स्वं समाचचक्षे भय कारणार्थम् ॥ ५० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥ भ्राता वैश्रवणस्याहं सापत्नी वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ २ ॥ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ ३ ॥
कम्पमानाम् । उपलक्ष्य तत्कम्पेन तद्भयमुपलक्ष्य, भूयो भयजननेन एषा स्ववशीकर्तुं शक्येति मत्वा भयकारणार्थे भयोत्पादनार्थम् । स्वं स्वकीयं कुलादिकमाचचक्षे । कर्म पौरुषम् ॥ ५० ॥ इति श्रीगोविन्दराज • श्रीरामायणभूषणे रत्नमे० आरण्यकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ एवं ब्रुवन्तीं सीतां रावणो भर्त्सयति - एवमित्यादिना । संरब्धः कुपितः सम्भ्रमाविष्टो वा ॥ १ ॥ भ्रतेति । वैश्रवणस्य सपत्न्या मातुरपत्यं पुमान् सापत्नः, सापत्न एव सापत्न्यः | स्वार्थे ष्यञ् ॥ २ ॥ यस्येति । यस्य सम्बन्धिनो भयात् देवादयः मृत्योर्भीताः प्रजा इव विद्रवन्ति ॥ ३ ॥ जरा जीर्णावस्थाम् । वज्जं रत्नविशेषः । अवगीर्ण प्रस्तम्, वज्रखण्डं तण्डुलखण्डमिति बुद्धया प्रस्यते तत्तस्य नाशाय भवति तद्वदित्यर्थः । यद्वा वज्ज्रम् आज्यम् । " वज्जो वा आज्यम् ” इति श्रुतेः । मक्षिकया सहावगीर्णे भुक्तमित्यर्थः ॥ ४८ ॥ ४९ ॥ भयकारणार्थं भयोत्पादनार्थम् ॥ १० ॥ इति श्रीमहेश्वरतीर्थविर चितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ १ ॥ २ ॥ पतगाः गरुडाः देवयोनिविशेषाः ॥ ३ ॥
For Private And Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बारा.भू.
बर
येनेति । द्वयोर्माचोरपत्यं द्वैमात्रः, सपनीमातपुत्र इत्यर्थः । कारणान्तरे कस्मिंश्चित् कारणावकाशे । द्वन्दं युद्धम् । “ द्वन्दं कलयुग्मयोः "Neी.आ.को. इत्यमरः॥४॥स्वमधिष्ठानं स्वां पुरी कैलासमध्यास्ते प्रबलावष्टम्भार्थमिति भावः । “अघिशीलस्थासां कर्म" इत्यधिकरणस्य कर्मसंज्ञा । नरवाहनः कुबेरः॥५॥ यस्येति । तत् प्रसिद्धम् । कामेन गच्छतीति कामगम्, अधिष्ठातृकामानुरूपं गच्छतीत्यर्थः। येन पुष्पकेण । विहायसम् ।
स.४८ येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे । इन्द्रमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥४॥ यद्भयार्तः परि त्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥५॥ यस्य तत् पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादेवार्जितं भद्रे येन यामि विहायसम् ॥६॥ मम सातरोषस्य मुखं दृष्ट्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः॥७॥ यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः। तीब्रांशुःशिशिरांशुश्च भयात् सम्पद्यते रविः॥ ८॥ निष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च ॥९॥ मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । सम्पूर्णा राक्षसैोरैर्यथेन्द्रस्यामरावती ॥१०॥
प्राकारेण परिक्षिप्ता पाण्डरेण विराजता । हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥११॥ आकाशम् । एतादृशविशेषणविशिष्टो यो रावणो नाम रावण इति प्रसिद्धः सोहमिति पूर्वेणान्वयः॥६॥ ममेति । विवन्ति विवेयुः॥७॥ यत्र देशे।। तीवांशुश्च तीक्ष्णांशुरपि रविः मद्भयात् शिशिरांशुः शीतलांशुः सम्पद्यते ॥ ८॥ निष्कम्पति पत्राण्यपि न चलन्तीत्यर्थः ॥९॥ पारे पारसदृशे । त्रिकूटे समुंद्रस्य मध्य इति पूर्वमुक्तत्वात् ययेन्द्रस्यामरावती तथा मम लङ्का पुरी असाधारणेत्यर्थः । अस्तीति शेषः॥१०॥ लवां वर्णयति-प्राकारेणेति । रजत द्वन्द्वमासादितः कलह प्राप्तः ॥ ४ ॥ स्वमधिष्ठानं लङ्काम् ॥ ५-७ ॥ तीव्रांशुः तीव्रकिरणोपि सूर्यः मद्भयाच्छिशिरकिरणो भवतीति भावः ॥ ८-१० ॥ पाण्डरेण
स-द्वैमात्रः द्वितीया माता द्विमाता तस्या अयं द्वैमात्रः । आर्घमनुत्वम् । यद्वा पूरणार्थकतीयप्रत्ययान्तार्थबोधकत्वादिशब्दस्य केवलसङ्ख्यार्थत्वाभावानोत्वमिति केचित् । वैमात्र इति पाठो वा । कारणान्तरे मन्मातृवाक्यपरिपालनरूपकारणान्तरे ॥ ४ ॥
| ॥११६०
For Private And Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
मयत्वात् पाण्डरेण हेममय्यः कक्ष्याः हाङ्गणादयो यस्याः सा । “कक्ष्या प्रकोष्ठे हादः काश्यां मध्येभवन्धने" इत्यमरः । तोरणो बहिरिम् ।। सम्बाधा सङ्कला । तूर्यनादेन वायशब्देन विनादिता । सर्वः कालो येषां तानि सर्वकालानि, सर्वकालसम्भवानीत्यर्थः । तादृशानि फलानि येषां ते सर्वकालफलैः । सङ्कलोद्यानैः व्याप्तोद्यानेः शोभिता एतादृशी सा पुरी रम्येत्यन्वयः ॥ ११ ॥ १२ ॥ तत्रेति । वसती वसन्ती । अनित्यमागम
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता। [शतयोजनविस्तीर्णा त्रिंशद्योजनमायता।] सर्वकालफलैर्वृक्षःसङ्कलोद्यान शोभिता॥ १२ ॥ तत्र त्वं वसती सीते राजपुत्रि मया सह।न स्मरिष्यसि नारीणां मानुषीणां मनस्विनी ॥ १३॥ भुआना मानुषान् भोगान दिव्यांश्च वरवर्णिनिन स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ १४॥ स्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः। मन्दवीर्यः सुतो ज्येष्ठस्ततःप्रस्थापितो ह्ययम् ॥ १५॥ तेन किं भ्रष्टराज्येन रामेण
गतचेतसा। करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ १६ ॥ शासनमिति नुमभावः । नारीणामिति "अधीगर्थ-" इति षष्ठी। मनस्विनी तत्समासक्तेत्यर्थः ॥.१३ ॥ मानुपान् मनुष्यलोकसम्भवान् । दिव्यान् स्वर्ग सम्भवान् । गतायुषः गतप्रायायुषः, अल्पायुष इत्यर्थः । अनेन भुञ्जाना मानुषान् भोगानिति पूर्व सीतोक्तस्य परिहार उक्तः ॥ १४ ॥ अथ रामस्य स्वापेक्षया उक्तमतिशयं प्रतिवक्ति-स्थापयित्वेत्यादिना, शोकद्वयमेकान्वयम् । प्रियं पुत्रं भरतं राज्ये स्थापयित्वा ततो राज्यात प्रवाजितः । ज्येष्ठत्वेपि प्रवाजनान्मन्दवोर्यत्वं सिद्धमित्याह-तेनेति । तेन मन्दवीर्येण । गतचेतसा कर्तव्याकर्तव्यमूढमनसा । तापसेन " भनाः कृषेर्भागवता भवन्ति " इति । न्यायेन अशूरेण ।तपस्विना शोच्येन। "तपस्वी तापसः शोच्यः" इति विश्वः। अनेन इतः परं राज्यं साधयिष्यतीत्याशा न कर्तव्येत्युक्तम् ॥१५॥१६॥
ण प्राकारेण राजतेनेत्यर्थः ॥११-१५॥टी-मस्येति कर्मणि षष्ठी ॥१४॥ तापसेन मुनिना । तपस्विना शोच्येन । तत्र त्वं वसती सीतेत्यारभ्य तब भाग्येन समाप्त भजस्व वरवर्णिनीत्यन्तस्य ग्रन्थसन्दर्भस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-तत्रेति । तत्र लङ्कायां वसती त्वं मयाभृत्येन समर्पितानिति शेषः।मानुपान दिव्यांश्च भोगान् सह एकदेव भुनाना सती । मानुषीणां नारीणामिति द्वितीयार्थे पष्ठी । न स्मरिष्यसि । किव मानुषस्य मनुष्यरूपेणावतीर्णस्य । गतायुषः गतं प्राप्तमङ्गीकृत मेकादशसहस्रवत्सरापुर्येन तस्य रामस्य भगवतः श्रीमन्नारायणस्य सम्बन्धिन इति शेषः । नः अस्मान स्मरिष्यसि ॥ स्थापयित्वेति । यः मन्दवीर्यः तमप्रियमपि
प
For Private And Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ. सर्वराक्षसेति । सर्वराक्षसभर्तारं त्वया प्रार्थनीयमित्यर्थः । स्वयं कामात् अर्थितया इहागतं प्रत्याख्यातुं निराकर्तुम् । स्वयमागमने हेतुः मन्मथति ॥१७॥3.आ.की. .११७॥ प्रत्याख्यानफलमाह-प्रत्याख्यायति । भीरु इत्यनेन रामात् भीतिः प्रत्याख्यानमूलमिति मम मन इति व्यज्यते । परितार्प पश्चात्तापम् । पुरूरवसं
स.४८ राजानं चरणेनाभिहत्य उर्वशीव, उरून् महतो वशीकरोतीत्युर्वशी। “वश कान्तौ " पृषोदरादित्वादुकारलोपः । गौरादित्वात् ङीष् । एवं
सर्वराक्षसभर्तारं कामात् स्वयमिहागतम् । न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ १७॥ प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि । चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ १८॥ अङ्गुल्या न समोरामोमम युद्धे स मानुषः। तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ १९॥
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥२०॥ ह्रस्वादिस्तालव्यान्तश्च । तथाच माधयमकम् । “दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयसुर्वशी तलम्” इति । नारायणस्य ऊरौ वसतीति व्युत्प। त्तिावपि पृषोदरादित्वाद्वर्णलोपादिना ह्रस्वादिस्तालव्यान्त एव च युक्तः । उर्वशी किल स्वयमेव प्रार्थयन्तं पुरूरवसं प्रथमं निरस्य पश्चात्तापेन पुनस्त
मागतेति पौराणिकी कथा ॥ १८॥ अडल्या अङ्गुलिबलेन । न समः न समबलः। संप्राप्त मामिति शेषः ॥ १९ ॥ संरक्तेति कोपातिशयो द्योत्यते ।। रहिते निर्जने वने “रागं विविक्ता इति वर्धयन्तीः" इति रागजननौचित्येपि परुषमब्रवीत् । हन्त सीतायाः पातिव्रत्यमेतदिति ऋषिविस्मयते ॥२०॥ पुत्र भरतम् अन्तर्यामिप्रेरितेन राज्ञा स्थापयित्वा राज्य इति शेषः । ततस्तेनैव प्रेरितेन राज्ञा ज्येष्ठः श्रीमन्नारायणः श्रीरामः "ज्येष्ठः श्रेष्ठः प्रजापतिः" इति सहन नामोक्तेः । सर्वराक्षससंहाराय वनं प्रस्थापितः । तेनेति । भ्रष्टराज्येन भ्रष्टमरीणां राज्यं येन तेन । गतचेतसा मायोपाधिकेश्वरस्य श्रीरामस्यान्तःकरणाभावागत चेतस्कत्वम् " न तस्य कार्य करणं च विद्यते” इति श्रुतेः । तापसेनतपस्विना तापसानामिनस्तापसेनस्स चासो तपस्वी च तेन श्रीरामेण सह करिष्यसि किम् । अयमस्मदीय इति विज्ञापनामिति शेषः ॥ १६ ॥ सर्वेति । सर्वराक्षसभर्तारम् । प्रतिशब्द इवार्थे । कामात्तव भृत्यो भविष्यामीति मनोरथादागतं मा मन्मथशरा विष्टं जनमिव स्वयं ममेष्टदेवता त्वमेवमाख्यातुं वक्तुं नार्हसीत्यर्थः ॥ १७॥ कामुकं पुरूरवसमुर्वशी चरणेनाभिहत्य पश्चात्तापमगमदिति यत् तद्युक्तम् । अकामुक
भृत्यं मा मम मातृरूपा त्वं चरणेनाभिहत्य तिरस्कृत्येत्यर्थः । परितापं गमिष्यसीत्येतदयुक्तमित्यर्थः । उर्वशी पुरूरवसं चरणेनाभिहत्य पश्चात्तापं गतेति यथा Vापुराणेषु प्रसिद्ध तथा पश्चात्तापं गमिष्यसि ॥१८॥ राम विना लव प्रत्यागन्तुमनिच्छन्ती प्रत्याह-अहल्येति । पुजे यस्याहुल्पा समः कोपि नास्ति । कुतः यस्सम
॥११॥
For Private And Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
कथमिति । पुण्यात्मनः कुबेरस्य भ्राता सन् कथं पापकर्मणि प्रवर्तस इत्यर्थः ॥ २१ ॥ कर्कशः क्रूरः॥२२॥ अपनीय स्थितस्य तवेति शेषः ॥२॥ कोषातिशयेनोक्तमेव पुनराह-जीवेदिति । अप्रतिरूपम् अनुपम रूपं यस्यास्तां मादृशीम् । अश्लीलत्वपरिहाराय न मामित्यनुक्तिः । मोक्षः मरणा
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम् ।भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥२१॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः। येषां त्वं कर्कशोराजा दुर्बुद्धिरजितेन्द्रियः ॥ २२॥ अपहृत्य शची भार्या शक्यमिन्द्रस्य जीवितुम् । नच रामस्य भायौं मामपनीयास्ति जीवितम् ॥२३॥ जीवेच्चिरं वजधरस्य हस्ताच्छचीं प्रधृष्या प्रतिरूपरूपाम् ।न मादृशी राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥ २४ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहत्य चकार सुमहद्रपुः॥३॥ स मैथिली पुनर्वाक्यं बभाषे च ततो भृशम् । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २॥
उदहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः। आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ ३॥ दिति शेषः । अमृतमपि न त्वद्रक्षणसमर्थमित्यर्थः ॥ २४ ॥ इति श्रीगो श्रीरामायणभू रत्नमे० आरण्यकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः ॥४८॥
यश्चिन्तनीयः सततमापत्सु परमासु च । नान्योस्ति चिन्तनीयस्तं सीतापतिमुपास्महे ।। सीताया इत्यादि । हस्ते हस्तं समाहत्य संयोज्य । अयं च कोपाकृतिविशेषः ॥३॥ स इत्यादिश्लोकत्रयमेकान्वयम् । ततः रूपकरणानन्तरम् । उन्मत्तया त्वयेति शेषः। वीर्यपराक्रमी पूर्वोक्ताविति शेषः । उदहेयम् । रामः श्रीमन्नारायण एवं मानुषः मनुष्यरूपेणावतीर्णः । तं मम भाग्येन तत्रैव सम्माप्तं तव पतिमिति शेषः । मजस्वेति सम्बन्धः ॥ १९-२३ ॥ अप्रतिरूपरूपाम् । अप्रतिरूपमनुपमं रूपं सौन्दर्य यस्यास्ताम् ॥२४॥ इति श्रीमहेश्वरतीर्थविर० श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥४८॥ महापुण्यस्थ परमभागवताग्रगण्यस्य श्रीहनुमतोपि रूपान्तरस्वीकरणसमये आग्रहपूर्वकत्वस्य श्रूयमाणत्वेन आग्रह बिना क्रूररूपस्वीकारायोगाद्रावणोपि देवी निकटे कपटमनुचितमिति मत्वा देव्ये स्वरूपं दर्शयितुं स्वसामध्यप्रशंसापूर्वक निजरूपं स्वीकरोति । सीताया इत्यारभ्य वसनामरणोपेतामित्यन्तस्य प्राकृताएं:
For Private And Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. उदरेयम् । विभिन्द्यां विदारयेयम् । महदपुरित्युक्तं दर्शयति कामेति ॥२-४॥ अथ सीतापहारोपयोगिरूपान्तरपरिग्रहमाह-एवमित्यादिना । सूर्यकल्पेटी .आ.की. PREMशिखिप्रभे इति तेजस्योष्ण्ये चोपमाद्यम् । हरिपर्यन्ते पिङ्गलवर्णपर्यन्ते । “यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिना कपिले|स.
त्रिषु ॥" इत्यमरः ॥५॥ स्वं स्वासाधारणम् । कालरूपाभ मृत्युशरीराभम् । वैश्रवणानुज इत्यनेन जन्मकारणे तुल्यपिहन्तान्यतरस्य क्रौर्यमित्युच्यते ॥६॥
अर्क रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपिणमुन्मत्ते पश्य मा कामदं पतिम् ॥४॥ एवमुक्त वतस्तस्य सूर्यकल्पे शिखिप्रभ। क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥५॥ सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः। स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥६॥ संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः । क्रोधेन महताविष्टो नीलजीमूतसनिमः । दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः॥७॥ स परिव्राजकच्छम महाकायो विहाय तत् । प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः॥८॥संरक्तनयनः क्रोधाज्जीसूतानचयप्रभः । रक्ताम्बर धरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥९॥ स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां
मैथिली रावणोऽब्रवीत् ॥१०॥ संरक्तति सार्धश्लोक एकान्वयः । श्रीमान विचित्रशक्तिसम्पन्नः । क्षणदाचरःसंरक्तनयनत्वादिविशिष्टो बभूव ॥ ७॥ उक्तानुवादपूर्वकं क्रौर्यान्तरमाह। द्वाभ्याम्-स इत्यादि । परिव्राजकच्छद्म परिव्राजकरूपं परिव्राजकरूपेण परिवृतं मां प्रेक्ष्य तस्थौ । किमेवरूपं दृष्ट्वापि मां भजिष्यतीति प्रत्याशयेति भावः ॥ ८॥९॥ असितकेशान्तां नीलकेशायाम् । केशाग्रे पैङ्गलं दुर्लक्षणम् । भास्करस्य प्रभामित्यनेन दुष्पसहत्वमुच्यते । वसनेत्यादिना दुस्त्यजत्व । स्पष्टः । वास्तवार्यस्तु-धीर्यपराक्रमी वीर्य समरे अभीरुत्वम्, पराक्रमः पराभिभवनसामर्थ्यम् । उन्मत्तया मत्तजनानुद्रता उन्मत्तभिन्ना ताशयापि न श्रुतौ । योहमेता
शविशेषणविशिष्टः तं कामरूपिणं कामदं पति रक्षसामिति शेषः । मां पश्येति बभाष इति पूर्वेणान्वयः ॥ १-४॥ एवामिति । अस्मिन् श्लोके पूर्वश्लोकस्य मुन्मत्त इति पदमाकृष्य श्लोको योजनीयः। नया सत्येवं योजना । एवमुक्तवतो रावणस्य क्रुद्धस्य उन्मत्ते हरिपर्यन्ते हरिः पिङ्गलवर्णः पर्यन्तयोरुपान्तयो योस्ते । शिखिप्रमे अग्निसदृशे नेत्रे बभूवतुः ॥५-७ ॥ परिव्राजकच्छम मायात्मकं यतिवेषम् ॥ ८-१०॥ सा-असितकेशान्ता कृष्णके शान्ताम | आदित्यनमाया अमितत्वं च " असो वा आदित्यः पिङ्गलः एष शुम एष नील: " इत्यादिच्छान्दोम्पवाक्यसिबम् ॥ १० ॥
For Private And Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सुच्यते ॥ १० ॥ त्रिष्विति । वरारोहे वरजघने ॥ ११ ॥ पुनस्त्यागशङ्कां मा कार्षीरित्याड़-मामिति । क्वचित् कापीत्यर्थः ॥ १२ ॥ त्यज्यतामिति त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ ११ ॥ मां भजस्व चिराय त्वमt श्रायः प्रियस्तव । नैव चाहं कचिद्र करिष्ये तव विप्रियम् ॥ १२ ॥ त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्युतमसिद्धार्थ रामं परिमितायुषम् ॥ १३ ॥ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः खिया वचनाद्राज्यं विहाय समुहज्जनम् ॥ १४ ॥ अस्मिन् व्याखानुचरिते वने वसति दुर्मतिः ॥ १५ ॥ इत्युक्का मैथिली वाक्यं प्रियाही प्रियवादिनीम् । अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ १६ ॥
सार्धश्लोकद्वयमेकान्वयम् । मानुषः मनुष्यरामविषयः । भावः खेहबन्धः । व्यालाः हिंस्राः । तमिति पूर्वेणान्वयः ॥ १३-१५ ॥ इतीत्यादिसार्धश्लोक त्रिषु लोकेषु विख्यातमित्यादिस चतुष्टयश्लोकस्य प्रातीतिकार्यः स्पष्टः । कुलकम् । वस्तुतस्तु भर्तारं शुश्रूषादिना स्वामिनं विभर्तीति भर्ना, नृत्य इत्यर्थः । पतिः रक्षसामिति शेषः । यद्यहं रक्षसां पतिः तथापि तव सदृशः अनुरूपः किम् ? भृत्य इति शेषः । अनुरूषो भृत्यो न भवामि तथापि भृत्यमिच्छसि यदि त्रिषु लोकेषु विख्यातं यथा तथा भामाश्रय भृत्यत्वेनाङ्गीकुरु । कुतः ? चिराय चिरकालादारभ्य तव श्लाघ्यः प्रियः प्रीणयति शुश्रूषादिना स्वामिनमिति प्रियो भृत्यः । जयस्यैव रावणरूपेणोत्पन्नत्वात् । अतो मां भृत्य इति भजस्व जानीहीत्यर्थः । अत एव नैवाहमिति । मानुषे भावस्त्यज्यताम्, मनुष्य एव रक्षणीय इत्यभिप्रायस्त्यज्यता मित्यर्थः । किन्तु प्राचीनकृपया मूठे पण्डितमानिन्यपि राक्षसे भृत्ये मयि भावः प्रणीयताम् अयमपि रक्षणीय इत्यनुसन्धीयतामित्यर्थः । किञ्च राज्याच्युतं तुच्छी कृत्य राज्यभोगमित्यर्थः । कुतः ? असिद्धार्थम् अश्वासौ सिद्धार्थश्च असिद्धार्थस्तम् अवाप्तसमस्तकामं विष्णुमित्यर्थः । परिमितायुषं परिगतं त्यक्तं मितमल्पमायुर्येन तम् अपरिमितायुषमित्यर्थः । किञ्च कैर्गुणैरनिर्वचनीयैर्गुणैरनन्तकल्याणगुणैरित्यर्थः । युक्तमिति शेषः । अनुरक्तासि, कुत एवं दुर्मतिः दुष्टेष्वपि मतिः अनुग्राहिका यस्य सः अत एव हि स्त्रिया वचनात्सुहृज्जनं राज्यं विहाय वने वसति तादृशं त्वमनुरक्तासि यतः अतस्सर्वोत्तमा लक्ष्मीस्त्वम् अत एव मां भृत्यत्वेनाङ्गीकुर्विति तात्पर्यम्॥११- १५ ॥ इतीति । प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु रावणः अन्यत्र सुदृष्टात्मा काममोहितश्च यद्यपि तथाप्यत्र न तथा अत एव बुधः रोहिणीमिव जग्राह टीका०-जाह रावणः सीतां बुधः से रोहिणीमिवेति । नन्वत्र नलकूबरवेदवत्यादिशापाद्वात्कथं परदारस्पर्श इति चेतः सत्यम् रावणः सीतां साक्षान जमाह न स्पृष्टवान् परन्तु जानुकेशादिच्छायामेव जमाह । राक्षसानां छायाग्राहित्वात् । तदुक्तं स्कान्दे-“ छायाग्राहित्वमप्यस्ति सर्वविद्याविशारदे । केशच्छायां परामृश्य जानुच्छायां तथैव च । गृहीत्वा जानकी हृष्टो लङ्कां प्रायात्स रावणः । सीतापहरणं चैव ये शृण्वन्ति नरोत्तमाः । न तेषामशुमं देवि भविष्यति कदाचन ॥” इति ॥ स०- प्रियः स्वप्रियो रामः तस्यैवार्हाम् । अत एव तमेव वदतीति प्रियवादिनी ताम् ॥ १६ ॥
For Private And Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.
एकान्वयः। प्रियाहत्वे हेतुः प्रियवादिनीमिति । अत्र मुहूर्त तिष्ट भूयः सत्करिष्यामीति प्रियभाषिणी मैथिलीम् । इत्युक्त्वा एवं परुषमुक्त्वा। टी.आ.का! तत्र हेतुः सुदुष्टात्मति । बुधः खे रोहिणीमिवेत्यभूतोपमा । बुधः स्वपितृपत्नीत्वेन मातरं खे आकाशे सुखेन सञ्चरन्ती रोहिणी यदि गृह्णीयात् तत्तुल्य मिदं पापमित्यर्थः ॥ १६ ॥ वामनेति। शापकृतदोषो भविष्यतीति मूर्धजेपूर्वोश्च ग्रहणम् ॥ १७॥ तमिति गृह्णन्तमित्यर्थः ॥ १८ ॥ सः पूर्व गुप्तः
वामेन सीतां पद्माक्षी मूर्द्धजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ १७॥ तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्र महाभुजम् । प्राद्रवन् गिरिसङ्काशं भयातो वनदेवताः ॥ १८॥ स च मायामयो दिव्यः खरयुक्तः खरस्वनः। प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥ १९॥ ततस्तां परुषैर्वाक्यैर्भर्त्सयन् स महास्वनः । अङ्केना दाय वैदेही रथमारोपयत्तदा ॥२०॥ सा गृहीता विचक्रोश रावणेन यशस्विनी । रामेति सीता दुःखार्ता राम दूरगतं वने ॥२१॥ तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विवेष्टमानामादाय उत्पपाताथ रावणः ॥२२॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा। भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥२३॥ मायामयः अन्तर्धानाधईतया आश्चर्यमयः खरयुक्तः अश्वतरयुक्तः हेमाङ्गः स्वर्णमयचक्रः । चक्र हि रथाङ्गमित्युच्यते ॥ १९ ॥ अङ्केन ऊरुभागेन ।
२०॥ सति । बने दूरगतं राममुद्दिश्य रामति विचकोश। "कुश आह्वाने रोदने च" ॥२१॥ अकामा विरागिणीम् । विवेष्टमानां रथोपरिस्थले लुठन्तीम् । आदाय पुनरङ्कनादाय । उत्पपात रथेन सहित इति शेषः।।२२॥ तत इति । आतुरा सा मत्तेव मदयुक्तेव । प्रान्तचित्ता यथा प्रान्तचित्तेव च। बुधः स्वमातरं यथा पूजार्थ गृहाति तथा रावणोपि सीतां जमाह । स्वगृहे संस्थाप्य स्वेष्टदेवताचा पूजयितुमेवेत्यर्थः ॥ १६ ॥ बामेनेति । मूर्द्धजेबुकोण मूर्द्धजाः श्रेष्ठाः इषवः यस्मिन तेन करेण दक्षिणेन वामेन च उर्वोः पादयोः परिजग्राह पादौ गृहीत्वा लङ्का प्रत्यागन्तव्यमिति प्रार्थितवानिति भावः ॥ १७-२९॥ तत इति स्पष्टोर्थः। वस्तुतस्तु-परुषेर्वाक्येयदि मां भृत्यत्वेन नाङ्गीकरोषि ताहि तवाग्रतः प्राणांस्त्यक्ष्यामीत्यादिवाक्यैर्भसंयन् भीतिमुत्पादयन् रथमारोपयत् ॥२०॥
सा गृहीतेत्यादीनां वास्तवार्थे सीतया देन्यवत्प्रतीयमानानि वाक्यानि सर्वाणि सीतया लौकिकरीतिमनुसृत्योक्तानीति द्रष्टव्यानि ॥२१-२५॥ MI टीका-भामिति । मत्व मान्नचित्ता यथा उन्मत्तचित्तव । आतुरा अप्रकतिम्या । भूशमयन्त चक्रोश ॥ २३ ॥
३११९॥
For Private And Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चुक्रोश ॥२३॥ अमर्षिणा खरवधकृतामर्षवता ॥२४॥ धर्महेतोः आश्रितसंरक्षणरूपधर्महेतोः । जीवितं सुखमयोश्च परित्यजन् जीवितादिपरित्याग शीलः ॥२५॥ ननु नामेति प्रसिद्धौ । अविनीतानां दुर्जनानाम् । विनेता शिक्षकः । पापं पापिष्ठं कथं न शास्सि न शिक्षयसि ॥२६॥अशासने स्वयमेव । हेतुमुन्नयति-नविति । अविनीतस्य दुर्जनस्य । कर्मणः पापस्य सबः फलं न दृश्यते । कुतः अत्र फलदर्शने कालोप्यङ्गीभवति सहकारिकारणं भवति ।।
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । द्वियमाणां न जानीषे रक्षसा माममर्षिणा ॥ २४॥ जीवितं सुखमर्थाश्च धर्महेतोः परित्यजन् । द्वियमाणामधर्मेण माराघव न पश्यसि ॥२५॥ ननु नामाविनीतानां विनेतासि परन्तप । कथमेवंविधं पापं न त्वं शास्सि हि रावणम् ॥२६॥ नतु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ॥२७॥ स कर्म कृतवानेतत् कालोपहतचेतनः । जीवितान्तकरं घोरं रामाद्यसन मानुहि ॥ २८॥ हन्तेदानीं सकामाऽस्तु कैकेयी सह बान्धवैः। हिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ॥२९॥
आमन्त्रये जनस्थाने कर्णिकारान सुपुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥३०॥ माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥३१॥ हंसकारण्डवाकीर्णी वन्दे
गोदावरी नदीम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥३२॥ अभूततद्भावे चिः । पक्तये पाकाय ॥२७॥ सः त्वमित्यर्थः । व्यसनं भ्रंशम् । “व्यसनं विपदिभ्रंशे" इत्यमरः ॥२८॥ वने राक्षसादिभिर्हता भवेदिति मां कैकेयी वनं प्रेषितवतीति वैदेह्या हृदये सर्वदा स्थितं,तदिदानी सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेनोहाटयति-हन्तेति । अत्र हेतुमाह ह्रिये यदिति ॥२९॥ अथ चित्तविभ्रमातिरेकादचेतनानपि रामायाख्यातेत्यभ्यर्थयते-आमन्त्रय इत्यादिभिः सप्तश्लोकः । आमन्त्रये सम्बोधयामि । जनस्थाने स्थितानिति शेषः। कर्णिकारान् परिव्याधाख्यान पुष्पवृक्षान् । रावणः सीता हरतीति यत् एतच्छंसध्वं कथयत । एवमुत्तरत्रापि योज्यम् ॥३०॥ माल्यवन्तं पुष्पवन्तम् । शिखरिणं प्रशस्तशिखरम् । प्रस्रवणं प्रस्रवणाख्यम् ॥ ३१ ॥ हंससारसंघुष्टामिति पाठे-संघुष्टाः हंसाः सारसाश्च यस्यां। विनीतोसि शिक्षितोऽसि ॥२६-२९॥ टीका-आमन्त्रये सम्पोषयामि सीतां हरति रावण इत्यत्रेतिकरणं द्रष्टव्यम् ॥३०॥ माल्यवन्तं पुष्पवन्तम् । शिखरिण शृङ्गवन्तम् । प्रसवणात्यं गिरिम् ॥३१॥३२॥
For Private And Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म. सा हंसमारससंघुष्टा । कर्तरि कः।हंसकारण्डवाकीर्णामिति शुद्धः पाठः ॥ ३२ ॥ देवतानाति । तभ्यो युष्मभ्यमिति शेषः ॥ ३३ ॥ यानीत्यादिश्शाक डी.आ.का. १२०॥ दयमेकान्वयम् । सत्त्वानि जन्तवः । उतेति सम्बोधने समुच्चये वा ह्रियमाणां प्राणेभ्यापि गरीयसी प्रियां माम्, सीता रावणेन हृतेति भर्तुः शंसत रावणानस०४९
भेतव्यं तत्त्वं कथयतेति भावः॥३४॥३५॥ कथने कि प्रयोजनं तबाह-विदित्वेति । भवदुक्तप्रकारेण मां विदित्वा । अमुत्र स्वर्गलोके गतामपि वैव ।
दैवतानि च यान्यस्मिन् वने विविधपादपे। नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ ३३॥ यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत । सर्वाणि शरणं यामि मृगपक्षिगणानपि ॥३४॥ द्वियमाणां प्रियां भर्तुःप्राणेभ्योपि गरीयसीम् । विवशाऽपहृता सीता रावणेनेति शंसत ॥३५॥ विदित्वा मां महाबाहुरमुत्रापि महाबलः। आनेष्यति पराक्रम्य वैवस्वतइतामपि ॥ ३६ ॥ सा तदा करुणा वाचो विलपन्ती सुदुःखिता। वनस्पतिगतं गृधं ददर्शायत लोचना ॥ ३७॥ सा तमुदीक्ष्य सुश्रोणी रावणस्य वशं गता । समाक्रन्दद्भयपरा दुःखोपहतया गिरा ॥ ३८॥ जटायो पश्य मामार्य ह्रियमाणामनाथवत्। अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥३९॥ नैष वारयितुं शक्यस्तव क्रूरो निशाचरः। सत्त्ववान जितकाशी च सायुधश्चैव दुर्मतिः ॥४०॥ रामाय तु यथातत्त्वं जटायो हरणं मम ।
लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः॥४१॥ इत्यार्षे श्रीरामायणे. श्रीमदारण्यकाण्डे एकोनपञ्चाशः सर्गः ॥४९ । स्वतहतामपि मां पराक्रम्यानेष्यति । तस्मादवश्यं शंसतेति भावः ॥३६॥ करुणाः दीनाः । तात्कालिकहर्ष सूचयति आयतलोचनेति ॥ ३७॥ तमिति । समानन्दत "ऋदि आह्वाने रोदने च" । दुःखोपहतया दुःखगद्दया ॥३८ ॥ आयेति श्वशुरवत्सम्बोधनम् । करुण यथा तथा ह्रियमाणाम् ॥३९॥ नेति । अशक्यत्वे हेतुः सत्त्ववानित्यादिकम् । जितकाशी जयावहः । दुर्मतिः कूटयोधी ॥ ४० ॥ तर्हि मया किं कर्तव्यं तबाह-रामाय।
त्विति । तत् अस्य दुर्जयत्वादेव हेतोः॥४१॥ इति श्रीगोविन्द श्रीरामा० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥४९॥ २०॥ N३३-४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥४९॥
दी-अमुत्रापि परलोकेपि ॥ २६ ॥ नैप वारयितुं शक्यस्तुभ्यम् इति पाठे-मुन्य वथा । जितकाशी जितेन जयेन काशत इति जितकाशी ॥४०॥
For Private And Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ स्वामिविषये दासेन यावच्छक्ति शेषवृत्तिखश्यं कर्तव्यत्यमुमर्थ लोके प्रवर्तयितुं जटायुवृत्तान्तमुपक्षिपति सर्गद्वयन । अब प्रथमं जटायुःसान्त्वनभर्स नाभ्यां रावणमनुकूलयितुमिच्छतीत्याह-तं शब्दमित्यादि । अवसुप्तः ईषत्सुप्तो जटायुः । अथ सीतावचनानन्तरम् । तं शब्दं शश्वे । आत्मनेपद मार्षम् । ततःप्रथम महाशरीरतया रावणं निरीक्ष्य सः वैदेहीं ददर्श ॥१॥ तीक्ष्णतुण्डः तीक्ष्णमुखः। “वकास्ये वदनं तुण्डम्" इत्यमरः। श्रीमान् कैय
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥१॥ ततः पर्वतकूटाभस्तीक्ष्ण तुण्डः खगोत्तमः। वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥२॥ दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः । जटायुर्नाम नाम्नाऽहं गृध्रराजो महाबलः॥३॥राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः। लोकानां चहिते युक्तो रामो दशरथात्मजः ॥४॥ तस्यैषा लोकनाथस्यधर्मपत्नी यशस्विनी। सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥५॥ कथं राजा स्थितो धर्मे परदारान् परामृशेत् । रक्षणीया विशेषेण राजदारा महाबल ॥६॥ निवर्तय मतिं नीचां पर दाराभिमर्शनात् । न तत् समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ॥ यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ॥७॥ श्रीसमृद्धः । शुभां रावणस्य शोभनावहाम् ॥२॥ पुराणे सनातन धर्म, दास्यवृत्तावित्यर्थः। स्थितः तदेकपरायणः । सत्यम् “सत्यं ज्ञानमनन्तं ब्रह्म" इत्युक्तः परमात्मा संश्रयः आलम्बनं यस्य सः। भगवदेकोपायनिष्ठ इत्यर्थः। नाना जटायुनाम जटायुरिति प्रसिद्धः । तथा च मयि दासे स्थिते तव सीतापहरणं न युक्तमिति भावः ॥३॥ स्वस्वरूपमुक्त्वा स्वामिस्वरूपमाइ-राजेति । महेन्द्रवरुणोपमत्वमेकदेशसाम्यात् । सर्वलोकस्य राजा स्वामी, भवतोपि स्वामीत्यर्थः ॥ ४॥ तथा च राजदारापहारो न युक्त इत्याह-तस्येति । सहधर्मचारिणीति धर्मपत्नीशब्दार्थः॥५॥ मा भूत्तव । रामे स्वामित्वबुद्धिा, मनुष्यमात्रबुद्धिं राजबुद्धि वा कृत्वा सीतां परिहरेत्याइ-कथमिति । राजा भवानिति शेषः॥६॥राजत्वबुद्धिस्तव रामे मा भूत से तथापि परदाराभिमर्शनं न कार्यमित्याह-निवर्तयेति । परदाराभिमर्शनान्मात निवर्तय तद्विषयमतिं न कुर्वित्यर्थः। नीचत्वमेवाह-नेति। धीरः धीमान तं शब्दमिति । सुप्तो जटायुः । अवबोधानन्तरं तं शब्दं शुश्राव । जटायो पश्य मामित्यामन्त्रणेन प्रबुद्धः पश्चादुत्तरवाक्यजातं शुश्रावेत्यर्थः ॥१॥२॥ पुराणे सना तने धर्मे । सत्यसंश्रयः सत्यावलम्बी ॥३॥ सर्वलोकस्य राजा राम इत्यनेन तवापि राजेति भावः ॥४॥ धर्मपत्नीत्यनेनेतद्धरणे महापापं सूचितम् ॥५॥ रक्षणीया विशेषेण राजदारा इत्यनेन राजदारापहरणस्य गुरुतल्पसमत्वादिति भावः ॥६॥ नीचां निकृष्टाम् । अस्प पुरुषस्य परः यत्कर्म विगर्हयेत् निन्देव न तत्समा
For Private And Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥१२१॥
तत्कर्म न समाचरेत् । अस्य धीरस्य यत् कर्म । परो विगर्हयेत् निन्देत । यथेत्यर्धमेकं वाक्यम् । विपश्चिता विवेकिना ॥७॥ शिष्टाः सन्तः राजानः टी.आ.कां. शास्त्रेष्वनागतमनुपदिष्टं धर्ममर्थ वा । यदि वा कामं कामं वा । न व्यवस्यन्ति नेच्छन्तीत्यर्थः । लोके यथा तथा वा भवतु, राज्ञस्तव सुतरां नेद । मुचितमिति भावः ॥ ८॥ न केलं स्वार्थ लोकानुग्रहार्थम् चेदं परिहर्तव्यमित्याह-राजेति । अत्र धर्मादिशब्दो धर्मादिप्रवर्तकपरौ । द्रव्याणामांना
अर्थ वा यदि वा काम शिष्टाः शास्त्रेष्वनागतम् । व्यवस्यन्ति न राजानो धर्म पौलस्त्यनन्दन ॥८॥ राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः। धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥९॥
पापस्वभावश्चपलः कथं त्वं रक्षसां वर । ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः ॥१०॥ मुत्तमो निधिराश्रयः । यस्मादेवं तस्मात् धर्मः धर्मादिः राजमूलं यथा तथा प्रवर्तते । शुभं शुभाचारः पापं वा राजमूलं प्रवर्तते राजानुसारेण| लोकाः धर्माधर्मादिषु प्रवर्तन्ते । अतो राज्ञा पापं विहाय धर्मादिकमेव कर्तव्यमित्यर्थः ॥ ९॥ परदाराभिमर्शनमैश्वर्याझंशकं चेत्याह-पापस्वभाव इति। पापं स्वभावः सहजधर्मों यस्य स पापस्वभावः । अत एव चपलः विषयप्रवणः त्वं दुष्कृतिः विमानं देवाई विमानमिव । ऐश्वर्यमभि ऐश्वर्य प्रति कथं चरेत । विनर्शनात परपुरुषसंस्पर्शनात रक्ष्या इत्यन्वयः । ( रक्ष्या विमर्शनात् इति पाठः) ॥७॥ धर्ममर्थ च कामं चेति । शास्त्रेवनागतमनवगतं रहस्यरूप तया शास्वपर्यालोचनपि असूक्ष्मदृष्टीनां दुर्योधनमित्यर्थः । धर्ममर्थं च कामं च शिष्टा राज्ञोऽन्ये जनाः राजानमनु राजानमनुसृत्य व्यवस्यन्ति कुर्वन्ति । राज्ञः मोक्षधर्मादिज्ञानसम्पत्या तादृशं राजानमनुसृत्य भूपोपदिष्टधर्मादिकं शाख्ने सम्यगस्फुटमपि प्रजा आचरन्तीति भावः । तस्माद्धमोपदेशपरस्य राज्ञस्त्वधर्मप्रवृत्ति रनुचितेति तात्पर्यम् । उपसंहराति-धर्म इति । हे पौलस्त्यनन्दन ! तस्माद्धर्मस्समाश्रयणीय इत्यपेक्षितपदाध्याहारेण योजना । “धर्ममर्थ च कामं च शिष्टाः शाखेवनागतम् । व्यवस्यन्त्यनु राजानं धर्मः पौलस्त्यनन्दन ॥" इति पाठः । “धर्ममर्थ च कामं च शिष्टाः शाखेवनागतम् । न व्यवभ्यन्ति राजानो धर्मः पौल त्यनन्दन ॥" इति पाठे त्वयमर्थः-शिष्टाः सवृत्तयो राजानः शाखेष्वनागतम् अप्रतिपादितमित्यर्थः । न व्यवस्यन्ति नेच्छन्ति । शाखाविरुद्धधर्मार्थकामादिकं नेच्छन्तीत्यर्थः । तस्माद्धर्मः समाश्रयणीय इति योजना ॥ ८॥ एतदेव प्रपञ्चयति-राजा धर्मस्येति । धर्मस्य कामस्य द्रव्याणाम् अर्थरूपपुरुषार्थस्य निधिः स्थानम् । यतः अत एवं धर्मः पुण्यं पापं शुभं यशः राजमूलं प्रवर्तते । "राजा धर्मश्च कामश्च" इति पाठे अयमय:-राजेब द्रष्याणामधेरूपपुरुषार्थस्य निधिः स्थानम् यतःIN॥१२१॥ अतः राजा धर्मश्च कामच भवति । कुतः धर्म इति । धर्मादिकं हि राजमूलं प्रवर्तते अतो राजा धर्मश्च कामश्च भवतीति योजना ॥९॥ उक्तराजधर्महीने त्वयि| कषमैश्वर्य स्थितमिति विस्मयो जायत इत्याह-पापस्वभाव इति । दुष्कृतिर्विमानं स्वायोग्यं देवयानमिव ॥१०॥
For Private And Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सम्प्राप्तः योग्यः । एवं विषयचपलश्वेदेश्वर्याभ्रष्टो भविष्यसीति भावः॥१०॥ एवं बहुसान्त्वनेपि सीताविसर्जनाकरणात् भवादृशे उपदेशो निरर्थक इत्याह-काममिति । यो यस्य स्वभावः औत्पत्तिकः स धर्मः कामम् अत्यन्तं परिमार्जितुं न शक्यः । उपदेशेन निवर्तयितुं न शक्य इत्यर्थः । तथाहि । आर्य सदुपदेशः दुष्टात्मनाम् आलये हृदये चिरं नावसति न तिष्ठति ॥ ११ ॥ शवभार्यापहरणं मम स्वभाव इत्याशय शात्रवप्रसक्तिरत्र
कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम् । नहि दुष्टात्मनामार्यमावसत्यालये चिरम् ॥ ११॥ विषये वा पुरेवा ते यदारामो महाबलः। नापराद्धयति धर्मात्मा कथं तस्यापराद्धयसि॥१२॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः। अतिवृत्तो हतः पूर्व रामेणाक्लिष्कर्मणा ॥ १३॥ अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः। यस्य त्वं लोकनाथस्य भार्या हत्वा गमिष्यसि ॥ १४ ॥ क्षिप्रं विमृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद्दहनभूतेन वृत्र मिन्द्राशनिर्यथा ॥ १५॥ सर्पमाशीविषं बवा वस्त्रान्ते नावबुद्धयसे। ग्रीवायां प्रतिमुक्तं चकालपाशं न पश्यसि ॥१६॥ नास्तीत्याह-विषये वेति । विषये राज्ये यदा नापराध्यति तदा तस्य कथमपराध्यसि ॥ १२॥ वरवध एव ममापराध इत्याशङ्कयाह द्वाभ्याम्-यदी त्यादि। वृत्तं मर्यादामतिकान्तोतिवृत्तः। अत्र हननविषये। यस्येति । तस्येति पूर्वशेषः॥१३॥१४॥ प्रकृतमुपसंहरति-क्षिप्रमिति । अत्र राम इत्यध्याहार्यम्। चक्षुपेत्यनेन दर्शनमात्रेण वधो लक्ष्यते । अशनिः वज्रम् ॥ १५॥ सीताग्रहणमवश्यं मृत्युकरमित्याह-सर्पमित्यादिना आशीविषम् आशीविषाख्यम् । ननु दुष्टः समीचीनो वा स्वभावो दुरतिक्रमः, तब दुष्टस्वभाषानामपि प्राप्तमैश्वर्य दुर्निवारमेवेत्यत आह कामस्वभाव इति । स्वभावो दुरतिक्रमोऽस्तु, दुष्टात्मना मालये गृहे आर्यमैश्वर्य चिरं चिरकालं नावसति न तिष्ठति । अयं भाव:-सुकृते सत्यैश्वर्यप्राप्तिः, सुकृतं च दुष्टात्मना क्रियमाणं प्रायेण निष्फलं भवति, तवैतत्सम्भावितम् । यद्वा यस्य पुरुषस्य यः कामः स्वभावस्तस्य स स्वभावः परिमार्जितुं न शक्यः । कुतः हि यस्मादृष्टात्मनामालये चित्ते आर्य पूज्यं पुण्यमिति यावत् । चिरं चिराय नावसति तस्माद् " धर्मेण पापमपनुदति" इति श्रुत्या कामादिस्वभावानिवृत्तिकारणत्वेन बोषितस्य धर्मस्य पापिष्वभावात्पापस्वभावो न शाक्यमार्जनः केनापीत्यर्थः ॥ ११॥१२॥ यदीति । अतिवृत्तः उचितमतिक्रम्य जायमानं व्रतं यस्य स तथा गमिष्यसीत्पत्रकाकन जीवन गमिष्यसीत्यर्थः। ॥ १३॥ १४ ॥ क्षिप्रमिति । राम इत्यध्याहारः। त्वा दहनभूतेन चक्षुषा मा दहेव अन्यथा दहेदित्यर्थः॥ १५ ॥ १६ ॥ स-कार्यगौरवादाति रावणसम्बोधनम् । दुष्टामनामालये मा लक्ष्मीः चिरं बहुकालं न वसति किन्तु आर्यमा ज्येष्ठलक्ष्मीर्वसति । पूर्वत्र मा बसतीति च्छेदः ॥११॥
For Private And Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
र
प्रतिमुक्तम् आमुक्तम् । यथा वस्त्रबद्धः सोऽवश्यं नाशयति तद्वत् इयं सीता गृहीता त्वां नाशयिष्यतीति भावः । व्याजस्तुतिरलकारः ॥ १६॥ टी.आ.की. भारः भारद्रव्यम् । नावसादयेत् न पीडयेत् । अनामयं व्याध्यनुत्पादकम् । अत्रापि पूर्ववब्याजस्तुतिः ॥१७॥ यत्कार्य कृत्वा स्थितस्य न धर्मों स. भवेत्, कीर्तिः ऐश्वर्यादिजनिता प्रथा वा न भवेत्, यशः भोगित्वकृतप्रथा वा न भवेत, प्रत्युत शरीरदुःखमेव भवेत्, तत्कर्म का समाचरेत् ? मूढ एवा |
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ १७॥ यत्कृत्वा न भवे धर्मो न कीर्तिर्न यशो भुवि। शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥ १८॥ षष्टिवर्षसहस्राणि मम जातस्य रावण । पितृपैतामहं राज्यं यथावदनुतिष्ठतः॥१९॥ वृद्धोहं त्वं युवा धन्वी सशरः कवची रथी। तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ॥२०॥ न शक्तस्त्वं बलाद्धर्तु वैदेहीं मम पश्यतः। हेतुभियायसंयुक्तैर्बुवां वेदश्रुतीमिव ॥२१॥ चरेत् । तथाविधकर्मकरणाद्भवान्मूठ एवेति भावः ॥ १८॥ मयि वृद्धत्वेनावमति मा कृथा इत्याशयेनाइ दाभ्याम्-पष्टिरित्यादि । षष्टिवर्षसहस्राणि गतानीति शेषः । जातस्येत्यनेन वयसा जीर्णत्वमुच्यते । राज्यं यथावत् अनुतिष्ठतः पालयत इत्यनेन कर्मणा जीर्णत्वमुक्तम् । अहं धनुराधुपकरण रहितः॥१९॥२०॥ एतदेव दृष्टान्तमुखेन द्रढयति-न शक्त इति । मम पश्यतः मयि पश्यति सति । सीतां बलाद्धर्तुं न शक्तः न समर्थः । कथमिव न्यायसंसिदैः न्यायशाखसंसिद्धः हेतुभिः अनुमानः । ध्रुवां निश्चलाम् अविचाल्यप्रामाण्यामिति यावत् । वेदश्रुतीमिव वेदश्रुतिमिव । दीर्घ आपः ।। वेदयतीति वेदः स्वतःप्रमाणभूतां श्रुतिमित्यर्थः। यथा वेदविग्रेसरे पश्यति सति हेतुकैः न्यायसि हेतुभिः श्रुतिः अन्यथा अन्यपरा नेतुं न शक्यते तद अनामयं रोगानुत्पादकम् ॥ १७ ॥ यत्कर्म कृत्वा स्थितस्य पुरुषस्य धर्मादिकं न भवति प्रत्युत खेद एव भवेत तत्कर्म का समाचरेद न कोपीत्यर्थः । यद्वा यत्कर्म कृत्या स्थितस्य पुरुषस्य धर्मादिकं न भवेत् नाशं प्राप्नुयादित्यर्थः । चत्कर्मकरणेन धर्मादिकं नाशं प्राप्नुयादिति यावत् । अपि तु शरीरस्य खेद एव भवेत तत्कर्म कस्समाचरेत न कोपीत्यर्थः । कीर्तिविक्रमादिजनिता प्रथा । यशः सौजन्यजनिता प्रश्चेति विवेकः ॥ १८ ॥ षष्टिरिति गतानीति शेषः । पितृपतामह पपितृपितामहेभ्यः समागतं राज्यं नः दण्डकारण्यमेव, दण्डकारण्ये पक्षिणामधिपतिरहमिति भावः ॥ १९ ॥ २०॥ श्रुतीमित्यत्र दीर्घकान्दसः । यथा 'न सुरा। पिबेत्' इत्यादिकां ध्रुवां नित्या निरपेक्षलक्षणां श्रुतिम्, सुरा पेया द्रवद्रव्यत्वात् क्षीरवदित्यादिमि न्यायसंयुक्तः तर्कसहितः हेतुमिहत बाधितुं पुमान शक्रोति । किन्तु श्रुत्यैव देतवः कालात्ययोपदिष्टा भवन्ति तथैव हेतुशक्तिसमानमायावलसम्पन्नस्त्वं श्रुतिसरशी सीता हर्वन शक्ता किन्तु तथैव नश्यसीत्यर्थः ॥२१॥
For Private And Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Sivi Kalassagarsun Gyarmandir
शादिति भावः । अन्यपरार्थवादादिव्यावृत्त्ययों वेदशब्दः । यथा तामन्यथा कुर्वन् स्वयमेव विनश्यति न वेदश्रुतेः कापि हानिः एवं सीतामपहरंस्त्वमेव नशिष्यासि, न तु सीतायाः कापि हानिरित्याकृतम् । यथा वेदविदओसरो वेदश्रुतिमन्यथा नीयमानामवलोकयन् तदसहमानो यावच्छक्ति निवर्तयति तथाऽहमपि त्वया बलानीयमानामपि सीता यावच्छक्ति निवर्तयिष्यामीत्यर्थः॥२१॥ युद्ध्यस्वेति। यदि शूरोसि मुहूर्त तिष्ठ।मा पलायस्व मया युद्ध्यस्व।
युद्ध्यस्व यदि शूरोसि मुहूर्त तिष्ट रावण । शयिष्यसे हतो भूमौ यथा पूर्व खरस्तथा ॥ २२ ॥ असकृत्संयुगे येन निहता दैत्यदानवाः। नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥ २३॥ किंतु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ। क्षिप्रं त्वं नश्यसे नीच तयोभींतो न संशयः ॥२४॥ न हि मे जीवमानस्य नयिष्यसि शुभा मिमाम् । सीता कमलपत्राक्षी रामस्य महिषीं प्रियाम् ॥ २५ ॥ अवश्यं तु मया कार्य प्रियं तस्य महात्मनः। जीवितेनापि रामस्य तथा दशरथस्य च ॥२६॥ तिष्ठ तिष्ठ दशग्रीव मुहूर्त पश्य रावण । युद्धातिथ्यं प्रदास्यामि
यथाप्राणं निशाचर ॥२७॥ पायुद्ध मया हतस्त्वं पूर्व रामेण हतः खर इव भूमौ शयिष्यसे । यदा यदि शूरोसि तदा मया युद्धयस्व । अथवा रामागमनपर्यन्तं मुहूर्त तिष्ठ तेन हतः ।
शयिष्यस इति । यदा यदि शूरोसि मुहूतै तिष्ठ स्थित्वा तेन युद्दयस्व ॥२२॥ न केवलं स्वापराधप्रतीकारः किन्तु“देवानां दानवानां च सामान्यमधिदेवतम" इत्युक्तस्य रामस्य स्वकीयापराधप्रतीकारोपि भविष्यतीत्याह-असकृदिति ॥२३॥ एवमुक्तपि पुनः पलायमानं प्रत्याह-किंन्विति । किंतु शक्यं । किंवा शक्यम् । नश्यसे अदर्शनं प्राप्नोषि । तयोः ताभ्याम् ॥२४॥ तथापि त्वां नाहं गमयामीत्याह-नहीति । जीवमानस्य जीवतः मयि जीवतीत्यर्थः। Pim२५॥ त्वया किं कर्तुं शक्यमित्यत्राह-अवश्यमिति । जीवितेनापि जीवितव्ययेनापि ॥२६॥ तिष्ठति । यथाप्राणं यथावलम् ॥२७॥
यदि शूरोसि युद्धचस्व अथवा मुहूर्त तिष्ठ, रामागमनपर्यन्तमित्यर्थः ॥ २२ ॥ रामपराक्रम वर्णयति-असकृदिति ॥ २३ ॥ रामः कुबास्ते तमानयेत्यत आहकिमिति । तावुभावपि नृपात्मजो दूरं गतौ अत एवाहर्तुमानेतुं किं तु शक्यं कथं शक्यमित्यर्थः । अत एव तयोरागमशङ्कया त्वं तयोस्ताभ्यां भीतः क्षिप्रं नश्यसे अदर्शनाय पलायसे न संशय इत्यर्थः ॥२४॥ तथापि जीवमानस्य जीवतः। नयिष्यसि नेष्यसि ॥ २५॥ कुतः अवश्यमिति । स्पष्टोऽर्थः ॥२६॥ यथाप्राणं
For Private And Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
रा.भू.
वृन्तादित्यर्धमेकान्वयम् । “वृन्तं प्रसवबन्धनम्" इत्यमरः ॥२८॥ इति श्रीगोविन्द श्रीरामायण रत्नमे० आरण्यकाण्डव्याख्याने पञ्चाशः सर्गः॥५०॥ME.आ.की. अथ स्वामिकार्याय प्राणत्यागमकरोजटायुरित्याह-इतीत्यादि ॥ १॥ अमर्षणः असहनः॥२॥ सः युद्ध्यस्वेतिं पूर्व प्रवर्तितः । सम्प्रहारः युद्धम् ।।
स.५१ वाताभ्यां प्रतिकूलवायुभ्याम्। उद्धतयोः प्रेरितयोः । मेवपक्षे सम्प्रहारः सट्टनमात्रम्॥३॥ सपक्षयोः पक्षसहितयोः माल्यवतो माल्यवन्नामानौ द्वौ पर्वतो। वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥२८॥ इत्याचे श्रीरामा० श्रीमदारण्यकाण्डे पञ्चाशः सर्गः ॥५०॥ इत्युक्तस्य यथान्यायं रावणस्य जटायुषा । क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विशतिदृष्टयः ॥॥ संरक्तनयनः कोपात्तप्त काञ्चनकुण्डलः। राक्षसेन्द्रोभिदुद्राव पतगेन्द्रममर्षणः ॥२॥ स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने । बभूव वातोद्धतयोर्मेधयोर्गगने यथा॥३॥तद्वभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा।सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥४॥ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। अभ्यवर्षन्महाघोरैध्रराजं महाबलः ॥५॥स तानि शरजालानि गृध्रः पत्ररथेश्वरः। जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥६॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥७॥ अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरान्
शत्रुमर्दनकाक्षया ॥८॥ स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः। बिभेद निशितैस्तीक्ष्णैर्गुळं घोरैः शिलीमुखैः ॥९॥ राएको दण्डकारण्ये पूर्वमुक्तः माल्यवन्तं शिखरिणमिति । अन्यः किष्किन्धासमीपे वक्ष्यति वर्षावर्णने ॥ ४॥ नालीकैः नालमावशरैः। नाराचैः आयस
शरैः । विकर्णिभिः अङ्कुशाग्रशरैः ॥५॥ पत्ररथेश्वरः पक्षीश्वरः। प्रतिजग्राह सेढ़े । रावणास्त्राणि रावणप्रयुक्तास्त्राणि ॥६॥ तस्य रावणस्य गात्रे ॥७॥ मार्ग प्रणान् बाणान् ॥८॥ पूर्णम् आकर्णाकृष्टं यथा तथा मुक्तैः । अजिह्मगैः ऋजुगामिभिः। निशितैः शाणोल्लीः । अत एव तीक्ष्णैः घोरैः भयङ्करैः
INT॥१२३॥ यथाशक्ति ॥२७॥२८॥ इति श्रीमहे श्रीरामायणतत्त्व आरण्यकाण्डव्याख्यायां पञ्चाशः सर्गः ॥५०॥१॥२॥स प्रसिद्धः । सम्पहारः सम्पहरणम् ॥३॥ माल्पवतोः द्वौ माल्यवन्तो, एको दण्डकारण्ये, अपरो मेरुपा ॥४॥नालीकालमात्रशरैः, नाराचैरायसैः । विकणिभिः कणिशरैः॥५॥ जग्राह सेहे ॥६-८॥ बाणाजिह्मग
For Private And Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शिलीमुखैः शिली शल्यं मुखे येषां तैः बाणैः गृधं विभेद् ॥ ९ ॥ समभिद्रवत् समभ्यद्रवत् ॥ १० ॥ सशरं संहितशरम् ॥११॥ क्रोधमूर्च्छितः कापेन ! व्याप्तः ॥ १२ ॥ आवारितः आ समन्ताद्व्याप्तः । कुलायं नीडं प्राप्तः पक्षीव बभौ ॥ १३ ॥ तानि च पक्षाभ्यां विधूय चरणाभ्यां धनुर्बभञ्ज चेत्यन्वयः ॥१४॥ स राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम् । अचिन्तयित्वा तान बाणान राक्षसं समभिद्रवत् ॥ १० ॥ ततोस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥ ११ ॥ ततोन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः । ववर्ष शरवर्षाणि शतशोथ सहस्रशः ॥ १२ ॥ शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमुप सम्प्राप्तः पक्षीव प्रबभौ तदा ॥ १३ ॥ स तानि शरवर्षाणि पक्षाभ्यां च विधूय च । चरणाभ्यां महातेजा बभञ्जस्य महद्धनुः ॥ १४ ॥ तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम । पक्षाभ्यां स महावीयों व्याधुनोत्पतगेश्वरः ॥ १५ ॥ काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान् । तांश्चास्य जवसम्पन्नान् जघान समरे बली ॥ १६ ॥ वरं त्रिवेणु सम्पन्नं कामगं पावकार्चिषम् । मणिहेमविचित्राङ्गं बभञ्ज च महारथम् ॥१७॥ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ १८ ॥ सारथेश्वास्य वेगेन तुण्डेनैव महच्छिरः । पुनर्व्यपाहर च्छ्रीमान पक्षिराजो महाबलः ॥ १९ ॥
शरावरं कवचम् | पक्षाभ्यां पक्षवातेन व्याधुनोत् प्राच्यावयत् ।। १५ ।। काञ्चनोर छदान् स्वर्णमयकवचयुक्तान् । " उरश्छदः कङ्कटको जागरः कवचो ऽस्त्रियाम्" इत्यमरः । बली जटायुः ॥ १६ ॥ वरमिति । त्रिवेणुः युगन्धरः । कामं यथेच्छं गच्छतीति कामगम् ॥ १७ ॥ पूर्णेति । ग्राहिभिः छत्र चामरादिग्राहकैः । " नन्दिग्रहि -" इत्यादिना णिनिः ॥१८॥ सारथेरिति । व्यपाहरत् खण्डितवान् । पुनरित्यनेन छत्रादिखण्डनं तुण्डेनेति सूच्यते ॥ १९ ॥ शब्दो गुणवचनौ । वाणयन्ति रोषयन्ति शत्रुमिति बाणाः । अजिह्मगा ऋजुगामिनः । शिली शल्यं मुखे येषां ते तथा तैः । निशितैः शाणोल्लिखितैः, अत एव तीक्ष्णैः ॥ ९-१२ ॥ स जटायुः शरैरावारितः आच्छादितः कुलायं नीडम् ॥ १३ ॥ १४ ॥ शरावरं कवचम् । व्याधुनोत पातयामास ॥ १५ ॥ उरछदान कवच युक्तान् ॥ टीका-पञ्चास्यजवसम्पन्नान् इति पाठे सिंहसदृशवेगयुक्तान् ॥ १६ ॥ त्रिवेणुः स्थावयवविशेषम्, युगन्धर इति यावत् ॥ १७ ॥ ग्रादिभिः छत्रचामरग्राहकैः ॥ १८-२२॥
For Private And Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
म ॥१२४॥
भनधन्वा । “धनुषश्च" इत्यनङ् ॥२०॥ दृष्ट्वा । अपूजयन् मनसेति शेषः ॥ २१॥ गृह्य गृहीत्वा ॥२२॥ तमित्यादिसाश्लोक एकान्वयः समुत्पत्य ।। ऊच गत्वा । समभिद्रुत्य अभिमुखं गत्वा । समावार्य सम्यगवरुध्य ॥ २३ ॥ वज्रसंस्पर्शाः वज्रसमस्पर्शाःबाणाः यस्य ॥२४॥ समिति । पीयते स०५१ इति पानं पानकरसादि। विषयुक्तं पानमिति मध्यमपदलोपसमासः। यदा विषस्य पानं विषपानम्, एतत्सीताहरणरूपं विषपानं पिबसि करोषि । ओदन।।
स भनधन्वा विरथो हताश्वो हतसारथिः। अद्वेनादाय वैदेही पपात भुवि रावणः ॥२०॥ दृष्ट्वा निपतितं भूमौ रावणं । भगवाहनम् । साधु साध्विति भूतानि गृध्रराजमपूजयन् ॥२१॥ परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम् । उत्पपात पुनर्रष्टो मैथिली गृह्य रावणः॥२२॥ तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् । गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम् । समावार्य महातेजा जटायुरिदमब्रवीत् ॥२३॥ वचसंस्पर्शबाणस्य भार्या रामस्य रावण । अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ॥२४॥ समित्रबन्धुः सामात्यः सबलः सपरिच्छदः । विषपानं पिवस्ये तत्पिपासित इवोदकम् ॥२५॥ अनुबन्धमजानन्तः कर्मणामविचक्षणाः। शीघ्रमेव विनश्यन्ति यथा त्वं विनाश ष्यसि ॥ २६ ॥ बद्धस्त्वं कालपाशेन व गतस्तस्य मोक्ष्यसे । वधाय बडिशं गृह्य सामिषं जलजो यथा ॥२७॥
नहि जातु दुराधर्षों काकुत्स्थौ तव रावण। धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ २८॥ पाकं पचतीतिवत् प्रकृतेः प्रत्ययोपस्थानमात्र प्रयोजनम् ॥२५॥ अनुबध्यत इत्यनुबन्धः फलम् । अविचक्षणाः असमर्थाः कर्मणाम् आत्मना क्रियमाणानां फलमजानन्तः शीघ्रं विनश्यन्ति । तत्रोदाहरणं भवानित्याह-यथेति ॥२६॥ बद्धेति । कालपाशेन बद्धस्त्वं के देशे गतः सन् तस्य तस्मात्कालपाशा न्मोक्ष्यसे, सहानुवर्तमानाइन्धात्कथं ते मुक्तिभविष्यतीत्यर्थः। सामिषं मांससहितम् । बडिशं मत्स्यबन्धनम् । “बडिशं मत्स्यबन्धनम्" इत्यमरः। आमिष लोभेन गृह्य गृहीत्वा जलजो मत्स्यो यथा देशान्तरंगतोपिन जीवति बडिशामोक्षणात् तद्वत् ॥२७॥ आश्रमकर्मकं त्वत्कर्तृकं धर्षणं परिभवम् । आश्रम ॥२४॥ समावार्य उपरुध्य ॥ २३ ॥२४॥ विषपानम् एतत्सीताहरणरूपविषपानं पिबसि करोषि प्रत्ययोऽवस्थानमा प्रयोजनम् ओदनपार्क पचतीतिवत् । टी-विषपानं | विषरसमिति वार्थः ॥२५॥ अनुबध्यत इत्यनुबन्धं कर्मफलम् ॥२६॥ बद्ध इति । तस्य तस्मात् । पक्षम्यर्षे षष्ठी । कालपाशात् कगतो मोक्ष्यसे । बडिशं
For Private And Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शब्देन आश्रमस्था सीतोच्यते । मञ्चाः क्रोशन्तीतिवत् ॥ २८ ॥ यथेति । लोकगर्हितं कर्म भीरुणा त्वया यथा कृतं तथा तस्कराचरिता मार्गः । तस्करकृत्यतुल्यं त्वत्कृत्यमित्यर्थः । तस्मादेषु मार्गः वीरनिषेवितो न भवतीत्यर्थः ॥ २९ ॥ युद्धयस्वेति । पूर्वसर्गान्ते व्याख्यातोऽयम् ॥ ३० ॥ परेतेति । परेतकाले मृत्युकाल इत्यर्थः । यत्कर्म यादृशं कर्म पुरुषः आत्मविनाशाय प्रतिपद्यते प्राप्नोति । अधर्म्यम् अधर्मादनपेतं तत्कर्म सीताहरण यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् । तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ २९ ॥ युद्धयस्व यदि शूरोसि मुहूर्ते तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ ३० ॥ परेकाले पुरुषो यत्कर्म प्रति पद्यते । विनाशायात्मनोऽधर्म्यं प्रतिपन्नोसि कर्म तत् ॥ ३१ ॥ पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् । कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि ॥ ३२ ॥ एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः । निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ ३३ ॥ तं गृहीत्वा नखैस्तीक्ष्णेर्विरराद समन्ततः । अधिरूढो गजारोहो यथा स्यादुष्ट वारणम् || ३४ ॥ विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन् । केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३५ ॥ स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्ठः सन् प्राकम्पत स रावणः ॥ ३६ ॥
रूपं प्रतिपन्नोसि । एतादृशकर्मकरणादवश्यमविलम्बितं मृत्युं प्राप्नोपीत्यर्थः ॥ ३१ ॥ यस्य कर्मणः पापानुबन्धः पापफलसम्बन्धो भवति तत्कर्म लोकाधिपतित्वादिविशिष्टोपि को नु कुर्वीत ॥ ३२ ॥ एवमिति । पृष्ठ इत्यनेन जटायुपमनादृत्य रावणस्य पलायमानत्वं गम्यते ॥ ३३ ॥ तमिति । तं गृहीत्वा बलान्निवर्त्याधिरूढः सन् जटायुः गजारोहो यन्ता दुष्टवारणं पलायितम् अङ्कशोर्निरुध्य यथा विदारयति तथा नखैः विरराद । स्यादिति सम्भा वनायाम् ॥ ३४ ॥ विररादेति । नखपक्षमुखायुधो गृध्रः । अस्य रावणस्य पृष्ठे नखैः सह तुण्डं समर्पयन् व्यापारयन् सन् विरराद व्यदारयदित्यर्थः । केशांश्वोत्पाटयामास ॥ ३५ ॥ स इति । अमर्षेण क्रोधेन। स्फुरितोष्टः चलितोष्ठः । प्राकम्पत प्रहारार्थं प्रदक्षिणं प्राचलदित्यर्थः ॥ ३६ ॥ मत्स्यबन्धनम्। टी-तस्य रामस्य । पुस्त इति शेषः ॥ २७ ॥ २८॥ भीरुणा त्वया लोकगर्हितं कर्म कृतमिति यथा यतः एषः वीरनिषेवितो मार्गो न किन्तु तस्कराचरितः ॥ २९ ॥ ३० ॥ परेतकाले मृत्युकाले । प्रतिपद्यते करोति । प्रतिपन्नोसि प्राप्तवानसि ॥ ३१-३३ ॥ गजारोहो यन्ता दुष्टवारणमधिरूढो यथा स्यात् यादृश व्यापारवान् स्यात् तथा तं व्यदारयत् ॥ ३४ ॥ तुण्डं पृष्ठे समर्पयन तुण्डेन पृष्ठं क्षतवान् ॥ ३५-३८ ॥
For Private And Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा..
टी.आ.का.
स इति । अङ्कन ऊरुभागेन । जटायु जटायारत्मापापास्त ॥ ३७॥ जटायुरिति । अभिक्रम्य अभितो गत्वा, अवसरं प्रतीक्ष्येत्यर्थः । अस्य वामबाहून यैः सीता परिष्वक्ता तानित्यर्थः। व्यपाहरत् अच्छिनत् ॥ ३८॥ संछित्रबाहोः रावणादिति शेषः । सधैवेत्याचे सलोपे वृद्धिः । अभवन् ।
स परिष्वज्य वैदेहीं वामेनाङ्केन रावणः । तलेनाभिजघानाशु जटायुं क्रोधमूछितः ॥ ३७ ॥ जटायुस्तममिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून दश तदा व्यपाहरदरिंदमः॥३८॥ संछिन्नबाहोः सद्यैव बाहवः सहसाऽभवन् । विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ॥ ३९ ॥ ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः। मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥४०॥ ततो मुहूर्त सङ्कामो बभूवातुलवीर्ययोः । राक्षसानां च मुख्यस्य पक्षिणा प्रवरस्य च ॥४१॥ तस्य व्यायच्छमानस्य रामस्याथै सरावणः। पक्षी पावों च पादौ च खङ्गमुद्धृत्य सोऽच्छि नत् ॥ ४२ ॥ स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात हतो गृध्रो धरण्यामल्पजीवितः॥४३॥ तं दृष्ट्वा पतितं भूमौ क्षतजार्द्र जटायुषम् । अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ॥४४॥ तं नीलजीमूतनिकाश कल्पं सुपाण्डुरोरस्कमुदारवीर्यम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥४५॥ प्रादुरभवन् । विषज्वालेत्युपमानविशेषणाद्वाहूनां सायुपत्वं गम्यते ॥ ३९ ॥ तत इति । अपोथयदताडयत् ॥४०॥ तत इति । सङ्घामो युद्धम् ॥४१॥ तस्येति । व्यायच्छमानस्य व्यायाम कुर्वतः । “आङले यमहनः" इत्यात्मनेपदम् । “शरीरायासजनकं कर्म व्यायाम उच्यते" इति। वाग्भटः । युद्धं कुर्वतः इत्यर्थः। पाचौँ पक्षमूले ॥४२॥ स इति । अल्पजीवितः द्वित्रिक्षणावस्थानोचितप्राण इत्यर्थः ॥४३॥ क्षतजं शोणितम् ॥४४॥ नीलजीमूतनिकाशकल्पनीलमेघप्रकाशतुल्यम् । अग्निदावं दावाग्निम् ॥ ४५ ॥ सच्छिन्नवाहोः कर्तितबाहोरपि तस्य वाहवः पुनः सहसा समभवन वल्मीकात्पन्नगा इव ॥ ३९-४१॥ तम्येति । व्यायच्छमानस्य व्यायाम कुर्वतः । “शरीरायास जनक कर्म व्यायाम उच्यते" इति । युद्धं कुर्वत इत्यर्षः ॥ ४२-४४॥ नीलजीमूतनिकाशकल्प नीलजीमूतस्य निकाशः प्रकाशः तत्कल्पम्, तत्सदृशभकाश
१२५॥
For Private And Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
ततः परिष्वज्य बाहुभ्यामिति शेषः ॥ ४६ ॥ इति श्रीगोवि० श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥ जटायुर्युद्धकाले विसृष्टायाः पुनरपि रावणेन हरणप्रकारमाह- तमित्यादि । राववाश्रमादित्यवाधित्वात्पञ्चमी ॥ १ ॥ सात्विति । रावणेन विनिहतं समीक्ष्ये ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥ ४६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥ १ ॥ सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ २ ॥ आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा । विललाप सुदुःखार्ता सीता शशिनिभानना ॥ ३ ॥ निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् । अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥ ४ ॥ नूनं राम न जानासि महद्व्यसनमात्मनः । धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ॥ ५ ॥ त्यन्वयः॥२॥ विशेषान्तरं वक्तुं पुनरनुवदति - आलिङ्ग्येति । कराभ्यां संस्पृश्येत्यर्थः ॥ ३ ॥ निमित्तमिति । लक्षणानि अक्षिस्पन्दनादीनि तेषां ज्ञानम् । शकुनीनां पिङ्गल्यादीनां स्वरस्य दर्शनं ज्ञानम् । नराणां सुखदुःखेषु निमित्तं ज्ञापकं प्रतिदृश्यते ॥ ४ ॥ ततः किमित्यत्राह - नूनमिति । हे राम ! आत्मनो म (ह) द्वयसनं न जानासि किमिति काकुः, जानास्येव । यस्मान्मदर्थे मदपहरणसूचनप्रयोजनमुद्दिश्य मृगपक्षिणः काकुत्स्थं त्वामभिधावन्ति । मित्यर्थः । अग्रिदावम् अग्निश्वासी दावश्चेत्यग्निदावः तम् । करिकलभवत्सामान्यविशेषयोः सह प्रयोगः ॥ ४५ ॥ ४६ ॥ इति श्रीमहे श्रीरामायणनस्व० आरण्यकाण्ड व्याख्यायामेकपञ्चाशः सर्गः ॥ ५१ ॥ १ ॥ सा त्वित्यादि । गृध्रराजं जटायुषम् || २ || ३ || लक्षणज्ञानं लक्षणम् अक्षिस्पन्दनादीनि लक्षणानि तेषां ज्ञानम् । शकुनि स्वरदर्शनं पिङ्गल्यादिपक्षिस्वरस्य दर्शनं ज्ञानम् । नराणां सुखदुःखेषु निमित्तं ज्ञापकं कारणं दृश्यते ज्ञापयति ॥ टीका-अन्ये तु निमित्तं लक्षणं ज्ञानमिति पाठमङ्गीकृत्य एवं | व्याचक्षते निमित्तं गोमायुत्वादिकम्, लक्षणम् अङ्गस्पन्दनादिकम, ज्ञानं यदृच्छया तथा प्रतिमासः ॥ ४ ॥ एवं मदपहरणरूपव्यवसायसूचकसामम्यां सत्यामपि तव व्यवसायज्ञानं नास्तीति चित्रमिति श्रीरामं सीता उपालभते न नूनमिति । हे राम ! आत्मनो मम महयसनं न जानासि, मदर्थे मदपहारस्चनरूपप्रयोजनमुद्दिश्य मृगपक्षिणः • सर्गफलस्तुतिः । स्कान्दे- “ श्रुत्वा खगेश्वरस्यापि रचसामीश्वरस्य च । आयोधनमृणान्मुक्तो भृत्यः स्वामिकृताद्भवेत् ॥ " इति ॥
For Private And Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भू.
।१२६॥
नूनं सम्प्रति मझ्यसनमूचकाः मृगपक्षिणः काकुत्स्थं त्वामभिधावन्ति । तेन निमित्तेन मद्यसनं जानास्येवेत्यर्थः ॥५॥व्यसनमेवाह-अयं हीति । अयं विहङ्गमः पापचारेण रावणेन विनिहतः शेते ॥६॥ शृण्वतामन्तिके यथा शृण्वतां समीप इव, दूरस्थितं राम लक्ष्मणं च रामेति लक्ष्मणेति च सम्बोध्यास ५,२ आक्रन्दत् ॥ ७॥ क्लिष्टमाल्याभरणां मृदितमाल्याभरणाम् । क्षणं विश्रान्तः अभ्यधावत अभ्यधावत् ॥८॥ तामित्यादि द्वावेकान्वयो।लतामिव भूत
अयं हि पापचारेण मांत्रातुमभिसङ्गतः । शेते विनिहतो भूमौ ममाभाग्यादिहङ्गमः॥६॥ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना । सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥७॥ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथं वत् । अभ्यधावत वैदेही रावणो राक्षसाधिपः ॥ ८॥ तां लतामिव वेष्टन्तीमालिङ्गन्ती महाद्रुमान् । मुश्च मुश्चेति बहुशः प्रवदन् राक्षसाधिपः ॥ ९॥ क्रोशन्ती राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहा न्तकसन्निभः ॥१०॥ प्रधर्षितायां सीतायां बभूव सचराचरम् । जगत्सर्वममर्यादं तमसाऽन्धेन संवृतम् ॥१॥ न वाति मारुतस्तत्र निष्प्रभोभूद्दिवाकरः॥ १२ ॥ दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा । कृतं कार्यमिति
श्रीमान् व्याजहार पितामहः ॥ १३ ॥ विष्टन्ती वेष्टमानाम् ॥९॥१०॥प्रधर्पितायामिति । अमर्याद भिन्नसत्त्वप्रकृतिकम् । अन्धेन गाडेन तमसा अज्ञानान्धकारेण । तदा जगत्सर्वं संवृतं विमूढं चासीदित्यर्थः ॥ ११॥ न वातीत्यर्धमेकं वाक्यम् ॥ १२ ॥ दृष्ट्वेति । परामृष्टाम् अपहृताम् । दिव्येन चक्षुषा ज्ञानेन । दृष्ट्वा ज्ञात्वा । कार्य धावन्ति अशुभसूचकास्सन्तः सवरन्तीत्यर्थः ॥५॥ अयमिति । अयं विहङ्गमो जटायुः मां बातुं पापचारेण रावणेनेति शेषः । सङ्गतः युद्धार्थ सङ्गतस्सन विनि इतः शेत इत्यन्वयः॥६॥ बाहीति । शृण्वतामन्तिक जना यथा समाक्रन्दन्ति तथा समाक्रन्ददिति सम्बन्धः ॥ ७ ॥ शिष्टानि परिमृदितानि ॥८॥ तान ॥१२॥ इमान वेष्टयन्ती वेष्टमाना लतामिव दुमान आलिङ्गन्ती तां जमाहेत्यन्वयः ॥९॥ जीवितान्तायेत्यनेन परस्त्रीकेशस्पर्शो यस्य कस्यापि जीवितापहाराति बोधि तम् ॥ १०॥ अमर्यादम् अतिक्रान्तनैसर्गिकावस्थानम् । अन्धेन तमसा गाढ़ेन तमसा ॥ ११ ॥ १२ ॥ परामृष्टामघहताम् । विम्येन चक्षुत्युत्तरशेषः । तथा च
For Private And Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बालकाण्डे विष्णुना प्रतिज्ञातं कृतमिति व्याजहार । प्रीत्यतिशयेन पुरुषान्तरासनिघानेऽप्युदाहरत् ॥ १३॥ प्रहृष्टा इति । रावणवधस्य सिद्धप्राय त्वेन हर्षः, तादात्विकसीतादशावलोकनेन व्यथा । सीतां परामृष्टां दृष्ट्वा यदृच्छया दैवगत्या रावणस्य प्राप्तं सन्निहितं विनाशं च बुद्ध्वा व्यथिताः प्रहृष्टाश्चासन्नित्यन्वयः॥१४॥ स त्विति । तुशब्देन ऋष्यादिभ्यो व्यावृत्तिः।।१५॥ तप्ताभरणं तप्तं काञ्चनाभरणम्, तत्तुल्यवर्णाङ्गी। विद्युत् विशेषेण द्योत
प्रहृष्टा व्यथिताश्चासन सर्वे ते परमर्षयः । दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः। रावणस्य विनाशं च प्राप्त बुध्वा यदृच्छया ॥ १४ ॥ स तु तां रामरामेति रुदन्ती लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥ १५॥ तप्ताभरणवर्णाङ्गी पीतकोशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामिनी यथा ॥ १६ ॥ उद्धृतेन च वस्त्रेण तस्याः पीतेन रावणः। अधिकं प्रतिबभ्राज गिरिदीप्त इवाग्निना॥ १७॥ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ १८॥ तस्याः कौशेयमुद्भूतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ १९॥ तस्यास्तत्सुनसं वक्रमाकाशे रावणाङ्कगम् । न रराज विना
रामं विनालामिव पङ्कजम् ॥२०॥ माना सौदामिनी तडित् । अनेन तडिद्यथा मेघे क्षणं तिष्ठति तथा रावणे सीतेति सूचितम् ॥१६॥ उद्धृतेति अत्रापि सीताग्रहणेन रावणस्य सन्तापो भवि प्यतीत्यलङ्कारेण वस्तुवनिः ॥१७॥ तस्या इति । रावणमभ्यकीर्यन्त रावणाले पतितानीत्यर्थः। अत्र रावणैश्चर्येक्षणाद्विशीर्ण भविष्यतीति वस्तुना वस्तु ध्वनिः॥१८॥ तस्या इति। आतपेमध्याह्ने।आदित्यरागेण तात्रम् अरुणमश्रमिव बभौ। अनेन रावणविनाशपिशुनोत्पातःसूचितः॥१९॥ तस्यास्तदिति। "उपसर्गाच" इति नासिकाशब्दान्ताबहुव्रीहेरच समासान्तः । नासिकाशब्दस्य नसादेशश्च । अब सीताया मुखविवर्णत्वोक्त्या खेदातिशय उच्यते ॥२०॥ पितामहो ब्रह्मा दिव्येन चक्षुषा आलोच्येति शेषः । कार्य देवकार्य कृतमिति व्याजहारेत्पन्वयः ॥ १३ ॥ प्रहृष्टा इति सार्धश्लोकमेकं वाक्यम् । रावणवधरूपकार्य निष्पत्रमिति प्रहृष्टाः, सीतायास्तात्कालिकी व्यथां दृष्ट्वा व्यथिताश्चाभवन ॥ १४ ॥ १५ ॥ विद्युत्सौदामिनीति । सुदामा पर्वतविशेषः रत्नादिसहितः। तत्र भवा विद्यदतिस्फूटा भवति तद्वदित्यर्थः ॥१६॥ १७॥ अभ्यकीर्यन्त रावणं पद्मपत्रादिकं रावणाने पतितमभूदित्यर्थः ॥ १८॥ आतपशब्दः सन्ध्याकालं लक्षयति,
२१॥
J
For Private And Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ.Mअथ त्वरितगमनमाह-बभूवेति । अत्र मुखमिति शेषः । जलदं भित्त्वा उदितः प्रकाशमानश्चन्द्र इव मेघरन्धे भासमान इत्यर्थः । अव प्रतिचन्द्र टी.आ.को. ॥१२॥ दर्शनरूपोत्पातः सूच्यते । पद्मगर्भाभं विकसितपद्माभमित्यर्थः । अवणं निर्दोषम् ॥ २१ ॥ शुलैरिति । न शुशुभ इति वक्ष्यमाणमनुषज्यते ।
स०५९ रावणाङ्कगं सन्न शुशुभे । अमनुरूपत्वादिति भावः ॥२२॥ रुदितमिति। रुदितं रोदनवत् अत एव व्यपमृष्टासम् अनिवृत्ताश्रुकम् । हाटकप्रभाव बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः। सुललाटं सुकेशान्तं पद्मगर्भाभमत्रणम् ॥२१॥ शुक्कैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् । तस्यास्तद्विमलं वक्रमाकाशे रावणाङ्कगम् ॥ २२॥ रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम् । सुनासं चारु ताम्रोष्ठमाकाशे हाटकप्रभम् ॥२३॥ राक्षसेन समाधूतं तस्यास्तद्दनं शुभम् । शुशुभे न विना राम दिवा चन्द्र इवोदितः ॥ २४ ॥ सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् । शुशुभे काञ्चनी काञ्ची नीलं मणि मिवाश्रिता ॥ २५॥ सा पद्मगौरी हेमामा रावणं जनकात्मजा। विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ॥२६॥
तस्प्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् । प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ २७ ॥ हिरण्यप्रभम् । “हिरण्यं हेम हाटकम्" इत्यमरः।पूर्व मनोज्ञं मुखम् इदानीम् रुदितादिमत्त्वान्न शुशुभ इति भावः ॥२३॥ राक्षसेन निमित्तेन समाधूतं ५ भयकम्पितम् ॥ २४ ॥ सेति । राक्षसाधिपमाश्रिता सा सीता नीलं मणिमाश्रिता काञ्चनी काञ्चनमयी काञ्ची मेखलेव शुशुभे, रजतमेव । नीलरत्नस्य परभागकरमिति प्रसिद्धिः । तेन काञ्चनस्य नीलमणिशोभातिरस्कारकत्वात् शुशुभ इति व्यतिरेकोत्या न शुशुभे इत्यर्थः । नेत्यनुषङ्गो । वा ॥२५॥ पद्मगौरी पद्मवत्पीतवर्णा, अनेन सुकुमारवर्णतोक्ता। हेमामेत्यनेन स्थिरवर्णतोक्ता । तप्तभूषणा तपनीयभूषणा । विद्युदिव सीता तस्मिन् क्षणं स्थितापि सौहृदं नाकासतेत्यर्थः ॥२६॥ तरुविशेषप्रवालवत् रक्ता पीतवर्णा । "तेन रक्तं रागात्" इत्यत्र रागशब्दो हि वर्णमात्रे । तदानी कनकप्रभम् आदित्यरागेण ताम्रमनमिव बभौ ॥ १९॥२०॥बभूव जलदमित्यादिश्लोकद्वयमेकं वाक्यम् । तस्याः सीतायाः रावणागतं वक्त्रं नीलं जलदं ॥१२॥ भित्त्वा उत्थितश्चन्द्र इव बभावित्यन्वयः ॥ २१ ॥ २२ ॥ रुदितेन रोदनेन व्यपमृष्टानमुपमार्जितावुकम् ॥ २३-२५ ॥ सेति । पद्मगौरी रक्तपद्मारुणा । तप्तभूषणा तपनीयभूषणा ॥ २६ ॥ तरुभवालरक्ता तरुपल्लवारुणा हेमवर्णेति यावत् । तरूपवालरत्नेति पाठे-प्रवालसहकारला ॥ २७-३५ ॥
ASS
For Private And Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रयुक्तः । कक्ष्या इभवन्धनी । यथा कक्ष्या गजगता गण यन्तुर्नियामं करोति तयेयं रावणं प्राप्य रामनिवाझमकरोदिति भावः ॥ २७ ॥ सचपलः। सविद्युत् । यथा सगर्जितो मेष आशु निस्सारो भविष्यति तयेति भावः ॥२८॥ उत्तमति । उत्तमाङ्गाच्छिरसः॥२९॥ सा स्विति । सा पुष्पवृष्टिः। रावणवेगेन रावणवेगजनितवातेन । समाधूता पुनर्दशग्रीवमेव अभ्यवर्तत अभितःप्रावर्तिष्ट । अनेन रावणस्य त्वरितगमनमुक्तम् ॥ ३०॥ उक्त
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः । बभौ सचपलो नीलः सघोष इव तोयदः ॥२८॥ उत्तमाङ्गाच्युता तस्याः पुष्पवृष्टिः समन्ततः। सीताया ह्रियमाणायाः पपात धरणीतले ॥२९॥ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः। समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥३०॥ अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् । नक्षत्रमाला विमला मेरु नगमिवोन्नतम् ॥ ३१ ॥ चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसङ्काशं पपात मधुर स्वनम् ॥ ३२॥ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥३३॥ तस्यास्तान्यनिवर्णानि भूषणानि महीतले । सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३४॥ तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः। वैदेह्या निपतन् भाति गङ्गेव गगनाच्युता ॥३५॥ उत्पन्नवाताभिहता नाना द्विजगणायुताः । मा भरिति विधूताना व्याजहरिव पादपाः ॥ ३६॥ पुष्पवृष्टिं वर्णयति-अभ्यवर्ततेति । धारा पतिः ॥ ३१॥ चरणादिति वामचरणादित्यर्थः । भ्रष्टं शिथिलं पपात ॥ ३२॥ तामिति । उत्पातसूचिका तारा महोल्का ॥ ३३ ॥ भूषणानि उपात्तनूपुरादिभिन्नानि ॥३४॥ भाति भाति स्म ॥ ३५॥ उत्पन्नेति । रावणवेगोत्पनेत्यर्थः । वातकम्पितान उत्पातवाताभिहताः इति पाठः । ऊर्ध्ववातामिहताः। द्विजगणायुताः पक्षिगणयुक्ताः ॥३६॥ M तिल०-उत्तमाङ्गादिति । मातस्वया सम्पादितोऽस्मन्मनोरथः इति हादेवैः क्रियमाणा पुष्पवृष्टिस्तदुत्तमाङ्गाष्प्युता तत्काले भूमी पपातेति कतकः । वस्तुतो रावणसनिधी देवानां तथा वीर्यासम्मवात् उक्षमाले धृतपुष्पाणां तदेगेन ततश्न्युत्योत्तमासाम्प्यतेत्युक्तम् । अत एवाने भूमौ पुष्पयुक्त मार्ग दृष्ट्वा रामो वक्ष्यति-" अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण । अपिनद्धानि वैदेया मया दचानि कानने ॥ " इति । सा पुष्पवृष्टिः राजणवेगेन रावणगमनबैगजनितवायुवेगेन समाधूता पुनः दशग्रीवमेव अम्पवर्तत अमितः प्राप्यातिष्ठन् ॥ २९ ॥ ३०॥ मत्र प्रकरणे वारं वारं वैश्रवणानुजत्वोक्या ईशक्रियाया अत्यनौचित्यप्रदर्शनन शीघ्रफलदत्वं चयति ॥ ३१॥
For Private And Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
बारा.म.
प्रत्वात् पक्षिगणरववत्त्वाच्च विधूतायाः आश्वासनाय चलितशिरसः सन्तः मा भैरिति व्याजहुरिख ॥३६॥ गतोच्छासां गतप्राणाम्, मूच्छितामिति टी.आ.कां. यावत् । तादृशी सखीमिव मैथिलीमुद्दिश्य । अशोचन्त अशोचन् । वस्तकमलाः कान्तिहीना इत्यर्थः । प्रस्ताःभीताः मीनाः मस्त्याः जलेचरा- ५२ नकादयश्च यासु ताः । वस्तेत्यादिना आकुलनेत्रत्वादिकमुच्यते ॥ ३७॥ समन्तादिति । तदा व्यापादयः समन्तान्नानादेशात् । अभिसम्पत्य
नलिन्योध्वस्तकमलास्त्रस्तमीनजलेचराः। सखीमिव गतोच्छासामन्वशोचन्त मैथिलीम् ॥३७॥ समन्तादभि सम्पत्य सिंहव्याघ्रमृगद्विजाः। अन्वधावंस्तदा रोषात्सीतां छायानुगामिनः॥ ३८॥ जलप्रपातास्रमुखाः शृङ्गै रुच्छ्रितवाहवः।सीतायां द्वियमाणायां विक्रोशन्तीव पर्वताः॥३९॥ द्वियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः। प्रतिध्वस्तप्रभः श्रीमानासीत् पाण्डरमण्डलः॥४०॥ नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता । यत्र रामस्य वैदेही भार्या हरति रावणः। इति सर्वाणि भूतानि गणशः पर्यदेवयन् ॥ ४० ॥ वित्रस्तका दीनमुखा रुरुदुर्मुग पोतकाः। उद्धीक्ष्योदीक्ष्य नयनैरास्रपाताविलेक्षणाः ॥४२॥ सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः । विक्रोशन्ती दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ॥ ४३॥ तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम् । अवेक्षमाणां बहुशो वैदेही धरणीतलम् ॥४४॥ आगत्य । रावणे रोषाच्छायानुसारिणः सन्तोऽन्वधावन् ॥ ३८॥ जलप्रपातरूपाण्यवाणि मुखे येषां ते । उच्छितबाहवः उन्नतबाइवः । विक्रोशन्तीव व्याक्रोशन्निव ॥३९॥ श्रीमान् प्राप्तविषयशोक एव श्रीः॥४०॥ नास्तीति सार्धशोक एकान्वयः। अनृशंसता दया। यत्र यस्मात् । गणशः सशः ।पर्य। देवयन् व्यलपन् ॥ ११॥ विस्तका इति स्वार्थे कः। मृगपोतकाः मृगशावाः । आविलं कलुषम् ॥४२॥ सुप्रवेपितेत्यादिशेकद्वयमेकान्वयम् । तथा मतोच्छ्वासां मञ्छिता सखीमिव गतोच्छ्वासाः सीतादुर्दशादर्शनात् प्राप्तनिवासाः नलिन्यः शोचन्ति ॥ ३० ॥ समन्तादिनि । रोपात रावणविषयरोपात ॥१२॥ ॥३८ ॥ जलप्रपातरूपाणि जलप्रवाहरूपाण्यत्राणि अणि मुखेषु येषां ते तथोक्ताः ॥३९॥४०॥ नास्ति आर्जवं मनोवाकायकर्मभिरजिझम् । अनुशंसता दया। यत्र यस्मान ॥४१॥ ४२ ॥ सुप्रवेपितेत्यादिलोकद्वयमेकं वाक्यम् । धरणीतलमवेक्षमाणां रामलक्ष्मणागमनकाइयेति भावः ॥ ४३ ॥ ४४ ॥
For Private And Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वाचामगोचरं दुःखम् । धरणीतलं बहुशोऽवेक्षमाणां रामलक्ष्मणप्रत्याशयेति भावः ॥ ४३॥४४॥ स इति । विप्रसृष्टं पिलुलितं विशेषकं तिलक यस्यास्ताम् । “ तमालपत्रतिलकचित्रकाणि विशेषकम् ।" इत्यमरः । मनस्विनी दृढमनस्काम, पतिव्रतामित्यर्थः ॥ १५ ॥ तत इति ।
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् । जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥ ४५ ॥ ततस्तु सा चारु दती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली। अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्रा भयमारपीडिता॥४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विपञ्चाशः सर्गः ॥५२॥
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा । दुःखिता परमोदिना भये महति वर्तिनी ॥१॥ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ॥२॥
न व्यपत्रपसे नीच कर्मणाऽनेन रावण ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥३॥ शुचिस्मितेति भूतपूर्वाभिप्रायेण स्वाभाविकहसितत्वादा । विवर्णवका बभूवेति शेषः ॥१६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥५२॥ अथ सीता रावणस्य चौर्यवृत्त्यादिकं बहुशो निन्दति-खमित्यादिना । दुःखिता। बभूवेति शेषः । परमोद्विमा कम्पिता। "ओबिजी भयचलनयोः" इत्यस्मानिष्ठा । वर्तिनी वर्तमाना ॥१॥ रोपवद्रोदनमपि रक्तिमहेतुः॥२॥ निति । नीचेति सम्बोधनम् । न व्यपत्रपसे न लबसे । विरहिताम्, रामलक्ष्मणाभ्यामिति शेषः॥३॥
विममष्टविशेषको विशेषकं तिलकम् ॥ ४५ ॥ तत इति । शुचिस्मितेति भूतपूर्वगत्या । बन्धुजनेन श्रीरामेण विनाकृता। विवर्णवोत्पनन्तरं बभूवेति शेष प.अत्रालद्वारवर्णनं देच्या व्यथातिशयप्रदर्शनार्थम् ॥४६॥ इति श्रीमहेश्वरतीषिक श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विपक्षाशः सर्गः॥५२॥
अथ सीतया क्रियमाणपारुष्य एव तो हरति स्मेत्याह-वमिति । वर्तिनीत्यनुप्यपि णिनिराषः॥१॥२॥ अनेन कर्मणा चौयेणेत्पर्षः ॥२॥ | स-समये रामे सदा वतिन्यपि दानी परमोदिना सती दु:खिताऽभूत् । था। महति भये अपरमोहिमापि पदानी दुःखिता । पहा अमेन गत्या हतौ रामवियोगे वर्तत इति तथा । एतत्पशे णिनेरास्वन कल्प नीयम् ॥ १ ॥ नीचेति कर्मविशेषणं सम्बुद्धयन्त च ॥ ३ ॥
For Private And Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www
bath.org
Acharya Shri Kalassagarsun Gyarmandir
बा-राम. ११२९॥
टी.आ.कॉन .
त्वयैवेति । हतु मामिति शेषः । अपवाहितः अपनीतः। मृगरूपेण मायया मायारूपमृगेणेत्यर्थः ॥४॥ य इति । पुराणो वृद्ध इति व्यङ्गयोक्तिः। अतिवृद्धं हत्वा शूरोऽहमिति मन्यस इति भावः ॥५॥ परममिति सोल्लुण्ठनं वचनम्, अतिनीचमित्यर्थः। तत्र हेतुमाह विश्राव्येति । हि यस्मात् स्वनामधेयं विश्राव्य अहं रावणोस्मीति स्वनाम प्रख्याप्य युद्धनास्म्यहं जितेति व्यतिरेकोक्तिः । यद्वा ते परमम् अवीर्य कीवत्वं हि यस्माद्युद्धे न जितास्मि ॥६॥
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता । ममापवाहितोभर्ता मृगरूपेण मायया ॥४॥ यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः। गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥५॥ परमं खलु ते वीर्य दृश्यते राक्षसाधम । विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥६॥ ईदृशं गर्हितं कर्म कथं कृत्वा न लजसे । स्त्रियाश्च हरणं नीच रहिते तु परस्य च ॥७॥ कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः॥८॥ धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवास्तदा । कुलाकोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ ९॥ किं कर्तु
शक्यमेवं हि यज्जवेनैव धावसि । मुहूर्तमपि तिष्ठस्व न जीवन प्रतियास्यसि ॥ १०॥ रहिते स्वामिरहितप्रदेशे। परस्य स्त्रियाः हरणरूपमीदृशं गार्हतं निन्दितं कर्म कृत्वा कथं न लजसे ॥ ७ ॥ शौण्डीर्यमानिनः तव कर्म कुत्सितं सुनृशंसम् अधर्मिष्ठं च कथयिष्यन्तीत्यन्वयः ॥८॥ विगिति । तदा हरणकाले । यच्छौर्य सत्त्वं बलं कथितवानसि तद्धिक । “ उदहेयं । भुजाभ्यां तु मेदिनीमम्बरे स्थितः।" इत्यादि त्वदुक्तमन्तप्रलपनमित्यर्थः। कुलाकोशकरं कुलनिन्दाकरम् ॥९॥ यत् यदा एवं जवेनेव धावसिष तदा रामेण त्वगि किं कर्तुं शक्यम् । तर्हि कदा शक्यमित्यत आह मुहूर्तमिति । मुहूर्तमपि मुहूर्तमेव तिष्ठस्व तिष्ठ तदा जीवन् सन् न प्रतियास्यसि । त्वयैवेति । मृगरूपेण परिणतया मायया । मम भर्ता अपवादितः अन्यत्र नीतः ॥ ४॥ य इति । पुराणः वृद्धः, अत एवास्य निपातः तव वीर्यहेतुर्न भवतीति मावः । परममिति व्यङपोक्तिः । विश्राप्य त्वदीयं नामधेयं श्रावयित्वा युद्धेन जितास्मीति योजना। टी-युद्ध इति सप्तम्पन्तं पदम् ॥ ५॥५॥गर्हितमिति । ईदृशं परस्त्रीहरणरूपं कर्म । रहितेन पतिरहितेन कालेन कृत्वा कर्य न लजसे ॥ ७॥८॥ धिगिति । कुलाक्रोशकर कुलनिन्दाकरम् ॥९॥ किं कर्तुमिति । भयेन। धावसीति यत् एवं कर्तुं शक्यं किम् न शक्यमित्यर्थः । श्रीरामभयेन त्वया पलायनं क्रियते तदेतन्मया निवारयितुं न शक्यम्, स्त्रीत्वादिति भावः। यद्वा इह
१२९॥
For Private And Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मृतो भविष्यसीत्यर्थः ॥१०॥ उक्तमुपपादयति-न हीति ॥११॥ दर्शनप्राप्तिमात्रेण कथं जीवितुमशक्यत्वं तत्राह-न समिति । अथ कर्तव्यमुपदिशतिसाध्विति । अर्धश्लोकः एकान्वयः । आत्मनः पथ्यं हितं साधु कृत्वा विचार्य । कृतिहि नानार्थों धातुवृत्तिकृतोक्तः, यथा उरसि कृत्वा मनसि कत्वेति 10 मां साधु सम्यक् आर्जवपूर्वकं मुञ्च ।। १२॥ अमोचने बाधकमाह-मदिति । त्वं मां यदि न मुञ्चसि तदा मम पतिःमत्प्रधर्षणेन मत्परिभवेन रुष्टः सन् नहि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः । ससैन्योपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ११॥ न त्वं तयोः शरस्पर्श सोढुं शक्तः कथञ्चन । वने प्रज्वलितस्येव स्पर्शमग्नेविहङ्गमः । साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुश्च रावण ॥ १२॥ मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम । विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ १३ ॥ येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि । व्यवसायः स ते नीच भविष्यति निरर्थकः ॥ १४ ॥ न ह्यहं त मपश्यन्ती भर्तारं विबुधोपमम् । उत्सहे शत्रुवशगा प्राणान धारयितुं चिरम् ॥ १५॥ ननूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे । मृत्युकाले यथा मयों विपरीतानि सेवते ॥ १६ ॥ मुमूर्पूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ।
पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ॥१७॥ भ्रात्रा सह त्वद्विनाशाय यत्न विधास्यति ॥ १३ ॥ अहमपि सफलयत्नो भविष्यामीत्याशङ्कयाह-येनेति । व्यवसायेन भोगव्यवसायेनेत्यग्राम्योक्तिः N१४॥ नैरर्थक्यमेवाहन हीति । इदानी कथं धारयसीत्यत्र परिहारश्चिरमिति ॥ १५॥ किञ्च त्वमात्मनः श्रेयः प्रियं पथ्यं हितं वा न समवेक्षसे न पर्यालोचयसि । किन्तु मृत्युकाले मत्यों यथा विपरीतानि सेवते तथा त्वमपि विपरीतानि सेवस इत्यर्थः॥ १६॥ त्वां कण्ठे कालपाशावपाशितं काल भयेन धावसीति यत् एवं कर्तुं शक्यं किम् न शक्यम् शक्त्यभिमानपलायनयोरन्योन्यविरोधादित्यर्थः । मुहूर्तमपि मुहूर्तमेव तिष्ठस्व यदि शूर इति शेषः। १०॥ ११ ॥ साध्विति । आत्मनस्तव पध्यं कुरू, साधु यत्समीचीनमित्यर्थः । कि तत्पध्यमत आह-साध्विति । मां मुश तत्साधुत्वमित्यर्थः ॥ १२ ॥ मदिति ।। विधास्यति यत्नमिति शेषः ॥ १३ ॥ १४॥ व्यवसायनरर्थक्यमेवाह-नाहमिति ॥ १५॥ न नूनमिति । पथ्यं सुखोदकम् श्रेयः, वासं लङ्कारूपं निवासं न नावेक्षसे उभयं त्यकुमिकासीत्यर्थः ॥ १६॥ टीका-मुनर्पणामिति । कालपानावपाशित पदम् ॥ १०॥
K
For Private And Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भ.
पाशेन बद्धं पश्यामि ॥ १७॥ यथेति । किञ्च यन प्रकारेण न बिभेषि तेन प्रकारेण महीरुहान हिरण्मयान सम्पश्यसीति मन्य इति योजना ॥१८॥Mटी.आ.st. नदीमिति । रुधिरोषैः रक्तौः सह निवहति प्रवहतीति तथा । असिपत्रवनम् असिमयपत्रयुक्तवनमिति नरकविशेषस्य नाम । पश्यसीति वर्त .. मानसामीप्ये वर्तमाननिर्देशः॥१९॥ पारदारिकस्यासाधारणनरकानुभवं दर्शयति-तप्तेति । तप्तानि सद्योऽमिनिष्टप्तानि काञ्चनमयानि पुष्पाणि यस्या।
यथा चास्मिन भयस्थाने न बिभेषि दशानन । व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान ॥१८॥ नदी वैतरणी धोरां रुधिरौषनिवासिनीम् । असिपत्रवनं चैव भीमं पश्यसि रावण ॥ १९ ॥ तप्तकाञ्चनपुष्पा च वैडूर्य प्रवरच्छदाम् । द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ॥ २० ॥न हि त्वमीदृशं कृत्वा तस्यालीक महात्मनः । धरितुं शक्यसि चिरं विषं पीत्वेव निघृणः ॥२१॥ बद्धस्त्वं कालपाशेन दुर्निवारण रावण ।क गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः॥२२॥ निमेषान्तरमात्रेण विना भ्रात्रा महावने । राक्षसा निहता येन सहस्राणि
चतुर्दश ॥ २३ ॥ स कथं राघवो वीरः सर्वास्त्रकुशलो बली। न त्वां हन्याच्छरैस्तीक्ष्णौरिष्टभार्यापहारिणम् ॥२४॥ स्ताम् ।स्वर्णस्य तप्तत्वेतीवौष्ण्यं भवति । वैडूर्यप्रवराः वैडूर्यमणिश्रेष्ठमया छदाः पर्णानि यस्यास्ताम् । अत्रापि तप्तेति विशेषणं बोध्यम् । शाल्मली | पारदारिकालिङ्गयत्वेन यमलोकोत्पन्ना शाल्मलीवृक्षाकारस्थूणाम् । द्रक्ष्यसे द्रक्ष्यसि, आलिङ्गितुमिति शेषः॥२०॥ भवत्वेवं कालान्तरे, सद्यो लब्धं हि सुखमित्यवाह-न हीति । तस्य अलीकमप्रियं कृत्वा । “अलीकं त्वप्रियेऽनृते" इत्यमरः । धरितुं जीवितुम् ॥२१॥ त्वामादाय देशान्तरं गमिष्यामि। तदान मे रामभयं तबाह-बद्ध इति । भर्तुरिति हेतौ पञ्चमी । तस्माद्धेतोः क गतः सन् शर्म लप्स्यसे नक्वचिदपीत्यर्थः ॥ २२ ॥ कयं तस्य तादृशी शक्तिरित्यत्राह दाभ्याम्-निमेषेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण । पात्रा विना एकाकिनेत्यर्थः ॥ २३ ॥२४॥ जापति । हिरण्मयपक्षदर्शनं प्रत्युचि वैतरण्यादि वातनास्थानम् । पश्यसीति वर्तमानसामीप्ये लट् ॥१८॥१९॥ तप्तेति । शाल्मली यातनावृक्षः ॥ २० ॥ नहीति । निणस्त्वं चिरं नM तिष्ठसीत्पन्षयः ।टी-अलीकम् अप्रियम् । धरितुं चर्तुम् । जीक्तिमिति शेषः ॥२१॥बद्ध इति । मम भर्तुरित्यनन्तरम् अपराधं कृत्वेति शेषः ॥२२॥ निमेति । भाचा विना
॥१३०॥
SH
For Private And Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एतच्चान्यच्च वचनं करुणं परुषं च यथा भवति तथा विललाप परिदेवनमकरोत् ॥ २५ ॥ सीतोक्तं सर्वे पापिष्ठस्य तस्य समुद्रघोषतुल्यमासी ||दित्याह तथेति । तथेति वाचामगोचरत्वोक्तिः । विलापपूर्वं करुणं च यथा तथा भाषिणीं करुणं यथा तथा विवेष्टन्तीं विवेष्टमानाम् । आगतगात्रवेपथुम् उत्पन्नशरीरकम्पाम् ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा। भयशोकसमाविष्टा करुणं विललाप ह ॥ २५ ॥ तथा भृशात बहु चैव भाषिणीं विलाप पूर्व करुणं च भामिनीम् । जहार पापः करुणं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥
ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान पञ्च वानरपुङ्गवान् ॥ १ ॥ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च । मुमोच यदि रामाय शंसेयुरिति मैथिली ॥ २ ॥ वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् । सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ॥ ३ ॥ पिङ्गाक्षास्तां विशालाक्षी नेत्रैरनिमिषैरिव । विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ॥ ४ ॥
Acharya Shri Kailassagarsun Gyanmandir
अथ सीताया अशोकवनिकायां स्थापनमाड़-ह्रियमाणा त्वित्यादि । नाथं रक्षकम् ||१|| तेषामित्यादिसार्धश्लोक एकान्वयः । उत्तरीयम् उत्तरीयभूतं कौशेयम् । आभरणानि कौशेये बद्धा मुमोचेत्यर्थः । किमर्थ मुमोचेत्यत्राह - यदि रामाय शंसेयुरिति । यदृच्छया दृष्टाय रामाय स्वस्य रावणापहरणं कथयेयुरिति प्रत्याशयेत्यर्थः । " आशंसावचने लिङ् " इति लिङ् ॥ २ ॥ वस्त्रमिति । सहभूषणं भूषणान्तरितं वस्त्रम् । उत्सृज्य उन्मुच्य । तन्मध्ये सीतया निक्षिप्तमिति यत् तत्कर्म सम्भ्रमात्सीतापहारजनितक्षोभात् न बुद्धवान्। यदि बुद्धचेत गृह्णीयादेवेति भावः ॥ ३ ॥ पिङ्गाक्षाः वानराः, न केवलं एकाकिनेति यावत् ॥ २३ - २५ ॥ तथेति । आगतगात्रवेपथुः भारातिशयात् ॥ २६ ॥ इति श्रीमहेश्वर० आरण्यकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥ ५३ ॥ द्वियमाणेनि नाथं रक्षकम् ॥ १ ॥ नेषामिति । शंसेयुरिनि प्रत्याशयेति शेषः ॥ २ ॥ वखमिति । तत्कर्म भूषणक्षेपणकर्म । सम्भ्रमात् सभयहरणजनित
For Private And Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
चा.रा.म.७वानराः अपितु वानरर्षभाः वानरश्रेष्ठाः । अनिमिषैरिव निमेषरहितैरिव । तथा विकोशन्ती राम रामेति विकोशन्तीमित्यर्थः ॥४॥ पम्पा पम्पोपर्या ॥१३१
काशम् । लङ्कामभिमुख इत्यनेन एतावत्पर्यन्तं रामाश्रमदत्तदृष्टिगतः। ततः स्वच्छन्दं गतवानिति गम्यते। अत एव सुसंहष् इति वक्ष्यते ॥५॥ उत्सङ्गेन । त्यस्य उभयत्राप्यन्वयः। मृत्यु मृत्युहेतुभूताम् ॥६॥ विहायसा आकाशमार्गेण ॥७॥ तिमयो मत्स्यविशेषाः नकाः पाहाः तेषां निकेतं वास
स च पम्पामतिक्रम्य लङ्कामाभिमुखः पुरीम् । जगाम रुदती गृह्य वैदेही राक्षसेश्वरः ॥५॥ तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः । उत्सङ्गेनैव भुजगी तीक्ष्णदंष्ट्रां महाविषाम् ॥६॥ वनानि सरितः शैलान् सर्रासि च विहायसा । स क्षिप्रं समतीयाय शरश्वापादिवच्युतः ॥७॥तिमिनक्रनिकेतं तु वरुणालयमक्षयम् । सरितां शरणं गत्वा समतीयाय सागरम् ॥८॥ सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः । वैदेह्यां द्वियमाणायां बभूव वरुणालयः ॥९॥ अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा । एतदन्तो दशग्रीव इति सिद्धास्तदाऽब्रुवन् ॥१०॥ स तु सीता विवेष्टन्तीमलेनादाय रावणः। प्रविवेश पुरी लङ्क रूपिणी मृत्युमात्मनः॥ ११॥ स्थानम् । वरुणस्य आलयं वासःशरणम् । प्राप्य गता । क्रमेण सागरं समतीयाय ॥ ८ ॥ सम्भ्रमात् रावणदर्शनशोभात् । परिवृत्तोर्मिः रुद्दमीन। महोरगः बहिस्सञ्चाररहितमत्स्यसपः॥९॥ अन्तरिक्षगताश्चारणाः दशग्रीवः एतदन्तः एतत्सीतापहरणावसान इति वाचः ससृजुः उचारित्यर्थः। अन्त शरिक्षगताः सिद्धाश्च एतदन्तो दशग्रीव इत्यब्रुवन् ॥१०॥ आत्मनः रूपिणी रूपवती मुत्युमिति सीताविशेषणम् ॥११॥ चित्तक्षोभाद अतिभारेण शिरसामधोमुखतया च ॥३-५॥ तामिति । मृत्यु मृत्युहेतुभूताम् ॥ ६॥ बनानीति । विहायसा आकाशमार्गेण शिमं समती|
यायेत्यन्वयः ॥ ७॥८॥ सम्भ्रमादिति । सम्बमात अकार्यजनितक्षोमाद । परिवृत्तार्मिः परिचमितोमिः ॥९॥ एतदन्तः एतत्सीताहरणं कर्म अन्तोऽवसानं .११॥ | तिल-सुसंदृष्टः मृत्योस्तवेनाशानात् । केचित्तु-जम्धं रामहस्तान्त्युशरमिति संदष्टः विना बोकट पापं पुष्पक्षयामावेन न मृत्युस्सनिहितस्यादिति तमोगुणाकृतस्मन् मातपि विस्दशब्दव्यवहार तथा
निति बदन्ति । तेषामेतत्सर्गान्ते वक्ष्यमाणं 'बभूव मोहान्मुदितः ' इत्यसतं स्यात् । तथा ' आत्मानं बुद्धिवैकन्या कृतकृत्यममन्यत' इत्युत्तासावेत्यमसङ्गतं स्यात् ॥१॥
For Private And Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
संरूढाः जनाकीर्णाः कक्ष्याः द्वारप्रकोष्ठाः ताभिः बहुलं निबिडम् ॥ १२॥ तत्र अन्तःपुरे । शोकमोहपरायणां शोकमोहपरतन्वाम् । निदधे स्थापित वान् । मयत्रिपुराधिपतिः। मायां मायामयीम्, आश्चर्यशक्तियुक्तामित्यर्थः । त्रियं स्वयम्प्रभां बिले यथा निदधे तथेत्यर्थः ॥ १३ ॥ अब्रवीदिति । Mपिशाची पिशाच्याकाराः राक्षसीः यथेमां स्त्री वा पुमान्वा असंमतः अननुज्ञातः न पश्यति तथाऽब्रवीत् । एनामन्यो न पश्येदित्यत्रवीदित्यर्थः ॥१४॥
सोभिगम्य पुरी लङ्कां सुविभक्तमहापथाम् । संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ॥ १२॥ तत्र तामसितापानां शोकमोहपरायणाम् । निदधे रावणः सीतां मयो मायामिव स्त्रियम् ॥ १३॥ अब्रवीच दशग्रीवः पिशाची!र दर्शनाः। यथा नेमां पुमान स्त्री वा सीतां पश्यत्यसंमतः॥१४॥ मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च । यद्य दिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ॥ १५ ॥ या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् । अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ॥१६॥ तथोक्का राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् । निष्क्रम्यान्तःपुरात्तस्मारिक कृत्यमिति चिन्तयन् ॥ १७॥ ददर्शाष्टौ महावीर्यान राक्षसान पिशिताशनान् ॥ १८॥ स तान दृष्ट्वा महावीयों वरदानेन मोहितः । उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः॥ १९॥ नानाप्रहरणाःक्षिप्रमितो गच्छत सत्वराः।
जनस्थानं हतस्थानं भूतपूर्व खरालयम् ॥२०॥ मुक्तति । एपा ययदिछत्तत्तदेयं यथा मन्छन्दतः मदिच्छानुसारेण यथा ममं दीयते तद्देयमित्यर्थः ॥१५॥ जीवितं न प्रियं मारयेयमित्यर्थः ॥१६ चिन्तयन् महावीर्यान् राक्षसान ददर्श अपश्यत् ॥ १७॥ १८॥ वरदानेन ब्रह्मवरदानेन । तानेतानित्यन्वयः ॥ १९ ॥नानेति “आयुधं तु प्रहरणम्"। यस्य सः तथोक्तः ॥ १०॥ ११ ॥ संकटकक्ष्याबहुलं संकटा बहुजनाकीर्णाः कक्ष्याः द्वाराणि तेर्बहुलम् ॥ १२ ॥ १३ ॥ असम्मतः अस्मदननुज्ञातः पुमान्या अस्मदननुज्ञाता स्त्री वा यथा चैनां न पश्यति तथा रक्षतेति शेषः ॥ १४ ॥ मच्छन्दतः मदनुज्ञावलाव ॥१५-१८॥ वरदानेन ब्रह्मवरदानेन ॥ १९ ॥ इत
तिल-मायामिवासुरोम इति पाटः । अनेन मावारुपैया सीता या सामागतेति चनितम् । मुखपमाता स्वनि प्रविष्टेति पूर्वमेव वनितम्, अत एव रावणस्य वहनीषा जासा । मायात्वादेव रावणस्य | तदज्ञानम् ॥ १३॥
For Private And Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू.
इत्यमरः । इतस्थानं शून्यसनिवेशं खरालयं भूतपूर्व पूर्व खरालयामित्यर्थः । “भूतपवें चरट्" इति निर्देशात्समासः॥२०॥ पौरुषं बलं न केवल
टी.अ का. नातिबलमित्यर्थः ॥२१॥पौरुषवलाश्रयणे हेतुमाह-बलं हीति । यत् बलं सैन्यं निवेशितं तद्धतमित्यन्वयः ॥२२॥ तत्र वधानामत्तम् । अमपाता असहनात् ॥ २३ ॥ निर्यातयितुम् अवसितुम् ॥ २४ ॥ तन्विति । शर्म सुखम् । उपलप्स्यामि प्राप्स्यामि ॥२५॥ प्रवृत्तिर्वाता । रामः किं करोतीतिर तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे। पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥२१ ॥ बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् । सदूषणखरं युद्धे हतं रामेण सायकैः॥ २२॥ तत्र क्रोधो ममामाद्धैर्यस्योपरि वर्तते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ २३ ॥ निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः । नहि लपस्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ २४ ॥ तं त्विदानीमहं हत्वा खरदूषणघातिनम् । राम शर्मोपलप्पयामि धन लब्ध्वेव निर्धनः ॥ २५ ॥जनस्थाने वसद्भिस्तु भवदी राममाश्रिता । प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः॥२६॥
प्रमादाच्च गन्तव्यं सर्वेरपि निशाचरैः। कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ २७॥ युष्माकं च बलज्ञोह बहुशो रणमूर्धनि । अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः॥२८॥ ततः प्रियं वाक्यमुपेत्य राक्षसा
महार्थमष्टावभिवाद्य रावणम् । विहाय लङ्क सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः॥२९॥ तत्त्वतो वार्ता मत्सकाशमुपनेतव्येत्यर्थः ॥ २६ ॥ अप्रमादादिति अवधानादित्यर्थः ॥ २७ ॥ खरादिस्थाने अस्माभिः कथं स्थातुं शक्यं तत्राहयुष्माकं चेति ॥ २८॥ महानर्थोभिधेयो यस्य तं महार्थम् । प्रियं श्वापारूपं वाक्यम् उपेत्य लब्ध्वा, रावणतः स्तुति प्राप्येत्यर्थः । यतो यत्र जनस्थान तद्वनमुद्दिश्य प्रतस्थिरे । अलक्ष्यदर्शनाः वेगातिशयेन दुष्प्रेक्षस्वरूपाः ॥२९॥ सास्थानं शून्पसनिवेशम । बरालय भूतपूर्व पूर्व खरालयमित्यर्थः ॥ २०-२३ ॥ निर्यातयित प्रत्यपकारेणापनेतुम् ॥ २४ ॥ २५ ॥ प्रवत्तिः वातों ॥ २६-२९॥
44
N
॥१३॥
For Private And Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सर्थ संगृह्य दर्शयति-ततस्त्विति । उपलभ्य दृष्ट्वा सुसम्प्रहृष्टः कामविकारवान् । परिगृह्य गृहीत्वा । रामेण वैरं प्रसज्य प्राप्यापि मोहान्मुदितो बभूव । अत्र त्रिंशच्लोकाः॥३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥५४॥ पूर्व स्वप्रभावकथनमुखेन प्रलोभनं कृतवान् । अथ भोगोपकरणप्रदर्शनमुखेन रावणः सीतां प्रलोभयति पञ्चपञ्चाशे-सन्दिश्येत्यादि । बुद्धिवैकुण्यात् । ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितःस राक्षसः ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःपञ्चाशः सर्गः * ॥५४॥ सन्दिश्य राक्षसान् घोरान रावणोऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत ॥१॥ स चिन्तयानो वैदेही कामबाणसमर्पितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ २॥ स प्रविश्य तु तद्वेश्म रावणो राक्षसा धिपः। अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ॥ ३ ॥ अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् । वायु वेगैरिवाक्रान्तां मजन्ती नावमर्णवे ॥ ४॥ मृगयूथपरिभ्रष्टां मृगी श्वभिरिवावृताम् । अधोमुखमुखीं सीतामभ्येत्य
च निशाचरः॥५॥ तां तु शोकपरां दीनामवशा राक्षसाधिपः । स बलाद्दर्शयामास गृहं देवगृहोपमम् ॥६॥ बुद्धिदौर्बल्यात् , अकृतबुद्धित्वादित्यर्थः ॥३॥ समर्पितः पीडित इत्यर्थः। अभित्वरन् अभित्वरमाणः॥२॥ स प्रविश्यति। वेश्म अन्तःपुरम् ॥३॥ अश्चि त्यादिश्शोकत्रयमेकं वाक्यम् । अधोमुखमवनतं मुखं यस्यास्ताम् । “स्यादवाङप्यधोमुखः" इत्यमरः । शोकभाराभिपीडितामभ्येत्य शोकपरां दर्शया d महाप्रकरणाथै संग्रहाति-तत इति । उपलभ्य प्राप्य, गृहीत्वेत्यर्थः । परिगृह्य स्वगृहे अवस्थाप्य । वैरं प्रसज्य प्राप्य । मोहादविवेकान्मुदितः प्रीतो बभूव। वस्तुतस्तु रावणस्य श्रीरामेण सह वैरं लोकदृष्टया अनर्थवत्प्रतीयमानमपि सीताहरणद्वारा श्रीरामहस्तात्स्ववधस्येष्टतमत्वाद्रामेण वैरं प्राप्य मुमुद इति भावः॥३०॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां चतुःपक्षाशः सर्गः ॥ ५४ ॥ सन्दिश्येति । बुद्धिवेकव्यात् बुद्धिवपरी त्यात् ॥ १-४॥ मृगयूथेति । अधोमुखमुखीम् अधोमुखे अध:प्रदेशे मुखं यस्यास्ताम् । यद्वा अधोमुखमवगतं मुखं यस्यास्ताम् । " स्यादवाङप्यधोमुखः" इत्यमरः ॥५॥ स बलादर्शयामासेत्यारभ्य तप्तकाञ्चनतोरणमित्यन्तमेकं वाक्यम् । दान्तकरित्याग्रुपलक्षणे तृतीया । दन्तेः कृतेः दान्तकैः । तापनीयैः •सर्गश्रवणफलम् । स्काद--सीतापहारमारभ्य लङ्कायां स्थापनावधि | श्रवणाधाखविहिताज्येष्टा देवी विनश्यति ।।" इति ।
For Private And Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१३३॥ |
www.kobatirth.org
मासेति क्रियाभदादपुनरुक्तिः । अवशां दर्शनमनिच्छन्तीम् ॥ ४-६ ॥ गृहं वर्णयति द्वाभ्याम् - हम्र्म्येत्यादि । हयैः हस्वविमानैः प्रासादैः उन्नतविमानैश्व सम्बाधं निविडम् । काञ्चनैः स्वर्णमयैः तापनीयैः तप्तस्वर्णमयैः स्तम्भैरुपलक्षितम् ॥ ७ ॥ ८ ॥ दिव्यदुन्दुभिनिर्ह्रादं निर्ह्रादवत् । अर्शमाद्यच । यद्वा दिव्यदुन्दुभेरिव निर्ह्रादः शब्दो यस्य तत्, आरोहणकाले दुन्दुभिवत् ध्वनतीति भावः । तोरणो बहिर्द्वारम् । चित्रम् आश्वर्यभूतम् । “आलेल्या धर्ममो
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् । नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥ ७ ॥ काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि । वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ॥ ८ ॥ दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् । सोपानं काञ्चनं चित्रमारुरोह तथा सह ॥ ९ ॥ दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्वासन तत्र प्रासादपङ्कयः ॥ १० ॥ सुधामणिविचित्राणि भूमिभागानि सर्वशः । दशग्रीवः स्वभवने प्रादर्शयत मैथिलीमू ॥ ११ ॥ दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः । रावणो दर्शयामास सीतां शोकपरायणाम् ॥ १२ ॥ दर्श यित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् । उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्वित्रम्" इत्यमरः । तया सहारुरोह तामादायारुरोहेत्यर्थः ॥ ९ ॥ वक्ष्यमाणभूभागदर्शनसाधनान्याह - दान्तिका इति । दान्तिकाः दन्तविकृताः तत्र सोपानमार्गे गवाक्षा आसन तदुपरि हेममयैः जालैः जालकैः आवृताः प्रासादपङ्क्यश्चासन् ॥ १० ॥ सुधावलेपनेन मणिभिश्व विचित्राणि, भूमिभागा नीति कीबत्वमार्षम् । प्रादर्शयत प्रदर्शयामास । तैर्गवाक्षैरिति शेषः ॥ ११ ॥ दीर्घिकाः वाप्यः । पुष्करं जलमासामस्तीति पुष्करिण्यः । द्वितीयायें प्रथमा । " पुष्करादिभ्यो देशे " इति इनिप्रत्ययः । शोकपरायणामित्यनेन तस्या असह्यत्वं द्योत्यते ॥ १२ ॥ लोभितुं लोभयितुम् । अन्तर्भावित तपनीयकृतैः सुवर्णकृतैरित्यर्थः ॥ ६-९ ॥ दान्तिका इति । हेमजालैः हेममयजालकैः ॥ १० ॥ सुधेति । सुधामणिविचित्राणि सुधा चूर्ण तज्जनकमणिभिः मुक्ता | मणिभिर्विचित्राणि । भूमिभागानि कुट्टिमप्रदेशान् ॥ ११ ॥ दीर्घिकाः वापीः । पुष्करिण्यः पुष्करिणीः पद्मयुता इत्यर्थः ॥ १२ ॥ लोभितुं सामनिग्रहाभ्यां प्रलोभ
For Private And Personal Use Only
टी. आ..
०५५
॥१३३॥
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ण्यर्थोयम् ॥ १३ ॥ दश द्वाविंशतिश्चति द्वात्रिंशत्कोत्यः तेषां द्वात्रिंशत्कोटिराक्षसानाम् ।गुणीभूतानामपि राक्षसानां तच्छब्देन परामर्शः “अथ शब्दा नुशासनं केषां शब्दानाम्" इत्यादौ तथा दर्शनात् ॥१४॥ वर्जयित्वेति ।बालवृद्धान् विना ममैकस्य। पुरःसरतीति पुरस्सरं परिचारकजातम् एकसहस्र । मस्ति॥१५॥ यदिदमिति । मम यदिदं राजतन्त्रं राजपरिकरः तत्सर्वं त्वयि प्रतिष्ठितं त्वधीनं मम जीवितं च त्वदधीनं त्वयि प्रतिष्ठितम्। त्वं मे मम प्राणैः ।
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः। तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ॥१४॥ वर्जयित्वा जरावृद्धान बालांश्च रजनीचरान् । सहस्रमेकमेकस्य मम कार्यपुरस्सरम् ॥ १५॥ यदिदं राजतन्त्रं मे त्वयि सर्व प्रतिष्ठितम् । जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी॥१६॥ बहूनां स्त्रीसहस्राणांमम योऽसौ परिग्रहः । तासांत्वमीश्वरा सीते
ममभार्याभव प्रिये ॥१७॥ साधुकिं तेऽन्यथा बुद्ध्यारोचयस्व वचो मम ।भजस्व माऽभितप्तस्य प्रसादं कर्तुमर्हसि॥१८५ प्राणेभ्यः गरीयसी ॥१६॥ अन्तःपुरचारिणां स्त्रीसहस्राणां मध्ये योसौ मम परिग्रहः या भार्या इत्यर्थः । “परिग्रहः कलत्रे स्यात्" इति शाश्वतः । नियत पुल्लिङ्गः । जात्यभिप्रायेणेकवचनम् । तासामित्या स्त्रीणामित्यभिप्रायेण स्त्रीलिङ्गनिर्देशः। मम भार्या सती तासामीश्वरा स्वामिनी भव । “स्थेशभासपिसा॥ कसो वरच" इति वरच । ततष्टाप् ॥१७॥ साध्विति । मम वचो रोचयस्व मदुक्तं स्वीकुरु, इदं साधु समीचीनम्, ते अन्यथा बुद्ध्या किम् ? रामविषया तिम ॥१३॥दशेति । द्वात्रिंशत्कोटिसङ्ख्या इत्यर्थः ॥ १४ ॥ सहस्रमिति । एकस्य मुख्यस्य, तेषां मुल्यस्वेत्यर्थः । मम कार्यपुरस्सरं कार्यसाधकमेकै सहन भवतीति शेषः । एकैकस्य कार्यसाधनाय एकैकं सहस्त्रं नियोजयामीत्यर्थः ॥ १५ ॥ यदिदमिति । राजतन्त्र राजपरिकरः । प्रतिष्ठितं त्वदधीनम् । प्राणैः पाणेभ्यः ॥ १६॥ अन्तःपुरचारिणीनां खीणां मध्ये यो मम परिग्रहः, या मम भार्या इत्यर्थः। परिग्रहशब्दो नियतपुंलिङ्गः । अत्रायं जात्येकवचने योसो परिमह इति । निर्दिश्य तासामिति स्त्रीलिङ्गेन स्त्रीणां निर्देशः । परमार्थतः परिग्रहशब्दवाच्यानां स्त्रीत्वादिति ज्ञेयम् । मे मम भार्या सती तासामीश्वरा स्वामिनी भवेत्यन्वयः। वस्तुतस्तु-अभवप्रिये इति छेदः । हे मोक्षप्रिये ! भार्येत्यत्र मा आर्येति च्छेदः । भा चिद्रूपिणी । आर्या श्रेष्ठा त्वं मम तासां च ईश्वरा भवेति योजना ॥ १७ ॥ साध्विति । साधु हितं मम वचो रोचयस्व अङ्गीकुरु, भज मामिति शेषः । कामाभितप्तस्य मम प्रसादं कर्तुमर्हसि । “भजस्व मामितप्तस्य" इत्यपि पाठः ।
स-बालान् इवान् जनान्वर्जयित्वा द्वात्रिंशसंख्या राक्षसेषु मध्ये एककस्य कार्यधुरस्सरम कार्यकरम एकैकसहवं तिष्ठति । एतब रावणहमध्ये परिचारसंख्यानम् । एतदतिरिक्ताच बहवः शूराः सन्ति । मतो नाशीतिकोटियूथपरिमित्यादिविरोधः ॥ ११॥ हे प्रिये ! तासां यः एरिमहः मूलम् असो त्वमेवेति योजना * परिग्रहः स्वीकारमूलयोः' इति विश्वः ॥१७॥
For Private And Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
बा.रा.भू.
॥१३॥
बुद्धिर्मा भूदित्यर्थः । तस्मात् मा मां भजस्व । अभितप्तस्य कामाभितप्तस्य मे प्रसादं कर्तुमर्हसि । अर्हसि किम् नाईसीत्यपि ध्वनिः ॥ १८॥ी .आ.की विमा वामपन रामागमनप्रसक्तिरेख नास्तीत्याशयेनाह-परिक्षिप्तेति । “शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्” इति वचनात् सहस्रेण अनेकराक्षसैः परिक्षिप्ता परि । वृता इयं लङ्का शतयोजना शतयोजनपरिमिता, तस्मान्नेयं धर्षयितुं शक्या ॥ १९ ॥ मा भूत्पुरस्य दुर्धर्षता मम पुनर्वीर्य शृण्वित्याह-न देवेष्विति ।। परिक्षिप्ता सहस्रेण लड्डेयं शतयोजना । नेयं धर्षयितुं शक्या सेन्ट्रैरपि सुरासुरैः ॥ १९॥ न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ २० ॥राज्यभ्रष्टेन दीनेन तापसेन गतायुषा । किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥२१॥ भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं ह्यध्रुवं भीरु रम
स्वेह मया सह ॥ २२॥ दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥२३॥ मे वीर्य यः समो भवेत् तं देवेषु न पश्यामि, यक्षेषु न पश्यामि, गन्धर्वेषु न पश्यामि, पक्षिषु च न पश्यामि ॥ २० ॥राज्येति । गतायुषा अल्पा युषेत्यर्थः ॥२१॥ भजस्वेति । इह भवने ॥२२॥ राघवस्य दर्शने बुद्धि मा कृथाः, तदर्शनं च दुर्लभमित्यर्थः । तदेव स्पष्टयति कास्येति । वस्तुतस्तु-कामाभितप्तस्य कामेन त्वभूत्यो भविष्यामीत्येवंरूपेण मनोरथेनाभिततस्येत्यर्थः ॥ १८-२० ॥ राज्यघटनेत्यादिश्लोकद्वयस्य वाक्पार्थः स्पष्टः।। वस्तुतस्तु राज्यचष्टेन राज्याष्टा रिपो यस्मात्तेन । दीनेनतापसेनगतायुषेत्यन्तमेकं पदम् । दीनानामिनः तापसानामिना, दीनेनवासी तापसेनच दीनेन तापमेना नाताम्मन गतं प्राप्नमायरेकादशसहचवत्सरपरिमितं येन तेन । दीनजनानां तापसानाच रक्षणार्थमवतीर्णनेत्यर्थः। मानषेण मनप्यरूपेणावतीन अल्पतेजसा अल्पमितरेषां तेजो यस्मात्तेन “ तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । रामेण किमेतादृशं परमपुरुषमुद्दिश्य किमर्थ विलापः क्रियते इति भावः । भजस्वेति । मा मे अवेति च्छेदः । यौवनं यौवनशब्देन सर्वा अवस्था लक्ष्यन्ते, ताभिस्सर्वमायुर्लक्ष्यते, तथा च यतः मे मम त्वत्सेवा । नुकूलं सर्वमायुरधुवम् । भर्ता बिभर्ति शुश्रूषादिना स्वामिनमिति भर्ता भृत्यः। सदृशः अनुरूपः। यतस्तवाहमनुरूपो भृत्यः अतो मा मां भजस्व भृत्यत्वे नाङ्गीकुरु, अव रक्ष च । तदर्थमिह लङ्कायाम् । मया सह राज्यलक्ष्म्या सह । रमस्व ॥ २१ ॥ २२ ॥ दर्शन इत्यादिलोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु- १३४॥ वर्शनेति । यथा वापूर्वदं न शक्यते, अनेः शिखा प्रहीतुं यथा न शक्यते एवं मनोरयैरपि इहला प्रत्यागन्तुं कस्य शक्ति न कस्यापि । रामं विनेति शेषः ।। तथा मदाहुपरिपालिता त्यो यो हरेत् तं न पश्यामि, रामं विनेति शेषः । श्रीरामश्चेदागन्तुं शक्नुयात् त्वामाहर्तु च शक्नुयात् अतः स एवागत्य प्राप्स्पति, त्वं तु]
For Private And Personal use only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अत्र आगन्तुं मानसिकव्यापारोपि न शक्यः, किं पुनः कायिक इत्यर्थः ॥ २३ ॥ अशक्यत्वे दृष्टान्तमाह-न शक्य इति । विमला निर्धूमाम् ।। शिखां ज्वालाम् ॥ २४ ॥ त्रयाणामिति । लोकानामिति निर्धारणे षष्ठी ॥ २५॥ त्वत्प्रेष्याः त्वत्परिचरिकाः, भविष्यन्तीति शेषः । अभिषकेत्यर्धमेकं वाक्यम् । अभिषेकोदकेन पट्टमहिषीत्वेनाभिषेकोदकेन । किन्ना सिक्का ॥ २६ ॥ दुष्कृतमिति । पुरा पूर्वजन्मनि यहुष्कृतं कर्मास्ति तत्
न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः । दीप्यमानस्य वाप्यनेर्ग्रहीतुं विमलां शिखाम् ॥ २४ ॥ त्रयाणामपि लोकानां न तं पश्यामि शोभने। विक्रमेण नयेद्यस्त्वां माहुपरिपालिताम् ॥ २५ ॥ लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय । त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः। अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ॥ २६॥ दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् । यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ॥ २७ ॥ इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि । भूषणानि च मुख्यानि सेवस्व च मया सह ॥२८ ॥ पुष्पकं नाम सुश्रोणि भ्रातुर्वेश्रवणस्य मे । विमानं सूर्यसङ्काशं तरसा निर्जितं मया ॥२९॥ विशालं रमणीयं च तद्विमानमनुत्तमम् । तत्र
सीते मया साध वहरस्व यथासुखम् ॥३०॥ वनवासेन वनवासक्लेशेन दत्तफलत्वात् गतं नष्टम् ॥२७॥ भूषणानि च मुख्यानि, सेवस्व धारयेत्यर्थः ॥ २८ ॥ पुष्पकमित्यादि । तरसा बलेन । विशालं वेशनयोग्यम् । " वेः शालच्छङ्कटचौ" इत्यनेन शालच प्रत्ययः। असङ्कोचन्यायायावदुपवेसम्भावनमुपवेशाहमित्यर्थः ॥२९॥३०॥ श्रीराम कदा द्रक्ष्यामीत्युत्कण्ठा मा कुर्वित्यर्थः ॥ २३-२५ ॥ लङ्कायामित्यारभ्य अलं वीडेनेत्यन्तश्लोकानां प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-कुलदेवतायै देश्य रावणः स्वात्मात्मीयसमर्पणं करोति लङ्कायामित्यादिश्लोकद्वयेन । मद्विधा इत्यनेन आत्मसमर्पणम्, लङ्काया राज्यमनुपालयेत्यनेन आत्मीयसमर्षणमिति शेयम् । सुकृतफलमपि समर्पयति-दुष्कृतमिति । बनवासेन वनं जलम्, जलमध्यस्थलङ्काद्वीपवासिना, मयेति शेषः । पुरा यदुष्कृतं कर्म, कृतमिति शेषः । तद्गतं नष्टम् । मदिष्टदेवतायास्तव दर्शनमात्रेणेति शेषः । पुरा मया सक्तो यो धर्मः तस्य फलं ते तुभ्यं निवेदयामि । आमुहिगृहाणेत्यर्थः ॥ २६ ॥२७॥ इति । मया समर्पितानीति शेषः । सह एकदेव ॥ २८ ॥ पुष्पमित्यादिश्लोकद्वयमेकं वाक्यम् । अब पुष्पके मया समर्पिते पुष्पक इत्यर्थः । साध सर्वसम्पद्भिरिति शेषः।
For Private And Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स.५५
बा.रा.भू.जान भाजात न भासत ॥२४॥ वदताात सातसप्तमा । पिधाय
न भाजति न भासतं ।। ३१॥ वदतीति सतिसप्तमी । पिघाय आच्छाद्य ॥ ३२॥ इवशब्दोऽवधारणे । यद्वा अस्वस्थामिव भूताविष्टामिवेत्यर्थः ॥३३॥
अलमिति। वेदहि ! धर्मलोपकृतेन वीडेनालम्,ब्रीडा मा भूदित्यर्थः। कुत इत्यत्राह-आर्ष इति।यो देवनिष्यन्दः देवकृतसम्बन्धः त्वामभिगमिष्यति अयं १३५॥
सम्बन्धः आपः ऋषिप्रोक्तः, न त्वधर्म्य इत्यर्थः। अब नारदः-"परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ताः स्वयम्भुवा । पुनर्भूस्त्रिविधा तासां स्वेरिणी तु|
वदनं पद्मसङ्काशं विमलं चारुदर्शनम् । शोकात तु वरारोहे न भ्राजति वरानने ॥३१॥ एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना । पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत् ॥ ३२॥ ध्यायन्ती तामिवास्वस्थां दीनां चिन्ता हतप्रभाम् । उवाच वचनं पापो रावणो राक्षसेश्वरः ॥ ३३ ॥ अलं वीडेन वैदेहि धर्मलोपकृतेन च । आषोंयं दैव निप्यन्दो यस्त्वामभिगमिष्यति ॥३४॥ एतौ पादौ महास्निग्धौ शिरोभिः परिपीडितौ। प्रसादं कुरु मे क्षिप्रंवश्यो
दासोऽहमस्मि ते॥३५॥ इमाः शून्या मयावाचः शुष्ममाणेन भाषिताः। न चापि रावणः काञ्चिन्मूर्धा स्त्री प्रणमेत ह३६ । चतुर्विधा । कन्या वाक्षतयोनिर्वा पाणिग्रहणदूषिता । पुनर्भूःप्रथमा प्रोक्ता पुनः संस्कारकर्मणा । देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसा न्यस्म सा द्वितीया प्रकीयत । मृते भतरि तु प्राप्ता देवरादीनपास्य या। उपगच्छेत्परं कामात् सा तृतीया प्रकीतिता । प्राप्ता देशाइनक्रीता क्षुत्पि धापासातुरा च या । तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥" इति ॥ ३४॥ एताविति । तवेति शेपः ॥३५॥ इमा इति । शुष्यमाणेन अनङ्गन तप्य मानेन मया । इमाः शून्याः नीचाः वाचो भाषिताः । कुतः ? यस्माद्रावणः स्त्रीं न प्रणमेत न प्रणमेत् । अदृष्टपूर्वत्वात् स्वस्यापि नीचोक्तिर्विस्मयावहा विहरस्व ॥ २९-३३ ॥ अलं वीडेनेति । वैदेहि ! धर्मलोपकृतेन अलम, व्रीडा मा भूदित्यर्थः । कुत इति चेत ! देवनिष्यन्दः देवनिपातः यः सम्बन्धः त्वाममि गमिष्यति सोऽयं देवनिष्यन्दः आवयोर्निष्कारणः सम्बन्ध इति यावत् । आर्षः ऋषिदृष्टः, अनादिसिद्ध इति यावत् । वस्तुतस्तु-अलं वीडेनेति । भृत्यलक्षण विषये ब्रीडा नोचितेत्यर्थः । कुतो वा धर्मलोपो भाविष्यति। कुतः ? यः देवनिष्यन्दः आवयोन सम्पादितदासदास्यवद्भावः अयं सम्बन्धः आर्यः अनादिसिद्धा, स एव त्वामभिगमिष्यति म तु नवीनः । अतो ब्रीडा मा भूदित्यर्थः ॥ ३४ ॥ ३५ ॥ इमा इति । शून्याः नीचाः। शुष्यमाणेन तप्यमानेन । भाषिताःउक्ताः ॥३॥
१३५॥
For Private And Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
जातेति भावः ॥ ३६ ॥ एवमिति । मन्यते अमन्यत ||३७|| इति श्रीगो० श्रीरामा० रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥५५ ॥ तथैतच्छ्रुत्वा परुषं भाषमाणायाः सीतायाः पुनरशोकवनिकानयनं षट्पञ्चाशे सा तथेत्यादि । अन्तरतो मध्ये, पतित्रतायाः परपुरुषं प्रत्यभिमुखतया भाषणायोगात् ॥ १ ॥ धर्मसेतुः धर्मस्य सेतुरिव मर्यादास्थापकः इत्यर्थः । अचलः स्थिरः । परिज्ञातः प्रसिद्धः, कथमेतादृशकुलं प्राप्ताऽतिचरेदिति भावः एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् । कृतान्तवशमापन्नो ममेयमिति मन्यते ॥ ३७॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता । तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ १ ॥ राजा दशरथो नाम धर्मसेतुरिवाचलः । सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः ॥ २ ॥ रामो नाम् स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ॥ ३ ॥ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् हरिष्यति ॥ ४ ॥ प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् । शयिता त्वं हतः सङ्ख्ये जनस्थाने यथा खरः ॥ ५ ॥ य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः । राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ ६ ॥
॥ २ ॥ सः दशरथपुत्रः दैवतं सर्वलोकानामिति शेषः । य एवम्भूतः स मे पतिरिति योजना । कथमेवम्भूतभर्तृकाऽतिचरेदिति भावः ॥ ३ ॥ इक्ष्वाकूणा मिति । त्वद्वधार्थमेव आत्रा सह इक्ष्वाकुकुलेऽवतीर्ण इति भावः । तथाच न मे त्वत्तो भयमिति भावः ॥ ४ ॥ तर्हि कथमिदानीं स तूष्णीं स्थित इत्या शङ्कयाह- प्रत्यक्षमिति । प्रत्यक्षं यथा तथा यदि धर्षिता स्यां तदा त्वं हतः सन् युद्धे शयिता म्रियेथा इत्यर्थः ॥ ५ ॥ य इति । निर्विषाः निर्वीर्या इति मिति । मन्यते अमंस्त । अत्र रसाभासः ॥ ३७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥५५॥ ति । अन्तरतः कृत्वा मध्ये कृत्वा, साक्षात्पापात्मक पर पुरुषसम्भाषणदोषपरिहारायेति भावः ॥ १ ॥ परिज्ञातः प्रसिद्धः । धर्मसेतुः धर्मस्य सेतुरिव मर्यादा
. लिष्ठापकः ॥ २-४ ॥ तस्य रामस्य ॥ ५-७ ॥
स० [तृणमन्तरतः मध्ये कृत्वा प्रत्यमाषतेत्यर्थः । अनेन रावणस्यामाभ्यत्वं योत्यते । वायसासुरशासनं तृणनैव मम पत्या कृतम्, दशानन! तवापि दशा तथा स्यादिति योतयितुमिति वा ॥ १ ॥
For Private And Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
राक्षसपक्ष ॥६॥ तस्येति । विधमिप्यन्ति ध्मास्यन्ति निपातयिप्यन्तीत्यर्थः । गङ्गेत्यविभक्तिकनिर्देशः, गङ्गाया ऊर्मय इत्यर्थः ॥ ७ ॥ त्वं सुरासुरे।। यद्यप्यवध्यः तथापि तस्य रामस्य सुमहद्वैरं कोपमुत्पाद्य स्थितस्त्वं जीवन् सन् तच्छरपातान्न मोक्ष्यस न मुक्तो भविष्यसीत्यर्थः ॥ ८ ॥ सः स०५६
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः । शरीरं विधमिष्यन्ति गङ्गा कूलमिवोर्मयः ॥७॥ असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण । उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥८॥ स ते जीवितशेषस्य राघवोन्तकरो बली । पशो!पगतस्येव जीवितं तव दुर्लभम् ॥ ९॥ यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा । रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥ १०॥ यश्चन्द्र नभसो भूमौ पातयेन्नाशयेत वा। सागरं शोषयेदापि स सीतां मोचयेदिह ॥११॥गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः । लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ १२॥न ते
पापमिदं कर्म सुखोदकै भविष्यति । याऽहं नीता विनाभावं पतिपात्त्विया वने ॥ १३ ॥ राघवः । ते जीवितशेषस्य अन्तकरः नाशं कर्तुं समर्थः । तस्मात् यूपगतस्य पशोरिव रामापराधिनस्तव जीवितं दुर्लभम् ॥ ९॥ यदीति ।। हरक्षः ! सः रामः त्वां रोपदीप्तेन चक्षुपा यदि पश्येत् तदा त्वं निर्दग्धः सन् सद्यः पराभवं गच्छेः, निर्दग्धशब्देनातीव पीडितत्वमुच्यते ॥१॥ नभसः आकाशात् पातयत् नाशयेत वा अदर्शनं प्रापयेता सागरमपि शोषयेत् । सः सीतां मोचयेदिति किमुत ॥ ११॥ त्वत्कृतेन परदाराभिमशनरूपपापेन त्वम् आयुरादिहीनो भविष्यसि, लङ्का च वैधव्यसंयुक्ता अनाथत्वयुक्ता भविष्यति । “आयुर्बलं यशो लक्ष्मीः परदाराभिमर्शनात् । सद्य एव विन श्यन्ति" इति स्मृतः ॥ १२॥ न त इति । याऽहं वने पतिपार्थात् विनाभावं वियोग नीता । तस्यां मयि ते इदं पापं कर्म सुखोदक न भविष्यति, वरं क्रोधमुत्पाद्य तत्सन्निधिं प्राप्तः ततो जीवन्न मोक्ष्यसे, तस्य मनुष्यत्वादिति भावः॥८॥ तदेवाह-अन्तम नाशकरः ॥ ९॥ रक्षः इति रावणसम्बोधनम् । हे रावण ! रामस्त्वां रोषदीप्तेन चक्षुषा यदि पश्येत तदेव निर्दग्धो भवेः । तदा न पश्येदनिर्दग्धस्सन पराभवं पलायनं गच्छेः ॥ १०॥ ११॥ गताय रिति । त्वत्कृतेन त्वन्नाशनिमित्तेन । यद्वा त्वत्कृतेनापराधेनेति शेषः ॥ १२ ॥ याहमित्यादि सार्धश्लोकद्वयमेकं वाक्यम् । याहं नीता यदहं नीता अविवक्षितलिङ्ग
॥१३६॥
For Private And Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
किन्तु दुःखोदकमेव भविष्यतीत्यर्थः ॥ १३॥ दैवतसंयुक्तः दैवबलसंयुक्तः। दीनस्तापसो रामो मां किं करिप्यतीति पूर्व रावणेनोक्तस्य परिहारोऽयम् । V॥१४॥ स त इति । दर्प मदम् । उत्सेकम् उल्लङ्यकार्यकारित्वम् । मात्रेभ्य इत्युक्तिर्दादीनां देहविशिष्टगुणत्वात् ॥ १५॥ लोकन्यायमाह-यदेति । कालचोदितो देवकृतः विनाशो यदा दृश्यते सन्निहितो भवतीत्यर्थः । तदा कायें कृत्ये प्रमाद्यन्ति वैपरीत्यं प्राप्नुवन्ति ॥ १६॥ उक्तं लोकन्यायं प्रकृते|
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः। निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ॥ १४॥ स ते दर्प बलं वीर्य मुत्सेकं च तथाविधम् । अपनेष्यति गात्रेभ्यःशरवर्षेण संयुगे ॥१५॥ यदा विनाशो भूतानां दृश्यते कालचोदितः। तदा कार्य प्रमाद्यन्ति नराः कालवशं गताः॥१६॥मा प्रधृष्य स ते कालःप्राप्तोऽयं राक्षसाधम आत्मनो राक्षसाना च वधायान्तःपुरस्य च ॥१७॥ न शक्या यज्ञमध्यस्था वेदिःम्भाण्डमण्डिता। द्विजातिमन्त्रपूता च चण्डालेनाव मर्दितुम् ॥ १८॥ तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता। त्वया स्प्रष्टुं न शक्यास्मि राक्षसाधम पापिना ॥१९॥ योजयति-मामिति । मां प्रधृष्य स्थितस्य तव । कालोऽप्ययमेव वर्तमान एव, नतु चिरायेत्यर्थः। आत्मनो राक्षसानामन्तःपुरस्य च वधाय प्राप्तः ॥१७॥ न शक्येत्यादिश्लोकद्वयमेकान्वयम् । यज्ञो यज्ञपुरुषः तन्मध्यस्था गार्हपत्याहवनीयमध्यगता । वेदिः ऐष्टिकी महावेदिः । मुम्भाण्डमण्डिता मुगायुप करणालंकृता । द्विजादिमन्त्रैः उद्धननादिमन्त्रैः। पूता शुद्धा यथा चण्डालेनावमर्दितुं पादेनाक्रमितुं न शक्या नाहीं तथाई धर्मनित्यस्य यज्ञस्थानीयस्य धर्मपत्नी पतिव्रता त्वया स्प्रष्टुं न शक्या ॥ १८॥ १९ ॥
विशेष हेतुमाने पर्यवसायि एतत्पदं तया हेतुनेति केचित्पूरयन्ति । यद्वा याहं त्वया पतिपार्धाद्विनामावं वियोग नीता, तस्या मम भर्ता रामो देवतसंयुक्तो|
देवानुकूल्यवानित्यर्थः । देवरसंयुक्त इति पाठे-देवरसंयुक्तः लक्ष्मणसंयुक्तः । सः खरादिहन्ता ॥ १३ ॥ १४ ॥ दर्ष मदम् उत्सेकमुखङ्गच कार्यकारित्वम् अतिशय वावा । बलं देहशक्तिम् चतुरङ्गबलं वा ॥ १५ ॥ १६॥ मा प्रधृष्येति, स्थितस्येति शेषः । स ते कालः अयमेव वर्तमान एव न चिरायत्यर्थः ॥१७॥ टीका-मुग्माण्ड
सुगादियागोपकरणम् । अवमर्दितुं स्प्रष्टुम् ॥ १८॥ १९॥
For Private And Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.म. ॥१३७॥
Jia.६
नित्यदा निन्यम् । नित्यशब्दम्य सर्वकादिष्वपाठेप्यापों दाप्रत्ययः। सा प्रसिद्धा । नृणपण्डस्थं जलजनडादितृणकदन्त्रमध्यस्थम् । मद्गुकं जलकाकम् ।
२०॥ निम्संज्ञं निश्चेष्टम् । बन्ध बधान । खादयस्व भक्षय ॥न वित्यधमकं वाक्यम् । आन्मनः उपक्रोशमपवादं पृथिव्यां दातुं न शक्ष्यामि ॥२१॥ एवमुक्त्वेति । तत्र तद्विषये क्रियाभेदात् पुनमैथिलीशन्दप्रयोगः ॥२२।। सीताया इति । रोमहर्षणं क्रोधावहत्वाद्रोमाञ्चकरम् । भयसन्दर्शनं भयोत्पाद में
क्रीडन्ती राजहंसेन पद्मपण्डेषु नित्यदा। हंसी सा तृणषण्डस्थं कथं पश्येत मदगुकम् ॥ २० ॥ इदं शरीरं निस्संज्ञं बन्ध वा खादयस्व वा । नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ॥ न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातु मात्मनः॥२१॥ एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः । रावणं मैथिली तत्र पुननोवाच किञ्चन ॥ २२ ॥ सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् । प्रत्युवाच ततःसीता भयसन्दर्शनं वचः॥ २३॥ शृणु मैथिलि मदाक्यं मासान द्वादश भामिनि । कालेनानेन नाभ्येषि यदि मां चारुहासिनि॥२४॥ततस्त्वां प्रातराशार्थ सूदाश्छेत्स्यन्ति
लेशशः ॥२५॥ इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः।राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥२६॥ कम्॥२३॥ शृण्वित्यादिसार्धचोक एकान्वयः। द्वादश मासानित्यत्यन्तसंयोगे द्वितीया । प्रतीक्ष इति शेपःप्रातराशार्थ प्रातर्भक्षणार्थम् । सूदाः पाचकाः13 "सूदा औदनिका गुणाः" इत्यमरः । अत्र सीताहरणं चैत्रमास इत्यवगन्तव्यम्. संवत्सरान्ते रावणवधकरणात् । तेन त्रीन् वर्षान् पञ्चवां रामः स्थित इति गम्यते । हेमन्तवर्णनं तु रामतपोविशेषज्ञापनाय न शुर्पणखागमनज्ञापनाय ॥२४॥ २५ ॥ शत्रून् रावयति कोशयतीति शत्ररावणः ॥२६॥ कीडन्तीति । मद्गुकं जलवायसम् ॥ २० ॥ उपक्रोशम् अपवादम् ॥ २१ २३ ॥ शृष्विति । द्वादशमासान, प्रतीक्ष इति शेषः ॥ २४ ॥ प्रातराशार्थ प्रातःकालाशनार्थम् । सदाः पाचकाः । वस्तुतस्तु-हे वैदेहि ! मे वाक्य शृगु, तत्किम् ? द्वादशमासान द्वादशमासपर्यन्तं प्रतीक्ष इति शेषः । अनेन कालेन नाभ्येषि द्वादशमासपर्गन्न भृत्यानुग्रहार्थमत्र स्थातुं नाङ्गीकरोषि यदीत्यर्थः । ततस्त्वामुद्दिश्य प्रातराशार्थ प्रातः प्रातरेव आशार्थम् आशा स्थितगृवाद्यध सूदा. माम्यन्ति, मदाज्ञयैवेति शेषः । दवि! मी भूत्यत्वन नानाकराषि याद अहमितः पर जीवितु नमछामि। मां शरीक्षा काकपत्राद्ययं प्रयच्छतति ममाज्ञयेव खुदास्तथा कारष्यन्तातिVItton भावः ॥ २५॥ शत्रून रावयाति क्रोशयतीति शत्रुरावणः ॥ २६ ॥ | सम्-मासान द्वादश इति । पमपुराणे-" दशमासापरं सीते यदि मान मजिष्यसि । तदा हन्मि " इत्येत्र कथनान बादशमासानन्तर्यस्यापि दामासानन्तसम्मवान विरोधः । या द मासी च तयां समाहारः । दशपदार्थे मासपदार्थस्य बुद्धचा विवकेनान्वयः । अतो द्वादशमाससम्पत्तिरिति न विरोधः ॥ २४ ॥
For Private And Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शीघ्रमिति । विनेष्यध्वं विनयध्वम् । व्यत्ययेन स्यादेशः ॥२७॥ कृतप्राञ्जलयः रावणवाक्याङ्गीकारे कृतप्रकृष्टानलयः॥२८॥चरणोत्कर्षे चरणापाते। मेदिनीं भुवम् । दारयन्निव भिन्दनिव । प्रचाल्य गत्वा उत्थाय वा ताः प्रोवाच ॥२९॥ युष्माभिः परिवारिता युष्माभिः रक्ष्यताम् ॥ ३०॥ तवेति ॥ अत्यन्तभयेन प्राणवियोगो माभूदिति पुनः सान्त्वैरित्युक्तम् ।। ३१ ॥ प्रतिगृह्म आदाय ॥ ३२॥ सर्वस्मिन्नपि काले फलानि येषां ते सर्वकाळफलाः तैः।
शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः।दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः ॥२७॥ वचनादेव तास्तस्य सुघोरा राक्षसीगणाः। कृताञ्जलयो भूत्वा मैथिली पर्यवारयन् ॥ २८॥ स ताः प्रोवाच राजा तु रावणो घोर दर्शनः । प्रचाल्य चरणोत्कर्षारयन्निव मेदिनीम् ॥ २९॥ अशोकवनिकामध्ये मैथिली नीयतामियम् । तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ ३०॥ तत्रैवान्तर्जनैर्थोरैः पुनः सान्त्वैश्च मैथिलीम् । आनयध्वं वशं सर्वा वन्या गजवधूमिव ॥ ३१ ॥ इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः। अशोकवनिका जग्मुर्मेथिली प्रतिगृह्य तु ॥ ३२॥ सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् । सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ ३३ ॥ सा तु शोक परीताङ्गी मैथिली जनकात्मजा। राक्षसीवशमापन्ना व्यावीणां हरिणी यथा॥ ३४ ॥ शोकेन महताग्रस्ता मैथिली
जनकात्मजा। नशम लभते भीरुः पाशबद्धा मृगी यथा ॥३५॥ एवमुत्तरत्रापि जग्मुरिति पूर्वेणान्वयः ॥ ३३ ॥ सा स्विति । राक्षसीत्यविभक्तिकनिर्देशः । राक्षसीनामित्यर्थः ॥ ३४॥ लभते अलभत ॥ ३५ ॥ शोधमिति । अस्याः दर्प विनयध्वम विनयत । वस्तुतस्तु-हे राक्षस्यः! मांसशोणितभोजनाः घोरदर्शनाश्च यूयं शीघ्रमविकृताः अविरूषा भत्वा दर्प बिना । अस्याः समीपे इष्यध्वं सेवार्थ स्थातुमिच्छतेत्यर्थः । छादेशाभावादिरार्षः ॥ २७ ॥२८॥ स इति । प्रचाल्य उत्थाय । चरणोत्कर्षः चरणवानः ॥२९॥ ३०॥
नामिति पाठः। एनां सीताम् । वस्तुतस्तु-घोरेस्तर्जनेः, विनेति शेषः । पुनः सानन्धेरेव वशमानयध्वम् ॥ ३१ ॥ ३२ ॥ सर्वकामफलेरिनि पाठः काम्पन्न इति कामाः अभिलषित पदार्थाःन एव फलानि येषां ते तथोक्ताः । सर्वकालमदैः सर्वकालेष्वेकाकारमदेः। द्विजैः पक्षिभिः ॥३३॥ सातु शोकपरीताक्रीत्यादीनि देण्याः दुःखेन प्रलापवत प्रतीयमानानि वाक्यानि लोकरीतिमनुस्मृत्योक्तानीति द्रष्टव्यानि ॥३४-३५॥
For Private And Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
.१३८॥
तब अशोकवनिकायाम् । दायतं प्राणवल्लभम् । ननु सीता लक्ष्म्या अवतार इति सिद्धम्, वक्ष्यति च "सीता लक्ष्मी वान विष्णुः" इति । विष्णुपुराणे टी.आ.का. चोक्तम्-"राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि" इति । एवम्भूतां सीतां समरसीमनि जनितमूर्खलक्षणं लक्ष्मणनघुद्धर्तुमसमर्थों रावणः कथं स०५७ बलात्करोति स्म ? वक्ष्यति हि "हिमवान मन्दरो मेरुबैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न सङ्घये भरतानुजः॥" इति । उच्यते-वेदवती।
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता । पतिं स्मरन्ती दयितं च दैवतं विचेतनाऽभूदयशोक पीडिता ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्पञ्चाशः सर्गः ॥५६॥
राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्ण पथि निवर्तते ॥१॥
तस्य संत्वरमाणस्य द्रष्टकामस्य मैथिलीम् । क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥२॥ रूपपूर्वजन्मनि देवी तथा सङ्कल्पितवती। उक्तं धुत्तरकाण्डे-“यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थं वै उत्पत्स्येऽहं महीतले॥" इति । देवकार्यनिर्वाहाय स्वयमेव स्वधर्षणमङ्गीचकार, प्रजायां कूपपतितायां यथा माता स्वयं तदुपरि पतति वात्सल्यातिशयेन तथा रावणवन्दीकृत देवस्वीरक्षणाय स्वयं तत्र स्वगमनमनुमतवती । वक्ष्यति सुन्दरकाण्डे-" नापहर्तुमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र |संशयः॥” इति । तर्हि सीता प्रलापादिकं किमर्थं कृतवतीति चेत् शृणु, पतिविरहे पतिव्रतयैवं वर्तितव्यमिति लोकहितप्रवर्तनाय प्रलापादिकमकरोदिति।
॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६॥ . ला एवमियता ग्रन्थसन्दर्भेण सीताहरणवृत्तान्तमुपवर्ण्य अथ रामस्य मृगानुसरणकथाशेष दर्शयितुमारभते-राक्षसमित्यादि । निवर्तते न्यवर्तत ॥१॥॥ तस्येति । द्रष्टुकामस्य तदर्थे सत्वरमाणस्येति सम्बन्धः । गोमायुः क्रोष्टा । एकस्य गोमायोः पृष्ठतः क्रूरस्वरकरणं दुनिमित्तमिति भावः ॥२॥ ३६॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डम्याख्यायां षट्पञ्चाशः सर्गः॥५६॥ अथ कविः रामवृत्तान्तमाह-राक्षसमिति ॥१॥ १८॥ तस्येति सप्तम्यर्थे षष्ठी । अस्य रामस्य । गोमायुः शिवा ॥२॥३॥ •सर्गश्रवणफलम् । स्कान्दे-" सीतारावणसंवादं राक्षसीनां च तर्जनम् । सीताप्रत्युक्तिकथनं ये शृण्वन्ति नरोत्तमाः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥” इति ।
For Private And Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भयङ्करत्वेन रोमहर्षणमित्युच्यते। पूर्वमेव मारीचस्वरेण परिशङ्कितः सातशङ्कःस रामः तस्य गोमायोः स्वरम् आज्ञाय श्रुत्वा चिन्तयामास॥३॥ चिन्ता मेवाह-अशुभमित्यादिना । गोमायुः यथा येन प्रकारेण वाश्यते शब्दायते तेन प्रकारेणाशुभं मन्ये । अपिः सम्भावनायाम् ॥४॥ मारीचेनेत्यादिश्लोकद्वय मेकान्वयम् । मृगरूपेण मारीचेन मामक मदीयं स्वरं विज्ञाय मामकं स्वरम् आलम्ब्य अनुमृत्य। विकुष्टं हा सीते लक्ष्मणेत्याह्वानेनोडोषितं स्वरम्,लक्ष्मणः
स तस्य स्वरमाज्ञाय दारुण रोमहर्षणम् । चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥३॥ अशुभंवत मन्येऽहं गोमायुर्वाश्यते यथा । स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥४॥मारीचेन तु विज्ञाय स्वरमालम्ब्य माम कम् । विकृष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ॥५॥ स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलीम् । तयैव प्रहितः क्षिप्रं मत्सकाशमिहैप्यति ॥६॥ राक्षसैः सहितनं सीताया ईप्सितो वधः। काञ्चनश्च मृगो भूत्वा व्यप नीयाश्रमात्तु माम् ॥७॥ दूरं नीत्वा तु मारीचोराक्षसोऽभूच्छराहतः।हालक्ष्मण हतोऽस्मीति यदाक्यं व्याजहार च
॥ ८॥ अपिस्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने। जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः॥९॥ शृणुयाद्यदि तदा स सौमित्रिमिकं स्वरं श्रुत्वा तं स्वरं श्रुतवत्या तया सीतया च प्रेषितः सन् इह देशे मत्सकाशं मत्समीपम एष्यति ॥५॥६॥राक्षस रित्यादिश्लोकद्वयमेकान्वयम् । यद्यस्मान्मारीचः काञ्चनः मृगो भूत्वा मामाश्रमाव्यपनीय दूरं नीत्वा मया हतः सन् राक्षसोऽभूत् लक्ष्मण हतोऽस्मीति वाक्यं व्याजहार च तस्मात्वचित्साहितै राक्षसैः सीताया वधः ईप्सितः। नूनम् ॥ ७॥८॥ जनस्थाननिमित्तं जनस्थानवासनिमित्तेन । निमित्तकारण यथा भाव्यशुभं तथा वाशत इत्यर्थः । वैदेह्या वैदेो । राक्षसैर्भक्षणं विना तत्कर्तृकभक्षणाभावरूपं स्वस्ति स्यादित्यर्थः । अपिः कामप्रवेदने ॥ ५॥ मारीचेने त्यादि श्लोकद्वयमेकं वाक्यम् । मारीचः मामकं स्वरमालक्ष्य अवधार्य, तेनावधारणेन अनुकृतं विज्ञाय मारीचेनानुकृष्टं सीते लक्ष्मणेति चाहानेन उद्घोषितं । स्वरं लक्ष्मणः शृणुयाद्यदि श्रुत्वा तयैव प्रहित. क्षिप्रामहेष्यतीति सम्बन्धः ॥५॥ ६॥राक्षसरित्यादिश्लोकद्वयमेकं वाक्यम । यद्यस्मान्मारीचः काञ्चनमृगो भूत्वा । मामाश्रमायपनीय आकृष्य दूरं नीत्वा हा लक्ष्मण हतोस्मीति वाक्यं व्याजहार । यस्माच्छराहतः शरेण हतस्सन राक्षसोऽभूत तस्मात सहितैः कुत्रचिन्मिलितः राक्षसनूनं सीताया बध इप्सित इत्यन्वयः ॥ ७॥ ८॥ अपीति । रहितामिया नियुक्ताभ्यान ॥९॥१०॥
For Private And Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
वा.रा.म.
टी.आ.
हेतूनां सर्वासामिष्टिः॥९॥ निमित्तानीत्यादिश्लोकद्वयमेकान्वयम् । गोमायुनिःस्वनं श्रुत्वा मृगरूपेण रक्षसाऽऽत्मनः अपनयनात आश्रमादपकर्ष। Mणाच्च परिशङ्कितः सन् जनस्थानम् आजगाम ॥ १०॥ ११॥ सव्यं कृत्वा अप्रदक्षिणं कृत्वा आसेदुः ॥ १२॥ त्वरितःमानसिकत्वरासाहितः । जवेन कायिकत्वरया ॥१३॥ सीतां लक्ष्मणं च चिन्तयन्नवाजगाम । तत इत्यर्घमेकं वाक्यम् ॥१४॥ ततो दर्शनानन्तरम् । अविदूरे समीपे समीयाय सङ्गतः।। निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च । इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ॥ १०॥ [निवर्त मानस्त्वरितो जगामाश्रममात्मवान्। ] आत्मनश्चापनयनान्मृगरूपेण रक्षसा । आजगाम जनस्थानं राघवः परिशङ्कितः॥११॥ तं दीनमनसो दीनमासेदुर्मुगपक्षिणः। सव्यं कृत्वा महात्मानं घोरांश्च ससृजुःस्वरान् ॥१२॥ तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः।न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः॥ १३॥ स तु सीतां वरारोहां लक्ष्मणं च महाबलम्।आजगाम जनस्थानं चिन्तयन्नेव राघवः॥ ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ॥१४॥ ततोऽविदूरे रामेण समीयाय स लक्ष्मणः। विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ॥ १५॥ सञ्जगहेंऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् । विहाय सीतां विजने वने राक्षससेविते ॥ १६॥ गृहीत्वा च कर सव्यं लक्ष्मणं रघुनन्दनः। उवाच मधुरोदर्कमिदं परुषमातिमत् ॥ १७ ॥ दुःखभागिनत्यत्र “संपृच-" इत्यादिसूत्रेण पिनुण प्रत्ययः ॥१५॥ सञ्जगई इति । विजने स्वजनरहिते ॥१६॥गृहीत्वेति । सव्यं करं गृहीत्वा लक्ष्मण मुवाच । कथं, परुषम् अथ मधुरोदक मधुरोत्तरम् । आर्तिमत् आर्तियुक्तम् । सर्वमिदं क्रियाविशेषणम् । अहो इत्यादि परुषम्, लक्ष्मणेत्यादि मधुरम् ॥१७॥ अपनयनादपसारणात् परिशङ्कित इति सम्बन्धः ॥ ११ ॥ सव्यं कृत्वा अप्रदक्षिणं कृत्वा ॥ १२ ॥ त्वरितः मानसिकत्वराषुक्तः । जवेन शरीरजन Anmu आत्मनः आश्रमं प्रतिन्यवर्ततेति सम्बन्धः ॥ १३ ॥ सीतां लक्ष्मणं च, द्रष्टुमिति शेषः ॥ १४ ॥ समीयाय सङ्गतोऽभूत् ॥ १५ ॥ बने सीतां विहाया गतं लक्ष्मणं सनगई इति सम्बन्धः ॥ १६ ॥ तमेवार्थ प्रपञ्चयति-गृहीत्वेत्यादि । मधुरोदकं सान्त्वोत्तरभागं परुषमातिमत् आदी पड़पम् अहो लक्ष्मणे
63
For Private And Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ते त्वया इत्युवाचेत्यन्वयः॥१८॥ नेति । केनापि हेतुना विनष्टा वा राक्षसैक्षिता वा ॥ १९॥ उक्तार्थे हेतुमाह-अशुभानत्यिधैन । भूयिष्ठं बहुलं यथा तथा ॥२०॥ अपीति । अपिः प्रश्ने । सामग्र्यम् अक्षतत्वं क्षेममिति यावत् । हे लक्ष्मणेति सम्बन्धः ॥२१॥सामग्र्यप्राप्तिसंशये कारणमाह-यथेति ।
अहो लक्ष्मण गा ते कृतं यस्त्वं विहायताम् । सतिामिहागतःसौम्य कच्चित् स्वस्ति भवेदिह ॥ १८॥न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा। विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥ १९॥ अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ॥२०॥ अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे। जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै॥२१॥ यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम् । वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ॥२२॥
अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ॥ २३ ॥ इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम् । हतं कथञ्चिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव ॥२४॥ प्रदीप्तां दिशं सूर्याधिष्ठिता तत्पार्श्वद्वयदिशौ च प्रदीप्ता तामभिमुखं वाश्यन्ते नदन्ति । तेन वायसादिपक्षिणां शृगालादीनां कृष्णसारादिमृगाणां च ।। सूर्याधिष्टितदिशि कूजनं दुःखसूचकमित्युक्तम् ॥ २२ ॥ चिन्तातिशयेन पुनरप्याह-अपि स्वस्तीति । अर्धमेकान्वयम् ॥ २३ ॥ लक्ष्मणाय दर्शयतिइदमिति । मृगसन्निकाशं पूर्व मृगवद्भातम् । इदं रक्षः महता श्रमेण उपलक्षितं मां प्रलोभ्य कथंचिद्धतम् । कथंचिदित्यनेन चिरं लक्ष्यवधाप्राप्तिोत्यते। मृगत्वं कुतो गतमित्यत्राह-स इति । सः म्रियमाणः सन् राक्षस एवाभूदित्यर्थः ॥२४॥ त्यादिपरुषम् अपि लक्ष्मणेत्यादि मधुरम् । यद्वा शब्दतो माधुर्योत्तरम् । अर्थतः परुषम् । इदं वक्ष्यमाणम् । आर्तवत आर्ताहमुवाच ॥ १७-२०॥ अपीति । सामन्यं, क्षेमम् अनपहरणरूपम् ॥ २१ ॥ सामग्यावाप्तिसंशये कारणमाह-यथेति, सार्धश्लोकमेकं वाक्यम् । प्रदीप्ताममितो दिशम्-सूर्याधिष्ठिता दिक प्रदीप्ता तो दिशम् अभिमुखं वाश्यन्ते नदन्ति, अतः राजपुत्र्याः स्वस्ति भवेदपि किमिति सम्बन्धः ॥२२॥ इदमिति । मृगसन्निकाशं रक्षः कथं जातमत आह-राक्षसोऽभून्द्रियमाण स०-कथनित् महता श्रमेणेति लोकानुकरणम् ॥ २४ ॥
For Private And Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
ग.रा..
निमित्तान्तरेणापि सीताहानिमनुमिनोनि-मनश्चेति । इह सीतावियोगविषये । अप्रहृष्टं विकारं स्फुरणम् । नास्तीति, आश्रम इति शेषः ॥ २५॥ टी.आ.कां इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥५७ ॥ अथ सीताप्राप्तिसन्देहकृतशोकस.५८ प्रलापोऽष्टपञ्चाशे-स दृष्ट्वेत्यादि । शून्ये वने वैदेहीं विना आगतं वैदेही विसृज्यागतं लक्ष्मणं पर्यपृच्छत पर्यपृच्छत् ॥ १ ॥ प्रश्नस्वरूपमाह
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् । असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पयि वर्तते वा ॥२५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः ।। ५७ ॥ स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः । पर्यष्टच्छत धर्मात्मा वैदेहीमागतं विना ॥१॥प्रस्थितं दण्डकारण्य या मामनुजगाम ह । क सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥२॥ राज्यभ्रष्टस्य दीनस्य दण्डकान परि धावतः । क सा दुःखसहाया मे वैदेही तनुमध्यमा ॥३॥ यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क सा प्राण सहाया मे सीता सुरसुतोपमा ॥ ४॥ पतित्वममुराणां वा एथिव्याश्चापि लक्ष्मण । तां विना तपनीयाभा नेच्छेयं जनकात्मजाम् ॥५॥ कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम । कच्चित्प्रवाजूनं सौम्य न मे मिथ्या भविष्यति
॥६॥ सीतानिमित्तं सौमित्र मृते मयि गते त्वयि । कच्चित् सकामा सुखिता कैकेयी सा भविष्यति ॥७॥ पस्थितमित्यादिना । दण्डकारण्यं प्रति प्रस्थितम् ॥२॥ दुःखसहाया समानदुःखेत्यर्थः ॥३॥ सुरसुता सुरस्त्री ॥४॥ तपनीयं स्वर्णम् । इच्छे| Mयम् इच्छामि ॥५॥ प्राणैः प्राणेभ्यः । प्रवाजनं चतुर्दशवर्षवनवासः । मिथ्या असत्यं न भविष्यतीति कञ्चित् । चतुर्दशवर्षसमाप्तावेव सीतावियोगजं| जीववियोगं किं प्राप्म्यामीत्यर्थः॥६॥ सीतानिमित्तम सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः । सकामेत्यनेन रामस्म हृदये कैकेयी स्वर एवेति ॥ २३ ॥२४॥ इति श्रीमहेश्वरतीयविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तपचाशः सर्गः ॥५७॥ म इति । शून्ये विजने देशे विदेहीं विनागतं लक्ष्मण पर्यपृच्छदिति सम्बन्धः॥१-१॥ प्राणसहाया या प्राणानां सहाया तो विना प्राणा असहायाः कर्य तिष्ठन्तीत्यर्थः ॥ ४॥५॥ कचिदिति ॥१४॥ प्राणः प्राणेभ्यः । प्रवाजनं चतुर्दशवर्षवनवासव्रतधारणं मिथ्या वितर्थ भविष्यति न कश्चित् वनवासं यथोक्तं न समापपिष्यामि कचिव, सीतापाये असमाप्त एवं वनवासे ममापायो भविष्यतीत्यर्थः॥६॥सीतानिमित्तमिति । सीतानिमित्तं सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः ॥ ७॥
For Private And Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
9
विनाशार्थमेव वनं प्रेषितवतीति सदा वर्तते । तदिदानी सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन व्यक्तीकृतम् ॥७॥ तपस्विनी शोच्या ॥८॥
वृत्ता परेता । सुवृत्ता स्वाचारा ॥९॥ प्रहसिता प्रहसितमुखी ॥ १०॥ यदि जीवति तदा ब्रूहि वद । वैदेही जीवति वा न वा। न वेत्यस्य विवरण पवयीति । प्रमत्ते अनवहिते ॥ ११ ॥ दुःखं पश्यतीति दुःखदर्शिनी सा न भवतीत्यदुःखदर्शिनी । शोचति अशोचत् । वनवास इति शेषः । दुर्मनाः
सपुत्रराज्यां सिद्धार्थी मृतपुत्रा तपस्विनी। उपस्थास्यति कौसल्या कच्चित् सौम्य न केकयीम् ॥८॥ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः। सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥९॥ यदि मामाश्रमगतं वैदेही नाभिभाषते । पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ १०॥ ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा। त्वयि प्रमत्ते रक्षोभिभक्षिता वा तपस्विनी ॥ ११॥ सुकुमारी च बाला च नित्यं चादुःखदर्शिनी। मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ १२॥ सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना । वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ १३॥ श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम। त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥१४॥ सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने । प्रतिकर्तु नृशंसानां रक्षसां दत्तमन्तरम् ॥ १५॥ दुःखिताः खरघातेन
राक्षसाः पिशिताशनाः । तैः सीता निहता घोरैभविष्यति न संशयः ॥ १६ ॥ चिन्ताकुलेति यावत् ॥ १२॥ जिह्मेन कपटेन । तवापि अतिशूरस्यापि ॥१३॥ मम स्वरेण यस्मादागतः तस्मात् सः स्वरो वैदेद्या श्रुतःत्रस्तया । तया त्वं प्रेषितश्चेति शङ्क इति योजना ॥१४॥ कष्टमेवाह-प्रतीति । प्रतिक मत्कृतापकारस्य प्रत्यपकारं कर्तुम् । अन्तरम् अवकाशो दत्तः ॥१५॥ प्रतीकारमेवाह-दुःखिता इति । पिशिताशनत्वं निहनने हेतुः ॥ १६॥ सपुत्रेति । सौम्येन विनयेन ॥ ८॥ सुवृत्ता सबुत्ता सीता वृत्ता मृता यदीत्यर्थः ॥९॥ यदीति । प्रहसिता प्रकृष्टं सुन्दरं हसितं यस्याः सा ॥ १०॥ प्रमत्ते अनु चितकारिणि ॥ ११ ॥ १२ ॥ तवापि शूरस्थापि ॥ १३ ॥ स्वरश्च सदृशो ममेति । मम स्वरेणेति शेषः । अत एव वस्तयेति ॥ १४ ॥ प्रतिकर्तु मत्कुनापकारस्य
99999
For Private And Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
वा रा.म.
टी.आ.का
अहोऽस्मिन्निति सन्धिराषः। ईदृशं व्यसनमजनं प्राप्तव्यमिति शङ्के ॥ १७ ॥ वरारोहामिति चिन्ताहेतुसौन्दर्यातिशयोक्तिः ॥ १८ ॥ विगर्हमाण इत्यादिश्लोकद्वयमेकान्वयम् । वक्ष्यमाणानेकसर्गार्थसङ्घहरूपम् । श्रमात् बहुदूरघावनात् । प्रतिश्रयं स्वाश्रमप्रदेशम् । शून्यं सीतारहितं प्रतिश्रय मित्यनुषज्यते । अनन्तरं स्वाश्रमं संप्रविगाह प्रविश्य तमपि शून्यं समीक्ष्यति शेपः । तदनु सीतायाः कांश्चिद्विहारदेशाननुसृत्य विचित्य तानपि
अहोऽस्मिन् व्यसने मनः सर्वथा शत्रुसूदन । किंन्विदानी करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥१७॥ इति सीता वरारोहां चिन्तयन्नेव राघवः। आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ १८॥ विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च। विनिःश्वसन शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ १९॥ स्वमाश्रम सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् । एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये अष्टपञ्चाशः सर्गः॥५८॥
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः। परिपप्रच्छ सौमित्रि रामो दुःखार्दितं पुनः॥१॥
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् । यदा सा तव विश्वासादने विरहिता मया ॥२॥ शून्यान् समीक्ष्य तत्रत्यनिवासभूमौ क्रीडास्थाने। तदेतदिति । तादृशमेतादृशमिति विहारविशेष स्मृत्वा प्रष्टरोमा सन् शोकेन व्यथितो बभूव । ॥ १९ ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रबमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥
एवं सङ्ग्रहेणोकमर्थ पुनर्विस्तरेण वक्तुमुपक्रमते-अथेत्यादि । अन्तरा मध्येमार्गम् । दुःखादितमिति क्रियाविशेषणम् ।मारीचवधस्थानात् स्वाश्रम गच्छन् मध्ये पप्रच्छेत्यर्थः॥१॥तमिति । तं सौमित्रिमुवाच । तत्र प्रश्नप्रकारमाह-किमर्थमिति । यदा तु त्वया रक्षितायाः का हानिरिति विश्वासात् । प्रत्यपकारं कर्तु रक्षसामन्तरमवकाशः दत्तः ॥ १५-१८ ॥ विगर्हमाणोऽनुजमित्यादिश्लोकद्वयन वक्ष्यमाणसर्गस्य साहः । प्रतिवयमाश्रमम् । एतत्तदिति। पतसदाषयोनिवासस्थानमित्येव व्यथितो बभूव ॥ १९ ॥ २० ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्ट । पचाशः सर्गः ॥ ५८ ॥ अथ विस्तरेण मार्गमध्यकृतो कथामाह-अयेति । उपावृत्तं सीतावचनात्स्वसमीपं प्राप्तम् । अन्तरा मध्येमार्गम् ॥१॥ प्रष्टव्यवक्तव्ययो। प्रदृष्यं तावदाह किमर्थमिति । यदा यस्मात् सा सीता तव विश्वासात त्वया रक्षितायास्सीतायाः का हानिरिति विश्वासादित्यर्थः । मया विरहिता कृता तदा
BAMLA|१४॥
For Private And Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
K
मया विरहिता कृता तदा तामपास्य विहाय किमर्थमागतः॥२॥ उबाचेत्युक्तार्थमाह-दृष्ट्वेति । त्वां दृष्ट्वा पापं सीतानिष्टरूपं शङ्कमानम्, मे मम ।। मनः व्यथितमिति यत् तत्सत्यम् ॥ ३॥ एतच्च कथं निश्चीयत इत्यत्राह-स्फुरत इति । बाहुः सव्य इत्यनुपज्यते । हृदयं वक्षोमध्यम् ॥ ४॥ भूयो । दुःखेन बडुतरदुःखेन । समाविष्टः पूर्व सीतावचनाहु-खाकान्तः सम्प्रति रामेण त्वया अकृत्यं कृतमित्युच्यमानत्वात् भूयोदुःखसमाविष्टत्वम् ॥ ५॥
दृष्ट्वैवाभ्यागतं त्वां मे मैथिली त्यज्य लक्ष्मण । शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ॥३॥ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि॥४॥ एवमुक्तस्तु सौमित्रिलक्ष्मणः शुभ । लक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ५॥ न स्वयं कामकारेण तो त्यक्त्वाहमिहागतः । प्रचोदित स्तयैवोय॒स्त्वत्सकाशमिहागतः॥६॥आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च । परित्राहीति यदाक्यं मैथिल्या स्तच्छ्रुतिं गतम् ॥ ७॥ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली। गच्छ गच्छेति मामाह रुदन्ती भयविह्वला
॥ ८॥ प्रचोद्यमानेन मया गच्छेति बहुशस्तया। प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥९॥ कामकारेण स्वेच्छाकरणेन । स्वयमित्यस्य विवरणमिदम् । उौः वचोभिारत्यर्थसिद्धम् ॥६॥ आर्येणेति । हा सीते लक्ष्मणति परित्राहीति च यद् | वाक्यम् आर्येणेव भवतेव केनचित्पराकुष्टम् आह्वानपुरःसरं घोषितं तत् मैथिल्या श्रुतिं गतम् ॥७॥ तव नेहेन त्वयि बेहेन ॥८॥ त्वत्प्रत्ययान्वितं तामपास्य विहाय किमर्थमागत इति सम्बन्धः ॥ २॥ वक्तव्यमाह-दृष्ट्रेति । हे लक्ष्मण ! मैथिली त्यज्य अभ्यागतं त्वां दृष्ट्वा । महत्पापं सीतापहरणरूपं शङ्कमानं राक्षसाः सीतामपद्दतवन्त इति शङ्खाग्रस्तमित्यर्थः । मे मनो व्यथितमिति यत् तत्सत्यमिति योजना । यद्वा त्वां दृष्ट्वा यन्महत्पार्ष सीतापहरणभक्षणादिरूपं शङ्क मानं मनो व्यथितं तत्पापं सत्यमेवेत्यन्वयः ॥ ३॥ ननु मदागमनमात्रेण कुतः पापशङ्का ! तबाह स्फुरत इति । सव्यं वामम् ॥४॥ एवमिति । भूय इति । पूर्व सीता वचनादुखाक्रान्तः इदानीमकृत्यं कृतमित्येतदूपरामवचनायोदुःखसमाविष्ट इत्यर्थः॥५॥ नेति । कामकारेण स्वेच्छया, उौरवाच्येाक्यैरिति शेषः ॥६॥ तथा प्रचोदने कारणमाह-आर्येणेति । अत्र चकारो भित्रक्रमः हा सीते लक्ष्मणेति परित्राहीति च यद्वाक्यम् आर्येण त्वया पराकुटभिवात्यन्तमुद्घोषितमिव, तनु मधिल्याः श्रुति गतमिनि सम्बन्धः ॥ ७ ॥८॥ प्रचोद्यमानेनेति । त्वत्प्रत्ययः दुराधर्षत्वदैन्यराहित्यविषयं प्रामाणिकं ज्ञानं तेनान्वितं वाक्यं मया मैथिली प्रत्युक्तेति
स-कामकारेण स्वेच्या महं तां त्यक्त्वा रह नागतः, किन्तु तथा सीतया उौः प्रचोदितः बह वत्सकाशमागतः । प्रलापकाल इति त्रिवारमहमित्युक्तिः दिवारमिहोक्तिब सम्भवतः त्रिवारं कामकरण नेति बकुं विहमित्युक्तिः "जहिहि जहाहि जहीहि रामभार्याम् ॥" इतिवत् ॥९॥
For Private And Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
१.रा.भ.
१४॥
टी.आ.का.
स०५९
त्वयि प्रत्ययः दुराधर्षत्वदैन्यराहित्यविषयो विश्वासः तेनान्वितम् । इदं वक्ष्यमाणलक्षणं वाक्यं मैथिली प्रत्युक्ता ॥९॥ निर्वृता सुखिता भव । नास्त्येतत् रामवाक्यत्वेन यच्छङ्कितम् एतत् रामवाक्यं न भवति ॥ १० ॥ रामवचनत्वेऽनुपपत्तिमाह-विगर्हितमिति । विहितं दैन्यावहत्वात् महाकुलप्रसूतस्य निन्दितम् । नीचम् आपत्काले स्त्रीसमाह्वानस्य क्षुद्रकृतत्वात् कुत्सितं वचनं कथमभिधास्यति यस्त्रिदशानपि त्रायेत् कथं सः
न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥ १०॥ विगर्हितं च नीचं च कथमार्योऽभिधास्यति । त्राहीति वचनं सीते यस्त्रायेत्रिदशानपि ॥ ११॥ किन्निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने ॥ १२॥ विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति । न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ १३ ॥ अलं वैलव्यमालम्ब्य स्वस्था भव निरुत्सुका। न सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे । जातो वा जायमानो वा संयुगे यः पराजयेत् ॥ १४॥ न जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ १५॥ एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः
॥१६॥ भावो मयि तवात्यर्थं पाप एव निवेशितः। विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ॥ १७॥ सीते बाहीति वचनमभिधास्यति ॥ ११॥ किं निमित्तं किमपि प्रयोजनमुद्दिश्य केनापि दुर्जनेन राक्षसेन मे भातुः स्वरं स्वरसदृशं स्वरम् आलम्ब्य अवलम्ब्य त्राहि त्राहीति वाक्यम् ईरितम् उक्तम् । शोभने इति सीतासम्बोधनम् ॥ १२ ॥ विस्वरमिति स्वरप्रकारविशेषशोधनेऽपि नायं। रामस्वर इत्यर्थः ॥ १३ ॥ अलमित्यादिसार्धश्चोक एकान्वयः । वैव्यं विक्लवत्वम् । “विक्षो विह्वलस्तथा" इति हलायुधः । निरुत्सुका मत्प्रस्था। पनोद्योगरहिता भव । नास्ति न विद्यते ॥ १४॥ नत्यर्धमेकं वाक्यम् । पूर्वमेकेकेनाजय्यत्वमुक्तं सम्प्रति मिलितेरिति विशेषः ॥ १५॥ एवमिति । परिमोहितचेतना कलुपितबुद्धिः॥ १६॥ भाव इति । प्रातरि विनष्टे सति मां प्राप्तुं पापः कुत्सितः भावः मयि तव त्वया निवेशित एव । त्वं च मां सम्बन्धः ॥९॥ तस्यैव विवरणम् न तदित्यादिना । निर्वृता दुःखरहिता भव । कुतः? एतद्वाक्यम् अस्य रामस्य न भवतीत्यर्थः॥ १०॥ कुतः ? नीचं तुच्छम् ।। विगर्हितं निन्दितम् । देन्यावहत्वादिति भावः ॥ ११ ॥ किनिमित्तं किमपि निमित्तं यस्मिन् कर्मणि तत ॥२॥ १३ ॥ अलमिति । वैतव्यं विद्दलत्वम् । निरुत्सुका मदीयप्रस्थापनोद्योगरहिता ॥ १४-१६ ॥ भाव इति । बिनष्टे भ्रातरि प्रातुं, माम् इति शेषः । पापरूपो भावो मयि । तव त्वया निवशितः॥१७॥
१४२॥
For Private And Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandir
नावाप्स्यसि ॥ १७॥ सङ्केतादिति । भरतेन कृतात्सङ्केतात् कुतश्चिदवकाशे राममवश्यं हनिष्यामीत्येवरूपात रामं समनुगच्छसि न तु रामभक्त्या । अब हेतुमाह-कोशन्तमिति । कोशन्तमेनं यथा नाभ्यवपद्यसे न प्राप्नोषि तेन प्रकारेण सङ्केतादनुगच्छसीत्यन्वयः ॥ १८॥ अन्तरप्रेप्सुः रन्ध्रान्वेषी। येन प्रकारेण एवमनुगच्छसि तथा नाभिपद्यसे इत्यन्वयः ॥ १९॥ क्रोधादिति काकाक्षिन्यायेनोभयत्रान्वेति ॥२० ॥ तां विना त्वमागत इति यत् । सङ्केतादरतेन त्वं रामं समनुगच्छसि । क्रोशन्तं हि यथात्यर्थ नैवमभ्यवपद्यसे ॥१८॥ रिपुः प्रच्छन्नचारी त्वं मदर्थ मनुगच्छसि । राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥१९॥ एवमुक्तो हि वैदेह्या संरब्धोरक्तलोचनः। क्रोधात्प्रस्फुर माणोष्ट आश्रमादभिनिर्गतः॥२०॥ एवं ब्रुवाणं सौमित्रिं रामःसन्तापमोहितः। अब्रवीदुष्कृतं सौम्य तां विना यत्त्वमागतः॥२१॥ जानन्नपि समर्थ मां रक्षसां विनिवारणे।अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ॥२२॥ नहि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् । क्रुद्धायाः परुषं श्रुत्वा स्त्रियाश्च त्वमिहागतः ॥ २३ ॥ सर्वथा
त्वपनीतं ते सीतया यत्प्रचोदितः । क्रोधस्य वशमापन्नो नाकरोः शासनं मम ॥२४॥ तद्दुष्कृतम् अकृत्यम् ॥२१॥ उक्तं विवृणोति-जाननपीति ॥२२॥ अनेनेत्युक्तं विशदयति-नहीति । स्त्रिया इत्यविवेकसम्भावनासूचनम् । स्त्रीष्वपि विशेषज्ञापनाय क्रुद्धाया इति । यस्त्वं कुद्धायाः स्त्रियाः परुषं श्रुत्वा इहागतः तस्य ते मैथिली त्यक्त्वायासीति यत्तत्कर्म न परितुष्यामि ॥२३॥ नाकरोः शासनं ममेति यत्तत्सर्वथा ते अपनीतम् अपनयः। क्रुद्धया स्त्रिया यत्किंचित्परुषमुक्तं चेत्तत्सोढव्यम् । कथंचिदसहने बहिरागत्यान्तर्हितो भूत्वा सङ्केतादिति । सङ्केतात श्रीरामद्रोहविषयात् राममनुगच्छसि, नतु रामभक्त्या । कुतः! क्रोशन्तमिति ॥ १८ ॥ अन्तरप्रेप्नुः रन्धान्वेषी ॥१९॥२०॥ एवमिति । सीताप्रेरणया मयि राक्षससंहारसामर्थ्याभावमाशङ्कचागतोसि बा, सीतापरुषवाक्येस्तव लोकगी(हिता भविष्यतीति वा परुषवाक्यासहनमात्रेण वा समागतो सीति त्रेधा विकल्प्य आद्यं पराकरोति-दुतमित्यादि ॥२१॥ जाननिति । रक्षसां वारणे संहार इत्यर्थः। समर्थ मा जाननपि त्वं तो सीता विना इहागत इति यत् तद् दुष्कृतं कष्ट कृतमिति यत्तच्छन्दाध्याहारेण योजना । द्वितीयं पराचष्टे-अनेनेति । अनेन क्रोधवाक्येन भावो मथि निवेशितः सङ्केतारतेनेत्यादिमैथिल्या क्रोधवाक्येन गर्हितो भवानित्यत्र काकुः ॥ २२ ॥ तृतीयं परिहरति-नहि ते इति । ते त्वत्तः न परितुष्यामि । यतः यद्यस्मात् क्रुद्धायाः खियाः । परुषं परुष वाक्यं श्रुत्वा आगत इति सम्बन्धः । क्रुद्धाः खियः किं किं न वदन्ति अतस्तादृशीं त्यक्त्वा आगतोसीति कृत्वा त्वा न परितुष्यामीति भावः ॥२३॥ सर्वधेति ।
For Private And Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. तत्परिपालनं कर्तव्यम् । केवलमागमनं तवापनीतिरेवेति भावः ॥ २४ ॥ अपनीतिमेवोपपादयितुं स्वरान्यथाभावं दर्शयति-असावित्यादिश्चोकत्रयेण ।
आमाशपात जतापित्यारिलालटी.आ.का. ॥१५॥
V॥२५॥ विकृष्यति । परिधाय सन्धाय । सलीलबाणेन लीलार्थबाणेन । मार्गी मृगसम्बन्धिनीम् । त्यज्य त्यक्त्वा ।सविलवस्वरः सदीनस्वरः । केयूरधरः | अङ्गदधरः । आसीदित्यनेन दूरातीतत्वं गम्यते॥२६॥ शरेति । तदेति छेदः । सुदूरे संश्रवः श्रवणं यस्य तम् । मम स्वरं मत्स्वरसदृशं स्वरम् आलम्ब्य ।
असौ हि राक्षसः शेते शरेणाभिहतो मया। मृगरूपेण येनाहमाश्रमादपवाहितः ॥२५॥ विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया। मार्गी तनुं त्यज्य सविक्लवस्वरो बभूव केयूरधरः स राक्षसः॥ २६ ॥ शराहतेनैव तदातया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम् । उदाहृतं तद्रचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥२७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनषष्टितमः सर्गः ॥१९॥
भृशमात्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत ॥१॥ आश्रित्य आर्तया गिरा दीनया वाचा शराहतेन तेनैव तदा तस्मिन् काले सुदारुणं तद्वचनमुदाहृतम् । येन वचनेन श्रुतेन मैथिली विहाय आगतोसि । अस्मिन् सर्गे सप्तविंशतिश्लोकाः॥२७॥ इति श्रीगोवि० श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥२९॥ एवमियता प्रबन्धेन सम्भोगशृङ्गारो वर्णितः। अथ विप्रलम्भशृङ्गारमासुवेलारोहणाद्वर्णयितुमारभते । तदङ्गत्वेन रसान्तराणि दर्शितानि । “संयुक्तयो] स्तु सम्भोगो विप्रलम्भो वियुक्तयोः।" इति लक्षणात् । तत्र "अभिलाषमनःसङ्गो सङ्कल्पो गुणसंस्तुतिः प्रद्वेषः । तापाभिमतत्यागावुन्मादो मूर्च्छना च मृतिः" इत्युक्तविप्रलम्भावस्थास्वष्टमी दशामाह सर्गत्रयेण-भृशमित्यादि । आवजमानस्य आगच्छतः । अघो वामलोचनं वामनेत्रस्याधःपक्ष्म अविनीतमविनयम् । ते त्वया कृतमिति शेषः । सीतयेति यतस्सीतया प्रचोदितस्सन क्रोधस्य वशमागम्य मम शासनमाज्ञा नाकरोः नाकार्षीः ॥ २४ ॥मारीचाला वृत्तान्तमाह-असाविति । अपवाहितः नीतः॥२५॥ सायकं परिधायसन्धाय । मार्गीम् मृगसम्बन्धिनीम् ॥२६॥ सुदरसुनवं सुदूरेपि सुश्रवः अवणं यस्य तं
स्वरम्, मत्स्वरसदृशस्वरमित्यर्थः ॥२७॥ इति श्रीमहे श्रीरामायणतत्त्वदीपिकाख्यायाम आरण्यकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥५९॥ भृशमिति । अथो ISI .सर्गश्रवणफलम् । स्कान्दे-“ सीतादुरुक्तिकथनं लक्ष्मणस्य मुखाच्युतम् । श्रुत्वा न जातु पीडा स्पाइभिशापकृते महत ॥” इति ।
For Private And Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रास्फुरत् । “अधो वामशः स्फूतौ बह्वनिष्टो भवेत् पुमान् ।" इति लक्षणात् । स्वयमस्खलत् "प्रयाणकाले स्खलनं करोतीष्टस्य भञ्जनम् ।" इति प्रसिद्धिः। वेपथुः कम्पः॥१॥ अशुभानि अशुभसूचकानि ॥२॥ लालसः साभिलाषः। आवसथं गृहम् । “स्थानावसथवास्तु च" इत्यमरः॥३॥ उद्रमन्निति श्लोकद्वयमेकान्वयम् । वेगेन उडमन्निव उत्पतन्निव । विक्षिपन हस्तादीनवयवानितस्ततःक्षिपन् ॥ ४॥५॥ रुदन्तमिति शोकद्वयमेका
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः। अपि क्षेमं नु सीताया इति वै व्याजहार च ॥२॥ त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यमावसथं दृष्ट्वा बभूवोदिनमानसः ॥३॥ उभ्रमन्निव वेगेन विक्षिपन रघुनन्दनः । तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥४॥ ददर्श पर्णशालां च रहितां सीतया तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥५॥ रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं संत्यक्तवनदेवतम् ॥६॥ विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शुन्यं निजस्थानं विललाप पुनः पुनः ॥७॥ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥ ८॥ गता विचेतुं पुष्पाणि फलान्यपिच वा
पुनः । अथवा पद्मिनी याता जलार्थ वा नदीं गता ॥९॥ न्वयम् । वृक्षैः रुदन्तमिव स्थितं हीनस्वरभृङ्गवत्त्वादिति भावः। पुष्पाणि सीतया पूर्वमपचितानि द्विजाः पक्षिणः म्लानाः पुष्पमृगद्विजा यस्मिन् तत् तथोक्तम् । श्रिया कान्त्या विहीनं विध्वस्तं विशीर्णम् रावणसन्यासिने दत्तत्वेन विप्रकीर्णाः अयथास्थानस्थिताः अजिनकुशाः यस्मिन् तत्तथा । ग्रहणकाले सीताया अवलम्बितत्वेन विप्रविद्धबृसीकटं विपर्यस्तमुन्यासनास्तरणम् । शून्यं सीतारहितम् । विललाप पर्यदेवयत् ॥६॥७॥ विलाप माह द्वाभ्याम्-हृतेत्यादि । हृता अपहृता । नष्टा यादृच्छिकमदर्शनं गता । निलीना विनोदाय व्यवहिता अथवा निर्जनतया भीरुः सती गूढं वन अनन्तरम् । आवजमानस्य आगच्छतः । वामलोचनस्याधः पक्ष्म स्वयमस्खलत् ॥१॥ अशुभानि अशुभसूचकानि ॥२॥३॥ उमन्निव उत्पतन्निव । विक्षिपन हस्ताद्यवयवानितस्ततः क्षिपन ॥४-७॥ हृतेति । नष्टा अदर्शनं गता । निलीना विनोदाय व्यवहिता । नहीं मतेत्यत्र इतिशब्दमध्याहत्य
For Private And Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥१४॥
माग ।। पद्मिनी याता। नानार्थमिति शेषः। नदीं गतेत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ ८॥९॥ शोकातोः उन्मत्त इव लक्ष्यते । अलक्ष्यतेत्यर्थः टी.आ.की. ॥३०॥ नदात् पश्चिमप्रवाहात् । शोकपकार्णवाप्लुतो बभूव ॥११॥ अथ शोकमोहातिरेकेणाचेतनेषु चेतनबुद्ध्या तान् प्रतिभाषते-अपीत्यादिना । कदा जाम्बानि कदम्बपुष्पाणि प्रियाणि यस्याः सा कदम्बप्रिया । प्रिया मत्कान्ता। अपिः प्रश्ने । एवं प्रवेऽपि प्रतिवचनादानमनादरकृतमिति मत्याह-कद
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ॥ १०॥ वृक्षावृक्षं प्रधावन स गिरेश्चा िनदानदीम् । बभूव विलपन रामः शोकपङ्कार्णवाप्लुतः ॥११॥
अपि कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया। कदम्ब यदि जानीषेशंस सीता शुभाननाम् ॥ १२॥
स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी। शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥ १३ ॥ बेति । शुभाननामिति चिह्नकीर्तनम् । कदम्बप्रियेत्यनेन दर्शनसम्भावनोच्यते ॥ १२ ॥ स्निग्धपल्लवसङ्काशेत्यनेन कोमलाङ्गीत्वमुक्तम् । बिल्वोपमा पायनान्मृगयमाणो नाससादेति सम्बन्ध कार्यः । शोकरक्तक्षणः शोकादुन्मत्त इव लक्ष्यते । उन्मत्त इवेत्यत्र दवशब्दोऽस्मिन् श्लोके सर्वत्र सम्बन्धनीयः । शोक।
रक्तक्षण इव शोकादुन्मत्त इव शोकात्मधावन्निव विलपन्निव शोकार्णवपरिप्लुत इव लक्ष्यत इति सम्बन्धः । वस्तुतस्तु-न ताहशः श्रीराम इत्यर्थः । अत एवं सीतादीन् प्रति विलापादिकं सीतान्वेषणसमये सीतामुद्दिश्य वृक्षमृगादीन प्रति प्रश्नादिकं सर्व श्रीरामेण लोकशिक्षार्थ नटनं कृतमिति प्रदर्शयितुमेव सर्वज्ञेन । भगवता श्रीवाल्मीकिना उद्भ्रमन्निव उन्मत्त इवेत्यादौ तत्र तत्र इवशब्दः प्रयुक्तः । अत एव श्रीशुकोप्याह-" रक्षोऽधमेन वृकवद्विपिनेऽसमक्ष वैदेहराजदुहितर्यप, यापितायाम् । भ्रात्रा बने कृपणवत्प्रियया वियुक्तः स्त्रीसदिनां गतिमिति प्रययंश्चचार ॥मावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्पू रमतः स्व आत्मन् सीताकुतानि व्यसनानीश्वरस्य ॥ न न आत्मात्मवतामश्विरस्सतविलोक्यां भगवान् वासुदेवः । न स्वीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमिच्छति ॥” इति । तथा चस्कान्दे उमासंहितायां देवान प्रति विष्णुवचनम्-" अहं दाशरथिर्भूत्वा हन्मि रावणमाहवे । श्रीमद्रामावतारे, ऽस्मिन् अज्ञवत्क्रियते मया । तत्र शङ्का न कर्तव्या सर्वज्ञेनापि मायया । मन्मायामोहितं रक्षो मनुष्य मामवेक्ष्यति । अन्यथा तस्य सा नूनं न मवेद्यत्र कुत्रचित् " इति । किव बहुविधदुःखप्रलापस्य देहादावात्मबुद्धिपूर्वकत्वात्तद्धेरज्ञानमूलकत्वात् स्वकृतलीलाश्रवणद्वारा सर्वलोकानां मुक्तिप्रदानाय नृपरूपेणावतीर्णस्य ॥१ ॥ सच्चिदानन्दघनविग्रहस्थ परमात्मनः श्रीरामस्य मायाधिष्ठातुः परमेश्वरस्य भृगुर
मायाधिष्ठातुः परमश्वरस्य भगशापादिनाप्यज्ञानगन्धोप्यस्तीति वकुमशक्यत्वादेतद्विषविवासादिकं सर्व श्रीरामेण लोकशिक्षार्थमेव कृतमिति वेदितव्यम् । अन्यत्राप्येताहशस्थलेष्वेवमेवार्थोऽनुसन्धेयः॥८-११ अपि काचिदिति पाठः ॥१२॥ स्निग्धपल्लवसहाशा कोमलाङ्गी
For Private And Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स्तनीत्यनेन पद्मिनी जातिरुक्ता । तदुक्तं रतिरहस्ये पद्मिनीलक्षणे- “ स्तनयुगमपि यस्याः श्रीफलश्रीविडम्बि " इति ॥ १३ ॥ अथवेति । बिल्वे नानुक्तौ अयं मत्सरान्न कथयतीत्यर्जुनवृक्षं पृच्छति । यदि ज्ञातं यदीत्यर्थः ॥ १४ ॥ प्रतिवचनादानेनायं न जानातीति मत्वा वृक्षान्तरे तत् ज्ञानं सम्भावयति ककुभ इति । ककुभोऽर्जुनविशेषः । स च स्त्रीणामुरुतुल्यो भवति अत एवमुच्यते ककुभोरुमिति । केचित्करभोरुमिति वदन्ति
अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता भीरुर्यदि जीवति वा न वा ॥ १४॥ ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् । यथा पल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ १५ ॥ भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम् । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ १६॥ अशोक शोकापनुद शोकोपहतचेतसम् । त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम् ॥ १७ ॥ यदि ताल त्वया दृष्टा पक्कतालफलस्तनी । कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ १८ ॥ यदि दृष्टा त्वया सीता जम्बु जम्बुफलोपमाम् । प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ॥ १९ ॥ अहो त्वं कर्णिकाराद्य सुपुष्पैः शोभसे भृशम्। कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि ॥ २० ॥ तत्प्रकृतशैलीविरुद्धम् । कदम्ब ! कदम्बप्रिया बिल्व ! बिल्वोपमस्तनीत्येवं ह्युच्यते । ज्ञाने हेतुमाह-यथेति । अनेन परिचयसम्भावनोक्ता । जानाति कथं न कथयतीत्यर्थसिद्धम् । एवमुत्तरत्रापि श्लोके द्रष्टव्यम् ॥ १५ ॥ उप समीपे गीतः कृतवेदघोष इति ध्वन्यते । यथा येन कारणेन एवम्भूतो द्रुम वरोऽयं तेन कारणेन मन्ये एष जानाति तिलकः ॥ १६ ॥ अशोकेति । स्ववचनकरणाय स्तौति शोकापनुदेति । पचाद्यच् गुणाभाव आर्षः । त्वन्नामानं कुरु अशोकं कुरु । सन्दर्शनेन ज्ञापनेन शोकनिवृत्त्यर्थे प्रियां सन्दर्शयेत्यर्थः ॥ १७ ॥ तनि० - शोको यस्मान्न भवति सः अशोक इति व्युत्पत्तिमभिप्रेत्य शोकापनुदेत्युक्तिः । त्वन्नामानं शोकरहितमित्यर्थः ॥ १७॥ यदि तालेति । पक्कतालेति सम्बन्धोक्तिः ॥ १८ ॥ जम्बु “ अम्बार्थनयोर्हस्वः " इति ह्रस्वत्वम् 'एड्हस्वात्सम्बुद्धेः " इति सुलोपः । स्निग्धताकारेण जम्बुफलौपम्यम् । विजानीषे चिह्नत इति शेषः ॥ १९ ॥ सुपुष्पैरिति धार्मिकत्वोक्तिः ॥ २० ॥ त्यर्थः ॥ १३ ॥ अर्जुनः करवीरः । अर्जुनमियां करवीरपुष्पत्रियान् " करवीरस्तथार्जुनः " इति निबन्दुः ॥ १४-१८ ॥ यदीति स्निग्यत्वेन जम्बूको पम्यम्,
१९७
For Private And Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ १४५॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तेति श्लोकद्वयमेकान्वयम् । क्रियाभेदाद्रामपदद्वयम् । नीपः कदम्बः । कुरवान् कुरबकान् । रामः चतादीन् गत्वा दृष्ट्वा पृच्छन् आधावनेन सर्वत्र भ्रान्तः कृतभ्रमणः रामः उन्मत्तः चित्तविभ्रमवानिव लक्ष्यते अलक्ष्यत ॥ २१ ॥ २२ ॥ इति वृक्षान् पृष्ट्वा मृगान् पृच्छति - अथेति । वृक्षा मा कथयन्तु त्वं तु कथयेत्याशयेनाथवाशब्दप्रयोगः । मृगशावस्य मृगबालस्याक्षिणी इवाक्षिणी यस्यास्ताम् । मृगस्य सीताज्ञाने योग्यतामाड़ मृगेति । मृगवत् चूतनीपमहासालान पनसान कुरवान् धवान् । दाडिमानसनान् गत्वा दृष्ट्वा रामो महायशाः ॥ २१ ॥ मल्लिका माधवीचैव चम्पकन केतकीस्तथा । पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥ २२ ॥ अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ २३ ॥ गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ २४ ॥ शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥ २५॥ किं धावसि प्रिये दूरं दृष्टासि कमलेक्षणे । वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ २६ ॥ तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि । नात्यर्थे हास्यशीलाऽसि किमर्थं मामु पेक्षसे ॥ २७ ॥ पीतकौशेयकेनासि सुचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ २८ ॥ विविधं प्रेक्षत इति मृगविप्रेक्षणी । सहिता भवेदिति सम्भावनायां लिङ् ॥ २३ ॥ गजनासोरूः करिकरोरूः । वरवारण वारणश्रेष्ठ हे गज ! तां सीतां तुभ्यं तव विदितां मन्ये शङ्के । गजनासोरूः सा त्वया यदि दृष्टा भवेत्तदाख्याहि ॥ २४ ॥ शार्दूलेति । अत्र तुल्यगतित्वरूपः सम्बन्धो बोध्यः । न ते भयं शूरस्य तव भयं नास्ति । एतेन पूर्वोक्ताः सर्वे भीत्या न प्रत्यूचुरिति रामस्याशयः ॥ २५ ॥ पुनरवस्थाविशेषं दर्शयति-किं धावसीति । प्रिये किमर्थ धावसि धावन्ती दृष्टासि नूनम् । अथादर्शनादाह-वृक्षैरिति । इदं च पूर्वापेक्षयातिरिक्तं दर्शनान्तरम् ||२६||२७|| अन्तर्द्दितापि पीतकौशेयेन सूचितासि न तु वर्णतः ॥ १९ ॥ २० ॥ दाडिमान रामः पप्रच्छेति शेषः । अन्यथा उत्तरत्र रामशब्दोतिरिच्ये यद्वा चूतेत्यादिश्लोकद्वयमेकान्वयम् । तत्रैको रामशब्दो यौगिकः । अन्यस्तु रूढः । उन्मत्त इव वस्तुतस्तु न तन्मत्त इत्यर्थः ||२१|| २२ ॥ अथवेति । मृगविमेक्षः सुग इव विविधं प्रेक्षत इति तथा भवेत् किमिति शेषः ॥२३॥२४॥ लीला गतिसामान्यलक्षणमुपकल्प्य शार्दूलं पृच्छति - शार्दूलेति ॥ २५-२७ ॥ पीतेति । पीतकांशेयकेन पीताम्बरेण सूचिताऽसीति मोहासत्मतिमानम् । निरन्तर
For Private And Personal Use Only
टी.आ.की. स० [१०
॥ १४५॥
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
64666666
इदमपि प्रत्ययान्तरम् ।पुनरपि प्रत्ययान्तरमाह-धावन्त्यपीति॥२८॥अथ सर्वात्मना दर्शनाभावात् प्रकारान्तरमुत्प्रेक्षते-मैवेति । अथवा सात्र नैव विद्यते ॥ शकिंतु हिंसिता । अब हेतुमाह-कृच्छ्रमिति । कृच्छु दुःखं प्राप्तं मां यथा येन कारणेन उपेक्षितुं नाईति नूनं तेन कारणेन हिंसितैव नूनम् ॥२९॥ एतदेव
नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छं प्राप्तं न मा नूनं यथोपेक्षितुमर्हति ॥ २९॥ व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः । विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥३०॥ नूनं तच्छुभदन्तोष्ठं सुनासं चारकुण्डलम् । पूर्णचन्द्रमिव ग्रस्तं मुखं निष्प्रभतां गतम् ॥ ३१ ॥ सा हि चुम्पुकवर्णाभा ग्रीवा ग्रैवेयशोभिता। कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ ३२॥ नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ । भाक्षतों वेपमानाग्रौ सहस्ताभरणाङ्गदौ ॥ ३३॥ मया विरहिता बाला रक्षसां भक्षणाय वै । सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥३४॥ हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित्। हा प्रिये व गता भद्रे हा सीतेति पुनः पुनः॥३५॥ इत्येवं विलपन रामः परिधावन वनादनम् । क्वचिदुभ्रमते वेगात् क्वचिद्विभ्रमते बलात् । क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः॥३६॥ ढयति-व्यक्तमिति॥३०॥वक्ष्यमाणदशामनुसन्धाय प्रलपति-नूनमिति। पूर्णचन्द्रमिव प्रस्तं राहुग्रस्तं पूर्णचन्द्रमिव स्थितमित्यर्थः। एवम्भूतं सुखं निष्प भतां गतं नूनमित्यन्वयः ॥३१॥ अवेयकं कण्ठभूषणम् । या उक्तविशेषणा ग्रीवा सा भक्षिता भवेदित्यन्वयः ॥३२॥ हस्ताभरणं कटकम् ॥३३॥ भक्षणाय विरहितासीदिति पूर्वार्धेऽन्वयः । सार्थेन पथिकसमुदायेन ॥३४॥ लक्ष्मणमामन्त्र्य पृच्छति-हा लक्ष्मणेति । पश्यसि पश्यसि किम् ? हा सीत इति वक्तव्ये हा सीतेति सन्धिरार्षः । इतिकरणस्य सर्गारम्भस्थेन विललापेत्यनेनान्वयः ॥ ३५॥ इत्येवमिति सार्धश्लोक एकान्वयः। प्रथमाद कामिनीमावनाय कामुकस्य कामिनीसाक्षात्कार इति प्रसिद्धिः॥२८॥ नैवेति । अथवा सा नूनं नैव किन्तु चारुहासिनी हिंसिता, यद्यहिसिता तदा कृच्छूमाप्तं |
सगतं मां यथा येन कारणेन नोपेक्षितुमर्हति ननम, नाइत्येवेत्यर्थः ॥ २९ ॥ उक्तमर्ष प्रपञ्चयनि-व्यक्तमिनि प्रस्न रक्षोभिरिति शेषः॥२॥ अवेयक कण्ठभूषणम् । भक्षिता राक्षसैरिति शेषः ॥ ३२॥३३॥ मयेति । रक्षसां भक्षणाय बाला सीता मया विरहिता, अत एव बहुवान्धवा साउँन पपिकसङ्केन परि । प्रत्यक्ता स्त्रीव मक्षिता, राक्षसेरिति शेषाहा लक्ष्मणेति। इति विललापेति शेषः। उत्तरच विलपन्नित्यनुवादात ॥३५॥ उद्धमते उत्पतति । विश्वमते विधावते ।
For Private And Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१४५॥
www.kobatirth.org
पूर्वानुवादरूपम्। क्वचिद्धिष्ठानसादृश्याभावेपि वेगात् शोकवेगादेव उद्धमते सीताप्रतीतिरूपं भ्रमं प्राप्नोति । कचिल्लतादो बलात् सादृश्यवलात् विभ्रमते तत्प्रतीतिभ्रमं लभते । मत्त इवाभाति मत्तवत्परिभ्रमतीत्यर्थः ॥ ३६ ॥ सुगम्यानि वनानि, दुर्गमाणि काननानि । गिरेरुद्भूतानि प्रस्रवणानि गिरिप्रसव णानि । “उत्सः प्रस्रवणं वारिप्रवाहः" इत्यमरः । अपरिसंस्थितः अप्रतिष्ठितः ॥ ३७॥ स रामः तथा कचिदुद्धमत इत्यादिरीत्या विपुलं विशालं महत्।
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च । काननानि च वेगेन भ्रमत्यपरिसंस्थितः ॥ ३७ ॥ तथा स गत्वा विपुलं महद्वनं परीत्य सर्वे त्वथ मैथिलीं प्रति । अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ ३८ ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्टितमः सर्गः ॥ ६० ॥ ess श्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ १ ॥ अष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ २ ॥
Acharya Shri Kalassagarsuri Gyanmandir
निरन्तरं वनं गत्वा सर्वे वनस्य सर्वप्रदेशं परीत्य पुनः पुनश्चरित्वा अथ मैथिली प्रति मैथिलीलाभं प्रति अनिष्टिताशः अनिष्पन्नाशः सन् पुनरपि प्रियाया मार्गणे परमं परिश्रमं चकार ॥ ३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥
अथ रामस्य नवमीमवस्थां दर्शयत्येकषष्टितमे दृट्वेत्यादिश्लोकद्वयमेकान्वयम् । शून्यं सीतारहितम् । रहितां सीतयेति शेषः । विध्वस्तानि रावणा क्रान्तत्वादिति भावः । सर्वशः सर्वत्र । तत्र वनप्रदेशे । वैदेहीं संनिरीक्ष्य विचित्य तत्रादृष्ट्वा । पुनरपि रामग्रहणं क्रियाभेदात् । प्राक्रुश्य सीतामुच्चैराहूय उवाच । भुजग्रहणं शोककृतविकारविशेषः । प्रगृह्य उत्क्षिप्य ॥ १ ॥ २ ॥
कचिदधिष्ठानसादृश्याभावेपि शोकवेगादेव सीताप्रतीतिभ्रमः । कचिल्लतासादृश्यप्रतीत्या तत्प्रतीतिभ्रम इति ज्ञेयम् ॥ ३६ ॥ स इति । अपरिसंस्थितः अस्वस्थ इत्यर्थः । पुष्पफलाद्युपेतानि सञ्चारयोग्यानि वनानि विषमाणि तु काननानीति भेदः ॥ ३७ ॥ तथेति । अनिष्ठिताशः अनिष्पन्नमनोरथस्सन्नपि त्रियाया मार्गणे पुनरपि परिश्रममायासं चकार, उद्योगं चकारेत्यर्थः ॥ ३८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्ड व्याख्यायां || षष्टितमः सर्गः ॥ ६० ॥ दृष्ट्वेति । प्राक्रुश्य सीतामुचैराहूय ॥ १ ॥ प्राक्रुश्य हा इति शब्दं कृत्वा । भुजौ प्रगृह्य उत्क्षिप्य ॥ २ ॥
For Private And Personal Use Only
डी.आ.का. स० ६१
॥१४६॥
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
केति । कनु अत्र वने कुत्र प्रदेशे वर्तते, कं वा देशान्तरं गता ॥३॥ वृक्षणेति । आच्छाद्य, स्वमिति शेषः । इसितुम् अन्तर्हितां मां ज्ञातु ॥ मसमर्थोऽसीत्येवं परिहसितुम् । अद्य शोककाले ॥४॥क्रीरे क्रीडसि । विश्वस्तैः चिरोपलालनेन विश्वासं प्राप्तः। मृगपोतकै बालमृगैः । “पोतः पाकोऽर्भको डिम्भः" इत्यमरः । ध्यायन्ति त्वामिति शेषः । किनधि ध्यायन्तीति वा ॥ सीतयेति । इदममेकं वाक्यम् ॥ ५॥ परलोके स्वर्गे ॥ ६॥
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३॥ वृक्षणाच्छाद्य यदि मां सीते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥४॥ यैः सह क्रीडसे सीते विश्वस्तै मंगपोतकैः। एते हीनास्त्वया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ॥ सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण ॥५॥ मृतं शोकेन महता सीताहरणजेन माम् । परलोके महाराजो नूनं द्रक्ष्यति मे पिता ॥ ६॥ कथं प्रतिज्ञा संश्रुत्य मया त्वमभियोजितः । अपूरयित्वा तं कालं मत्सकाशमिहागतः ॥७॥ कामवृत्तमनार्य मामृपावादिनमेव च । धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ॥८॥ विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् । मामिहोत्सृज्य करुणं
कीर्तिनरमिवानृजुम् ॥९॥ व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे । त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः1017 कथमिति श्लोकद्वयमेकान्वयम् । प्रतिज्ञा चतुर्दशवर्षवनवासप्रतिज्ञाम् । संश्रुत्य अङ्गीकृत्य । मया अभियोजितः नियुक्तस्त्वं तं कालमपूरयित्वा कथमागतः। कामवृत्तं यथेष्टाचारम् । अनार्य दुर्जनं मां धिक् त्वामिति वक्ष्यति । अहमुपालम्भयोग्य एव, कामवृत्तत्वादिति भावः ॥७॥८॥ विवशमित्यादिश्शेकद्वयम् । विवशम् अस्वाधीनम्, त्वत्परतन्त्रमित्यर्थः । करुणं यथा भवति तथा उत्सृज्य त्यागकालेऽपि तव दयास्त्येवेति भावः ।। अनृणु कपटाचारम् । मां नोत्सृज सुमध्यमे इदं मदुत्सर्जनं त्वल्लक्षणस्याननुरूपमिति भावः । उत्सर्जने को दोप इत्यवाह त्वयेति ॥९॥१०॥ तदेवाह केत्यादि ॥३॥४॥ येरिति । विश्वस्तैः चिरकालसहवासन विश्वास प्राप्तः। ध्यायन्ति, त्वामिति शेषः । अनाविलेक्षणाः अश्रुकलुषनेत्राः ॥५॥६॥ कथमिति । प्रतिज्ञा चतुर्दशवर्षवनवासप्रतिज्ञाम् । अभियोजितः नियुक्तः ॥ ७॥८॥ पुनः सीतामुदिश्य प्रलपति-विवशमिति । अन्जु कपटसचारिणं नरमिव मामुन्सृज्य क गच्छसि । दृष्ट्वेवाह मां नोत्सृज ॥९-११ ॥
For Private And Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
पा.रा. माइतीवेति एवंप्रकारेणेत्यर्थः। लालसः साभिलापः॥११॥ अनासादयमानमित्यादिसाश्चोक एकान्वयः। अप्राप्तवन्तमित्यर्थः। अत्यर्थ हितकाम्ययेत्यन्वयः
INIटी.आ.क. .१४
H॥१२॥१३॥ विषादं मा कुरु, अन्वेषणे यत्नं कुर्वित्युभयत्रान्वयः। अन्वेषणयोग्यतामाइ-इदं च हीति।बहुकन्दरैः कन्दरतुल्यलतारहे शोभितम्॥१४॥ प्रियः काननसञ्चारो यस्याः सा । वनोन्मत्ता च वनं जलम् । “जीवनं भुवनं वनम्" इत्यमरः । वनेन वनदर्शनेन उन्मादवती अतिप्रियसालिलेत्यर्थः।।
इतीव विलपन रामःसीतादर्शनलालसः । न ददर्श सुदुःखातों राघवो जनकात्मजाम् ॥ ११॥ अनासादयमानं तं सीतां दशरथात्मजम् । पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ॥ १२॥ लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ १३॥ मा विषादं महाबाहो कुरु यत्नं मया सह । इदं च हि वनं शूर बहुकन्दरशोभितम् ॥ १४ ॥ प्रियकानन सञ्चारा वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनी वा सुपुष्पिताम् ॥ १५॥ सरितं वापि सम्प्राप्ता मीनवजुलसेविताम् । स्नातुकामा निलीना स्याद्धासकामा वने कचित् ॥ १६॥ वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् । जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥ तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहै ॥१७॥ वनं सर्व विचिनुवो यत्र सा जनकात्मजा । मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥१८॥ एवमुक्तस्तु
सौहार्दाल्लक्ष्मणेन समाहितः। सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥ १९॥ यथाक्रम तत्कार्यमाह सेति ॥ १५॥ वजुलो वेतसः। सरितं नातुकामा सम्प्राप्ता स्यात् । हासकामा परिहासकामा । क्वचिदने निलीना स्यादा ॥१६॥ पूर्व हासाथै गूटेति शङ्का,अब वित्रासनार्थमिति भिदा। मां त्वां च जिज्ञासमाना आवयोरन्वेषणादिसामर्थ्य जिज्ञासमानेत्यर्थः॥ तस्या इत्यम् पृथक् । श्रीमन् भार्यावियोगलक्षणं ते नास्तीति भावः॥ १७॥ यदि मन्यसे यदीच्छसि तदा विचिनुवः त्वं शोके मनो मा कृथाः॥ १८॥ लक्ष्मणेनैवमुक्तः अत। अनासादयमानमिति । अप्राप्नुवानमित्यर्थः॥ १२ ॥ १३॥ मा विषादमिति । कुरु यत्नम् अन्वेषण इति शेषः ॥ १४ ॥ प्रियकाननसबारा प्रियः काननसचारो यस्यास्सा | वनोन्मत्ता वनसचारकोविदा ॥ १५ ॥ १६॥ जिज्ञासमाना ज्ञातुमिच्छंन्ती, कथं स्थानामिति शेषः ॥ १७ ॥ वनमिति । काकुत्स्थ! सीतान्वेषणं
For Private And Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एव समाहितः कृतचित्तसमाधानः। विचेतुम् अन्वेष्टुम् ॥१९॥ वनानि स्वल्पानि महान्ति च पुष्पापचयव्ययाऽत्र सत्रिहिता भवेदिति, गिरीन् विचित्रधातु सङ्घहसक्तात्र भवेदिति, सरितः इंसकारण्डवादिललितपुलिनतया तदवलोकनकुतुकिनी भवेदिति, सरांसि च फुल्लकमलमाण्डिततया तद्विहारपरात्र भवेदिति निखिलेन भावप्रधानो निर्देशः । कात्स्न्येन विचिन्वानी सीता न लब्धेति त्यक्तव्यापारौ न भवतः। तो दशरथात्मजो न दृष्टेति तूणी तिष्ठन्तो
तौ वनानि गिरींश्चैव सरितश्च सरांसि च । निखिलेन विचिन्वानौ सीतां दशरथात्मजौ ॥ २०॥ तस्य शैलस्य सानूनि गुहाश्च शिखराणि च । निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ॥२१॥ विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् । नेह पश्यामि सौमित्रे वैदेही पर्वते शुभाम् ॥२२॥ ततो दुःखाभिसन्तप्तो लक्ष्मणो वाक्यमब्रवीत् । विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ॥ २३ ॥ प्राप्स्यसि त्वं महाप्राज्ञ मैथिली जनकात्मजाम्। यथा विष्णु महाबाहुबलिं बध्वा महीमिमाम् ॥२४॥ एवमुक्तस्तु सौहादल्लिक्ष्मणेन स राघवः। उवाच दीनया वाचा दुःखामि हतचेतनः ॥२५॥ वनं सर्व सुविचितं पद्मिन्यः फुल्लपङ्कजाः । गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ॥ २६ ॥ नहि पश्यामि वैदेही प्राणेभ्योपि गरीयसीम् ॥२७॥ एवंस विलपन रामः सीताहरणकर्शितः। दीनशोकसमाविष्टोमुहूर्त विह्वलोऽभवत् ॥२८॥ सन्तप्तो ह्यवसन्नाङ्गो गतबुद्धिर्विचेतनः। निषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥२९॥ न भवतः । मृदुप्रकृतिकत्वात् नैव तामभिजग्मतुरिति वक्ष्यमाणमत्राप्यनुषज्यते ॥२०॥ तस्य शैलस्य प्रस्रवणगिरेः। सानूनि प्रस्थान् । शिखराणि शृङ्गाणि ॥ २१॥ शैलं सर्वतः सर्वत्र शैले । “उभसर्वतसोः" इति द्वितीया । अन्ते इतिकरणम् ॥२२॥ दीप्ततेजसमिति वक्ष्यमाणसतिालाभहेतुलक्ष णोक्तिः ॥ २३ ॥ प्राप्स्यसीति । सीताहर्तारं बुद्धेति शेषः ॥२४॥ दुःखाभिहतचेतनः दुःखोपहतहृदयः इत्यर्थः ॥२५॥ पद्मिन्य इत्यादी सुविचिताः सुविचित इति विभक्तिविपरिणामः कार्यः ॥२६॥ न हीत्यर्धमेकं वाक्यम् ॥ २७ ॥ विह्वलः परवशः ॥ २८॥ अवसन्नाङ्गः कृशाङ्गः । गतबुद्धिः समीचीनं मन्यसे यदि तर्हि विचिनुवः ॥ १८-२० ॥ तस्येति । तस्य शैलस्य प्रस्रवणनानः ॥ २१-२७ ॥ एवमिति । विद्धला परवशः ॥ २८ ॥ सन्तप्तो
For Private And Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बा.रा.भू. निस्संज्ञः । विचेतनः निश्चेष्टः । अशीतम् उष्णम् । आयतं दीर्घमिति निश्वासक्रियाविशेषणम् ॥ २९ ॥ विचुक्रोश उच्चैः स्वरेणाहूतत्वान् ॥ ३० ॥ ॐ प्रश्रितं सविनयमिति क्रियाविशेषणम् । प्रथिताञ्जलिः बद्धाञ्जलिः ॥ ३१ ॥ लक्ष्मणोष्ठपुटाच्युतं लक्ष्मणोक्तमित्यर्थः । पुनः प्राक्रोशत् उद्घोषेणाहूत ॐ वान् । अस्मिन् सर्गे द्वात्रिंशच्छोकाः ॥ ३२॥ इति श्रीगोविन्द • श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥
॥१४८॥
बहुलं स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ ३० ॥ तं ततः सान्त्वया मास लक्ष्मणः प्रियवान्धवः । बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रिताञ्जलिः ॥ ३१ ॥ अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ट पुटाच्युतम् । अपश्यंस्तां प्रियां सीतां प्राक्रोशत स पुनः पुनः ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥
सीतामपश्यन् धर्मात्मा कामोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः ॥ १ ॥ पश्यन्निव सतां सीतामपश्यन्मदनार्दितः । उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ॥ २ ॥
Acharya Shri Kailassagarsun Gyanmandir
अथ रामस्य " दृङ्मनःसङ्गसंकल्पा जागरः कृशताऽरतिः । हीत्यागोन्मादमूच्छन्ता इत्यनङ्गदशा दश ।” इत्युक्तावस्थास्वरतिं नाम पष्ठीमवस्थां प्रदर्शयति द्विपष्टितमे - सीतामित्यादि । धर्मात्मा कामोपहतचेतन इत्याभ्यां धर्माविरुद्धकामस्यानिन्द्यत्वमुक्तम् । महावाहुरित्यूर्ध्वबाहुत्वमुच्यते । कमललोचन इत्यनेन समधुपद्मसाम्यादनुकालुप्यमुच्यते । कामेन सीताविप्रलम्भजनितव्यामोहेन उपड़ता अप्रकृतिस्था चेतना चैतन्यं यस्य स तथा ॥ १ ॥ पश्यन्निवेति । पुरोवर्तित्वाभावेन सीतामपश्यन्नपि मद्नार्दितो मदनपरवशः तां पश्यन्निव सम्बोध्योवाच । तद्वाक्यं विलापाश्रयत्वेन दुर्वचं ह्यवसन्नाङ्गः इत्येव पाठः। गतबुद्धिः ज्ञानशून्यः । विचेतनः चेष्टारहितः ॥ २९-३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायामारण्य काण्डव्याख्यायामेकषष्टितमः सर्गः ॥ ६१ ॥ सीतामिति । कामोपहतचेतनः कामेन सीतावियोग जनितव्यामोहेन उपहता अप्रकृतिस्था चेतना चैतन्यं यस्य सः ॥ १॥ पश्यन्निवेति । पुरोवर्तित्वाभावेन सीतामपश्यन्नपि मदनार्दितो मदनपरवशस्तां पश्यन्निव सम्बोध्य विलापाश्रयत्वेन दुर्घचं गङ्गदकण्ठत्वाद्वाक्यमुवाचेति
For Private And Personal Use Only
टी.आ.कां. स० ६२
॥ १४८॥
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गद्गदकण्ठत्वादिति भावः । यद्वा विलापसम्बन्धादस्माभिर्वक्तुमशक्यम् अनुवदितुमशक्यमित्यर्थः ॥२॥ पश्यन्निवेत्युक्तमुपपादयति, सास्त्वमित्यादि। पञ्चभिः । त्वम् अशोकस्य शाखाभिः पुष्पिततया स्वर्णसदृशीभिः स्वयं पुष्पप्रियतया स्वशरीरं मम शोकविवर्धनी सती आवृणोपि किं तेनावर । णेन मया दृष्टत्वादिति भावः ॥ ३॥ कदलीकाण्डसदृशौ कदलीदण्डतुल्यत्वेन कदल्या संवृतावपि ते उरू पश्यामि तेन तौ निगृहितुम् आच्छादितुं न त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये । आवृणोषि शरीरं ते मम शोकविवर्धनी ॥ ३॥ कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगृहितुम् ॥४॥ कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । अलं ते परिहासेन मम बाधावहेन वै ॥५॥ परिहासेन कि सीते परिश्रान्तस्य मे प्रिये। अयं स परि हासोऽपि साधु देवि न रोचते ॥६॥ विशेषणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहास प्रियं प्रिये । आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव ॥७॥ सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा । नहि सा विलपन्तं मामुपसंप्रेति लक्ष्मण ॥ ८॥ एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण । शंसन्तीव हि वैदेहीं भाक्षितां रजनीचरैः ॥९॥ हा ममायें व यातासि हा साध्वि वरवर्णिनि । हा सकामा त्वया देवी कैकेयी सा
भविष्यति ॥१०॥ सीतया सह निर्यातो विना सीतामुपागतः। कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः॥ ११॥ शक्तासि, दृष्टस्याच्छादनासम्भवादिति भावः ॥ ४॥ हसन्ती हासार्थ कर्णिकारवन सेवसे ॥५॥हे सीते ! परिहासेन किं किंप्रयोजनम् ? हि यस्मात् परिश्रान्तस्य मे मह्यं सः पूर्वं प्रियः अयं परिहासः साधु सम्यक् न रोचते ॥६॥ विशेषेणेति । शीलं स्वभावः । परिहासेन प्रीणातीति परिहासप्रियम् ।। "इगुपधज्ञाप्रीकिरः कः" इति कः। आगच्छेत्यर्द्धमेकं वाक्यम् ॥७॥ सुव्यक्तमिति । हिहेतौ । उपसंप्रेति उपेक्षत इत्यर्थः॥८॥ एतानीति । शंसनप्रकारः साश्रुनेत्राणीति ॥९॥ मम मदीये । आयें पूज्ये ।लोकैरिति शेषः।सकामा स्वाभीष्टास्मन्मरणसिद्धेरिति भावः ॥१०॥ सीतां विनाऽऽगतत्वाच्छून्यम्॥११ सम्बन्धः ॥ २ ॥३॥ कदलीकाण्डः कदलीस्कन्धः ॥ ४-७॥ पुनर्भमनिवृत्त्याह-सुब्यक्तमिति । उपसमैति हासरसेनोपेक्षते इत्यर्थः ॥ ८-११॥
For Private And Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailasagasun Gyarmandir
पा.रा.भू. ॥१९॥
कातरत्वम् अधीरत्वम् । जीवितधारणाशक्तरिति भावः ॥ १२॥ निवृत्तवनवासः समाप्तवनवासः। “समाप्तौ वृत्त इत्यदः" इति शब्दार्णवे ! निरीक्षितुंटी .आ.at प्रतिवक्तुं सुतरामिति भावः ॥ १३॥ तया सीतया ॥ १४॥ भरतपालितां सुसमृद्धामपीत्यर्थः॥ १५॥ कथञ्चन त्वत्कृताश्वासनेनापीत्यर्थः॥ १६॥ निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति । कातरत्वं प्रकाशं हि सीतापनयनेन मे ॥१२॥ निवृत्तवनवासश्च जनक मिथिलाधिपम् । कुशलं परिष्ट्रच्छन्तं कथं शक्ष्ये निरीक्षितुम् ॥ १३ ॥ विदेहराजो नूनं मां दृष्ट्वा विरहितं तया। सुतास्नेहेन सन्तप्तो मोहस्य वशमेष्यति ॥१४॥ अथवा न गमिष्यामि पुरीं भरतपालिताम् । स्वर्गोपि सीतया हीनः शन्य एवं मतो मम॥१५॥ मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् । न त्वहं तो विना सीता जीवेयं हि कथञ्चन ॥१६॥ गाढमाश्लिष्य भरतो वाच्योमदचनात्त्वया। अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम् ॥१७॥ अम्बा च मम कैकेयी सुमित्रा च त्वया विभो । कौसल्या च यथान्यायमभिवाद्या ममाज्ञया ॥ १८॥ रक्षणीया प्रयत्नेन भवता सोक्तकारिणा ॥१९॥ सीतायाश्च विनाशोऽयं मम चामित्रकर्शन । विस्तरेण जनन्या मे विनिवेद्य स्त्वया भवेत् ॥२०॥ इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या।भयविकलमुखस्तु लक्ष्मणोपि
व्यथितमनाभृशमातुरोबभूव ॥२३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमदारण्यकाण्डे द्विषष्टितमः सर्गः॥१२॥ पालयेति वाच्य इत्यन्वयः॥१७॥ अम्बति । प्रथमोक्तिः शोकजाग्रहात् ॥ १८॥ रक्षणीयेत्यर्धम् । सा कौसल्या ॥१९॥ सीतायाश्चेति । मम विनाशः। भावीति शेषः ॥२०॥ इतीति । तया विनाकृतं वनमुपगम्येत्यर्थः । सुकेश्येति विलापहेतुः । भयेन विकलमुखः विवर्णमुखः। आतुरः तप्तशरीरः॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाल्याने आरण्यकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२॥ लाकातरत्वम् अधीरत्वम् ॥ १२ ॥ १३ ॥ (तया सीतया विरहितं हीनम् । वशमेष्यतीत्यनन्तरं-" तातएव कृतार्थस्स तत्रैव वसतागतः" इत्यर्धमधिकं कतकपाठे | |१४९॥
अस्पार्षः-तातो दशरथ एवं कृतार्थः । वसतादिति लोट् व्यत्ययेन । यतस्तत्र स्वर्ग एव वसति, नतु जीवन्ती कोसल्येत्यर्थः ॥ स०-तत्रैव स्वर्ग एव वसतात । मया साकमिति शेषः । इति उक्त्वा गतः ततो दशरथः कृतार्थः । स्नुषादर्शनं तत्रैव जातमिति कतार्थ इति मावः ॥ १४॥)॥१५-२०॥ इतीति । भयविकलमुखः मयेन विवर्णमुखः ॥२१॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥२॥
For Private And Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyanmandir
अथ तापाख्या मदनावस्था दर्शयति त्रिषष्टितमे-स राजपुत्र इत्यादि । कामेन प्रियास्मरणजन्येन शोकेन प्रियाविरहजन्येन भातरं भूयो विषादयन् आर्तरूपः पीडितशरीरः। स रामः तीव्र विषादं प्रविवेश । स्वशोकलक्ष्मणशोकाभ्याम् अधिकतरं शोकं गत इत्यर्थः ॥१॥विपुले झोके निममः लक्ष्मणशोकदर्शनजशोकेन विपुले शोके सीताशोके निमनः व्यसनानुरूपं लोकवद्दुःखप्रसङ्गोचितम् उष्णं यथा तथा विनिःश्वस्य रुदन सझोकं सराजपुत्रः प्रियया विहीनः कामेन शोकेन च पीडचमानः । विषादयन भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीवम् ॥१॥ स लक्ष्मणं शोकवशाभिपन्नं शोके निमयो विपुले तु रामः। उवाच वाक्यं व्यसनानुरूपमुष्णं विनिः श्वस्य रुदन सशोकम् ॥२॥ न मदिधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम् । शोकेन शोकोहि परम्पराया मामेति भिन्दन हृदयं मनश्च ॥३॥ पूर्व मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि । तत्राय मद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥ ४॥ राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननी वियोगः। सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि ॥५॥ वाक्यमुवाच ॥२॥ द्वितीयो मद्विधो दुष्कृतकर्मकारी पापकर्मकारी वसुन्धरायां नास्तीति मन्ये । शोकेनेति । न मदिध इत्यादिनोक्तमनेनार्येन स्पष्टीक्रियते । परम्परायाः परम्परारूपेणागतः शोकेन शोकः शोकाच्छोकः हृदयं मनश्च भिन्दन मामेति । मनोऽधिष्ठान हृदयम् ॥३॥ एवं शोकपारम्पर्य हेतुमुत्प्रेक्षते-पूर्वमिति । पूर्व पूर्वजन्मनि । अभीप्सितानि प्रार्थितानि तत्र तेषु पापेषु विपाकः कार्योन्मुख्यम् । आपतितः प्राप्तः ॥१॥ दुःखानि परिगणयति-राज्येति । राज्यप्रणाशो राज्यभ्रंशः । स्वजनैः बन्धुभिः । सर्वाणीति सामान्ये नपुंसकम् । शोकवेगं शोकराशिम् । प्रविचिन्तितानि । इष्टवियोगजः शोका, कामजं चित्तविवशत्वं मोहः ॥ १॥ २॥ न मद्विध इति । शोकेनेति । सहार्थे तृतीया । सहशम्बाप्रयोगेपि “ वृद्धो पूना" इति निपातना
वति । परम्परायाः पक्के । यद्वा परम्पराकारेण शोकेन सह स च शोको हृदयं मनश्च मिन्दन मामेति । मनसोऽधिष्ठानं हृदयम् ॥३॥ विपाक कर्मविपाका फलमिति यावत् । दुःखेन सह दुखं विशामि दुखिपरम्परामनुभवामीत्यर्थः ॥ ४॥ तान्येव दुःखानि परिगणयति-राज्यप्रणाश इत्यादि। सर्वाणीति सामान्येन । | स-सशोपि ससुखोपि अकम् भमुखं यथा भवति तथा दनुवाचत्यन्वयः ॥ २॥ दुःखेन दुःखम् तत्परम्परामित्यर्थः ॥३॥
For Private And Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
१५०॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्मृतानि ॥ ५ ॥ शून्यं निर्जनं वनमेत्य स्थितस्य मम शरीरे शान्तं शरीरकेशेन विस्तृतमित्यर्थः । उदीर्णम् उद्विकं प्रदीतोभिः पुनः काष्ठैरिव ॥ ६ ॥ मम सम्बन्धिनी आर्या सा राक्षसेन केनचिद्वलाद्धृता सती खमाकाशमुपेत्य भीरुतया सस्वरविप्रलापा सती उचैनियुक्तविलापा सती भयेन अपस्वरम् अपगतनिजस्वरं यथा तथा । अभीक्ष्णमत्यर्थम् आक्रन्दितवती उद्घोषितवतीत्युत्प्रेक्षा ॥ ७ ॥ लोहितस्य लोहित (रूपस्य उत्तमचन्दनस्य ।। सर्व तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शून्यम् । सीतावियोगात् पुनरप्युदीर्ण काष्ठैरिवाग्निः सहसा प्रदीप्तः ॥ ६ ॥ सा नूनमार्या मम राक्षसेन बलाद्धृता खं समुपेत्य भीरुः । अपस्वरं सस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥ ७ ॥ तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य । वृत्तौ स्तनौ शोणितपङ्क दिग्ध नूनं प्रियाया मम नाभिभातः ॥ ८ ॥ तच्छृणसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ॥ ९ ॥ तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुत्रतायाः । रक्षांसि नूनं परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ॥ १ ॥
1
" रक्तं तु चन्दनं विद्यालोहितं हरिचन्दनम् । " इति । यद्वा कुङ्कुमादिना रक्तस्य उत्तमचन्दनस्य सदा उचित योग्य वृत्तौ वर्तुलो मम प्रियायाः स्तनो शोणितपङ्कदिग्धौ राक्षसेन भक्षणाय विशसनादिति भावः । एवम्भूतौ सन्तौ नाभिभातः न प्रकाशते । वर्तमानसामीप्ये वर्तमानवत्प्रयोगः । मम नाभिपात इति पाठान्तरे-एवमपि मम देहपातो न जायत इत्यर्थः ॥ ८ ॥ तत् पूर्वमनुभूतम् । लक्ष्णो मधुरः सुव्यक्तः अर्थव्यक्तियुक्तः मृदुः अपरूपः प्रलापो यस्य तत् ॥ ९ ॥ हारपाशस्य हारमालायाः सदोचितायाः सुत्रतायाः मदन्यं स्प्रष्टुमनिच्छन्त्याः मम प्रियायाः ग्रीवां शून्ये एकान्ते विभिद्य नपुंसकलिङ्गनिर्देशः । शोकवेगमापूरयन्ति इदानीन्तनमिति शेषः ॥ ५ ॥ सर्वमिति । शून्यं निर्जनम् । वनमित्यादि । सर्वमिदं दुःखं पूर्वोक्तराज्यभ्रंशादिरूपं सीता सन्निधानेन मम शरीरे शान्तम्, शरीरायासेन सीतासान्निध्येन च सर्व दुःखं विस्मृतमित्यर्थः । अथ सीतावियोगात्पुनरभ्पुदीर्णमुद्रिक्तं स्मृतमिति यावत् || ६ ||७ ताविति । लोहितस्य लोहिताख्यस्योत्तमचन्दनस्य " रक्तं तु चन्दनं विद्यालोहितं हरिचन्दनम् " इति धन्वन्तरिः । प्रियदर्शनस्य दर्शनीयस्य । सदा उचित योग्यो शोणितपङ्कदिग्धौ भक्षणाय राक्षसैः विशसनादिति भावः ॥ ८ ॥ तदिति । लक्ष्णः मधुरः प्रलापो यस्य तद ॥ ९ ॥ तामिति । हारपाशस्य हारमालायाः ०वनमेत्य फ्रेशम् इति पाठः । एत्य फ्रेशमिति गुर्वश्चरोक्त्या शातिशयो योत्यते ॥ ६ ॥ अनूनमार्या पूर्णसम्पत्स्वामिनी "अर्थः स्वामिवैश्ययोः " इति निशसनात् ॥ ७ ॥
For Private And Personal Use Only
टी.आ.का.
공
॥ १५०॥
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Nadhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
रुधिररूपाणि अशनानि पानानि परिपीतवन्ति नूनम् ॥ १०॥ या विजने वने मया विहीना सा कुररीव क्रौञ्चीव विनादं मुक्तवती । आयतकान्तनेत्रे । त्यनेन तत्काले मदागमनमार्गव्यग्रतोक्ता ॥ ११ ॥ पूर्व गोदावर्या सीतया सह सरसलील विहारो यस्मिन् कृतस्तस्मिन् प्रदेशे गत्वा तदर्शनेन जात पूर्वस्मरणो लक्ष्मणं प्रत्याह-अस्मिन्निति । अस्मिन् एवं शून्यतया स्थिते प्रदेशे हि मया पूर्व निधिलब्धः। मया साधैं प्रणयधारायामहं पण्डितमानी।
मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा । नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ॥ ११॥ अस्मिन् मया सार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा । कान्तस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम् ॥ १२॥ गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् । अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥ १३॥ तादृशोऽहमप्यप्रधानाऽभवं तदीयविदुग्धव्यवहारेषु । उदारशीला पूर्व नगरवासे श्वश्वादिसनिधानेन सङ्कचितविहारा स्थिता, सीतया सार्धमिति युक्तम् ।। साम्प्रतं तु एकान्तस्थलतया सरसभोगेषु सर्वस्वदानं कृतवती। शिलातले पूर्वमुपोपविष्टा गोदावरीसलिले चिरं सलिलविहारे प्रवृत्ते खिन्नो रामः प्रदेशा न्तरे निस्तरणायोगात् केनचिच्छिलातलमार्गेण निर्गन्तुमालोकितवान् । सीता तु प्रेक्षितज्ञास्तु कोसला' इति न्यायेन कान्तस्य प्रेक्षणातिशयमवगम्य तं पुनः केशयितुं तच्छिलातलं पूर्वमधिरूढा उपोपविष्टा । तत्र ययं कोणमवलम्ब्योत्थातुमिच्छति तत्तदाकम्य मुखे सलिलमभिषिञ्चन्ती स्थिता, वीप्सयैवमव गम्यते। कान्तस्मिता सहजमधुरहासवती। जातहासा स्वविजयकृतहषेण सनातहासा। त्वामाह इतः पूर्व कुत्रापि पराजयाभावात् अधुना स्त्रीतोऽभिनव पराजयाद्रामो लजानम्रवदनोऽभूत् । तं विहाय प्रातरं बहुघा प्रशंसन्तं लक्ष्मणं प्रत्युक्तवती ।बहुवाक्यजातं युवा सङ्कल्पितं सबै निर्वर्तितवन्तौ हि युवा मतिबलपराक्रमशालिनौ पुरुषधीरेयो वयमबलाजनाः युर्वा मृगयायै शत्रुहत्यायै चाभियातारः वयं गृहादनिर्गच्छन्त्यः युवयोः संकल्पितं सर्व कर्तुं शक्यं । युष्मदग्रजो जितवान् हि इत्येवं बहुमुखं वचनमबोचत् ॥ १२॥ नित्यकालं सर्वकालम् । अत्र गोदावर्याम् चिन्तयामि तन्न युक्तमिति शेषः ॥ १३ ॥ परिपीतवन्ति रुधिरमिति शेषः । शून्ये विजनप्रदेशे ॥१०॥ ११॥ उपोपविष्टा लपीपात्रसिता । निश्शाई सितम्, ईषच्छब्दो हासः ॥ १२ ॥ १३ ॥
For Private And Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥१५॥
अभिप्रयाता गोदावरीमिति शेषः । पङ्कजानीत्यत्राप्यानेतुमित्यनुषज्यते ॥ १४॥ अतिबिभेति अत्यन्तं बिभेति ॥१५॥भो इत्यादित्यस्य सम्बोधनम्।टी.आ.का. लोकस्य कृताकृते जानातीति तथा । सत्यानृतयोः पुण्यपापयोः कर्मणः साक्षिन् ! “ कर्मसाक्षी जगच्चक्षुः" इत्युक्तः । मम प्रिया क्क गता अथवा हतास.. पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता। तदप्ययुक्तं नहि सा कदाचिन्मया विना गच्छति पङ्कजानि ॥ १४ ॥ कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पक्षिगणैरुपेतम् । वनं प्रयाता नु तदप्ययुक्तमेकाकिनी साति विभेति भीरुः॥१५॥आदित्य भोलोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया साकगता हृता वा शंसस्व मे शोकवशस्य नित्यम् ॥ १६ ॥ लोकेषु सर्वेषु च नास्ति किञ्चिद्यत्ते न नित्यं विदितं भवेत्तत् । शंसस्व वायो कुलशालिनी तां हृता मृता वा पथि वर्तते वा ॥१७॥ इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपन्तमेवम् । उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं च वाक्यम् ॥ १८॥ शोकं विमुञ्चार्य धृति भजस्व सोत्साहता
चास्तु विमार्गणेऽस्याः। उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मस्वतिदुष्करेषु ॥ १९॥ केनचिदपढतेति शंसस्व शंस ॥ १६॥ लोकेष्विति । ते नित्यं यन्न विदितं तत् सर्वेषु नास्ति तस्माच्छंसति ॥ १७ ॥ शोकविधेयः शोकपरवशः कालयुतं कालोचितम् । अदीनसत्त्वः अदीनधृतिः एवमुवाचेत्यन्वयः ॥ १८॥ अस्याः सीतायाः । विमार्गणे अन्वेषणे ॥ १९ ॥ पमाननेति । गच्छति पङ्कजान्यानेतुमिति शेषः ॥१४॥१५॥ लोककृताकृतज्ञ लोकस्य कृताकतव्यापारज्ञ ॥१६॥ लोकेविति । हे वायो ! लोकेषु यत्किञ्चिद्वस्तुजात मस्ति तत्सर्व तव विदितं भवेत् तेन कारणेन तो शंसस्वेत्पन्वयः ॥ १७ ॥ इतीवेति । विसंज्ञमिव विलपन्तमित्यर्थः । शोकविधेयदहें शोकविधेयः शोकाधीनो
स-लोककृताकृतज्ञ बहिः प्रकाशद्वारा कृताकृतहानिन् ! लोकस्य सत्यानूतकर्मसाक्षिन् अन्तः । मूलपुरुषत्वादादित्यं प्रत्युक्तियुक्तेति मावः ॥ १९ ॥ उत्तरत्र वदभिमानिना मस्तैव सर्व कार्य साधयिष्यामीति वायु पृच्छति ॥१७॥
॥१५॥
For Private And Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
उदापौरुषं श्रेष्ठपराक्रमम् । इतीव अवन्तं सौमित्रि न चिन्तयामास तद्वचनं नाहतवानित्यर्थः । धृतिं च मुक्तवान् ॥२०॥ इति श्रीगो० श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥ अथ चिह्नविशेपैः सीताहरणनिश्चयश्चतुःषष्टितमेस दीन इत्यादि । लोके कश्चि हीनोपि दीनां वाचं न व्याहरति । इदमर्धमेकं वाक्यम् ॥ १॥ एवमिति । लघुविक्रमः त्वरितपदविन्यासः ॥२॥ तीर्थवतीम् अवतारवतीम् ॥ ३ ॥
इतीव सौमित्रिमुदग्रपौरुषं ब्रुवन्तमातोंरघुवंशवर्धनः।न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदभ्युपा गमत् ॥२०॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ॥ शीघ्र लक्ष्मण जानीहि गत्वा गोदावरी नदीम् । अपि गोदावरी सीता पद्मान्यानयितुं गता ॥१॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा । नदी गोदावरी रम्यां जगाम लघु विक्रमः ॥२॥ तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत् ॥३॥ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥४॥ कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी । न ह्यहं वेद तं देशं यत्र सा जनकात्मजा ॥ ५॥ लक्ष्मणस्य वचः श्रुत्वा दीनःसन्तापमोहितः। रामः समभिचक्राम स्वयं गोदावरी नदीम् ॥६॥ स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥७॥ भूतानि राक्षसेन्द्रेण वधार्हेण हतामिति । न तां शशंसू रामाय तथा गोदावरी नदी ॥८॥
ततः प्रचोदिता भूतैः शंसास्मत्तां प्रियामिति । न तु साभ्यवदत्सीतां दृष्टा रामेण शोचता ॥ ९॥ कोशतः आह्वयतः। मे मत्तः। न शृणोति, सेति शेषः ॥४॥ वेद जानामि ॥५॥६॥ स तामित्यर्धमेकं वाक्यम् ॥७॥ भूतानि वन्यानि। सत्त्वानि दृष्टा । शान्तार्थमिदम् । यथा पूर्व पृच्छयमानानि भूतानि न शशंसुः तथा गोदावरी च न शशंसेत्यर्थः ॥८॥ स्वयं न शशंस भूतैः प्रचोदितापि न शशंसेत्यर्थः ।। देहो यस्य सः। कालयुतं कालोचितम् ॥ १८-२० ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां त्रिषष्टितमः सर्गः॥६३॥ स दीन इति स्पष्टोर्थः ॥ १॥ लघुविक्रमः अविलम्बितपदन्यासः॥२॥ तीर्थवती जलावतरणयोग्यस्थलवतीम् । यद्वा पुण्योदकवतीम् ॥ ३ ॥ नैनामिति । पना सीताम । तीर्थेषु न पश्यामि । क्रोशतः आह्वयतः मे मम । न शृणोति, वाक्पमिति शेषः ॥ ४ ॥ क्वेशनाशिनी सति दर्शन इति भावः ॥५-८॥ तत इति ।
For Private And Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥१५॥
अस्मत् अस्मदथै पञ्चमी ॥९॥ अकथने हेतुमाह-रावणस्येति ॥ १०॥ निराशः कृतः इत्यन्वयः ॥ ११ ॥ १२ ॥ वन्येन फलादिना ॥ १३ ॥llet.आ.कां. ज्ञातयश्च ते पक्षाः सहायाश्च तेविहीनस्य ॥ १४-१६॥ बाष्पसंरुद्धया दृशा निरीक्षन निरीक्षमाणः सन् क सीतेत्युवाच ॥ १७॥ उक्तः पृष्टः । नमः
स. २४ स्थलं दर्शयन्तः आकाशावलोकनेङ्गितेन सीतागमनमार्ग दर्शयन्त इत्यर्थः । उत्थिताः प्रस्थिताः आकाशमार्गेण दक्षिणां दिशं गता सीतेत्यसूचय ।।
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः । ध्यात्वा भयात्तु वैदेहींसा नदीन शशंस ताम् ॥१०॥ निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥११॥ एषा गोदावरी सौम्य किञ्चिन्न प्रतिभाषते । किन्नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः । मातरं चैव वैदेह्या विना तामहमप्रियम् ॥ १२॥ या मे राज्यविहीनस्य वने वन्येन जीवतः। सर्व व्यपनयेच्छोकं वैदेही कनु सा गता ॥ १३॥ ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः । मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ॥ १४ ॥ मन्दाकिनी जनस्थानमिमं प्रस्रवणं गिरिम् । सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते ॥ १५॥ एते मृगा महावीर्या मामीक्षन्ते मुहुर्मुहुः । वक्तुकामा इव हि मे इङ्गितान्युपलक्षये ॥ १६॥ तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह। व सीतेति निरीक्षन् वै बाष्प संरुद्धया दृशा ॥१७॥ एवमुक्ता नरेन्द्रेण ते मृगाःसहसोत्थिताः। दक्षिणाभिमुखाःसर्वे दर्शयन्तो नभःस्थलम् ॥१८॥
मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत । तेन मार्गेण धावन्तो निरीक्षन्ते नराधिपम् ॥ १९॥ निति भावः॥१८॥ अमुमेवार्थ स्पष्टयति-मैथिलीति । ह्रियमाणा सा मैथिली यां दिशमन्वपद्यत प्राप । तेन मार्गेण तया दिशा धावन्तः सन्तः नराधिपं । सा गोदावरी । भूतैः पश्चमहाभूतेः । प्रचोदितापि नावददित्यन्वयः ॥ ९॥ सा नदी गोदावरी ॥ १०-१४ ॥ मन्दाकिनीमिति । मन्दाकिनी नाम काचिनदी ॥१५॥ एत इति । मे मम वकुकामा इव मैथिलीवृत्तान्तमिति शेषः । मामीक्षन्ते । कुतः यथा इङ्गितानि हृदयगताभिप्रायान उपलक्षये, मृगाणामिति शेषः ॥ १६॥ १५॥ तानिति । निरीक्षत्रिति । मृगचेष्टाग्रहणार्थ सुक्ष्मदृष्टिं कुर्वन्नित्यर्थः॥१७॥ एवमित्यादि श्लोकद्वयमेकं वाक्यम् । अब श्लोके यत्तच्छब्दावध्याहायौँ । अत्रैवमन्वयक्रमः-15 नरेन्द्रेण श्रीरामेण एवमुक्ताः पृष्टास्ते मृगाः सहसोत्थिता दक्षिणाभिमुखास्सन्तो नभस्थलं दर्शयन्तस्सन्तः हियमाणा सा मैथिली येन मार्गेण यां दिश
I
For Private And Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
INI
निरीक्षन्ते ॥ १९ ॥ तनि-अत्र रामाशयाभिमगैः सीतागमनदिक्सूचकचेष्टाकरणात सूक्ष्मालङ्कारः। “ सूक्ष्म पराशयाभिशेतरसाकूतचेष्टितम् " इति लक्ष णात् ॥ १८॥ १९॥ येन कारणेन मार्गम् आकाशमार्ग भूमि दक्षिणां भूमि च निरीक्षन्ते स्म पुनश्च मार्ग दक्षिणमार्गम् इच्छन्ति स्म, गन्तुमिति शेषः तन कारणेन मृगाः उपलक्षिताः गृहीतचेष्टार्था आसन् ॥२०॥ उक्तमनुवदन्नाह-तेषामिति । वचनसर्वस्वं तत्सदृशामिङ्गिन्तमित्यर्थः । लक्षयामास मृग
येन मार्ग च भूमिं च निरीक्षन्ते स्म ते मृगाः। पुनश्च मार्गमिच्छन्ति लक्ष्मणेनोपलक्षिताः ॥२०॥ तेषां वचन सर्वस्वं लक्षयामास चेङ्गितम् । उवाच लक्ष्मणो ज्येष्ठं धीमान भ्रातरमार्तवत् ॥२१ ॥ व सीतेति त्वया पृष्टा यथेमे सहसोत्थिताः । दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः ॥ २२ ॥ साधु गच्छावहै देव दिशमेतां हि नैर्ऋतिम् । यदि स्यादागमः कश्चिदार्या वा साथ लक्ष्यते ॥ २३ ॥ बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् । लक्ष्मणानुगतः श्रीमान् वीक्षमाणो वसुन्धराम् ॥ २४ ॥ एवं सम्भाषमाणौ तावन्योन्यं भ्रातरावुभौ ।
वसुन्धरायां पतितं पुष्पमार्गमपश्यताम् ॥ २५॥ चेष्टार्थ वचनोक्तमिव ज्ञातवानित्यर्थः । उवाच चेत्यन्वयः। आर्तवत् आर्तमिति कियाविशेषणम् । क्तवतुप्रत्ययः ॥२१॥ केत्यादिश्लोकदयमेकान्वयम्।। यथा येन प्रकारेण दर्शयन्ति तथा गच्छावहे इत्यन्वयः । आर्षमात्मनेपदम् । नैतिं दक्षिणपश्चिमा राक्षसाधिष्ठितां तस्याश्च दक्षिणेकदेशत्वाद्दक्षिणां| दिशमिति व्यपदेशः॥२२॥ आगमः सीतादर्शनोपायः ॥ २३॥ श्रीमान् सीताधिगमनहेतुदर्शनश्रीमान् ॥२४॥ एवं सावित्यायुक्तरीत्या । पुष्पमार्ग| मन्वपद्यत तस्यां दिशि तेन मार्गेण धावन्तो नराधिपं निरीक्षन्त इत्यन्वयः॥ १८ ॥ १९ ॥ मृगकर्तृकनिरीक्षणेन किमत आह-येनेति । येन कारणेन एते मृगाः मार्ग दक्षिणां दिशम् भर्मि च दक्षिणदिग्भूमि च निरीक्षन्ते पुनश्च मार्ग दक्षिण दिशम् इच्छन्तःगन्तुमिच्छन्तः तेन कारणेन ते मृगाः लक्ष्मणेनोपलक्षिताः गृहीत चेष्टार्था अभवन्निति शेषः । अयञ्चोपलक्षितश्चेष्टार्थः दक्षिणदिशि दूरे भूमौ स्थापिता सीतेति दक्षिणदिग्धावनदक्षिणभूनिरीक्षणशब्दैर्व्यज्यत इति ॥ २०॥ मृगचेष्टा ग्रहणेन किं जातमत आह-तेषामिति । वचनसर्वस्वं वचनस्तारमिव इङ्गितं चेष्टाभिप्राय लक्षयामास लक्ष्मण इति शेषः । यद्वा तेषां वचनसर्वस्वमिङ्गितं स्वयं लक्ष्मणो लक्षयामास ज्ञातवान पश्चाज्येष्ठधातर प्रति तेषामिङ्गितम् उवाचेत्यन्वयः ॥ २१॥२२ ।। नैति दक्षिणा दिशम् । दक्षिणाशागमने आगमः सीताज्ञापक उपायः चिह्नमिति यावत यदि स्यात सम्भवेत अथवा आर्या सीता बा लक्ष्यते ॥ २३॥ २४ ॥ पुष्पमार्ग पुष्पचिहितं मार्गम् पुष्पपरम्परा वा ॥ २५ ॥२६॥
For Private And Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. पुष्पयुक्तमार्गम् । मध्यमपदलोपिसमासः ॥२५॥ वीरः दर्शनोपायमात्रे ज्ञाते तो लम्धुं समर्थः ॥ २६ ॥ तानीमानि पुष्पाणि मया दत्तानि ।
मा पानटी .आ.कां. वैदेह्या केशपाशे पिनद्धानि बद्धानीत्यभिजानामि ॥ २७ ।। अम्लानीकरणात् सूर्यः अनुत्क्षेपणात वायुः धारणात् भूमिश्च रक्षन्तीति भावः ॥२८॥ महाबाहुमित्यनेन बलवत्सहायत्वम् पुरुषर्षभ इत्यनेन स्वतः पराक्रमशालित्वमुक्तम् । तथापि धर्मात्मा सहसा गिरेरविनाशकरणात् ॥२९॥ कचिदिति ।।
स०६४ तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले। उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥२६॥ अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण । पिनद्धानीह वैदेह्या मया दत्तानि कानने ॥ २७ ॥ मन्ये मूर्यश्च वायुश्च मेदिनी च यशस्विनी । अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ॥ २८ ॥ एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः। उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् ॥ २९॥ कच्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनोद्देशे मया विरहिता त्वया ॥३०॥ क्रुद्धोऽब्रवीगिरि तत्र सिंहः क्षुद्रमृगं यथा ॥३३॥ तां हेमवणी हेमा
सीतां दर्शय पर्वत । यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥३२॥ एवमुक्तस्तु रामेण पर्वतो मैथिली प्रति। INI शंसन्निव ततः सीता नादर्शयत राघवे ॥३३॥
रामा स्त्री ॥३०॥ तनि०-क्षितिभूतां नाथ पर्वतश्रेष्ठ | सर्वाङ्गसुन्दरी प्रत्यवयवशोभायुक्ता मया विरहिता रामा रम्ये वनोद्देशे त्वया दृष्टा कच्चित् । अस्पैव प्रश्न स्यावृत्त्या योजने इदमेवोत्तरम् । क्षितिभृतां नाथ क्षत्रियश्रेष्ठ ! त्वया विरहिता मया दृष्टेति कञ्चित् । कचित्कामप्रवेदने । मया दृष्टेतीदमेव ममाप्यत्यन्तामि। Mमतमित्यर्थः । अत्र एकस्यैव वाक्यस्य प्रश्नोत्तररूपत्वाच्चित्रालङ्कारध्वनिः । “कृतप्रश्नोत्तराभिन्नमुत्तरं चित्रमुच्यते।" इति लक्षणात् ॥३०॥ अदर्शनादाह-क्रुद्ध इति ।। एकमर्धम् ॥ ३१ ॥ हेमवर्णी हेमप्रतिमासदृशीम् । हेमाभां स्वर्णतुल्यकान्तिम् ॥३२॥ शंसन्निव प्रतिध्वनिना कथयन्निव, स्वपृष्टस्यैवानुवादेनानादरोक्तिं रामोऽमन्यतेति भावः । ततः अनादरोक्त्या राघवे विषये सीतां नादर्शयत । “णिचश्च" इत्यात्मनेपदम् ॥ ३३॥ तनि०-शंसन्निव प्रतिशब्देन कथयन्निव अभिजानामीति । अपिनद्धानि केशपाशे बद्धानि ॥२७॥ अम्लापनेन सूर्यः अनपनयनेन वायुः धारणेन वसुन्धरा पर्व मत्मियचिकीर्षया एते पुष्पाणि रक्षन्तीत्यर्थः ॥१५॥ ॥ २८ ॥ २९ ॥ कञ्चिदिति । सर्वाङ्गसुन्दरी प्रत्यवयवशोभायुक्ता ॥ ३० ॥ तूष्णीं तिष्ठन्तं प्रति कुद्ध आह-क्रुद्ध इति ॥३१॥ तामिति । हेमाभामित्यनेन लावण्य निर्देशः। हरिद्रादी हेमवर्णसद्भावेपि लावण्याभावादुभयनिर्देशः ॥ ३२ ॥ एवमिति । अत्र शंसन्निवेति प्रतिशब्देन कथयन्निवेत्यर्थः ॥ ३३-३५ ॥
For Private And Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
65%
अत्र प्रतिध्वनिव्यपदेशेन रामं प्रति सीतादर्शनकथनं व्यज्यते । नादर्शयतेति रावणाद्यं व्यज्यते ॥ ३३ ॥ दाशरथिरिति हेतुगभम् । शिलोच्चयं पर्व तम् । इदमधमकम् ॥ ३४ ॥ ३५ ॥ इमामिति, इयमपि पृष्टा चेन्न वक्ष्यतीति मत्वेति भावः ॥ ३६॥ निष्कान्तं प्रादुर्भूतम् । इतः पूर्वमदर्शनादेव ततो दाशरथी राम उवाच च शिलोच्चयम् ॥ ३४ ॥ मम वाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि। असेव्यःसन्ततं चैव निस्तृणद्रुमपल्लवः ॥ ३५॥ इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण । यदि नाख्याति मे सीतामा चन्द्रनिभाननाम् ॥ ३६॥ एवं स रुषितो रामो दिधक्षन्निव चक्षुषा । ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ॥ ३७॥ त्रस्ताया रामकाक्षिण्याः प्रधावन्त्या इतस्ततः। राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ ॥३८॥ स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च । भग्नं धनुश्च तूणी च विकीर्ण बहुधा रथम् । सम्भ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥३९॥ पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकविन्दवः । भूषणानां हि सौमित्र माल्यानि विवि धानि च ॥४०॥ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः। आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥४१॥ मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ ४२ ॥ तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः। बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ ४३॥ मुक्तम्, त्रस्तायाः रावणागीतायाः रामकालिण्याः रामाश्रमं प्रयातुमुयुक्तायाः अत एवं राक्षसनानुवृत्तायाः अनुगतायाः अत एवेतस्ततो धावन्त्याः ददशेत्यनुवर्तते ॥ ३७॥ ३८॥ स समीक्ष्येति सार्घश्लोक एकान्वयः। परिकान्तं परिक्रमम् पदन्यासमिति यावत् ॥३९॥ कनकबिन्दवः स्वर्ण शकलानि ॥४०॥ तप्तेति । ततं स्वर्णम् ॥ ११॥ मन्य इति । इति मन्य इति योज्यम् ॥४२॥ तस्या निमित्तं सुन्दोपसुन्दात परिहार्थमित्यर्थः। विवद । इमां सरितं गोदावरीम् ॥ ३६ ॥ दिधक्षन्निव, सर्व जगदिति शेषः । निष्क्रान्तं प्रवृत्तनिक्षेपम्, महदत्यायतविस्तृतमित्यर्थः । पदं मन्यासस्थानं ददशेत्यन्वयः ॥ ३७-३८ ॥ स इति । राक्षसस्य सीतायाश्च परिक्रान्तं प्रवृत्तं पदं समीक्ष्य भ्रातरं शशंसेत्यन्वयः ॥ ३९ ॥ पश्येति । कनकबिन्दवः कनकस्य भूषणस्य सम्बन्धिनो बिन्दवः शकलानि ॥ ४०॥ ततेति । ततबिन्दुनिकाशेः तपनीयविन्दुतुल्यैः ॥ ४१ ॥ ४२ ॥ तस्या इति । तस्या निमित्र तस्या आहरणार्थ
6.
For Private And Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.कां.
॥१५॥
मानयोः वैमत्यं प्राप्तयोः । “भासनोपसम्भाषा-" इत्यादिना आत्मनेपदम् ॥४३॥ मुक्तामणिमयं मुक्तामणिप्रचुरम् ॥४४॥ वैडूर्यगुलिकाचितं वैडूर्यमणि खचितम् ॥ १५॥ सम्यक शतधा भनदण्डमित्यन्वयः ॥ ४६॥ काञ्चनमयाः उरश्छदाः तनुत्राणि येषां ते । खराः अश्वतराः रासभविशेषा वा ॥४॥ द्युतिमत्त्वादेव दीप्तपावकसङ्काशः समरे नायकसूचको ध्वजः समरध्वजः अपविद्धः स्थश्च भग्न इति सम्बन्धः । सानामिकः समरोचितः ॥१८॥ मुक्तामणिमयं चेदं तपनीयविभूषितम् । धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥४४॥ तरुणादित्यसङ्काशं वैडूर्यगुलिकाचितम् । विशीर्ण पतितं भूमौ कवचं कस्य काञ्चनम् ॥४५॥ छत्रं शतशलाकं च दिव्यमाल्योप शोभितम् । भनदण्डमिदं कस्य भूमौ सम्यनिपातितम् ॥ ४६॥ काञ्चनोरश्छदाश्चमे पिशाचवदनाः खराः । भीमरूपा महाकायाः कस्य वा निहता रणे ॥४७॥ दीप्तपावकसङ्काशो द्युतिमान् समरध्वजः। अपविद्धश्च भग्नश्च कस्य साकामिको रथः॥४८॥ रथाक्षमात्रा विशिखास्तपनीयविभूषणाः । कस्यमेऽभिहता बाणाः प्रकीर्णा घोर कर्मणः ॥४९॥ दारावरौ शरैः पूर्णी विध्वस्तौ पश्य लक्ष्मण । प्रतोदाभीषुहस्तो वै कस्यायं सारथिर्हतः ॥५॥ कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि। चामरग्राहिणी सौम्य सोष्णीषमाणिकुण्डलौ ॥५३॥ पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः । वैरं शतगुणं पश्य ममेदं जीवितान्तकम् ॥५२॥ रथस्याक्षः आधारदण्डः तन्मात्राः तदीर्घप्रमाणाः । प्रमाणे मात्रच । विगतशिखाः मुण्डाया इत्यर्थः । विगतफलभागा इति वा । अभिहताः भनाः प्रकीर्णाः इतस्ततो विप्रकीर्णाः ॥ १९॥ शरानावृणुत इति शरावरौ निषङ्गौ । प्रतोदः तोत्रम् । अभीपवः रश्मयः । “अभीषुः प्रग्रहे रश्मौ" इति । शाश्वतः॥५०॥ उष्णीपः शिरोवेष्टनम् ।। ५१॥ एषा पदवी मार्गः पुरुषस्य जघनभागनिम्नत्वायभावात् , तत्रापि रक्षसः पदवी विषमरूपत्वात् ।। मित्यर्थः ॥ ४३ ॥ ४४ ॥ तरुणेति । बैडूर्यगुलिकाचितं वैडूर्यमणिभिरलंकृतमित्यर्थः ॥ ४५ ॥ ४६ ॥ काञ्चनोरश्छदाः काचनमयतनुत्राणवन्तः ॥ ४ ॥ ध्वजः अपविद्धः ध्वस्तःस्थिो भन्न इत्यन्वयः ॥ ४८ ॥ विशिखाः मुण्डानाः खण्डितामा इति यावत् । अपहताः ध्वस्ताः रथाक्षमात्राः चतश्शतालपरि मिताः । तदुक्तं शिल्पिप्रइने-" अष्टाशीतिशतमिमा तिर्यगक्षश्चतुश्शतः । " इति ॥ १९ ॥ शराबरी तूणीरी। प्रतोदाभीषुद्दस्तः प्रतोद तोवम् अभीषवः प्रग्रहाः ॥ ५० ॥५१॥ पदवीति । एषा पुरुषस्य पदवी तत्रापि कस्यचिद्रक्षस इत्यनेन निश्चयाभाव उक्तः । अत एव राक्षसैस्सह जीवितान्तक जीवित
For Private And Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
एवञ्च मम राक्षसैः सह इदं वैरं शतगुणं सत्तेषां जीवितमन्तयति विनाशयतीति जीवितान्तकं सम्पन्नं पश्य । एतावत्पर्यन्तं राक्षसैस्तीत्रवैराकरणात्तदपू राधः सोढः संप्रति तान् समूलं नाशयिष्यामीति भावः ॥ ५२ ॥ मृता मारिता ॥ ५३ ॥ अस्यामवस्थायामरक्षकत्वाद्धर्मेपि रोषो जात इत्याह-न धर्म इति । इदमर्धमेकम् ॥ ५४ ॥ न केवलं धर्मे तत्फलप्रददेवेषु च रोषो जात इत्याह-भक्षितायामिति । के वा ईश्वराः मम अप्रियं कर्तुं शक्ता इत्यन्वयः । सुघोर हृदयैः सौम्य राक्षसैः कामरूपिभिः । हृता मृता वा सीता सा भक्षिता वा तपस्विनी ॥ ९३ ॥ न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ ५४ ॥ भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण । के हि लोकेऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ ५५ ॥ कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन सर्वभूतानि लक्ष्मण ॥ ५६ ॥ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निवर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ ५७ ॥ मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च ॥ ५८ ॥
आद्यो हिः पादपूरणे, द्वितीयः प्रसिद्धौ ॥ ५५ ॥ तदानीं कथमप्रियं तैः कृतमित्यत्राह - कर्तारमिति । लोकानां कर्तारमपि शूरमपि संहार करणसमर्थ ॐ मपि । करुणवेदिनं कारुण्यपरं पुरुषं सर्वभूतानि अज्ञानादवमन्येरन् नाद्रियेरन् । लोकस्वभावोयमिति भावः ।। ५६ ।। तनिः अत्र लोकानां कर्तार ७ मिति जगत्सृष्टिकर्तृत्वम्, शूरमिति संहारकरणसामर्थ्य च व्यज्यते ॥ ५६ ॥ विशिष्य गर्विता देवाः मां नाद्रियेरन्नित्याह-मृदुमिति । लोकहिते युक्तं सक्तम्, अत एव मृदु कोमलहृदयम्, अत एव करुणवेदिनम् दान्तं विषयचापलरहितं मां निर्वार्य मन्यन्ते । अज्ञत्वाविशेषादिति भावः ॥ ५७ ॥ मामिति । गुणः स्यान्तं करोतीति तथा रक्षसामेवेति शेषः । शतगुणमत्यन्तं मम वैरमासीत पश्येति सम्बन्धः ॥ ५२ ॥ वैरहेतुमाह सुघोरहृदयैरिति । अतो वरं पश्येति पूर्वेण सम्बन्धः । मम वैरं पश्येत्याग्रहोक्तिः ॥ ५३ ॥ " आपत्सु रक्षको धर्मः " इति न्यायोस्ति सोप्यस्मिन्नवसरे नास्तीत्याह-न धर्म इति ॥ ५४ ॥ देवाञ्च रक्षन्तीत्येत दपि नास्तीत्याह-भक्षितायामिति । ईश्वराः देवाः के वा मम प्रियं कर्तुं शक्ताः आसक्तिमन्तः, न केपीत्यर्थः । देवादयो यदि मम मियं कर्तुं शक्तास्तर्हि सीताहर णादेः पूर्वमेव रक्षेरन अतस्त्वेतादृशा न भवन्तीति भावः ॥ ६५ ॥ अयं स्वयंकृतानर्थ इत्यभिप्रायेणाह कर्तारमिति । करुणवेदिनं कारुण्यपरं लोकानां कतारमपि सर्वभूतानि अज्ञानात् तत्स्वभावापरिज्ञानादशक्तोऽयमित्यवमन्येरन् ॥ ५६ ॥ अस्तु प्रकृते किमायातमत आह-मृदुमिति । मृदुं मार्दवादिधर्मयुक्तं मां त्रिदशेश्वराः निर्वीर्य मन्यन्ते, अज्ञत्वाविशेषादिति भावः ॥ ५७ ॥ मामिति । अत एव मां प्राप्य गुणोषि मार्दवादिगुणोपि दोषः अनिष्टसाधनत्वेन संवृत्त इत्यर्थः । अतो मृदुत्वं
For Private And Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailasagasun Gyarmandie
वा.रा.म. ॥१५॥
कारुण्यादिः मां प्राप्य दोषः संवृत्तः अनिष्टसाधनत्वेन संवृत्तः । तस्मादस्मदवमानहेतुतया दोषरूपेण गुणेन किं प्रयोजनमित्यर्थः । यद्वा सर्वभूतानां ।। रक्षसां च अभवाय नाशाय गुणः दोपः संवृत्तः, दयां त्यक्त्वा कोधं करिष्यामीत्यर्थः ॥५८॥ तनि०-सर्वभूतानां राक्षसानुकूलतया यानि भूतानि प्रवर्तन्ते तेषां । रक्षसां च अभवाय नाशाय॥५८॥ संहृत्येति । यथा उदितः सूर्यः शशिज्योत्स्रां शीतलचन्द्रचद्रिका संहृत्यैव प्रकाशते तथा मम तेजः गुणान् मृदुत्वादीन् ।
संहृत्यैव शशिज्योत्स्ना महान मूर्य इवोदितः । संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते ॥ ५९॥ नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः। किन्नरावा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥६०॥ ममात्रबाणसम्पूर्णमाकाशं पश्य लक्ष्मण । निस्सम्पातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥६१॥ सन्निरुद्धग्रहगणमावारितनिशाकरम् । विप्र नष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ ६२॥ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्र
णाशितसागरम् । त्रैलोक्यं तु करिष्यामिसंयुक्तं कालधर्मणा ॥ ६३ ॥ पसंहृत्यैव प्रकाशते ॥ ५९॥ तनि०-शशिज्योत्स्वामित्युपलक्षणम् । उदितो महान् सूर्यः अनायासेन शशिज्योत्स्नादीनि तेजांस्यपहृत्य यथा प्रकाशते तद्वन्मम तेजः
सकलवस्तुगुणान् संहृत्य प्रकाशते ॥५९॥ देवविषयः कोपस्तत्सम्बन्धिष्वपि प्रवर्ततामित्याह-नैवेति॥६०॥ ममेति । अस्त्राणि ब्रह्मास्त्रादीनि । पश्य, उत्तरक्षण इति शेषः । त्रैलोक्यचारिणां निस्सम्पातं बाणप्रचारतोऽशक्यसञ्चारम् ॥६॥सन्निरुद्धेत्यादिसाघचोकदयमेकान्वयम् । सन्निरुद्धः ग्रहगणः ग्रहगणसञ्चारः यस्य। आवारितः आच्छादितः। विप्रनष्टानलमरुत् नष्टाग्निवातंभास्करद्युतिसंवृतं संवृतभास्करद्युति । आहितान्यादित्वान्निष्ठायाः परनिपातः। कालसाघ्यो विसज्य अतःपरमेवं करिष्यामीत्याह-अयेवेत्यादि ॥५८॥ शशिज्योत्स्नांचन्द्रचन्द्रिका संहत्य अभिभूय उदितो रविरिव सर्वगुणान् तेजासि संहत्याभिभूय मम तेजः प्रतापः प्रकाशत इत्यन्वयः ॥५९॥६०॥ ममेति । निस्सम्पातं निस्सञ्चारम् ॥ ६१ । सन्निरुध्येत्यादि सार्धश्लोकद्वयमेकं वाक्यम् । विप्रनष्टानलजलमरुद्भास्कर संवृतम् इति पाठः । विप्रनष्टाः अनलजलमरुतो यस्मिस्तत्तथा भास्करसंवृतं भास्करस्य संवृतं संवरणं यस्मिन् तत, लीनभास्करमित्यर्थः । विप्रनष्टाखिलमह. भास्करद्युतीत्यपि पाठः । तस्यायमर्थ:-विमनष्टाः अखिलमद्दता भास्करस्य च शुतयो यस्मिन् तत् । अत एव संवृतम्, तमसेति शेषः । कालधर्मणा विनाशेन
११५॥
For Private And Personal use only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
धर्मः कालधर्मः विनाशः तेन कालधर्मणा । अनिजापः ॥६२॥ ६३ ॥ न तामिति । तस्मादस्मिन् मुहूर्त इत्युपस्कार्यम् । कुशलिनी शेमयुक्ताम्, अक्षतामित्यर्थः ॥६॥ नाकाशमिति । गुणो मौर्वी ॥६५॥ अर्दितं हिंसितम् । समाकुलं सम्यग्व्यग्रम् । अमर्यादं त्यक्तस्वस्वप्रकृत्यवस्थानम् ॥६६॥ दुरावरैः दुवीरैः।जीवलोकं ब्रह्माण्डम् ॥ ६७ ॥ रोपप्रयुक्तानां रोषसंप्रयुक्तानाम्, ममेति शेषः । अतिदूरातिगामिनाम् अतिदूरातिपातिनाम् ॥ ६८॥
न तां कुशलिनी सीतां प्रदास्यन्ति ममेश्वराः। अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥ ६४ ॥ नाकाश मुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण । मम चापगुणोन्मुक्तैर्वाणजालनिरन्तरम् ॥६५॥ अर्दितं मम नाराचैर्ध्वस्तभ्रान्त मृगदिजम् । समाकुलममर्यादं जगत् पश्यार्य लक्ष्मण ॥६६॥ आकर्णपूर्णेरिषुभिर्जीवलोकं दुरावरैः । करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् ॥ ६७॥ मम रोषप्रयुक्तानां सायकानां बलं सुराः । द्रक्ष्यन्त्यद्य विमुक्तानामति दूरातिगामिनाम् ॥६८॥ नैव देवा न दैतेया न पिशाचा न राक्षसाः । भविष्यन्ति मम क्रोधात्रैलोक्ये विप्रणा शिते ॥ ६९ ॥ देवदानवयक्षाणां लोका ये रक्षसामपि । बहुधा न भविष्यन्ति बाणोधैः शकलाकृताः॥७॥ निर्म
र्यादानिमाँल्लोकान् करिष्याम्यद्य सायकैः । हृतां मृतां वा सौमित्रे न दास्यन्ति भमेश्वराः ॥ ७ ॥ तथारूपां हि वेदही न दास्यन्ति यदि प्रियाम् । नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ७२ ॥ इत्युक्त्वा रोषताम्राक्षो रामो निप्पीडय कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम् ॥ ७३ ॥ न भविष्यन्ति नशिष्यन्तीत्यर्थः । पूर्व दुःखप्राप्तिरवोक्ता ॥ ६९॥ देवेति । बहुधा शकलीकृता इत्यन्वयः ॥ ७० ॥ निर्मादान स्वस्वव्यवस्थारहि । नान् । न दास्यन्ति न दास्यन्ति यदि ॥७१॥ हृतां मृतां वेत्यत्र सूचितमाह-तथारूपामिति । जगत्सर्वं सर्व जनमित्यर्थः । अन्यथा त्रैलोक्यमित्य नन पुनरूक्तिः सचराचरमित्यनुवादः ॥ ७२ ॥ इत्युक्त्वेति श्लोकद्वयमेकान्वयम् । निष्पीड्य दृढमुष्टिबलेन गृहीत्वा ॥ ७३ ।। ७४॥ लामंयक्तं करिष्यामीत्यन्वयः ॥६२॥ १३ ॥ न तामित्यत्र यदिशब्दोऽध्याहार्यः ॥६॥ नेति । निरन्तरं नीरन्धम् आकाशे नोत्पतिष्यन्तीत्यन्वयः ॥६५-६८॥ नैवेति नभरिप्यन्तीत्यर्थः ।। ६९॥७॥ निर्मर्यादानिति । न दास्यन्तीत्यत्र यदीत्यध्याहार्यम् ॥ १॥ ७२ ॥ इतीति । निष्पीडच हहमुष्टिवन्धेन गृहीत्वा ॥७३॥vnld
For Private And Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म.
१५६
ययेत्यादिः सार्धश्लोकः । विधिः अब जरादयो यथा न प्रतिइन्वन्ते तथाहं न निवार्यः अन्ये यथाशब्दाः पादपूरणार्थाः। यद्वा बहुवचनमविवक्षितम् 10 टी.आ.को प्रतिहन्यत इति प्रत्येकमन्वयः ॥७५ ॥ तनि०-अनेन अप्रतिहतसङ्कल्पत्वं परैरनभिभवनीयत्वं च कथितम् । अत्र यथेति पदावृत्या न प्रतिहन्यन्त इत्यप्रतिक्रिया स्वरूपावृत्तिः। दीपकालङ्कारः ॥ ७५ ॥ पुरेव मे चारुदती मायामृगं प्रति गमनात् पूर्व कान्तं मां प्रति इमं मृगं गृहीत्वा मह्यं देहीति हर्षेण यत् स्मिता
सन्धाय धनुपि श्रीमान रामः परपुरञ्जयः।युगान्ताग्निरिव ऋद्ध इदं वचनमब्रवीत् ॥७४॥ यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेष लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योस्मि सर्वथा ॥ ७९ ॥ पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम । सदेवगन्धर्वमनुप्यपन्नगं जगत् सशैल परिवत
याम्यहम् ॥७६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःषष्टितमः सर्गः ॥ ६४॥ कृतवती तेन सहैव न दास्यन्ति चेत् अनिन्दितां तामलब्ध्वा जगदुपसंहारं करिष्यामि चेदपि इदं निन्दितमिति न केपि वक्ष्यन्तीति भावः । वक्ष्यते । हि-"यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् । अस्या हेतोर्विशालाक्ष्या युक्तमित्येव मे मतिः ॥” इति सर्वज्ञेन हनुमता । चारुदतीमित्यत्र “छन्दसि" इति सूत्रेण दन्तशब्दस्य वादेशः । “अग्रान्त-" इति सूत्रस्थचकारेण वादत्रादेशः। सीताम् अयोनिजतया मत्तोप्पतिशायिताम् । मैथिली वीरश्रेष्ठ जनकचकवर्तिपुत्रीत्वेन मत्सदृशीम् । सदेवेत्यादि । सर्वलोकस्य सम्भूतमरणमेव करिष्यामीति भावः । परिवर्तयामि नाशयामि अन्यथाकरिष्यामीति वा।अस्मिन् सगै सार्धपञ्चसप्ततिश्लोकाः॥७६॥ इति श्रीगोविन्द श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःपष्टितमः सर्गः॥६॥ विधिः दैवम् । न प्रतिहन्यन्ते न निवार्यन्ते ॥ ७५ ॥ पुरेति । परिवर्तयामि नाशयामि ॥ ७६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्याया मारण्यकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ॥ ६४ ॥
ति-नन्वेवंविधः कोपः कथमस्य किमर्थ चेति चेतृणु मनुष्यदेहधारणेन तद्यवहारनटनमेवैतत् । किश ईडशदुःखकालेऽस्य कोधामा रावणो मनुष्यबुद्धिं कुर्यात् तथा च तयोऽशक्पः स्यादित्येतदर्थ च सः ॥१५६॥ मृत्यु मरणधर्मेण योजयामीत्यादि बचोपि रावणवचोपदेश, भारोपितको भूलकत्वात, अतएव शरैविधमिधामीत्युक्तिः । लक्ष्मणस्तु तबज्ञोपि तदेवातचन्न सम्मायामोहितो वा प्रलयकालिकरीनशक्त्याचेश सम्माग्यानुनयति स्म ॥ ६ ॥
For Private And Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| एवं जगदुपसंहारकोधकलुषं रामं लक्ष्मणः सन्धुक्ष (सान्त्व) यति पञ्चषष्टितमे । तप्यमानमित्यादिश्लोकत्रयमेकान्वयम्। तप्यमानं तपन्तम् । तथा तप्य | मानमित्यनेन पूर्वोक्तजगदुपसंहारवाचस्तप्तत्वकृताः नतु सङ्कल्पपूर्वा इत्युच्यते । रामं दृष्ट्वा राममत्रवीदिति क्रियाभेदान्न पुनरुक्तिदोषः । अभवे विनाशे । युक्तम् उद्युक्तम्। संवर्तकं संहारकम् । अदृष्टपूर्वमिति क्रोधन क्रियाविशेषणम् । परिशुष्यता लोकविनाशभयेनेति भावः ॥ १-३ ॥ पुरेति । क्रोधवशमापन्नः · तप्यमानं तथा रामं सीताहरणकर्शितम् । लोकानामभवे युक्तं संवर्तकमिवानलम् ॥ १ ॥ वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम् ॥ २ ॥ अदृष्टपूर्व संक्रुद्धं दृष्ट्वा रामंं तु लक्ष्मणः । अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥ ३ ॥ पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ ४ ॥ चन्द्रे लक्ष्मीः प्रभा सुय गतिर्वायौ भुवि क्षमा । एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ॥ ५ ॥ एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि । न तु जानामि कस्यायं भन्नः साङ्ग्रामिको रथः । केन वा कस्य वा हेतोः सायुधः सपरिच्छदः ॥ ६ ॥
सन् प्रकृतिं मृदुत्वादिनिजस्वभावं न हातुमर्हसि || ४ || चन्द्र इति । लक्ष्म्यादिकमेकैकस्य प्रतिनियतम् त्वयि तु एतत्सर्वं च यशश्च प्रतिनियतमित्यर्थः॥ ५ ॥ तनि०-अत्र यशःशब्देन " न तस्पेशे कश्चन तस्य नाम महद्यशः " इत्याद्युक्तनिस्सीमाभ्यधिकत्वादिगुणाः प्रतिनियता इत्युपलक्ष्यन्ते ॥ ५ ॥ मम दान्त तयैवैतादृशी दशा जाता अधुनाऽपि यदि क्रोधो न स्यात् को वा मम वित्रस्येत् कथं च सीताप्राप्तिरित्याशङ्कयाह-एकस्येति । अर्धत्रयमेकान्वयम् । अयं भावः - एको तप्यमानमित्यादि । तप्यमानं तपन्तं रामं दृष्ट्वा राममब्रवीदिति रामशब्दद्वयस्य सम्बन्धः अभवे नाशे युक्तमुद्युक्तम् । सांवर्तकमिति पाठः । सविर्तकं प्रलय कालीनम् । मुखेन परिशुष्यतेति लोकविनाशभयेनेति भावः ॥ १-३ ॥ पुरेति । प्रकृतिं सर्वभूतहितत्वरूपम् ॥४॥ चन्द्र इति । लक्ष्म्यादिकमेकैकस्य प्रतिनियतम् त्वयि एतच सर्व यशश्च प्रतिनियतमित्यर्थः ॥ ५ ॥ अस्तु प्रकृते किमायातम् अत आह-एकस्येति । नन्वेकस्यापराध इति कथं ज्ञायते ? अत आह-नत्विति न जानाम्येवेत्यर्थः । यद्यप्येक इति विशेषतो न जानामि तथापि भग्नो रथस्त्वेक इति कृत्वा अयमेक एवास्माकम् अपराधीति जानामीति भावः ॥ ६ ॥
स०-अदृष्टपूर्वमिति विशेष्पेण स्वरसान्यपि सत् विशेषणीभूते कोऽन्वेति । तादृष्टपूर्वकोधमन्यमित्यर्यः ॥ ३ ॥
११६
For Private And Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥ १५७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
रयां दृश्यते एकस्यैव पदं प्रतीयते तेन एक एवापराधीति निश्चीयते एकस्य चापराधेन सर्वान् हन्तुं नाईसि । तर्हि को वाऽपराधीत्यत्राह - नत्विति । केन प्रतिपक्षिणा कस्य प्रयोजनस्य हेतोः । " षष्ठी हेतुप्रयोगे ” इति षष्ठी । प्रकृतादन्यस्माद्वा निमित्तादिति न जानामि, तच्चिन्तनीयमित्यर्थः । सपरि च्छदः सपरिकरः ॥ ६ ॥ अश्वानां खुरैः स्थनेमिभिः रथाङ्गैश्च क्षतः निर्वृत्तसङ्ग्रामः, दृश्यत इति शेषः ॥ ७ ॥ विमर्दः सम्प्रहारः । तत्र हेतुमाह नहीति । खुरनेमिक्षतश्चायं सिक्को रुधिरबिन्दुभिः । देशो निर्वृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज ॥ ७ ॥ एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर । न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ॥ ८॥ नैकस्य तु कृते लोकान्विनाशयितुमर्हसि युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ॥ ९ ॥ सदा त्वं सर्वभूतानां शरण्यः परमा गतिः । को नु दारप्रणाशं ते साधु मन्येत राघव ॥ १० ॥ सरितः सागराः शैला देवगन्धर्वदानवाः । नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ॥ ११ ॥ येन राजन् हृता सीता तमन्वेषितुमर्हसि। मदद्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ॥ १२ ॥ समुद्र च विचेष्यामः पर्वतांश्च वनानि च । गुहाश्च विविधा घोरा नदीः पद्मवनानि च ॥ १३॥ देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः । यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ॥ १४ ॥
वृत्तं संक्रान्तम् ॥ ८ ॥ वक्तव्यमुक्त्वा प्रकृतमाह-नैकस्येति । युक्तदण्डा अपराधोचितशिक्षणप्रवर्तकाः ॥ ९ ॥ विशिष्य तवायं धर्म इत्याह-सदेति । शरण्यः शरणार्हः । परमा गतिः परमप्राप्यः । देवादिकृतोऽयमपराधो नेत्याह-को न्विति ॥ १० ॥ दीक्षितस्य उपकान्तयज्ञानुष्ठानस्य । साधवः ऋत्विजः ॥ ११ ॥ परमर्षिभिः एतद्वनस्यैः ॥ १२ ॥ समुद्रमिति । विचेष्यामः अन्वेषिष्यामहे ॥ १३ ॥ देवेति । स्पष्टम् ॥ १४ ॥
सुरेति । उक्तविशेषणविशिष्टो देशः निर्वृत्तसङ्घामः निष्पन्नसङ्ग्रामो देशो दृश्यत इति शेषः । अतः एकस्य, रधिकस्येति शेषः । न द्वयोः रधिकयोरिति शेषः । कुतः ? महतो बलस्य सैन्यस्य पदं स्थानं न पश्यामीत्यर्थः ॥ ७॥८॥ उपसंहरति-नैकस्येति । एकस्य कृते एकनाशनिमित्तमित्यर्थः । युक्तदण्डाः यथापराधदण्डाः । मृदवः अकठिनाः ॥ ९ ॥ १० ॥ सरित इति । ते तब नालं न समर्थाः । दीक्षितस्य प्रक्रान्तयज्ञानुष्ठानस्य । साधवः ज्ञानसम्पन्नाः । ऋत्विजः विभियं शापाद्य पचारं कर्त न समर्थाः “नैनं तप्तं नाभिचरितमागच्छति " इत्यादिश्रुतिबलादिति भावः ॥ ११ ॥ मद्वितीयः अहं द्वितीयः सहायः यस्य सः ॥ १२-१६ ॥
For Private And Personal Use Only
टी.आ.क. स० ६५
॥१५७॥
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
न चेदिति । प्राप्तश्चतुर्थोपायकाला यस्मिन् कणि तत्तथा ॥ १५ ॥ एतदेव स्पष्टयति--शीलनति । समुत्पादय, विवक्षितकार्यमिति शपः । समुत्सादयति पाठे-लोकानिति शेषः । एवं लक्ष्मणप्रसादनेन रामकोपशान्तिप्रपञ्चनादावणाराधिततत्पक्षपातिरुदसङ्कल्पाद्रामकापा भग्न इति वदन् । मूर्ख इत्यवगन्तव्यः ॥१६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषण रत्नमखलाख्याने आरण्यकाण्डव्याख्याने पञ्चपष्टितमः सर्गः ॥ ६९ ॥
न चेत्साम्ना प्रदास्यन्ति पत्नी ते त्रिदशेश्वराः । कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥ ५ ॥ शीलेन । साम्ना विनयेन सीता नयेन न प्राप्स्यसि चेन्नरेन्द्र । ततः समुत्पादय हेमपुडैर्महेन्द्रवजप्रतिमैः शरोधैः ॥ १६ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चषष्टितमः सर्गः॥६५॥ तं तथा शोकसन्तप्तं विलपन्तमनाथवत् । मोहेन महताविष्टं परिघूनमचेतनम् ॥३॥ ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः। रामं सम्बोधयामास चरणौ चाभिपीडयन् ॥२॥ महता तपसाराम महताचापि कर्मणा। राज्ञा दशरथेना सिलब्धोऽमृतमिवामरैः॥३॥ तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः। राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्॥४॥
एवं लक्ष्मणो राममाश्वास्य पुनर्वक्तव्यांश ज्ञापयति षट्षष्टितम-त तथेत्यादिश्लोकद्वयमेकान्वयम् । परियूनं परिंदवनं प्राप्तम् , परिशोचन्तमित्यर्थः । M"च्छोः शूडनुनासिके च" इत्यूर् । “दिवोऽविजिगीषायाम्" इति निष्ठानत्वम् । अचेतनम् अस्वस्थचित्तम् । सम्बोधयामास ज्ञापयामास । अभि पीडयन् उपसंगृह्णन् ॥१॥२॥ महता तपसा कायक्लेशेन व्रतोपवासादिना । महता चापि कर्मणा अश्वमेघपुत्रकामेष्टिप्रभृतिकर्मणा । राज्ञा दशरथेन "राजा लोकस्य रञ्जनात्" अनेन मन्त्रद्रव्यक्रियालोपाभावेनाधिकारिणा कृतत्वमुच्यते । अमृतमिव तद्वत् भोग्यत्वं यत्नसाध्यत्वं चोच्यते । अमरैः | अनेकसुरकृतयत्नः एकेन कृत इति गम्यते ॥३॥ तवेति । एक्कारेण इतरपुत्रव्यावृत्तिः । तवैव गुणैर्बद्धः त्वद्गुणैकपरवशः महीपतिः राजा न तु, इति श्रीमहेन्चरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः॥६५॥ तमित्यादि । परियूनं परिदेवनं प्राप्त शोचन्तमित्यर्थः। "दिवोऽविजिगीषायाम्" इति निष्ठानत्वम् । " च्लोरशूडनुनासिके च" इत्यूठ् । यद्वा परिघुनं क्षीणम् । अचेतनम् अस्वस्थचित्तम् ॥१॥२॥ महतेति । तपसा पुत्रकामनया कृतेन तपसा । कर्मणा पुत्रकामेष्टचादिरूपेणेत्यर्थः ॥३॥ तवेति । देवत्वमापनःस्वर्ग गतः। भरतस्य यथा श्रुतम्, मुखादिति शेषः । यथा यथावच्छूत
For Private And Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ.
॥१५८॥
जातिमात्रेण राजा देवत्वमापन्नः। तत्र किं प्रमाणं तबाह भरतस्यति । भरतादित्यर्थः । पञ्चम्यर्थे षष्ठी । तथैव मयोक्तमिति शेषः॥ ४॥ काकुत्स्थे वटी.आ.कां. त्यनेनाप्राकृतत्वं महासत्त्वत्वं च सिद्धम् । सहिष्यति सहिष्यते ॥५॥ धक्ष्यते धक्ष्यति ॥६॥ प्रसङ्गात् देविकावर्थानर्थावन्ये महान्तोपि प्रामु ...... वन्तीति दृष्टान्तमुखेन प्रतिपादयितुमाह-लोकस्वभाव इत्यादिना। एष लोकस्वभाव इति वक्ष्यमाणेषु सर्वत्र योज्यम् । अनयः अनयमूलं दुःखमित्यर्थः।
यदि दुःखमिदं प्राप्त काकुत्स्थ न सहिष्यसे । प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति ॥५॥ दुःखितो हि भवान लोकांस्तेजसा यदि धक्ष्यते । आर्ताः प्रजा नरव्याघ्र कनु यास्यन्ति निर्वृतिम्॥६॥ [आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्टशन्त्यग्रिवद्राजन् क्षणेन व्यपयान्ति च ॥] लोकस्वभाव एवैष ययातिर्नहुषात्मजः। गतः शक्रेण सालोक्यमनयस्तं तमः स्टशत्॥७॥ महर्षिों वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥ ८॥ या चेयं जगतां माता देवी लोकनमस्कृता । अस्याश्च चलनं भूमदृश्यते सत्यसंश्रव
॥९॥ यो धर्मी जगतां नेत्रौ यत्र सर्व प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥१०॥ तमः अज्ञानं स्पृशत् अस्पृशत् । स हि स्वर्गगतोपि इन्द्रेणासूयाकलुषेण भवद्राज्ये को वा श्रेष्ठ इति पृष्टः सत्यवादितयाऽहमेवेत्युक्तवान् । इन्द्रेणात्म Hश्लाघी त्वं न स्वर्गार्ह इति पातित इति पुराणप्रसिद्धिः । नहुषात्मज इत्यनेन नहुषानीतिरपि व्यज्यते । स च सप्तर्षीन स्ववाहकान् शचीस्मरणेन सर्प
सर्प इत्युक्तवान् सो भवेत्यगस्त्यशप्तश्चिरं तथाभूतस्तस्थौ ॥७॥ अह्ना पुत्रशतं हतम्, विश्वामित्रकोपेन युगपत्पुत्रशतनाशदुःखमनुभूतमिति भावः॥८॥
माता सर्वोपादानत्वात् । देवी देवस्य विष्णोः पत्नी अत एव लोकनमस्कृता। सत्यसंश्रवेति त्वयैव हि पूर्व मह्यमेवमुपदिष्टमिति भावः ॥९॥ धौ धर्मप्रव रातको सर्वधर्मसाक्षित्वात् । नेत्रौ नेतारौ कालपरिच्छेदादिमुखेन जगतः प्रवर्तको । “नेत्रो नेतरि भेद्यवान्" इति विश्वः । सर्वेषामर्थप्रकाशकत्वेन नेत्र मित्यन्वयः ॥ ४-६ ॥ [ आश्वसिहीति । “नहवे शरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति" इति श्रुतेः॥] अन्येपि महात्मानो दुःखं प्राप्नुवन्तीति दृष्टान्तमुखेनाह--- लोक इति । एषः दुःखसम्बन्धः, लोकस्वभावः लोकस्य जनस्य स्वभावः, स्वभावप्राप्त इति यावत् । अनयः स्वर्गभ्रंशरूपदुःखमित्यर्थः । समस्पृशत इति पाठः १५८॥ प्राप्तवानित्यर्थः ॥७॥महर्षिरिति। तथैवास्य पुनईतम, विश्वामिवेणेति भावः॥८॥ये चोति । भूमेश्वलनम, कदाचिदिति कोषः ॥९॥धौ धर्मप्रवर्तको । नेत्रो ॥ नेतारौ । कालपरिच्छेदादिमुखेन जगता प्रवर्तको ॥ १० ॥
For Private And Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भूतौ वा । लिङ्गव्यत्ययश्छान्दसः । यत्र ययोः सर्वं जगत् प्रतिष्ठितं यदधीनस्वरूपस्थितिप्रवृत्तिकाः सर्वे जना इत्यर्थः । सूर्यस्य वर्षहेतुत्वात् चन्द्रस्यौ पधिहेतुत्वाचेति भावः । “आदित्याज्जायते वृष्टिस्ततोऽन्नमभिजायते।" इति वचनात् । ग्रहणं राहुकेतुभ्यां ग्रासम् ॥ १०॥ किंबहुना सङ्घहेणोच्यत इत्याह-सुमहान्तीति । सुमहान्ति भूतानि मान्धातॄनलप्रभृतिमहाजना अपि । सर्वभूतादिदेहिनः सर्वभूतानि आदिदेहोऽस्यास्तीति तथा सर्वभूतान्तयां मिण इत्यर्थः । देवस्य परमात्मनः । पञ्चम्यर्थे षष्ठी । न प्रमुञ्चन्ति सर्वेपि तत्सङ्कल्पं नातिकामन्तीत्यर्थः ॥ ११ ॥ उपसंहरति-शकादिष्वपीति । नया
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ। न दैवस्य प्रमुश्चन्ति सर्वभूतादिदेहिनः॥११॥शकादिष्वपि देवेषु वर्तमानौ नयानयौ । श्रूयते नरशार्दूल न त्वं शोचितुमर्हसि ॥ १२॥ नष्टायामपि वैदेह्यां हृतायामपि चानघ । शोचितुं नार्हसे वीर यथाऽन्यः प्राकृतस्तथा ॥ १३॥ त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः । सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥ १४ ॥ तत्त्वतो हि नरश्रेष्ठ बुद्धया समनुचिन्तय । बुद्धया युक्ता महाप्राज्ञा विजानन्ति
शुभाशुभे ॥१५॥ अदृष्टगुणदोषाणामधूतानां च कर्मणाम् । नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥ १६ ॥ नयौ तन्मूलसुखदुःखे अतो न त्वं शोचितुमर्हसीत्यर्थः ॥१२॥ उक्तं विवृणोति-नष्टायामपीति । नाईसे नाईसि ॥ १३ ॥ सत्यदर्शिनः यथार्थदर्शिनः ।। कृच्छेषु दुःखेषु । अनिविण्णम् अविनाशि दर्शनं कृत्याकृत्यविवेको येषां ते तथा ॥ १४॥ तत्त्वतो बुद्ध्या अबाधितबुदया समनुचिन्तय, शुभाशुभे इति शेषः। महाप्राज्ञाः बुद्ध्या तात्कालिक्या युक्ताः सन्तःशुभाशुभे भाविनी विजानन्ति ॥ १५॥ इदानी फलानुभवः पूर्वकर्मसाध्यः अतस्तत्रन शोचनीयमित्याह-अदृष्टेति । अदृष्टगुणदोषाणां प्रत्यक्षतो द्रष्टुमशक्यसुखदुःखरूपगुणदोषाणाम् । अधृतानां पुरा एवं कर्म कृतमिति निश्चेतुमशक्यानाम् तेषां प्रसिद्धानां पूर्वकृतानामित्यर्थः । कर्मणाम् इष्टं फलं क्रियाम् अनुष्ठानमन्तरेण न प्रवर्तते । पूर्वकर्मानुष्ठानं विना इदानीं फलं नोत्पद्यते अतः पूर्वकर्म न देवस्य प्रमुश्चन्ति सर्वभूतादिदेहिनो देवस्य सर्वेश्वरस्य वशं न प्रमुश्चन्ति नातिकामन्ति ॥ ११ ॥ नयानयो तन्मूलार्थानौं ॥ १२ ॥ १३ ॥ त्वद्विधा इति । अनिविण्णदर्शनाः विषादरहितान्तस्करणा इत्यर्थः ॥ १४ ॥ यतः बुद्धया सूक्ष्मबुद्धया युक्ता जना इत्यर्थः । शुभाशुभे जानन्ति अतस्त्वमपि बुद्धचा तत्वतःगए। इदं दुःखं कथं मया प्राप्तमिति समनुचिन्तयेति सम्बन्धः । शुभाशुभे पुण्यपापे ॥१५॥ लोके सर्वेषामपि कर्मफलमवश्यम्भावीत्याह-अदृष्टेति । अदृष्टगुणदोषाणाम् |
For Private And Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म. Mफले इदानी प्रवृत्ते कात्र परिदेवनेति भावः ॥ १६ ॥ अन्वशाः अनुशासितवानसि ॥ १७॥ दुरन्वया दुर्लभा । प्रसुप्तं स्तिमितम् । सम्बोधयामि उत्या टी.आ.कां. ११५९॥
पयामि ॥ १८ ॥ दिवि भवं दिव्यम् । प्राणिजातं देवगन्धर्वादिकं तच्च सात्त्विकं वधानईम्, मानुषं मनुष्यलोकोद्भवं ब्राह्मणादिकं तदपि वधानईम्। सर्व
त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः। अनुशिष्याद्धि कोनु त्वामपि साक्षाबृहस्पतिः॥१७॥ बुद्धिश्च तेमहा प्राज्ञ देवैरपि दुरन्वया । शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ॥ १८॥ दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥ १९॥ किं ते सर्वविनाशेन कृतेन पुरुषर्षभ । तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमदारण्यकाण्डे षट्षष्टितमः सर्गः ॥६६॥
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः॥१॥ लोकसंहारसमर्थम् आत्मनः पराक्रमं च अवेक्ष्य विचार्य द्विषतामेव वधे यतस्व ॥ १९॥ उद्धर्तुं नाशयितुम् ॥२०॥ इति श्रीगोविन्दराजविरचिते |श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पदषष्टितमः सर्गः ॥६६॥ अथ लक्ष्मणवाक्यप्रतिष्ठापितधैर्यो रामो युद्धभूमेर्दक्षिणतः । किञ्चिद्दूरे गृध्रराजं दृष्ट्वा रोदिति सप्तपष्टितमे-पूर्वजोपीत्यादि । राघवः पूर्वजोपि लक्ष्मणेन कनिष्ठेन सुभाषितं युक्तियुक्ततयोक्तं वाक्यम् उक्तमात्रस्तु उक्तमात्र एव जग्राह । " बालादपि सुभाषितम्" इति स्मृतेः । स्वयमुपदेष्टा कथमन्योक्तं जग्राहेत्यत्राह-सारग्राहीति । कथमस्य वाक्यस्य सारतत्त्वं अरष्टाः शाकसमधिगम्यतया प्रत्यक्षतो द्रष्टुमशक्याः गुणदोषाः सुखदुःखरूपाः येषां तेषाम् अतएव अवधाणाम् अनिश्चितफलानाम् । सत्कर्मानुष्ठाने दुःस्वमित्य न्वयष्यतिरेकसूचकप्रत्यक्षप्रमाणेनानिश्चितफलानामित्यर्थः । कर्मणां क्रियामन्तरेण अनुष्ठान विना इष्टं फलं सुखं दुःखं चेत्यर्थः । न प्रवर्तते कारणं विना कार्या नुत्पत्तेरित्याशयः । तथा चानुष्ठितस्य कर्मणः शुभमशुभं वाऽवश्य मोक्तव्यमिति भावः ॥ १६॥ त्वमेवेति । अन्वशाः शिक्षितवानसि । अनुशिष्यात शिक्षयेत ॥ १७ ॥ ते बुद्धिः देवैरपि दुरन्वया अन्वेतुमनुगन्तुमशक्या अतः शोकेन प्रसुप्तमन्तहितं ते ज्ञान सम्बोधयामीत्यन्वयः ॥ १८ ॥ दिव्यः देवगन्धर्वादिः वधानह .. सात्विकः पक्षो ज्ञेयः । मानुषः मनुष्यलोकप्रभवो ब्राह्मणादिरहिंस्यो जनः तं च आत्मनस्तव पराक्रमं सर्वलोकसंहारसमर्थ चावक्ष्यालोच्य द्विषतां वध्यानामेव वधे " यतस्व सर्वत्र असङ्कोचेन पराक्रमे कृते ब्राह्मणादिसाधुवाधा भवेत् अतः अपराधिनमेव ज्ञात्वा जहीति भावः ॥ १९॥ २०॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाँ पट्पष्टितमः सर्गः ॥६६॥ पूर्वजोपीति । महासारं युक्तियुक्तमित्यर्थः ॥ १-४॥
A
ll॥१५॥
For Private And Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तबाह-महासारमिति ॥ १॥ सन्निरोति । स्पष्टम् ॥२॥ पश्येयं पश्येव ॥३॥ तमिति सार्घश्लोक एकान्वयः ॥४॥ इह जनस्थाने । गिरिगतानिश दुर्गाणि, गन्तुमशक्यप्रदेशा इत्यर्थः। निर्दराः विदीर्णपाषाणाः। कन्दराणि पाषाणसन्धयः। गुहाः देवखातबिलानि । युक्तः सन्नद्धः॥५॥६॥न प्रक। म्पन्ते न चञ्चलचित्ता भवन्तीत्यर्थः ॥७॥धुरं क्षुरप्राख्यं शरम् । सीताया अदर्शनात् कोषः॥८॥ कूटः शृङ्गम् । महाभागं महाभाग्यम् । स्वाम्यर्थे ।
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः। अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥२॥ किं करिष्यावहे वत्स क वा गच्छाव लक्ष्मण। केनोपायेन पश्येयं सीतामिति विचिन्तय ॥३॥ तं तथा परितापात लक्ष्मणो राममब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि । राक्षसैर्बहुभिः कीर्ण नानादुमलतायुतम् ॥४॥ सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च । गुहाश्च विविधा घोरा नानामृगगणाकुलाः॥५॥ आवासाः किन्नराणां च गन्धर्वभवनानि च । तानि युक्तो मया साधैं त्वमन्वेषितुमर्हसि ॥६॥ त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ । आपत्सुन प्रकम्पन्ते वायुवेगैरिवाचलाः॥७॥ इत्युक्तस्तदनं सर्व विचचार सलक्ष्मणः । क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् ॥८॥ ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् । ददर्श पतितं भूमौ क्षतजार्द्र जटायुषम् ॥ ९॥ तं दृष्ट्वा गिरि शृङ्गाम रामो लक्ष्मणमब्रवीत् । अनेन सीता वैदेही भक्षिता नात्र संशयः॥१०॥गृध्ररूपमिदं रक्षो व्यक्तं भवति
कानने । भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ॥११॥ एनं वधिष्ये दीप्तास्यैोरैर्बाणैरजिह्मगैः ॥ १२॥ त्यक्तशरीरत्वात् । द्विजोत्तमं पक्षिश्रेष्ठम् । " दन्तविप्राण्डजा द्विजाः" इत्यमरः । क्षतजं रुधिरम् ॥ ९॥ भक्षिता रुधिराईत्वादिति भावः ॥१०॥ गृध्रस्य रूपमिव रूपं यस्य तत्तथा ॥ ११ ॥ एनमित्यर्धमेकं वाक्यम् । अजिझम् अकुण्ठम् अवकं वा गच्छन्तीत्यजिह्मगाः तैः॥१२॥ सन्तीति । निर्दराः शिलोद्भेदमार्गाः । कन्दराणि दर्यः । गुहाः पाषाणसन्धयः । युक्तः सन्नद्धः । इह जनस्थाने ॥ ५-७ ॥ पुरं पुरवनिशितम् ॥ ८-११॥ एनमिति। वधिष्ये इति लक्ष्मणमब्रवीदिति सम्बन्धः ॥ १२-१४ ॥
For Private And Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
षा.रा.भृ.
अभ्यपतत् अभिमुखं गतः । समुद्रान्तां समुद्रपर्यन्ताम् ॥ १३॥ दशरथात्मजमिति सम्बन्धोक्तिः ॥१४॥ यथा महीपध्यन्वेपिणः प्रतिवनमन्वपन्तेत तथा यामस्मिन् विस्तीर्णे वनेऽन्वेषसि । “ए” गतौ" इत्यस्माद्यत्ययेन परस्मैपदम् । नित्यं प्राणसमेत्युक्ता सा देवी मम प्राणाश्च उभयं रावणेन । स०६७ हतम्, मम प्राणान् हतप्रायान् कृत्वा सीतां रावणो हतवानित्यर्थः । खरवधादिना रामबलं ज्ञात्वाप्यस्थाने भयशङ्कितया रामस्यायुः प्रार्थयते
इत्युक्त्वाऽभ्यपतद गृधं सन्धाय धनुषि क्षुरम् । क्रुद्धो रामः समुद्रान्ता कम्पयन्निव मेदिनीए ॥१३॥ तं दीनं दीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी तु राम दशरथात्मजम् ॥१४॥ यामोषधिमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ १५॥ त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ १६॥ सीतामभ्यवपन्नोहं रावणश्च रणे मया । विध्वंसितरथश्चात्र पातितो धरणीतले ॥ १७॥ एतदस्य धनुर्भग्रमेतदस्य शरावरम् । अयमस्य रथो राम भनः साझामिको मया ॥ १८ ॥ अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ॥ १९ ॥ परिश्रान्तस्य मे पक्षौ छित्त्वा खड्ड्रेन रावणः । सीतामादाय वैदेहीमुत्पपात विहायसम् ॥ २०॥ रक्षसा निहतं पूर्व न मां हन्तुं त्वमर्हसि ॥ २० ॥
रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा । द्विगुणीकृततापातः सीतासक्तां प्रियां कथाम् ॥ २२॥ आयुष्मन्निति ॥ १५ ॥ त्वयति स्पष्टम् ॥ १६॥ अभ्यवपत्रः आभिमुख्यन गतः । ह्रियमाणां सीतामवलोक्य तदभिमुखमागत इत्यर्थः । रावणश्च विध्वंसितरथः सन् अत्र धरणीतले पातितः, स्थाईशितः इत्यर्थः ॥१७॥ भग्नमेतद्धनुः अस्य रावणस्य सम्बन्धि । एवमुत्तरत्रापि योज्यम् । शरावरं वर्म तूणीरं वा ॥ १८॥ अयं त्वित्यर्धमेकम् ॥ १९॥ वैदेही जनकन सम्यक परिपापिताम् ॥२०॥ रक्षसेत्यर्धमेकम् ॥२१॥ तस्य गृध्रस्य ॥१६॥ यामिति । ओषधि दिग्यौषधिलतामिव ॥१५॥१६॥ सीतामिति । सीतामभ्यवपन्नोऽहं सीतां मोचयितुमभिगनवानस्मीत्यर्थः । तदा रावणः पातितः ॥१७॥ शरावर कवचम् ॥१८-२१॥ राम इति । नस्य जटायुषः । विज्ञाय, स्वरूपमिति शेषः । मीनासका सीनाविषयो कथाम् । श्रुत्वेति शेषः । राम इति सार्धश्लोकमेकं वाक्यम् ।
For Private And Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
सम्बन्धिनी सीताविषयकथां विज्ञाय श्रुत्वा द्विगुणीकृतेन गृध्रवचन द्विरावर्तितेन तापेन आर्तः पीडितः, अभूदिति शेषः ॥२२॥अवशः मूच्छित इत्यर्थः । रुरोद क्रमादिति शेषः॥२३॥ एकम् असहायं सहायरहितं दयया संरक्षकपथिकजनरहितमित्यर्थः । एकायने एकस्य मागें । "अयन| वर्त्म मार्गाध्व-" इत्यमरः । एकपद्यामित्यर्थः । दुर्गेइतः परमपि केनचिद्गन्तुमशक्ये इति दुःखहेत्वतिरेकोक्तिः । निःश्वसन्तं गृध्रराजमिति शेषः ॥२४॥
गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः । निपपातावशो भूमौ रुरोद सहलक्ष्मणः ॥२३॥ एकमेकायने दुर्गे निःश्वसन्तं कथञ्चन । समीक्ष्य दुःखिततरो रामः सौमित्रिमब्रवीत् ॥२४॥ राज्याभ्रंशो वने वासः सीता नष्टा द्विजो हतः। ईदृशीयं ममालक्ष्मीनिर्दहेदपि पावकम् ॥ २५॥
सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् । सोपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः ॥ २६ ॥ कायद्यपि “न चास्य महती लक्ष्मी राज्यनाशोऽपकर्षति" " वनवासो महोदयः" इति अभिमततमतया प्रोक्तो राज्यनाशवनवासौ तथापि सम्पति सीता विश्लेषकारित्वाजटायुवियोगफलकत्वाच्च तावेवानर्थकरौ जातावित्याह-राज्यादिति । राज्याशः हठात लन्धराज्यस्य विन्युतिः। वने वासः राज्यभ्रंशेपि राज्ये भिक्षुकवृत्त्यापि स्थातुं शक्यं तदपि न लब्धम् । सीता नष्टा वनवासेप्यभिमतजनविश्लेषाभावे सुखेनावस्थातुं शक्यं तदपि नास्ति। हतो द्विजः अभिमतजनविश्वेषेपि बन्धुजनसन्निधौ शोको निर्वापयितुं शक्यः स च निवृत्तः । ईदृशी एतादृशदुःखपर्यवसायिनी मम अलक्ष्मीः दौर्भाग्यम् । |पावकमपि निदहेत् सर्ववस्तुदाहकमपि दहेत्, सदा विश्लेषप्रसक्तिशून्यं लक्ष्मणमपि विश्लेषयेदिति भावः ॥२५॥ प्रतरेयं तापशान्तये प्लवेयं चेत् ॥२६॥ रामो रुरोइत्यस्यायमभिप्राय:-परमेश्वरस्य श्रीरामस्य भक्तपक्षपातित्वेन भक्तं जटायुषमापनं दृष्ट्वा परमप्रियां सीता रावणेन हतां च श्रुत्वा "व्यसनेषु मनुष्याणां भृशं भवति दुःखितः" इत्युक्तेः भक्तापदं दृष्ट्वा रुरोदेति । द्विगुणीकृततापातों, बभूवेति शेषः । सीतादर्शनजस्तापः निजभक्तजटायुवधजनिततापश्च । एवं तापस्य द्विगुणत्वम् ॥२२॥२३॥ एकमिति । दुर्गे लताकण्टकसङ्कीर्णतया केनापि प्रवेष्टुमशक्ये । एकायने एकमार्गे । पतित्वेति शेषः । कथचन निश्वसन्तं मृतप्रायम् एकम् असहायम् ॥ २४ ॥ राज्येति । निर्ददपि पावकं सकलवस्तुदाहकमपि दहेत किमुतान्यमित्यर्थः ॥ २५ ॥ सम्पूर्णमिति । महोदधि प्रविशेयं यदि सीताविरह
For Private And Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
टी.आ.का.
रा.भ ॥१६॥
व्यसनं वागुरव व्यसनवागुरा। "वायुरा मृगबन्धिनी" इत्यमरः॥२७॥ पितुर्वयस्यः सखा ॥ २८ ॥ पितरीव नेहः पितृलेहः ॥ २९ ॥ रामः वाचं विमुच्य उक्त्वेत्यर्थः। अस्मिन् सर्गे एकोनविंशच्छलोकाः ॥ ३० ॥ इति श्रीगोविन्दराजविरचितं श्रीरामायणभूपर्ण रत्नमखालख्यान आरण्यकाण्ड व्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ॥ अथ भगवत्कार्यार्थ त्यक्तशरीरस्य गृधराजस्य मोक्षपदप्रापणमष्टपष्टितम-गम इत्यादि । रौद्रण रावणेन । मित्र, नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे । येनेयं महती प्राप्ता मया व्यसनवागुरा ॥२७॥ अयं पितृवयस्यो मे गृध्रराजो जरान्वितः । शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ २८॥ इत्येवमुक्त्वा बहुशो राघवः सह लक्ष्मणः । जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥२९॥ निकृत्तपक्षं मधिरावसिक्तं स गृध्रराज परिरभ्य रामः। व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ॥३०॥इत्या-श्रीमदारण्यकाण्डे सप्तपष्टितमः सर्गः॥६७ रामः सम्प्रेक्ष्य तं गृधं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥ १॥ ममायं नूनमर्थेषु यतमानो विहङ्गमः । राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान ॥२ ॥ अयमस्य शरीरेऽस्मिन् प्राणी लक्ष्मण विद्यते। तथाहि स्वरहीनोऽयं विक्कवः समुदीक्षते ॥ ३ ॥ जटायो यदि शक्नोषि वाक्यं व्याहरितुंपुनः।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ ४॥ सम्पन्नं सर्वजनमित्रमित्यर्थः । यदा परनिपातः सम्पन्नमित्रम् , अत्यन्तरामविषयसौहार्दयुक्तमित्यर्थः ॥ १॥ अप्पिति निमित्तसप्तमी । मम प्रयोजनार्थ मित्यर्थः। सङ्घचे युद्धे ॥२॥ अयं प्राणः सूक्ष्मप्राणः । स्वरहीनः हीनस्वरः । विक्लवः विह्वलः ॥ ३॥ व्याहरितुं व्याहर्तुम् । वधं वधप्रकारम् ॥ ४॥ जनिततापनिवृत्यर्थमिति शेषः । सोपि सरिता पतिः मम अलक्ष्म्याः अभाग्यात् विशुप्पेदित्यर्थः ॥२६॥ येन अभाग्येन ॥ २७ ॥२८॥ इनीति । पितृस्नेह पितरीव स्नेहम् ॥ २९ ॥३०॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणनत्वदीपिकाख्यायामारण्यकाण्टुरयास्पायर्या सप्तपष्टिनमः सर्गः ॥६७ ॥ राम इति । रोद्रेण रक्षसा । अनेन रक्षसां तमामाधान्यमेवेति सचितम् । मित्रसम्पन्न मित्रत्वेन सम्पन्नम् । सर्वजनेषु मैच्या युक्तम ॥१॥२॥ अपमित्ति । नया अतिचित्रमाण इव स्वरहीनो विकलेक्षणश्च ॥३॥ व्याहरितुं व्याहर्तुम् । वधं वधप्रकारम् ॥ ४॥
१६१॥
For Private And Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
किंनिमित्तः किं निमित्तं यस्यासौ किंनिमित्तः, केन हेतुना अहरदित्यर्थः । किं भोगार्थम् उत अपकारप्रतीकारार्थमित्यर्थः । चरमपक्षे तत्स्वरूपं पृच्छति-तस्येति । यम् अपराधम् ॥५॥ कथं कीदृशप्रकारम् । कानि वाक्यानि ॥६॥ तात पितृतुल्य ॥७॥ दीनात्मा दीनमनाः । अतिसन्नया अतिकाश्य प्राप्तया ॥ ८॥ किं कर्मत्यस्योत्तरमाह-हृता सेति । वातेन दुर्दिनेन च सङ्कुलाम् । “मेघच्छन्नेऽह्नि दुर्दिनम्" इत्यमरः। मायया मड़ावातं किनिमित्तोऽहरत्सीता रावणस्तस्य किं मया। अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥५॥ कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ॥६॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः॥७॥ तमुद्रीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् । वाचा ऽतिसन्नया राम जटायुरिदमब्रवीत् ॥ ८॥ हृता सा राक्षसेन्द्रेण रावणेन विहायसा । मायामास्थाय विपुलां वात दुर्दिनसङ्खलाम् ॥९॥परिश्रान्तस्य मे तात पक्षी छित्त्वा स राक्षसः। सीतामादाय वैदेही प्रयातो दक्षिणां दिशम् ॥१०॥ उपरुद्धयन्ति मे प्राणा दृष्टिभ्रमति राघव । पश्यामि वृक्षान सौवर्णानुशीरकृतमूर्धजान ॥११॥ येन यातो
मुहूर्तेन सीतामादाय रावणः । विप्रनष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ १२ ॥ मिघच्छादनं चोत्पाद्य हृतवानित्यर्थः ॥ ९॥ वधमाख्याहीत्यस्योत्तरमाह-परिश्रान्तस्येति । युद्धपरिश्रान्तस्येत्यर्थः ॥ १० ॥ प्रश्नान्तरे प्रत्युत्तरकथना शक्तिमाह-उपरुध्यन्तीति। उपरुष्यन्ति उपरुध्यन्ते मरणवेदनया पीब्यन्त इत्यर्थः । सौवर्णान् मरणकाले तथा प्रतीयन्त इति प्रसिद्धम् । उशीरैः लामजकैः कृताः कल्पिताः पूर्वजाः केशाः येषां ते तथा ॥ ११॥ किमिह बहुनोक्तेन, सर्वथा सीता पुनर्लप्स्यत इत्याह-येनेति । येन मुहूर्तेन । निमित्तभूतेन रावणः सीतामादाय याति स्म, तन्मुहूर्तबलेन स्वामी धनस्वामी विप्रनष्टं धनं क्षिप्रम् अचिरेण पुनः प्रतिपद्यते प्राणोति ॥ १२॥ किनिमित्तमिति । किं निमित्तं यस्य सः॥५-७॥ तमिति । वाचा अतिसन्नया कुशया ॥८॥ वातदुर्दिनसकुलाम् वातः दुर्दिनेन च सहलाम् ॥९॥१०॥ उपरुध्यन्ति संक्षीयन्ते एकत्र संक्षिप्यन्त इति वा । उशीरकृतमईजान् नलदकृतामान सौवर्णवक्षदर्शनं मरणचिई ज्योतिशास्त्रमामाण्यात् ॥११॥ तब सीताप्राप्तिरित्यहं कथयामीत्याह-येनेत्यादिद्वाभ्याम् । येन मुहूर्तेन यस्मिन् मुहूर्ते रावणः सीतामादाय यातः असो मुहूर्तो विन्दो नाम तत्र नष्टं धनं पुनरायास्थति
For Private And Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyarmandir
वा.रा.म.
२॥
फोसी मुहूर्त इत्यवाह-विन्द इति । नष्टं धनं विन्दति लभतेऽस्मिान्नति विन्दः, स रावणस्तु नाबुधत् नाबुध्यत । विकरणव्यत्वयश्छान्दसः। तस्मात
बडिशं गृह्य गृहीत्वा झपपत् मत्स्य इव विनश्यति । वर्तमानसामीप्ये वर्तमानवत । "बडिश मत्स्यवेधनम्" इत्यमरः ॥ १३ ॥ फालतमाहन चालीस. १८ T॥१४॥ असंमूढस्येति । एतावत्पर्यन्तमिति शेषः। अनुभाषतः उत्तरं भाषमाणस्य । सामिपं मांससहितं रुधिरम् ॥ १५॥ अथ रावणवंशे वक्तुमुप।
विन्दो नाम मुहर्तोऽयं स च काकुत्स्थ नाबुधत् त्वत्प्रिया जानकी हत्वा रावणो राक्षसेश्वरः। झपवडिश गृह्य क्षिप्रमेव विनश्यति ॥ १३॥ नच त्वया व्यथा कार्या जनकस्य सुता प्रति । वैदेह्या रंस्यसे क्षिप्रं हत्वा ते राक्षस रणे ॥ १४॥ असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ १५॥ पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । इत्युक्त्वा दुर्लभान् प्राणान मुमोच पतगेश्वरः ॥ १६॥ बेहि बेहाति रामस्य वाणस्य कृताञ्जलेः । त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥ १७॥ स निक्षिप्य शिरा भूमा
प्रसार्य चरणौ तदा । विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥ १८ ॥ कमते-पुत्र इति । साक्षात्पुत्रः औरस इत्यर्थः । अस्योत्तरार्धम् "अध्यास्ते नगरी लङ्कां रावणो राक्षसेश्वरः।" इति बोध्यम् । उत्तरत्र सम्पातिवचने इदमव पूवाधमुपादाय अस्योत्तरार्धस्य कथनादिति लोकाचार्योक्तम् । इत्युक्त्वा, एतावन्मात्रमुक्त्वा भवनादिकथनात् पूर्वमित्यर्थः । दुलभान् ब्राह ब्रहीति पृच्छते रामाय साकल्येन विज्ञापनपर्यन्तं प्राणा न स्थिताः । हन्तति ऋषिः शोचति ॥ १६ ॥ ब्रहाति । ब्रुवाणस्य वाणे सति । प्राणः मूक्ष्म शरीरेन्द्रियप्राणसहित आत्मेत्यर्थः ॥ १७॥ स इति । निक्षिप्य मरणवेदनयेति भावः । विक्षिप्य विधूय पपानेत्युक्तिरौपचारिकी ॥ १८॥ तदेतत्स रावणो नाबुधत नाबुद्धयत सीतामोहितत्वात् । विन्दते अनेन नष्ट धनमिति विन्दः । “विदल लाभे" इति धातुः । सच एकादशो मुहूर्तः । मुहूर्त लक्षणं तूक्तं पुराणे-"रौद्रः श्वेतश्च मैत्रश्च तथा सारभटः स्मृतः । सावित्रो वैश्वदेवश्च गान्धर्वः कुतपस्तथा । रोहिणस्तिलकश्चैव विजयो नैर्मतस्तथा । शम्बरो । वारुणश्चैव भगः पञ्चदशः स्मृतः" इत्येते अहि मुहर्ताः । अब विजयस्यैव नामान्तरं विन्द इति ज्ञेयम् । यद्वा विन्दः घटिका । न केवलं मुहूर्तमहिना सीतारूपेष्ट | प्राप्तिः अपित्वनिष्टरूपरावणविनाशोपीत्याह-झपवदिति । झपवत मत्स्यवत् बडिशं मत्स्यबन्धनम् । विनश्यति, सीतापहर्तेति शेषः ॥ १२-१४ ॥ असम्मूहस्य मृतिदशायामपि भ्रान्तिरहितस्य । अनुभाषतः उत्तरं भाषमाणस्य ॥१५-१७॥ स इति। विक्षिप्य विधाय । ननु रावणहतस्य जटायोरेतावन्तं कालं प्राणधारणं
For Private And Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
ताम्राक्षम् अधःशिरस्कतया पतनजक्षोभात् ॥ १९ ॥ रक्षसां वासे दण्डकारण्ये । बहूनि वर्षाणि निर्भयतया सुखं वसताऽनेन पक्षिणा विशीर्ण देहविशरणं प्राप्तम् । इहैव सुखम् उपित्वा इहेव मृतमनेनेति भावः । विचीर्णमिति पाठे-अत्रैव वसता अनेन अत्रैव सुखं विचीर्णम् अनुभूतमित्यर्थः ॥२०॥ एतदेव विवृ| णोति-अनेकेति । अनेकवार्षिकः बहुवयःप्राप्तः। चिरकालसमुत्थितः चिरकालमभ्युदयं प्राप्तः॥२१॥ पश्येति । अनेन मोक्षप्रदानोचितं तदीयसुकृत
तं गधं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥ १९॥ बहुनि रक्षसां वासे वर्षाणि वसता सुखम् । अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥२०॥ अनेकवार्षिको यस्तु चिरकालसमुत्थितः। सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥२१॥ पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । सीतामभ्यवपन्नो वै रावणेन बलीयसा ॥ २२ ॥ गृध्रराज्य परित्यज्य पितृपैतामहं महत् । मम हेतोरयं प्राणान मुमोच पतगेश्वरः ॥२३॥ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥२४॥सीता
हरणजं दुःखं नमे सौम्य तथागतम् । यया विनाशे गृध्रस्य मत्कृते च परन्तप ॥ २५॥ विशेष दर्शयति-सीतामभ्यवपन्नो मे उपकारी सन् इतः ॥ २२॥ गृध्रराज्यं परित्यज्येति प्राप्याभासपरित्याग उक्तः । महदिति स्वकीयेक्ष्वाकुराज्य व्यावृत्तिः, एकमुखत्वात् । ममेत्यादिना उपायानुष्ठानोक्तिः । पतगेश्वरः पितुर्मरणात् इतःपरमस्य पक्षानाश्रित्य सुखं स्थास्यामीति स्थितोऽहम् अयं तातवन्मत्कृते प्राणत्यागं कृतवानिति भावः ॥२३ ॥ सर्वत्रेति सर्वजातिष्वपीत्यर्थः। तिर्यग्योनिगतस्यास्य कथमेताहशी बुद्धिरिति न मन्तव्यमिति भावः ॥२४॥ मत्कृते च मत्कृत एवं यथाऽस्य विनाशःप्राप्तः तथा सीताहरणजं दुःखं नागतं न प्राप्तम् । अत्र विनाशशब्देन तजं दुःखमुच्यते ॥२५॥ कथमिति चेत् । तस्याः सीताया अनुग्रहदशादित्यनुसन्धेयम् । उक्तं च स्कान्दे-" देवी मां प्राह राजेन्द्र यावत्सम्भाषणं मम । भवतस्तावदासन्म प्राणा इत्याह । जानकी ॥" इति ॥ १८॥ १९॥ बहूनीति । अनेन पक्षिणा इह बने विचीर्णमनुभूतं विचरितमिति वा ॥ २० ॥ चिरकालसमुत्थितः चिरकालमभ्युदयं प्राप्तः ॥२१॥ सीतामभ्यवपन्नः सीता मोचयितुमभिमतः सन् रावणेन हत इत्यन्वयः ॥ २२-२४ ॥ सीताहरणजमिति । तथा आगतमिति च्छेदः । मत्कृते च मनिमित्त मेष । गृध्रस्य विनाशो यथा याहशमागतं प्राप्त सीताहरणजं दुःखं तथा तादृशं न भवतीति शेषः । सीताहरणदुःखाद्गृधनाशदुःखमधिकमिति भावः ॥२५॥
११७
For Private And Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.
अथ संस्कारयोग्यतामाह-राजेति। पूज्यः पैतृकविधिना अर्चनीयः।मान्यः श्लाघ्यः॥२६॥ दिपक्षामिदग्धुमिच्छामि।दहेस्सन्नन्तात् चत्वभष्भावौ ॥२७॥ टी.आ.कॉ. नाथामिति । चितां काष्ठभारम् ॥२८॥ या गतिरित्यादिश्वोदकयमेकान्वयम् । गम्यत इति गतिः लोकः । यज्ञशीलानां यज्ञाः शीलं सतत्तं येषां ते का
स स०६८ तथा, सदा यज्ञानुष्ठानपराणां गृहस्थानामित्यर्थः । आहिताः परितः स्थापिताः अमयः पञ्चाग्रयो यस्य स तथा, सर्वदा तपशीलस्य वानप्रस्थस्थे ।
राजा दशरथः श्रीमान् यथा मम महायशाः। पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ॥ २६ ॥ सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराज दिधक्षामि मत्कृते निधनं गतम् ॥ २७॥ नाथं पतगलोकस्य चितामारोप्य राघव । इमं वक्ष्यामि सौमित्र हतं रौद्रेण रक्षसा ॥२८॥ या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ २९ ॥
मया त्वं समनुज्ञातोगच्छ लोकाननुत्तमान् । गृध्रराज महासत्त्व संस्कृतश्च मया ब्रज ॥३०॥ त्यर्थः । अग्न्याधानस्य पूर्वेणैव सिद्धत्वात् पृथक् फलाभावाच । अपरावर्तिनाम् “ अरण्यमियात्ततो न पुनरेयात्" इत्युक्तानां संन्यासिनामित्यर्थः। रणादपलायितानामित्यर्थवर्णने जटायोस्तादृशत्वेन तत्फलस्य स्वतःसिद्धत्वेनानज्ञातव्यत्वाभावात मुक्तानां धर्मप्रकरणे उक्त्यसम्भवात् । भूमिप्रदा यिना भूमिभोगत्यागिनां नैष्ठिकानामित्यर्थः । ता गतीरिति यत्तदोनित्यसम्बन्धात्सिद्धम् । ता गतीः “प्राजापत्यं गृहस्थानां ब्राह्म संन्यासिनां स्मृतम् ।" इत्याद्युक्तस्थानानि । यद्वा यज्ञदानतपःसंन्यासिनामित्यर्थः । तेषां या या गतिः शास्त्रविहिता तां मया संस्कृतो ब्रज मया समनुज्ञातस्तु अनुत्तमान सर्वश्रेष्ठान लोकान् । “अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्टेष्वनुत्तमेषूत्तमेषु" इत्यादिश्रुतिप्रसिद्धान् विष्णुलोकान् गच्छ। कुतः ? पूजनीयः मान्यः श्लाघनीयच ॥ २६ ॥ दिधक्षामि दग्धुमिच्छामि ॥ २७ ॥ २८ ॥ या गतिरिति श्लोकद्वयमेकं वाक्यम् । गतिः गम्यत इति गतिः, लोक
॥१६॥ इत्यर्थः । यज्ञशीलादीना लोकमार्गेण अपरावर्तिमा पुनरावृत्तिरहिताना मुक्तानां लोकान् । पूजायाँ बहुवचनम् । लोकं वैकुण्ठाख्यं ब्रज प्राप्नुहीत्यर्थः । तिरश्चात कर्मानाधिकारात अग्निसंस्कारानईत्वाच उत्तमलोकाभावेपि मया त्वं समनुज्ञातस्सन मुक्ति प्राप्नुहीत्यर्थः । तदुक्तं नृसिंहपुराणे-"मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मान्मम प्रसादेन विष्णुलोकमवाप्स्यसि ॥" इति । " सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः ।" इत्यादी मुक्तमध्यपरिगणनाच्च जटायुषो
For Private And Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अवयवबहुत्वादहुवचनम् , अन्यथा गतिशब्देन पौनरुक्त्यम् अनन्वयश्व, समनुज्ञातः संस्कृतश्चेति पदवयानर्थक्यं च । ननु मानुषभावं भावयतः । श्रीरामस्य कथं मुक्तिप्रदानं तस्य परत्वासाधारणचिह्नत्वादिति चेत्, “सत्येन लोकान् जयति" इत्युक्तरीत्या स्वार्जितधविशेषेण स्वाधीनसर्वलोक त्याविरोधात् । केचित्तु-मया संस्कृतस्ततोनुज्ञातस्त्वं यज्ञशीलादीनां या गतयः तान् लोकान् गच्छ सर्वान्ते मां ब्रज । “सोश्नुते सर्वान् कामान् । सह । ब्रह्मणा विपश्चिता"इत्युक्तरीत्या मुक्तभोगं प्राप्नुहिन च निर्हेतुकमुक्तिप्रदानेऽतिप्रसङ्गः । स्वकार्यमुद्दिश्य प्राणत्यागस्यैव हेतुत्वात् । अत एव नृसिंह पुराणे-“मत्कृते निधनं यस्मात्त्वया प्राप्तं द्विजोत्तम । तस्मान्मम प्रसादेन विष्णुलोकमवाप्स्यसि" इत्युक्तम् । “कर्मणैव हि संसिद्धिमास्थिता जन कादयः" इति हि कर्मणोपि मुक्तिहेतुत्वमुक्तम् । “ नान्यः पन्थाः" इति श्रुतिः परमात्मनोऽन्यत्र साक्षान्मुक्तिहेतुत्वं निषेधति तस्यैव प्राधान्येन प्रकृतत्वादित्याहुः । यद्वा हे गृधराज महासत्त्व ! मया संस्कृतस्त्वं मयाऽनुज्ञातो भूत्वा अनुत्तमान लोकान् मल्लोकानित्यर्थः । गच्छ आनुषङ्गिकतया यज्ञशीलादीनां या या गतयस्ता अपि गच्छ । गम्यत इति गतिः लोकः। आहितानेः गाईपत्याइवनीयदक्षिणानिनिरतस्य या गतिः " अग्रयो वै त्रयी विद्या" इत्यारभ्य “तस्मादमीन परमं वदन्ति" इत्याहितामित्वस्यापि पृथक् धर्मत्वश्रवणात् । अपरावर्तिनां युद्धादपरावर्तमानानाम् । या गतिः दृष्टान्तार्थमिदमुक्तम् , जटायोस्तादृशत्वेन तत्फलस्येदानीमदेयत्वात् तिरश्चां यज्ञायधिकाराभावेन तत्फलमात्रस्य देयत्वात् । यथाऽपरावर्तिनां गति प्राप्स्यसि तथा यज्ञशीलादीनां लोकानपि ब्रह्मप्राप्तौ वसुत्वादिकमिव प्राप्नुहीत्यर्थः । अस्मिन् कल्पे भूमिप्रदायिनामित्यस्य प्रतीयमानार्थकत्वमेव वज एवं गच्छ । यद्वा मया प्रथम संस्कृतः। “अथ तृतीयेन ज्योतिषा संविशस्व" इत्यादिमन्त्रेणानुज्ञातो मया त्वं यज्ञाधिकारिणां लोकान् गच्छ, ब्रह्ममेघसंस्कारबलेन प्राप्नुहीत्यर्थः । इदं च फलं संस्कारोत्तरक्षण एवानुतिष्ठतीत्युच्यते संस्कृतो बजेति । गृध्रराज महासत्त्व संस्कृतश्च महाव्रतेति पाठे संस्कृतश्च भवेति वार्थः॥२९॥३०॥ तनि०-गम्यत इति गतिर्लोकः । तिरवां कर्माधिकाराभावेऽपि अकतसंस्काराणां परलोकाभावात्त्वं मया संस्कृतः सन् मदनुज्ञयव अनुत्तमान् लोकान् गच्छ, अपरावर्तिनां पुनरावृत्तिरहितानां मुक्तानामित्यर्थः । “न स पुनरावर्तते " इति श्रुतेः । लोकानिति पूजायां बहुवचनम् । यद्वा “विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूनमेषु " इत्यत्र परमव्योमस्थितावान्तरलोकापेक्षया बहुवचननिर्देशवदनापि बहुवचननिर्देशः । यज्ञशीलानां यज्ञशीलादिलोकमार्गेणापरा मुक्तिमाप्तिस्सिद्धेत्यवगम्यते इति । अपरावर्तिनां सङ्कामे इति शेषः । गम्यत इति गतिः लोकः । यज्ञशीलादीनो लोकान क्रमेण प्राप्य मदनुज्ञातस्सन अनुत्तमान येभ्यः परे उत्तमा न सन्ति तान लोकान् ब्रह्मलोकान् क्रममुक्तिदान गच्छ । अनेन सङ्कल्पमात्रात्कर्मानधिकृततिरश्चस्साधनहीनस्यापि तल्लोकदानेन भगवाचामः
For Private And Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१६॥
वर्तिनां लोकं प्रामुहीत्यर्थः । तथा च नृसिंहपुराणे “ मलते मरणं यस्मात् " इत्यादि । ननु भगवता रामेण तिरश्चो जटायुषः संस्कारकरणं कथमिति चेत् । “न शूद्रा भगवद्भक्ताः" इत्यत्र शूद्रशब्दस्योपलक्षणार्थत्वाद्भगवद्भक्तानां सर्वप्राणिनां मोक्षाधिकारस्य गम्यमानत्वाच्च युक्तमेवेदमिति ज्ञेयम् । नन्वेवं सति जटायुषो मोक्षपद टा.आ.का. वादामस्य परमात्मत्वं प्रतीयते । " त्वं गतिः परमा देव " इत्यादिना बालकाण्डे "स हि देवैरुदीर्णस्य" इत्यादिना युद्धकाण्डे " सीता लक्ष्मीर्भवान् विष्णुः" इत्या स०६८ दिना श्रीभागवते च श्रीरामस्य परमात्मत्वं स्फुटमुक्तम् । एवं समस्तकल्याणगुणाकरस्य श्रीमन्नारायणस्य रावणादिवधरूपलोकहितार्थं स्वयमेव दशरथभवनेऽवती । स्य सीतामुद्दिश्य विलापः कथमिति चेत् । सत्यम् , तथापि न दोषः । “व्यसनेषु मनुष्याणां भृशं भवति दुःखितः । निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता । भरतलेह)
एवमुक्का चितां दीप्तामारोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः॥ ३१ ॥ रामोथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम् ॥ ३२॥
रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः । शकुनाय ददौ रामो रम्ये हरितशादले ॥ ३३ ॥ संतप्ता बालिशीक्रियते पुनः । सीताहरणजं दुःखं न मे सौम्य तथागतम् । यथा विनाशे गृध्रस्य मत्कृते च परंतप ।" इत्यनेन प्रकारेण सर्वेश्वरस्याप्याश्रितवत्सलत्वा । हुःखितानाश्रितानाकलय्य दुःखेन स्वयमपि दुःखित इति वा भाति । तेषां दुःखमपनयति चेति ऋषेरभिप्राय इति वेदितव्यम् । शुकादयस्तु-" मावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः। " इत्यादिप्रकारेण श्रीरामस्य दुःखाभावमेव वर्णयन्ति । एवमन्यत्राप्येवंविधविषये परिहारो द्रष्टव्यः ॥ २९ ॥ ३० ॥ दीप्तां दीपनाम्,ि स्वबन्धुमिवेत्यनेन मन्त्रपूर्वकत्वं दाहस्योच्यते ॥ ३१ ॥ राम इति । महारोहीन् महामृगान् । तान् द्विजमनु जटायुषमुद्दिश्य हत्त्वा तस्तार पिण्डदानार्थ दर्भानास्तृतवान् ॥ ३२॥ रोहीति । उत्कृत्य उद्धृत्य । पेशीकृत्य पिण्डीकृत्य । हरितशादले नवीनतृणास्तृतप्रदेशे। शकुनाय स्वस्वरूपांशे माययावृतज्ञान इति प्रलपता मुखं ध्वस्तम्, शोकादि तु नटनमित्युक्तमेवासकृत् । तदुक्त-"संस्कारमकरोत्तस्य रामो ब्रह्मविधानतः । स्वपदं च ददौ तस्मै सोपि रामप्रसादतः ॥ हरेस्तामान्यरूपेण प्रयपो परमं पदम् ॥” इति जटायुर्व प्रक्रम्य पाझे । एतेन तिरबामपि स्नेहादिना देहादि युक्तमिति ध्वनितम् ॥१६॥ सारूप्यमुक्तिलाभश्चोक्तः । मया मद्रूपेण सामान्यहरिरूपेण ॥२९-३१॥ राम इति । स्थूलान् हत्वा महारोहीननुतस्तारतं द्विजमिति । ईकारान्तत्वमार्षम् । महारोहीन, महामृगान् । हत्वा तं गृध्रम् अनु उद्दिश्य तस्तार निरवपत् दर्भानास्तीर्य मांसपिण्डप्रदानं कृतवानित्यर्थः ॥ ३२ ॥ एतदेव विशदयति-रोहीति । रोहिमांसानि
For Private And Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
N
पक्षिणे ददौ ॥ ३३॥ प्रेतस्य मर्त्यस्य मनुष्यस्य यत्तत् प्रसिद्ध मन्त्रजातम् । स्वर्गगमनं स्वर्गो गम्यतेऽनेनेति स्वर्गगमनं स्वर्गप्रापकं वदन्ति । पित्र्यं पितृदेवताकम् । तजजाप याम्यसूक्तादिकं जजापेत्यर्थः ॥३४॥ चक्रतुरिति । लक्ष्मणस्य कर्तृत्वं सहकारितया । उदकम् उदकदानमित्यर्थः ॥३५॥ उक्त स्यैवार्थस्य सानपूर्वकत्वविधिपूर्वकत्वप्रदर्शनाय पुनरप्याह-शास्त्रेति । तदा तौ राघवौ । शास्त्रदृष्टेन विधिना । प्राय गृधमुद्दिश्य । जले सात्वा गृध्र
यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ॥ ३४ ॥ ततो गोदावरी गत्वा नदी नरवरात्मजौ। उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥३५॥ शास्त्रदृष्टेन विधिना जले गृध्राय राघवौं । स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ ३६ ॥ स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः।
महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ ३७ ॥ राजायोदकं चक्रतुरित्यन्वयः । अयमत्र क्रमा-गृध्रराजं दग्ध्वा स्वर्गगमनसूक्तं जप्त्वा गोदावरी गत्वा नात्वा उदकं दत्त्वा रोहिमांसपिण्डं ददाविति ।। ननु वैदिकोत्तमो रामः कथं हीनजाति तिर्यञ्चं वैदिकेन कर्मणा संस्कृतवान् ? मैवम्, तस्यात्यन्तभक्तत्वेन जातेरपगमात् । “न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः। सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने ॥" इत्युक्तेः । न चेदं वचनम् “अपशवो वा अन्ये गोअश्वेभ्यः" इतिवत् प्रशंसापरमिति वक्तुं शक्यम्, बाधकाभावात् । ब्राह्मणत्वादिजातिहि शास्त्रकसमधिगम्या न तु गोत्वादिवदाकृतिगम्या,येन तत्तुल्यत्वमाशयेत । अत एव विश्वामित्रस्यापि क्षत्रियत्वजातिरपनीता उपनीता च ब्राह्मणत्वजातिरित्युपपादितं बालकाण्डे । अयमर्थ उपपादयिष्यते च श्रमणीवृत्तान्ते । इदं च द्रौपदीविवाहादिवदेति हासिकविलक्षणव्यक्तिविशेपनियतमिति च नातिप्रसङ्गावकाशः॥ ३६ ॥ उक्तमर्थमादरातिशयेन पुनः संगृह्णाति-स इति । रणे सीतानिमित्तं दुष्करं । कर्म प्राणविनाशपर्यन्तं व्यापारं कृतवान् । स गृध्रराजः रावणेन निपातितः महर्षिकल्पेन महर्षितुल्येन रामेण संस्कृतश्च तदा तदुत्तरक्षण एव पुण्यां चोत्कृत्य उद्धृत्य । पेशीकृत्य पिण्डीकृत्य । शकुनाय जटायुषे पिण्डप्रदानाय कुशास्तृते हरितशादले ददावित्पन्वयः ॥ ३७॥ यत्तदिति । स्वर्गगमनं गम्यते अने| नेति गमनम्, गमनसाधनमित्यर्थः । स्वर्गगमनसाधनं याम्पसक्तं नारायणसूक्तं च जजापेत्यर्थः। उदकं चक्रता, एतदनन्तरं पिण्डदानादिकं प्रष्टव्यम्॥३४॥५॥ उक्त स्यैवार्थस्य स्नानपूर्वकत्वप्रदर्शनार्थ पुनर्वचनम् । शास्त्रदृष्टेनेत्यादि ॥३६॥उक्तार्थमादरातिशयेन पुनस्सहगृहाति-स इति । रणे सीतानिमित्तं दुष्करं कर्म भाणविनाश
|
For Private And Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailassagersun Gyanmandir
बा.रा.भ. पुण्यफलभूताम् आत्मनः सुखावहां गतिं लोकं जगाम ॥३७॥ कृतोदकाविति । इदं पिण्डदानस्याप्युपलक्षणम् । पक्षिसत्तमे स्थिरां बुद्धिं प्रणिधायटी .आ.का,
सीतामवश्यं प्राप्स्यसीत्युक्तं तद्वचनं विश्वस्येत्यर्थः । सीताधिगमे मनः प्रवेश्य वनं जग्मतुः । सुरेन्द्रौ विष्णुवासवाविव स्थितावित्यनेन सीतान्वेषणं भावना ॥१६५॥
स०६९ मात्रमिति सूच्यते । अस्मिन् सर्गे सार्धाष्टात्रिंशच्छ्लोकाः ॥३८॥ इति श्रीगो श्रीरामायणभू० रत्नमे आरण्यकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥६॥
कृतोदकौतावपि पक्षिसत्तमे स्थिरांच बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टषष्टितमः सर्गः ॥६८॥ कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ । अवेक्षन्तौ वने सीतां पश्चिमा जग्मतुर्दिशम् ॥ १॥ तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥२॥ गुल्मैवृक्षश्च बहुभिलताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्ग गहनं घोरदर्शनम् ॥ ३॥ व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् । सुभीम तन्महारण्य व्यतियातौ महाबलौ ॥४॥ अथायोमुखीविरूपकरणपूर्वकं कबन्धदर्शनमेकोनसप्ततितमे-कृत्वैवमित्यादि । अवेक्षन्तौ अवेक्षमाणौ । पश्चिमा दक्षिणपश्चिमामित्यर्थः॥१॥ ताविति । दक्षिणां दिशमिति दक्षिणपश्चिमा झुभयथा व्यवहाँ शक्या । अविप्रहतम् अक्षुण्णम् । ऐक्ष्वाको "दाण्डिनायन-" इत्यादिसूत्रे निपातितः । प्रतिपेदतुः प्रतिपेदाते ॥२॥ गुल्मरित्यादि श्लोकद्वयमेकान्वयम् । गुल्मैः कीचकप्रभृतिभिः वृक्षश्च प्रवेष्टितं लताभिश्चावृत्तं दुर्गमं विषमं गहनं दुष्प्रवेशं घोरदर्शनम् । पर्यन्तं व्यापारं कृतवान् सगृध्रराजः रावणेन निपातितः महर्षिकल्पेन महर्षितुल्येन रामेण संस्कृतश्च तदा तदुत्तरक्षण एव पुण्या पुण्यफलभूताम् आत्मनस्सुखावहां गतिं लोकं जगाम ॥ ३७॥ कृतोदकाविति, इदं पिण्डदानस्याप्युपलक्षणम् । पक्षिसत्तमे पितरि चेति शेषः । स्थिरां बुद्धिं प्रणिधाय निक्षिप्य कृतोदको सन्तो ततो नन्तरम् । सीताधिगमे सीताप्राप्ती निमित्ते मनः प्रवेश्य तो रामलक्ष्मणौ सुरेन्द्रौ सुराणामिन्द्रो विणुवासवो उपेन्द्रेन्द्राविव वनं जग्मतुरित्यन्वयः॥३८॥ इति श्रीमहे | श्वरतीर्थ श्रीरामायणतत्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टषष्टितमः सर्गः ॥१८॥ कृत्वैवमित्यादि । पश्चिमामित्यत्रोक्तरुत्तरश्लोके दक्षिणामित्युक्तेश्च ॥१९५० निभर्ति जग्मतुरिति लभ्यते ॥ १॥ ताविति । अविप्रहतम् अक्षुण्णं पन्धानम् ॥ २॥ गुल्मैरिति । गुल्मा: शेतुप्रभृतयः। तथाच गुल्मेव॒क्षेश्च आवृत्तमाकीर्ण
•सर्गश्रवणफलम् । स्कान्द-" जटायोः संस्कृति श्रुत्वा स्वलोक याति मानवः । " इति ॥
For Private And Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अत एव सुभीमं तत् महारण्यं दण्डकारण्यं व्यतिक्रम्य अतीत्य व्यतियाती गतौ ॥३॥४॥ ततः परं गमनानन्तरम् । जनस्थानात् त्रिकोशं गम्य गत्वा । कौञ्चारण्याख्यं गहनं वनं विविशतुः । “गहनं काननं वनम्" इत्यमरः ॥५॥ नानेत्यादि श्लोकद्वयमेकान्वयम् । नानामेघधनप्रख्यं नानावर्णमेप। समूहसदृशम् ।प्रहृष्टमिव पुष्पोद्वमादिभिःसन्तुष्टमिव । व्यालमृगैः सः मृगैश्चातदनं क्रौञ्चारण्यम् । तत्र तत्र वृक्षमूले। विश्रान्त्यै तिष्ठन्तौ सन्तौ विचिक्यतुः
ततः परं जनस्थानात् त्रिक्रोशंगम्य राघवौ । क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥५॥ नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः । नानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम् ॥ ६॥ दिदृक्षमाणौ वैदेहीं तदनं तो विचिक्यतुः । तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥ ७॥ ततः पूर्वेण तो गत्वा त्रिक्रोशं भ्रातरौ तदा।क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ॥ ८॥ दृष्ट्वा तु तदनं घोरं बहुभीममृगद्विजम् । नानासत्त्वसमाकीर्ण सर्वं गहनपादपम् ॥९॥ ददृशाते तु तो तत्र दरी दशरथात्मजौ। पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥१०॥ आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः। ददृशाते महारूपांराक्षसी विकृताननाम् ॥११॥भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् ।
लम्बोदरी तीक्ष्णदंष्ट्र कराला परुषत्वचम् ॥ १२॥ Mमृगयामासतुः ॥६॥७॥ तत इत्यादिश्लोकत्रयमेकान्वयम् । ततः कौच्चारण्यमतिक्रम्य मतङ्गाश्रमं पूर्वेण मतङ्गाश्रमपूर्वदिग्भागे। "एनपा द्वितीया"
इति द्वितीया । त्रिकोशं गत्वा अन्तरे मतङ्गाश्रमकोश्चारण्ययोर्मध्ये । तदनं मतङ्गाश्रमसम्बन्धि किञ्चिदनं दृष्ट्वा तत्र दरी ददृशाते ददृशतुः । अत्रोपरि। शाच्च कतरि लिय्यात्मनेपदमार्षम् ॥८-१०॥ आसाद्येत्यादि । तस्याविदूरत इत्यापः सन्धिः । महारूपा महाशरीराम् ॥ ११॥ सामान्यतो दर्शन लताभिः प्रवेष्टितम् । दुर्ग विषमम् । गहनं दुष्प्रवेशम् एवंविधं महारण्यं व्यतियातो अतिक्रम्य गतौ ॥३॥ ४॥ गम्य गत्वा गहनं दुष्प्रवेशं क्रोचारण्याख्यं गहनं | वनमिति वा ॥५॥ नानामेधेति । प्रहष्टमिव सर्वतः वनगतपुष्पविकासादिना तद्गतमृगादिहर्षेण च वनस्य प्रहृष्टत्वव्यपदेशः॥६॥७॥ ततः पूर्वेणेति । क्रौञ्चा रण्यमतिक्रम्य अन्तरा अन्तरमदेशे मतङ्गाश्रम पूर्वेण विक्रोशं गत्वेति पदयोजनां कृत्वा महदनमपश्यतामिति वाक्यशेषोऽनुसन्धेयः। दृष्ट्वा तु तद्वनमित्युत्तरत्रानु| वादात् ॥८॥ दृष्ट्वेति । गहनपादपं निविडवृक्षम् । तत्र बने । दरी गुहां पातालसमगम्भीराम रसातलतुल्याम् अत एव गम्भीराम निनाम् ॥९॥१०॥ आसाद्येति तस्याः विदूरतः समीप इत्यर्थः ॥ ११॥ भयदामित्यादि । अल्पसत्त्वाना भीरूणा बीभत्सा जुगुप्सिताम् । कराला तुङ्गशरीराम् “करालो भीषणे तुझे" इति
For Private And Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥१६६॥
www.kobatirth.org
मुक्त्वा विशेषतो दर्शनमाह द्वाभ्याम् भयदामित्यादि ॥ १२ ॥ १३ ॥ सेति । रंस्यावद्देत्युक्त्वेत्यत्र सन्धिरार्षः । समालम्बत हस्ते गृहीतवती ॥१४॥ उवाचेत्यर्द्धम् । उपगुह्य आलिङ्ग्य || १५ || अहमित्यादिसार्धश्लोकः । अयोमुखीत्यन्वर्थनामा । हयमुखीत्यपि पाठः । ते लाभः लाभभूता । त्वमपि मम प्रियोसि । नाथेति । आयुःशेषमित्यत्यन्तसंयोगे द्वितीया ॥ १६ ॥ एवमिति । कर्णनासावित्यत्र एकवद्भावाभाव आर्षः । नानाशब्दस्य पुंलिङ्गता
भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् । प्रेक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥ १३ ॥ सा समा साद्य तौ वीरौ त्रजन्तं भ्रातुरग्रतः । एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम् ॥ १४ ॥ उवाच चैनं वचनं सौमित्रिमुपगुह्य सा ॥ १५॥ अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः । नाथ पर्वतकूटेषु नदीनां पुलिनेषु च । आयुःशेषमिमं वीर त्वं मया सह रंस्यसे ॥ १६ ॥ एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः । कर्णनासो स्तनो चास्या निचकर्तारिसूदनः ॥ १७ ॥ कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव राक्षसी भीमदर्शना ॥ १८ ॥ तस्यां गतायां गहनं विशन्तौ वनमोजसा । आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥ १९ ॥ लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः । अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥ २० ॥ स्पन्दते मे दृढं बाहु रुद्विग्नमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ २१ ॥
Acharya Shri Kailassagarsun Gyanmandir
चार्षी ॥ १७ ॥ कर्णेति । एकवद्भावे सप्तमी ॥ १८ ॥ तस्यामिति । गहनं दुष्प्रवेशं वनं विशन्तौ वनमध्यं गच्छन्तौ आसेदतुः, वक्ष्यमाणनिमित्ता नीति शेषः ॥ १९ ॥ लक्ष्मणस्त्विति । महातेजा इत्यदीनतोक्तिः । सत्त्ववान् निर्मलमनस्कः शीलवान् सद्वृत्तवान् शुचिः कायशुद्धियुक्तः एभिर्विशेषणै तृभक्तिरुक्ता ॥ २० ॥ स्पन्दत इति । बाहुः वाम इति शेषः । उद्वि कम्पितम् । अनिष्टानि अनिष्टसूचकानि ॥ २१ ॥
विश्वः । परुषा कर्कशा त्वक् यस्यास्तां परुषत्वचम् । परुषस्वनामिति वा पाठः । विकटाम् अतिस्थूलाकाराम् ॥ १२ ॥ १३ ॥ समालम्बत गृहीतवती ॥ १४ उवाचेति । ते त्वया लब्धा । लाभस्ते त्वमसि मियः इति च कचित्पाठः ॥ १५ ॥ नाथेति । आयुश्चिरं चिरमायुः ॥ १६ ॥ एवमिति । कर्णनासस्तनमिति प्राण्यङ्ग त्वादेकवद्भावः ॥ १७ ॥ १८ ॥ तस्यामिति । गहनं दुष्प्रवेशम् ॥ १९ ॥ २० ॥ स्पन्दत इति । बाहुः, वाम इति शेषः । अनिष्टानि अशुभसूचकानि ॥ २१ ॥
For Private And Personal Use Only
टी.आ.कां. स० ६९
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तस्मादिति । मम वचनमित्यन्वयः। सम्भ्रमं भयम्॥२२॥ एष इति । वञ्चलकः कर्णवालाख्यः पक्षिविशेषः “वभुलः कर्णवालः स्यात्" इति निघण्टुः । विनर्दति कूजति ॥२३॥तयोरिति । एवम् एतादृशोक्तिपूर्वकम् अन्वेषतोः अन्वेषमाणयोः। प्रभञ्जन प्रभञ्जयन् ॥२४॥ मातरिश्वना वायुना संवेष्टितं पूरि तम्, अयमुत्पातविशेषः । शब्दः पूर्वोक्तः तस्य वनस्य सम्बन्धिनी दिवम् आकाशम् आपूरयन्निवाभूत् ॥२५॥ तं काङ्क्षमाणः किमस्योत्पत्तिमूल
तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् । ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् ॥२२॥ एष वञ्चुलको नाम पक्षी परमदारुणः। आवयोर्विजयं युद्धे.शंसन्निव विनर्दति ॥२३॥ तयोरन्वेषतोरेवं सर्वतदनमोजसा । संजज्ञे विपुलः शब्दः प्रभञ्जनिव तदनम् ॥२४॥ संवेष्टितमिवात्यर्थ गगनं मातरिश्वना । वनस्य तस्य शब्दोभूद्दिव मापूरयन्निव ॥ २५॥ तं शब्दं कांक्षमाणस्तु रामः कक्षे सहानुजः। ददर्श सुमहाकायं राक्षसं विपुलोरसम् ॥२६॥ आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् । विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम् ॥ २७ ॥ रोमभिर्निचितैस्तीक्ष्ण महागिरिमिवोच्छ्रितम् । नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ २८ ॥ अग्निज्वालानिकाशेन ललाटस्थेन
दीप्यता । महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ॥ २९॥ मिति ज्ञातुमिच्छन् । गत्वेति शेषः। कक्षे गुल्मे। ददर्श दूरादिति शेषः ॥२६॥ आसेदतुरित्यादिसापट्लोकी। प्रमुखे अग्रे। विवृद्धम् उन्नतम् । अशिरो । ग्रीवम् अदृश्यमानशिरोग्रीवम् अत एव कबन्धम् अन्वर्थकबन्धनामकम् । उदरेमुखम् । “अमूर्धमस्तकात्स्वाङ्गादकामे" इति लुक् । रोमभिष्प रुपलक्षितम् । निचितनिबिडैः । अग्निज्वालानिकाशेन तत्सदृशेन महापक्ष्मेण महापक्ष्मणा । अदन्तत्वमार्षम् । विपुलेन विस्तीर्णेन आयतेन दीर्पण तस्मादिति । सज्जीभव यत्तो भव । सम्भ्रमं भयम् ॥२२॥ वचलकः कर्णवालः ॥२३॥ तयोरिति सार्धशोकः । ओजसा सामर्थेन । तयोः रामलक्ष्मणयोः। सर्व तदन मेषमुक्तरीत्या अन्वेषतोस्सतोः तदनं प्रभान्निव विपुलः शब्दः सञ्जज्ञे आविर्भूतः । कीदृशं तद्वनम् ! मातरिश्चना धायुनाऽत्यथै बेष्टितं गगनमिव मतरिश्वना पूरितं | गगनं प्रभजन यथा शब्दस्सनायते तथा तदनं प्रभञ्जन्निव शब्दः संजज्ञ इत्यर्थः ॥ २४-२६ ॥ आसेदतुरित्यादि सार्घश्लोकषवमेकं वाक्यम् । विवृद्धं विवृद्धाकारम्
For Private And Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
उरसि उरोन्तर्गतशिरस्कत्वेन उरसि दृश्यमानेनेत्यर्थः । लेलिहानं पुनःपुनर्जिह्वया लेहनं कुर्वन्तम् । महामुखं विपुलास्थरन्ध्र विकुर्वाणं व्यापारयन्तम् । । टी.आ.की. योजनमिति । अध्ववाचित्वादत्यन्तसंयोगे द्वितीया । आकर्षन्तम् आभिमुख्येन कर्षन्तम् । विकर्षन्तं विशेषेण कर्षन्तं मृगयूथपानिति मृगविशेषणम् ।।
|स०६ प्रपत्रयोः समीपं प्राप्तयोः ॥२७-३२॥ अथेति सार्घश्लोक एकान्वयः। अथ आसादनानन्तरम् । समभिकम्य आभिमुख्येन गत्वा कोशमात्रे समीपे दद।
एकेनोरसि घोरेण नयनेनाशुदर्शिना। महादंष्ट्रोपपन्नं तं लेलिहान महामुखम् ॥ ३०॥ भक्षयन्तं महाघोरानृक्षसिंह मृगद्विपान् । घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ॥३१॥ कराभ्यां विविधान गृह्य ऋक्षान् पक्षिगणान मृगान्।
आकर्षन्तं विकर्षन्तमनेकान मृगयूथपान् । स्थितमावृत्य पन्थानं तयोर्धात्रोः प्रपन्नयोः॥३२॥ अथ तौ सममिक्रम्य क्रोशमात्रे ददर्शतुः। महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ॥३३॥ कबन्धमिव संस्थानादतिघोरप्रदुर्शनम् ॥३४॥ स महाबाहुरत्यर्थ प्रसार्य विपुलौ भुजौ । जग्राह सहितावेव राघवौ पीडयन्बलात् ॥ ३५॥ खङ्गिनौ दृढधन्वानी तिग्मतेजोवपुर्धरौ । भ्रातरौ विवशं प्राप्ती कृष्यमाणौ महाबलौ॥ ३६॥ तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे । बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे। उवाच च विषण्णः सन् राघवं राघवानुजः॥३७॥ तुः ददृशतुः। दारुणं भीमम् अतिशयेन भीमम् । भुजाभ्यां मृगान संवृणोतीति भुजसंवृतम् । संस्थानात् देहस्थित्या कबन्धमिव सर्वदा अशिरस्कत्व लक्षणकवन्धयत् स्थितम् ॥ ३३ ॥ ३४॥ स इति । सहितावेव नैकमपि मुक्त्वेत्यर्थः ॥ ३५ ॥ खजिनाविति । तिग्मं खरं तेजो यस्य तत्तथा तादृश वपुरी विवशं पारवश्यं प्राप्ती ॥३६॥ तत्रेति । तत्र तस्यामवस्थायां बाल्यात् बालबुद्धित्वात् । रामवदनोटबुद्धित्वादित्यर्थः । अनाश्रयत्वात घेया लानालम्बनात् अतिविव्यये अत्यन्तं खिन्नोऽभूत् उवाच च.॥३७॥ अशिरोमीवम् अश्यमानशिरोनीवमित्यर्थः ॥२७-२९॥ तरसि उरस्समीपे नयनेनोपलक्षितम् कबन्धस्य सदरमुखतया ललाटस्थनेत्रमुरस्समीपे भवतीति उरस्समीप
१९७० इति व्याख्यायते ॥३०॥ भुजो विकुर्वाण विक्षिपन्तम्॥३१॥ आकर्षन्तम् इष्टान्मृगानाभिमुरूयेन विकर्षन्तमनिष्टान्मृगान्मुधन्तम् । प्रपन्नयोः पन्थान प्राप्तयो॥३२॥ सममिक्रम्प आमिमुख्येन गत्वा । दहशुरिति पुनर्ग्रहणं क्रोशमात्र इति विशेषयितुम् । भुजसंवृतं भुजाभ्यां संवृणोतीति भुजसंधुतम् ॥ ३३-३५ ॥ विवशं प्राप्तो वलात्करणं प्राप्तो॥ ३६॥ तत्रेति । अनाश्रयत्वात् परमाश्रयरूपश्रीरामस्थापि कबन्धभुजावृतत्वादनाश्रयत्वोक्तिः ॥ ३७॥
For Private And Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पश्येत्यादि । राक्षसस्य वशंगतत्वेन विवशमिति योजना । विनिर्युक्तः वियुक्तः । एतस्यैव विवरणं मामिति । भूतबलिं भूतस्य कबन्धस्य बलिम् ॥ ३८ ॥ ३९ ॥ अधीत्येकार्धम् ॥ ४० ॥ प्रतिलभ्येति । तत्र मह्याम् ॥ ४१ ॥ लक्ष्मणेनेति । स्पष्टम् ॥ ४२ ॥ एतस्मिन्निति । एतस्मिन्नन्तरे लक्ष्मणाश्वासनावसरे ॥ ४३ ॥
पश्य मां वीर विवशं राक्षसस्य वशं गतम् । मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव ॥ ३८ ॥ मां हि भूतबलिं दत्त्वा प्लायस्व यथासुखम् ॥ ३९ ॥ अधिगन्तासि वैदेहीमचिरेणेति मे मतिः ॥ ४० ॥ प्रतिलभ्य च काकुत्स्य पितृ पैतामहीं महीम् । तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा ॥४१॥ लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् । मास्म त्रासं कृथा वीर न हि त्वादृग्विषीदति ॥ ४२ ॥ एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ । पप्रच्छ घन निर्घोषः कबन्धो दानवोत्तमः ॥ ४३ ॥ कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ । घोरं देशमिमं प्राप्तौ मम भक्षा वुपस्थितौ ॥ ४४ ॥ वदतं कार्यमिह वां किमर्थं चागतौ युवाम् । इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ॥ ४५ ॥ सबाणचापखड्डौ च तीक्ष्णशृङ्गाविवर्षभौ । ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः ॥ ४६ ॥ तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ ४७ ॥
Acharya Shri Kailassagarsun Gyanmandir
काविति । भक्षौ आहारौ ॥ ४४ ॥ वदतमिति । इह वने वां युवयोः कार्ये वदतम् । लोण्मध्यमपुरुषद्विवचनम् । वामिह वने किं कार्य किं कर्तव्यं किमर्थ कस्य प्रयोजनाय आगतौ न किमप्यस्त्यत्र वां प्रयोजनं प्रत्युतास्मत्प्रयोजनमेव सिद्धमित्याह इममिति । इह तिष्ठतः ममेति शेषः । क्षुधार्तस्य मम सम्बन्धिनमिमं देशमनुप्राप्तावित्यनेन मम क्षुन्निवृत्त्यर्थमेव वामागमनमिति भावः ॥ ४५ ॥ आगमने आवयोः का हानिरित्यत्राह - सवाणेति ॥ ४६ ॥ तस्येति । विनिर्युक्तः वियुक्तः । परिमुखस्व, मामिति शेषः ॥ ३८ ॥ एतस्यैत्र विवरणम्-मामिति । भूनवलिं भूतस्य कबन्धस्य बलिम् ॥ ३९ ॥ अधिगन्ता माप्स्यति ॥ ४०-४२ ॥ देवेन मम चक्षुषो देवगत्या मम चक्षुर्गोचरौ ॥ ४४ ॥ इद बने । वां युवयोः कार्ये वदतम्। क्षुधार्तस्य मम सम्बन्धिनमिमं देशं किमर्थमागतो ।। ४५ ।। ४६ ।। परिशुष्यता मुखेनोपलक्षितं लक्ष्मणम् ॥ ४७ ॥
For Private And Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. ॥१६॥
शा मुखेन उपलक्षित इति शेषः ॥१७॥ कृच्छादिति । कृच्छात्कृच्छ्रतरं राज्यभ्रंशवनवाससीताहरणपर्यन्तं प्राप्यावस्थितपोः पुनश्च तां प्रिया टी.आ.कां. मप्राप्यैव आवयोर्जीवितान्ताय दारुणं व्यसनं दुःखं प्राप्तम् ॥ १८॥ अवहेतुमाह-कालस्येति । सर्वभूतेष्वपि कालस्य वीर्य सुमहत्, अनर्गलमित्यर्थः । स०६९ त्वां च मां च महाबलपराक्रमावपि व्यसनेमाहितौ करोति पश्य ॥४९॥ उक्तमर्थमुपपादयति-नातीति सार्घश्लोकएकान्वयः। वालुकसेतवः सिकतामय कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम । व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ॥४८॥ कालस्य सुमहदीय सर्वभूतेषु लक्ष्मण । त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ॥४९॥ नातिभारोस्ति दैवस्य सर्वभूतेषु लक्ष्मण। सूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥५०॥ इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुदापौरुषं स्थिरां तदा स्वा मति
मात्मनाकरोत्॥५१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनसप्ततितमः सर्गः॥६९ सेतवः ॥५०॥ इतीति सौमित्रिं दीनमवेक्ष्य स्वा मतिम् आत्मनैव स्थिरामकरोत्॥५०॥ इति श्रीगो श्रीरामा आरण्य० एकोनसप्ततितमः सर्गः॥६९|| तो प्रियाम् अमाप्प दारुणं व्यसनं प्राप्य स्थितयोरावयोर्जीवितान्ताय कृच्यात्कृच्छ्तरं व्यसनं प्राप्तमिति सम्बन्धः। सीताविप्रणाशजनितदुःखादप्पतिशयितमाधु निकं दुःखमिति भावः ॥ ८॥"सर्व वाक्यं सावधारणम्" इति न्यायेनात्र एवकारो द्रष्टव्यः । अस्याः सर्वभूतेषु मध्ये कालस्यैव सुमहद्वीर्यम् अस्तीति शेषः । कुतः ? त्वा त्वादृशम् मा माहशं च व्यसनः कालकृतैरिति शेषः । मोहितो पश्येत्यर्थः ॥४९॥ नातीति । देवस्य कालस्य सर्वभूतेषु विषये । यद्वा सर्व भूतेषु सर्वभूताना संहार इति शेषः । नातिभारोस्ति न प्रयाससाध्य इत्यर्थः। कुतः शूराश्चेति । स महाबाहुरित्यारभ्य तत्र मां राम राज्यस्थ इत्यन्तस्य वास्त वार्थेऽयमर्थः-स कबन्धस्तो जग्राह । यद्यपि तथापि तो विवशं विव इति निपातो पादपूरणार्थो । शं सुखं प्राप्तौ । यद्वा विवशं वेः पक्षिणः गरुत्मतः वशं प्राप्ती| गरुडारूढावित्यर्थः । तो स जमाहेति पूर्वेण सम्बन्धः । तत्र लक्ष्मणस्य मनुष्यनाटचं दर्शयति-तत्रेति । तु इवार्थे । अभिविष्यथ इव । तदनुरूपवचनान्याह-पश्य मामित्यारभ्य तत्र मा रामेत्यन्तेन । काविति । क्षुधार्तस्य भक्षाविव ममास्यं प्रति सबाणचापखौ यदासम्प्राप्ती सदा मम जीवितं दुर्लभामिति सम्बन्धः तिस्पेतिARE.
IM॥१६८॥ परिशुष्यता मुखेनोपलक्षितस्य कवन्धस्य वचनं श्रुत्वेति सम्बन्धः । कृच्छात्कृच्छूतरमित्यादेः वास्तवार्थस्तु दारुणं कृच्छ्तरं प्राप्यापि तां प्रियामप्राप्य जीविता न्ताय व्यसनं प्राप्तमित्यादिलोकरीतिमनुसृत्य सीतादर्शनव्याजेनक्तिः ॥५०॥ इतीति । दृढसत्यविक्रमः अचश्चल: सत्यः स्वाभाविक: विक्रमो यस्य सः दाश रथिः सौमित्रिमवेक्ष्य स्वां स्थीयो मतिमात्मना स्वयमेव स्थिरी स्थैर्ययुक्तामकरोत् ॥५१॥ इति श्रीमहे श्रीरामा० आरण्यकाण्ड एकोनसप्ततितमः सर्गः॥ ६९॥
KK
For Private And Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ कबन्धस्य बाहच्छेदेन पूर्वजन्मस्मृतिरुच्यते सप्ततितमे-तो त्वित्यादि । परिक्षितौ परिवेष्टितौ ॥१॥ तिष्ठत इति । क्षुधात मां दृष्ट्वा भीती किंनु । तिष्ठतः व्यर्थमेव न तु जीवितापत्परिहार इत्यर्थः। यतो गतचेतसौ युवां मे देवेनाहारार्थ सन्दिशौ ॥२॥ तच्छ्रुत्वति । कृतलक्षणः कृतोद्योगः ॥३॥ त्वां चेति । पुरा आदत्ते आदास्यतीत्यर्थः ॥ ४॥ भीषण इति । भुजयोरेव विक्रमो यस्य स तथा । लोकं जनम् । अतिजितम् अत्यन्तजितम् ॥५॥
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ १ ॥ तिष्ठतः किन्नु मां दृष्ट्वा क्षुधात क्षत्रियर्षभौ। आहारार्थ तु सन्दिष्टौ दैवेन गतचेतसौ ॥ २॥ तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचाति समापन्नो विक्रमे कृतलक्षणः॥३॥ त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः । तस्मा दसिभ्यामस्याशु बाहू छिन्दावहै गुरू॥ ४॥ भीषणोऽयं महाकायो राक्षसो भुजविक्रमः । लोकं ह्यतिजितं कृत्वा
ह्यावां हन्तुमिहेच्छति ॥५॥ निश्चेष्टानां वधो राजन् कुत्सितोजगतीपतेः। क्रतुमध्योपनीतानां पशूनामिव राघव ॥६॥ भुजच्छेदनमात्र कर्तव्यं न तु मारणमित्याह-निश्चेष्टानामिति । निश्चेष्टानां प्रतीकाराशक्तानाम् । जगतीपतेः क्षत्रियस्य । ऋतुमध्योपनीतानां निश्चे टानामित्यस्मिन्नर्थे प्रयुक्तम् । “पर्यग्निकृतानारण्याजुत्सृजन्त्यहिंसायै " इत्युक्तरीत्या अश्वमेधकतावुपनीतानामारण्यपशूनां वधः कुत्सित एव ॥६॥ तो तु तत्रेत्यादि । बाहुपाशपरिक्षिप्तो बाहुपाशावृतौ ॥ १॥ क्षुधार्तस्य मम देवेन आहारार्थ सन्दिष्टौ अतः किन्नु तिष्ठत इति तावब्रवीदिति पूर्वेण सम्बन्धः । वस्तुतस्तु-तिष्ठत इति । हे क्षत्रियर्षभौ युवा देवेन आहारार्थ सिन्दिष्टो किम्, ममेति शेषः । गतचेतसो किं तादृशौ न भवतः । अतः क्षुधात मा दृष्टा किं तिष्ठतः गच्छतमिति शेषः । इत्यबबीदिति पूर्वेण सम्बन्धः॥२॥ तदिति । उवाच राममिति शेषः । प्राप्तकालं युक्तम् । विक्रमे कृतलक्षणः आहितलक्षण, पराक्रमसम्पन्न इति यावत् । “गणेः प्रतीते तु कृतलक्षणो" इत्यमरः ॥३॥ त्वामिति । पुरा आदने आदास्यतीत्यर्थः ॥ ४॥ भीषण इति । भुजविक्रमः भुजयोर्षिक्रमो यस्य सः। भीषण इति पादपूरणार्थे अप्यर्थे चात्र हिशब्दौ । लोकमतिजितमत्यन्तपराजितं कृत्वा तद्वदावामपि इन्तुमिच्छति । अतोस्य बाह छिन्दावहै इति पूर्वेण सम्बन्धः ॥५॥ अस्य हननमेव युक्तमित्याकांक्षायामाह-निश्चेष्टानामिति । निश्चेष्टानाम् अकृतविक्रमाणां वधः कुत्सितः अयुक्त इत्यर्थः । ऋतुमध्योपनीताना ऋतुमध्यादन्यत्र नीताना, क्रतुबाह्यानाम, क्रत्वनङ्गभूतानामिति यावत् । वध इवेति ॥६॥ सकतुमध्योपनीतानां पशूनां वधः कलिकाले प्रायस्तद्विधानाचत्वात् लोकानां यथा कुत्सितः पिष्टपोरेव हिंस्यत्वेन भारतायुक्तेः । अथवा ऋतुमध्ये तदननाक्लप्तदिने ॥६॥
For Private And Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥१६९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तयोरेतत् सञ्जल्पितं श्रुत्वा भक्षयितुमारभत्, हस्ताभ्यामाकृष्टवानित्यर्थः ॥ ७ ॥ सुसंहृष्टौ कदलीकाण्डवत् सुखच्छेदनादिति भावः ॥ ८ ॥ दक्षिणः समर्थः । असक्तम् अप्रतिबन्धं यथा भवति तथा । रामस्य दक्षिणपार्श्वे गमनं लक्ष्मणस्य, अत उभयोर्दक्षिणसव्यपार्श्वप्राप्तिः ॥ ९ ॥ गां भूमिम् ॥ १० ॥ निकृत्ताविति । पूर्वमदत्तोत्तरत्वात् पुनः प्रश्नः ॥ ११ ॥ इतीति । क्रियाभेदात् पुनस्तच्छब्दः ॥ १२ ॥ इक्ष्वाकुदायादः दशरथपुत्रः । एतत्सञ्जल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः । विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ ७॥ ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ । अच्छिन्दतां सुसंहृष्टौ बाहू तस्यां सदेशतः ॥ ८ ॥ दक्षिणो दक्षिण बाहुमसक्तमसिना ततः । चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ ९ ॥ स पपात महाबाहुरिछन्नबाहुर्महास्वनः । खं च गां च दिशश्चैव नादयन् जलदो यथा ॥ १० ॥ स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः । दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥११॥ इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः । शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ १२ ॥ अयमिक्ष्वाकु दायादो रामो नाम जनैः श्रुतः । अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ १३ ॥ [ मात्रा प्रतिहृते राज्ये रामः प्रत्राजितो वनम् । मया सह चरत्येष भार्यया च महद्वनम् ॥] अस्य देवप्रभावस्य वसतो विजने वने। रक्षसा sueता पत्नी यामिच्छन्ताविहागतौ ॥ १४ ॥ त्वं तु को वा किमर्थं वा कबन्धसदृशो वने । आस्येनोरसि दीप्तेन भग्न जङ्घो विवेष्टसे ॥ १५ ॥ एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः । उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥ १६ ॥ " दायादौ सुतबान्धवो " इत्यमरः ॥ १३ ॥ इच्छन्तौ अन्वेषमाणावित्यर्थः ॥ १४ ॥ त्वं त्विति । विवेष्टसे लुसीति यावत् ॥ १५ ॥ प्रीतः शापमोक्षकालप्रत्यभिज्ञानात् । तदिन्द्रवचनम् उत्तरसर्गप्रतिपाद्यम् ॥ १६ ॥
एतदिति । तयोरेतज्जल्पनं श्रुत्वेति सम्बन्धः । भक्षयितुमारभत, हस्ताभ्यामाकृष्टवानित्यर्थः ॥ ७ ॥ तत इति । सुसंविग्रौ भीतो, वस्तुतस्तु सुसंविग्नौ कम्पयुक्तौ भुजौ ॥ ८ ॥ दक्षिणः समर्थः । असक्तमप्रतिबन्धं यथा तथा ॥ ९ ॥ गां भुवम् ॥ १० ॥ स इति । को युवामिति पप्रच्छ । पूर्वमप्राप्तोत्तरत्वात्पुनः प्रश्नः ॥ ११ ॥ १२ ॥ इक्ष्वाकुदायादः दशरथपुत्रः ॥ १३॥ यामिच्छन्तौ यामन्वेषयन्तौ ॥ १४॥ विचेष्टसे चेष्टमानस्तिष्ठसि ॥ १५॥ एवमुक्त इति । इन्द्रवचनं श्रीरामेण तव बाहुच्छेदने कृते
For Private And Personal Use Only
टी.आ.की.
स०७०
॥ १६९॥
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्वोर्बन्धनं ययोस्तौ बाहुबन्धनौ अंसावित्यर्थः ॥ १७ ॥ विरूपं विषमरूपं यथा येन प्रकारेण प्राप्तं तत्कारणं तत्त्वतस्तव शंसतो मे सकाशाच्छृणु । अस्मिन् सर्गे अष्टादश श्लोकाः ॥ १८ ॥ इति श्रीगोवि० श्रीरामा० रत्नमेख • आरण्यकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥ अथ कबन्धः स्ववृत्तान्त स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् । दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ १७ ॥ विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा । तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ॥ १८ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः ॥ ७० ॥
पुरा राम महाबाहो महाबलपराक्रम । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् । यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥ १ ॥ सोहं रूपमिदं कृत्वा लोकवित्रासनं महत् । ऋषीन्वनगतान् राम त्रासयामि ततस्ततः ॥२॥ ततः स्थूलशिरा नाम महर्षिः कोपितो मया । सञ्चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ॥ ३ ॥ तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना । एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ॥ ४ ॥
कथनपूर्वकं स्वशापमोक्षाय स्वशरीरदद्दनमर्थयते एकसप्ततितमे पुरेत्यादिसार्धश्लोक एकान्वयः । अचिन्त्यम् अचिन्त्यवैभवम् ॥ १ ॥ सोहमिति । सुन्दर रूपोहम् । रूपं शरीरं लोकवित्रासनं क्रूरं कृत्वा परिगृह्य ततस्ततः तत्र तत्र ऋषीन् त्रासयामि अत्रासयम् ॥२॥ विविधं वन्यं सञ्चिन्वन् स्थूलशिराः धर्षितः अपहृतवन्यः तेन कोपितश्च ॥ ३ ॥ एवंविधं मे रूपं प्रेक्ष्य घोरशापाभिघायिना तेन ऋषिणा नृशंसं गर्हितम् एतदेव रूपं ते अस्त्वित्यहमुक्तः ॥ ४ ॥ तब मोक्षो भविष्यतीत्येवंरूपं वचनं स्मरन् ॥ १६॥ बाहुबन्धनौ बाहुपाशौ ॥ १७॥ विरूपं विकृतम् ॥ १८॥ इति श्रीमहेश्वरतीर्थविरचितायाँ श्रीरामायणतत्त्वदीपिका ख्यायामारण्यकाण्डव्याख्यायां सप्ततितमः सर्गः ॥ ७० ॥ पुरेति । अचिन्त्यम् अचिन्त्यवैभवम् ॥ १ ॥ सोऽहं पूर्वोक्तविशेषणविशिष्टोहम् । इदं रूपं इदानीं विद्य मानराक्षसरूपं कृत्वा ॥ २ ॥ विविधं विचिन्वन् सम्पादयन् स्थूलशिरा नाम ऋषिः मया कर्त्रा अनेन रूपेण इदानीं विद्यमानराक्षसरूपेण करणेन धर्षितः तिर स्कृतस्सन् कुपितोऽभूदिति शेषः ॥ ३ ॥ घोरशापाभिधायिना घोरशापभाषणशीलेन ऋषिणा । नृशंसं धातुकम् । विगर्हितं जुगुप्सितम् । एतद्रूपमेव अस्त्विति स॰—अचिन्त्यम् अचिन्त्यमिव । सोमस्य चन्द्रस्य रुद्रस्येत्यप्यर्थः । यथा तेषां वपुः तथा ममापि रूपमासीदिति पूर्वेण सम्बन्धः ॥ १ ॥ सोहम् एतादृशोथ लोकविप्रासनम् इदं रूपं राक्षसरूपं वैमवेन कृत्वा वासयामीति सम्बन्धः ॥ २ ॥
For Private And Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥१७॥
अभिशापशब्देन तन्निमित्तं घर्षणं लक्ष्यते । मद्धर्षणकृतस्य शापस्यान्तो भवेदिति स मया याचितःप्रार्थितः इति हेतोः तेन मयैवं याचितेन इदं वक्ष्य टी.आ.का. माणं वचो भाषितम् ॥५॥ तदेवाह-यदेति ॥६॥ तर्हि कबन्धरूपप्राप्तिः केन हेतुनेत्यत्राह-श्रियेति । मामिति शेषः । एवम् एवंविधम् । रणाजिरे रणाd
स०७१ गणे॥७॥ इन्द्रेण योद्धं तव कुतः सामर्थ्य तवाह-अहं हीति । ऋषिदत्तघोराकारप्राप्त्यनन्तरम् उग्रेण तपसा पितामहमतोपयं, स्वकुलशनोरिन्द्रस्य
स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति । अभिशापकृतस्येति तेनेदं भाषितं वचः॥५॥ यदा छित्त्वाभुजौ रामस्त्वां दहेद्विजने वने। तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ॥६॥ श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण । इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ॥ ७॥ अहं हि तपसोग्रेण पितामहमतोषयम् । दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोस्टशत् ॥ ८॥ दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति । इत्येवं बुद्धिमास्थाय रणे शकमधर्षयम् ॥ ९॥ तस्य बाहुप्रमुक्तेन वजेण शतपर्वणा । सक्थिनी चैव मूर्धा च शरीरे संप्रवेशितम् ॥१०॥
स मया याच्यमानः सन्नानयद्यमसादनम् । पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ॥ ११ ॥ जयायेत्यर्थः । विभ्रमः अज्ञानम् ॥ ८॥ तदेवाह-दीर्घमिति ॥९॥ शतपर्वणा शतधारेण । सक्थिनी पृष्ठास्थिफलके । शरीरे मध्यदेहे उदरभागे सक्योः प्रवेशनम्, उरोभागे मूर्ध्नः प्रवेशनम् । संप्रवेशितमित्यत्र "नपुंसकमनपुंसकेन-" इति नपुंसकपरिशेषत्वम् एकवद्भावश्च ॥१०॥याच्यमानःमारयेति प्रार्थ्य तेनाहमुक्त इति सम्बन्धः ॥ ४ ॥ स इत्यादि श्लोकद्वयमेकं वाक्यम् । अभिशापकृतस्य अभिशापशब्देन तनिमित्तं धर्षणं लक्ष्यते । तत्कृतस्य शापस्यान्तो भवेदिति स ऋषिर्मया याचितः प्राधितः सन यदा रामो भुजो छिस्वा त्वा दहेत् तदा स्वं रूपं प्राफ्यस इति तेन वचो भाषितमिति द्वितीयेतिकरणस्य सम्बन्ध ॥५॥६॥ श्रियः श्रिया विराजितं वनोः पुत्र विजि । यद्वा दनोर्दनुवंशजस्य श्रियः श्रीनाम्नः पुत्र विद्धि, मामिति शेषः । " दनुर्नाम श्रियः पुत्रः शापाद्राक्ष सतां गतः" इति किष्किन्धाकाण्डे वक्ष्यमाणत्वात् । ननु कबन्धाकारत्वं त्वया कथं प्राप्तमत आह इन्द्रेति ॥७॥ इन्द्रकोपे कारणं वर्णयति-अहं हीति द्वाभ्याम् । विनमो गर्व इत्यर्थः ॥ ८॥ तदेवाह-दीर्घमायुरिति ॥ ९॥ (स्कन्धिनि कण्ठे) । शतपर्वणा शतधारण । सक्थिनी इति नाभ्यधोभागोपलक्षणम् । शरीरे शरीर मध्यस्थे उदरभागे ॥१०॥ एवम्भूतेन मरणं याच्यमानोपि तन्नाकरोत् । किमिति नाकरोत्तत्राह-पितामहेति । तद्वचो दीर्घायुर्दानरूपम् ॥ ११॥ | स०-अभिशापकतस्य मत्कृतप्रधर्षणादिनिमित्तकस्य शापस्यान्तः पारहारो भवेदिति । समयायाचित येफ पदम् । समये शापानन्तरकाले आयाचितो यस्तेनेदं वचो भाषितमित्यन्वयः ॥ ५ ॥
॥१७॥
For Private And Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मानः। यमसादनं नानयत् मृतिं न प्रापितवान् । कुत इत्यत्राह पितामहेति । तत् पूर्वोक्तं दीर्घायुर्विषयकं पितामहवचः सत्यमस्त्विति मम मह्यम् अत्र वीत् न त्वां मारयामीत्यत्रवीदित्यर्थः ॥ ११॥ अनाहार इत्यादिश्लोकद्वयमेकान्वयम् । अनाहारः सन् सुदीपें कालं कथं जीवितुं शक्तः भग्नसक्थिान
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः । वजेणाभिहतः कालं सुदीर्घमपि जीवितुम् ॥ १२ ॥ एवमुक्तस्तु मे शको बाहू योजनमायतौ । प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ॥ १३॥ सोहं भुजाभ्यां दीर्घाभ्यां संकृष्यास्मिन्वनेचरान् । सिंहद्विपमृगव्याघ्रान भक्षयामि समन्ततः ॥ १४ ॥ स तु मामबवादिन्द्रो यदा रामः सलक्ष्मणः । छेत्स्यते समरे वाहू तदा स्वर्ग गमिष्यसि ॥ १५॥ अनेन वपुषा राम बनेस्मिन् राजसत्तम । यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये ॥१६॥ अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति । इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ॥ १७॥ स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव । शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा
॥ १८॥ अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ । मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोग्निना ॥ १९ ॥ शिरोमुखत्वमनाहारत्वे हेतुः। बाहू प्रादात् आस्यमकल्पयत् ॥ १२॥ १३॥ सोहमिति । संकृष्य आकृष्य ॥ १४ ॥स मामित्यनेन बलात्कारो लक्ष्यते । ॥१५॥ अनेनेति । अनेन वपुषा उपलक्षितोऽहं यद्यत्पश्यामि तस्य ग्रहणं रोचये न त्वभक्ष्यबुद्ध्या किञ्चित्त्यजामीत्यर्थः ॥ १६॥ महर्षिवाक्यविश्वा सात् अवश्यं रामो ग्रहणं समुपैष्यतीति मन्ये । इमां बुद्धिं पुरस्कृत्य देहन्यासे कृतश्रमो भवामि विकृतदेहत्यागे कृतोद्योगो भवामि। देहत्यागे कृतबुद्धि तया रामोऽवश्यं ग्रहणमुपैष्यतीति सर्वग्रहणं रोचय इति भावः ॥१७॥ रामत्वे युक्तिमाह-नाहमिति । एवं यथार्थमेव महर्षिणोक्तम् ॥१८॥ मतिसाचिव्यं । जिणा त्वयाऽभिहितः जीवितुं कथं शक्त इत्यन्वयः ॥ १२ ॥ एवमुक्तः अनाहारस्याक्रियस्य कथं जीवनमित्युक्तः ॥ १३ ॥ वनेचरान् बने सञ्चारवतः ॥१५-१६॥ अवश्यमिति । देहन्यासकृतश्रमः विकृतदेहत्यागे कृतोद्योगः। अवश्यं रामग्रहणं समुपेष्यतीत्यहं मन्य इति बुद्धिं पुरस्कृत्य सर्वस्य ग्रहणं साधु रोचय इति पूर्वेण सम्बन्धः ॥ १७ ॥ १८ ॥ सर्वदा दाहोत्तरं बुद्धिसाहाय्यं करिष्यामि मित्र चोपवेक्ष्यामि ॥ १९ ॥
For Private And Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा...
टी.आ.कां.
बुद्धिसाहाय्यं करिष्यामि । किंच तद्विपये मित्रं चोपदेक्ष्यामि युवाभ्यामग्निना संस्कृतश्चेद्भवेयम् ॥ १९॥ दनुना दनुवंश्येन । औपचारिकस्तदंश्ये तच्छन्दः ॥२०॥ जनस्थानाद्यथासुखं निष्कान्तस्य निर्गतस्य मे भार्या हृता ॥२१॥ नाममात्रं तु जानामि आप्तवाक्यादिति शेषः । न विद्महे - अहं मत्पुरीजनाश्चेत्यर्थः ॥ २२ ॥ उपकारे परोपकारे । वर्ततां प्रवर्तमानानाम् अस्माकं विषये कारुण्यं कर्तु, सदृशं युक्तम् ॥ २३ ॥ उपकारमेवाह
एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः । इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ॥२०॥ रावणेन हृता भायों मम सीता यशस्विनी। निष्कान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् ॥ २१॥ नाममात्रं तु जानामि न रूपं तस्य रक्षसः । निवासं वा प्रभाव वा वयं तस्य न विद्महे ॥२२॥ शोकार्तानामनाथानामेवं विपरिधावताम् । कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ॥ २३॥ काष्ठान्यादाय शुष्काणि काले भग्नानि कुञ्जरैः । धक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ॥ २४ ॥ स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता । कुरु कल्याणमत्यथ यदि जानासि तत्त्वतः॥२५॥ एवमुक्तस्य रामेण वाक्यं दनुरनुत्तमम् । प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ॥ २६ ॥ दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् । यस्ता ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ॥ २७ ॥ अदग्धस्य तु विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तं महावीर्य सीता येन हृता तव ॥ २८॥ विज्ञानं हि मम भ्रष्टं शापदोषेण राघव ।स्वकृतेन मया प्राप्तं रूपंलोकविगर्हितम् ॥ २९ ॥ किन्तु यावन्न यात्यस्तं सविता
श्रान्तवाहनः । तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ॥३०॥ काष्टानीति । कल्पिते सजे । श्वभ्रे अवटे ॥ २४ ॥ कल्याणं तत्त्वकथनरूपम् ॥ २५ ॥ वक्तारमपि राघवं वक्तुं कुशलः ॥२६ ।। मैथिली तदपहार चेति द्रष्टव्यम् । तर्हि किंवा मतिसाचिव्यं करिष्यसीत्यत्राह-य इति । तर्हि तं वा बहीत्यत्राह-दग्ध इति ॥२७॥ इदमेव व्यतिरेकमुखेनाह-अदग्धस्येति ॥२८॥ कुत इत्यत्राह-विज्ञानं हीति । विज्ञानम् अतीन्द्रियविषयकम् । स्वकृतेन पापेनेति शेषः ॥२९॥ अबटे श्वः । यथाविधि यथा सम्यक दग्धं एवमिति । दनुना तश्येन ॥२०॥ २१ ॥ नाममात्रम्, आप्तस्य जटायुषो वाक्यादिति भावः ॥२२॥ शोकार्तानामित्यादि श्लोकत्रयमेकं वाक्यम् । उचितं कारुण्यं -
SAJ
॥१७॥
For Private And Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
Mभवति तथेत्यर्थः ॥ ३०॥ न्यायेन सम्यक्त्वेन ॥ ३१ ॥ न्यायवृत्तेन नीतिमचरित्रेण ॥ ३२ ॥ कारणान्तरे भ्रातृविरोधरूपनिमित्तान्तरे । अयं रावण
मेव न जानाति सुग्रीवं तु जानाति किंतु तत्राम न कथितवान् दाहात्पूर्व कथने कुत्सितशरीरदहने रामो वैमनस्यं कुर्यादिति । अस्मिन् सर्गे सात्रिय विशश्लोकाः॥३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकसप्ततितमः सर्गः॥ ७१॥
दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन । वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम् ॥३३॥ तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव । कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ॥ ३२॥ न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव । सर्वान् परिसृतो लोकान् पुरासौ कारणान्तरे॥३३॥ इत्यार्षे श्रीमदारण्यकाण्डे एकसप्ततितमः सर्गः॥७१ एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ। गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥१॥ लक्ष्मणस्तु महोल्काभि ज्वलिताभिः समन्ततः। चितामादीपयामास सा प्रजज्वाल सर्वतः॥२॥ तच्छरीरंकबन्धस्य घृतपिण्डोपमं महत् । मेदसा पच्यमानस्य मन्दं दहति पावकः॥३॥ स विधूय चितामाशु विधूमोग्निरिवोत्थितः। अरजे वाससी विभ्र न्मालां दिव्यां महाबलः ॥४॥ ततश्चिताया वेगेन भास्वरो विमलाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ॥५॥ विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे । प्रभया च महातेजा दिशो दश विराजयन् ॥ ६॥ अथ संस्कृतः कबन्धः स्वरूपं प्रत्यापन्नो मित्रमुपदिशति द्विसप्ततितमे-एवमुक्तावित्यादि । प्रदरं श्वभ्रम् । आसाद्य प्रापय्य कबन्धमिति शेषः ॥ube महोल्काभिः निर्गतज्वालकाष्ठैः ॥२॥दसा मसिन पच्यमानस्य अभिवृद्धस्य कबन्धस्य शरीरम् ॥३॥ अरजे निर्मले । अदन्तत्वमाषम् ॥४॥ सतत इति । चिताया उत्पपात सर्वेषु प्रत्यङ्गेष्वङ्कल्यादिष्वपि भूषणानि यस्य स तथा ॥५॥ हंसयुक्त इत्यनेन रामदग्धतया ब्रह्मलोकप्राप्तिः सूच्यते।।
कर्तु वर्ततामस्माकं सीतामाचक्ष्व, कुरु कल्याणमिति सम्बन्धः । तदेवाह-काष्ठानीति । यद्वा शोकार्तानमिति उपकारे सति सदृशं कारुण्यं प्रत्युपकाररूपं कारुण्यं । iVतु वर्तताम् । तदेवाह-काष्ठानीति । कल्याणं सीतावार्ताश्रवणानन्दरूपम् ॥२३-३३॥ इति श्रीमहे०श्रीरामा आरण्यकाण्डव्याख्यायाम एकसप्ततितमः सर्गः ॥७१
पवमुक्ताविति । पावकं विससर्जतुः पावकमुत्पादितवन्तावित्यर्थः ॥ १ ॥२॥ तदिति । मेइसा, पूर्णस्येति शेषः । अतएव मन्दं दहति ॥ ३ ॥ अरजे निर्मले ४॥ सर्वप्रत्यङ्गभूषणः सर्वेषु प्रत्यङ्गेषु करचरणाद्यवयवेषु भूषणानि यस्य सः॥५॥ ससंयुक्ते रामकृतसंस्कारप्रभावेण पूर्वतप:प्रभावेण चैवम्भूतं विमानं प्राप्तः ॥६॥
For Private And Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.भ. विराजयन् अभूदिति शेषः॥६॥ तत्त्वेन परमार्थतः। शृण्विति वाक्यमत्रवीदिति सम्बन्धः॥७॥ हे राम ! लोके पड्युक्तयः सन्ति । युक्तयः उपायाः। टी.आ.को. ११७२॥ तेच सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः। याभिर्युतिभिः सत्त्वं राज्ञां कृत्यं विमृश्यते ताः सन्तीति ॥८॥ ततः किमित्यपेक्षायां सन्धिविषयं दर्शन
स०७२ यति-परिमृष्ट इति । दशा नाम दौस्थ्यरूपावस्था तस्या अन्तः परिपाकः तेन परिमृष्टः संस्पृष्टः पुरुषः दशाभागेन दशायाः भागः परिपाकलक्षणः
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥७॥राम षड्युक्तयो लोके याभिः सत्त्वं विमृश्यते ॥८॥ परिमृष्टो दशान्तेन दशाभागेन सेव्यते । दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः । यत्कृते व्यसनं प्राप्तं त्वया दारप्रवर्षणम् ॥ ९॥ तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर । अकृत्वा
हि न ते सिद्धिमहं पश्यामि चिन्तयन् ॥ १०॥ अंशो यस्य तेन सेव्यते सन्धीयते । अस्तु प्रकृते किमायातं तत्राह दशाभागगत इति । हे राम! सलक्ष्मणस्त्वं दशाभागगतः दुर्दशापन्नः अत एव हीनश्च। कुतः ? यत्कृते येन कारणेन दारप्रधर्षणं नाम व्यसनं प्राप्तं तेन त्वं दशाभागगतः ॥ ९ ॥ ततोपि किमित्यत्राह-तदिति । दशाभागेन त्वया तत्त्वेन परमार्थतः, उच्यमानमिति शेषः ॥ ७ ॥ हे राम ! लोके षडयुक्तयः सन्धिविग्रहयानासनद्वैधीभावसमाश्रया इति षडयुक्तयः षणाः सन्ति । याभियुक्तिभिः सर्व वस्तुजातं विमृश्यते विचार्यते । न्यायमार्गेण विचारो विमर्शः॥ ८॥ तत्र न्यायमार्गेण विमर्श कृते उनयोः पुरुषयोर्द्वयोः संश्लेषो भवतीत्याह-परिमृष्ट इति । दशान्तेन दशाशब्देनात्र दौस्थ्यरूपावस्था विवक्षिता तस्या अन्तः परिपाकस्तेन परिमृष्टः संस्पृष्टः पुरुषः, दुरवस्थामापन्नः पुरुष इत्यर्थः । दशाभागेन दशायाः दोस्थ्यरूपावस्थायाः भागः परिपाकलक्षणोंशो यस्य तेन दशाभागेन दुरवस्थापनेन पुरुषेण सेव्यते । संश्लिष्यते सन्धीयत इत्यर्थः । नन्वस्तु प्रकृते किमायातं तत्राह-दशेति । हे राम! सलक्ष्मणस्वं हीनः राज्यादिति शेषः । अत एव दशाभागगतः दुरवस्थामापन्न इत्यर्थः । ततः किम् तबाह-यत्कृत इति । यत्कृते यस्मात्कारणादित्यर्थः । त्वया दारप्रवर्षणं तद्रूपं व्यसनं प्राप्तम्, तत्तस्मात् सः मया वक्ष्यमाणः त्वया अवश्य सुइत मित्रभूतः कार्यः कर्तव्यः । क्षीणेन ॥१२॥ त्वया क्षीणः सेव्य इत्याशयः । अवश्यमित्यत्र हेतुमाह-अकृत्येति । अकृत्वा तादृशं पुरुष सुहृदमकृत्वेत्यर्थः । ते तव सिद्धिं सीताप्राप्तिलक्षणां नहि पश्यामीति योजना । यद्वा षड्युक्तय इति । तत्र युक्तयः-प्रत्यक्षानुमानोपमानशब्दार्थापत्यभावप्रमाणानि पार्थसारथिमित्रैः शास्त्रदीपिकायां युक्तिशब्दस्य प्रमाणपरतया । व्याख्यातत्वात् । अस्पार्थ:-हे राम ! लोके पड़पुक्तपः परममाणानि सन्ति, यामिः प्रत्यक्षादिभिस्सर्व वस्तु विमृश्यते ज्ञाप्यते । अब सर्वप्रमाणेः क्षीणःला
S
For Private And Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सः दशाभागगतः कश्चित् सुहृत् कार्यः । अवश्यमित्यत्र हेतुमाह अकृत्वेति । सुहृदम् अकृत्वा असम्पाद्य सिद्धिं सीतालाभं चिन्तयन्नपि न पश्यामि ॥ १० ॥ स पुनः क इत्यपेक्षायामाह श्रूयतामित्यादि, लोकद्वयमेकान्वयम् ॥ ११ ॥ १२ ॥ स च त्वत्सदृशगुणकत्वादशाभागगतत्वाच्च ते मित्रता
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ ११ ॥ ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते । निवसत्यात्मवान् वीरश्चतुर्भिस्सह वानरैः ॥ १२ ॥ वानरेन्द्रौ महावीर्यस्तेजोवानमितप्रभः । सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ॥ १३ ॥ दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः । भ्रात्रा विवासितो राम राज्यहेतोर्महाबलः ॥ १४ ॥ स ते सहायो मित्रं च सीतायाः परिमार्गणे । भविष्यति हि ते राम मा च शोके मनः कृथाः ॥ १५ ॥ भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा । कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ १६ ॥ गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव । अद्रोहाय समागम्य दीप्य माने विभावसौ ॥ १७॥ स च ते नावमन्तव्यः सुग्रीवो वानराधिपः । कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ॥ १८ ॥ मर्हतीत्याह त्रिभिः- वानरेन्द्र इति । तेजोवान् तेजस्वी । द्युतिमान् कान्तिमान् ॥ १३-१५ ॥ शोकापनोदनाय लोकन्यायमाह - भवितव्यमिति श्लोकेन ॥ १६ ॥ गच्छेत्यादिसार्धश्लोक एकान्वयः । इतो गत्वेत्यनुवादः । समागम्य सुग्रीवेण संयुज्य । अद्रोहाय परस्परद्रोहाभावाय । विभावसौ अग्नौ दीप्यमाने सति अग्निसाक्षिकमित्यर्थः । तं सुग्रीवं वयस्यं कुरु ॥ १७ ॥ स च सुग्रीवः ते त्वया नावमन्तव्यः अयं तिर्यक् किमनेनेति तस्मिन्नावमतिः कार्या । तत्र पुरुषः क्षीणेन पुरुषेण सेव्यत इति फलितार्थः । तत्रान्वयव्यतिरेकमूलं प्रत्यक्षं दर्शयति-दशाभागगतो हीनस्त्वमिति । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षण मित्यनुमानं दर्शयति । अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन्त्रित्यर्यापत्तिं दर्शयति । वयस्यं तं कुरु क्षिममितो गत्वाद्य राघवेति शब्दप्रमाणं दर्शयति | ॥ ९ ॥ १० ॥ स सुहत् क इत्यपेक्षायामाह श्रूयतामिति ॥ ११ ॥ पर्यन्तः प्रदेशः ॥ १२ ॥ तेजोवान् प्रतापवान् । अमितप्रभः अविच्छिन्नकान्तिः । द्युतिमान् ज्ञान लक्षणा तिरस्यास्तीति तथा ॥ १३-१६ ॥ अद्रोहायेति । अद्रोहाय अन्योन्यक्षेमाय । दीप्यमाने विभावसो तत्सन्निधौ वयस्वं कुर्विति सम्बन्धः ॥ १७ ॥ १८ ॥
For Private And Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun Gyanmandir
वा.रा.भ. ॥१७॥
हेतुमाह कृतज्ञ इति ॥ १८॥ तस्य सुग्रीवस्य । चिकीर्पितं युवा कर्तुं शक्ती अतः स कृतार्थः कृतस्वप्रयोजनः । अकृतार्थः करिष्यमाणस्वप्रयोजना टी.आ.कां. वा तव कृत्यं करिष्यति ॥१९॥ स कस्य पुत्रः कुत्र तिष्ठतीत्यत्राह-स इति। सन्धिरापः। ऋक्षरजास्तन्मातेत्याहुः । पम्पामटति तत्तीरे पर्यटति । शङ्कितः।
|स०७२ वालिनिमित्तमिति शेषः । कृतकिल्बिपः कृतवरः ॥२०॥ सख्यं च न केवलमनिसाक्षिकं किन्वायुधमपि सन्निधाप्य कर्तव्यमित्याह-सन्निधायेति ।।
शक्ती ह्यद्य युवा कर्तु कार्य तस्य चिकीर्षितम् । कृतार्थो वाऽकृतार्थो वा कृत्यं तव करिष्यति ॥ १९॥ स ऋक्ष रजसः पुत्रः पम्पामटति शङ्कितः। भास्करस्यौरसः पुत्रो वालिना कृतकिल्विषः ॥२०॥ सन्निधायायुधं क्षिप्रमृश्य मूकालयं कपिम् । कुरु राघव सत्येन वयस्यं वनचारिणम् ॥२१॥ स हि स्थानानि सर्वाणि कात्स्न्ये न कपि कुअरः । नरमांसाशिनां लोके नैपुण्यादधिगच्छति॥२२॥ न तस्याविदितं लोके किञ्चिदस्ति हिराघव । यावत्सूर्यः प्रतपति सहस्रांशुररिन्दम ॥ २३ ॥ स नदीविपुलाञ्छैलान गिरिदुर्गाणि कन्दरान् । अन्वीक्ष्य वानरैः सार्धं पत्नी तेऽधिगमिष्यति ॥ २४ ॥ वानरांश्च महाकायान् प्रेषयिष्यति राघव । दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ॥ २५ ॥ स ज्ञास्यति वरारोहां निर्मला रावणालये ॥ २६ ॥ स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाश्रिताम् । प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥२७॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥ सत्येन शपथेन ॥२१॥ नरमांसाशिनां राक्षसानाम् । अधिगच्छति ज्ञास्यति ॥२२॥ नेति । यावत्सूर्यः प्रतपति तावति लोक इत्यन्वयः ॥२३॥ स इति । अधिगमिष्यति ज्ञास्यति॥२४॥वानरांश्चेति सार्घश्लोकः । शोचती शोचन्तीम्॥२५॥२६॥स इति । प्रविश्य रक्षांसि निहत्येत्यन्वयः। अनिन्दिता
॥१७॥ शक्तोप्यद्य तथा कर्तु कार्य तस्य चिकीर्षितम् इति पाठः । अद्यापि क्षीणदशायामपि । तथा सीता यथा दृश्यते तथा । तस्य तव चिकीर्षितं कर्तुमिष्टं सीतान्वेषणकर्ष कार्यकर्तु शक्त इत्यन्वयः ॥१९॥ स इति । पम्पामटति पम्पातीरे सवरति । कतकिल्बिषः कृतवरः ॥२०॥ आयुधमानिसन्निधौ निक्षिप्य तेनाहित सत्येन तं वयस्य कवित्यर्थः ॥ २१॥ अधिगच्छति अन्वेष्यतीत्यर्थः ॥ २२ ॥ २३ ॥ अधिगमिष्यति ज्ञास्यति ॥ २४ ॥ वानरानिति । रावणालये शोचतीमिति
For Private And Personal use only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
-
-
-
मिति सीतायाः शुद्धत्वप्रतिज्ञा॥२७॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विसप्ततितमः सर्गः॥७२॥ । अथ कबन्धः सुग्रीवस्थानमार्ग दर्शयित्वा गत इत्याह त्रिसप्ततितमे-निदर्शयित्वेत्यादि । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा प्रदर्य
त्वा च च्छन्दसि" इति क्त्वाप्रत्ययः । पूर्वोक्तमुपायमिति शेषः ॥३॥ ऋश्यमूकमार्ग सचिह्न दर्शयति-एप इति। शिवः शोभनः । शोभनत्व निदर्शयित्वा रामाय सीतायाः प्रतिपादने । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरबवीत् ॥ १॥ एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः। प्रतीची दिशमाश्रित्य प्रकाशन्ते मनोरमाः॥ २ ॥ जम्बूप्रियालपनसप्लक्षन्यग्रोध तिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः॥ ३ ॥ धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः। अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ॥४॥ तानारुह्याथवा भूमौ पातयित्वा च तान् बलात् । फलान्यमृतकल्पानि भक्षयन्तो गमिष्यथः॥ ५॥ तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् । नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव ॥६॥ सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः । सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ॥७॥ मेवाह-योति । द्रुमान् विशेषयति सार्घद्रयेन-जम्वित्यादि । प्रियाला धनुःपटाख्या वृक्षाः ।पक्षाः वटभेदाः। तिन्दुकाः स्फूर्जकाख्या वृक्षाः। धन्वनाः धवाः । नागवृक्षाः नागकेसराः । तिलकाः क्षुरकवृक्षाः। नक्तमालकाः चिरिबिल्वाख्याः। करवीराः प्रतिहासाख्या वृक्षाः । अग्रिमुख्या भल्लातकीवृक्षाः। सुरक्ताः रक्तचन्दनाः। पारिभद्रकाः निम्बाः ॥२-४॥ तानिति । पातयित्वा नमयित्वा तानारुह्य अथवा भूमौ तान् पातयित्वा वेत्यन्वयः॥५॥ तदिति । तदनमतिक्रम्य नन्दनप्रतिममन्यद्वनं पश्यतमिति शेषः। उत्तरकुरुसाम्यं सर्वकामसमृद्ध्या ॥६॥ तदनं वर्णयति त्रिभिः-सर्वेत्यादि । मधु| सम्बन्धः । अनेन ज्ञायते सर्वदिक्षु रावणालयाः सन्ति, तत्र किंदिस्थरावणालये इति ज्ञातुं सर्वदिग्वचनम् ॥ २५-२७ ॥ इति श्रीमहेश्वरतीर्थविरचिताया श्रीरामा यणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्विसप्ततितमः सर्गः॥ ७२ ॥ निदर्शयित्वेति । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा सुग्रीवसख्यरूप पूर्वोक्तमुपायमिति शेषः । पुनर्वाक्यमब्रवीदिति सम्बन्धः॥१॥ तदेवाह-पष इति ॥ २॥ प्रियालपनसेत्यादि । प्रियाला धतुष्पटः। तिन्दुक: अमिमुख्यः । सुरक्ता रक्तचन्दनम् । पारिभद्रः मन्दारः॥३॥४॥ पातयित्वा नमयित्वा ॥५॥६॥ सर्वकामफलाः सर्वकामान् कामितान् पदाथोन फलन्तीति तथा । चेत्ररथे
For Private And Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
NI बा.रा.भू.
पुष्परसं सवन्तीति मधुम्रवाः । सर्वैः काम्यमानानि फलानि येषां ते सर्वकामफलाः। तवः षट् ऋतवः वसन्तीति शेषः। चैत्ररथ कुधराद्याने तत्र बने टी.आ.. ॥१७॥ महाविटपधारिणः । “विस्तारो विटपोऽस्त्रियाम्" इत्यमरः । पादपा इत्यनुपङ्गः । तत्र मेघपर्वतसनिभाः तत्र विद्यमानाः मेघपर्वता इव स्थिता
इत्यर्थः ॥ ७-९॥ चक्रमन्ताविति श्लोकद्वयमेकं वाक्यम् । चक्रमन्तौ चक्रममाणो पुनःपुनः गच्छन्ती । पुष्करिणी सरसीम् । अशर्करा
फलभारानतास्तत्र महाविटपधारिणः । शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः॥८॥ तानारुह्याथ वा भूमौ पातयित्वा यथासुखम् । फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ॥ ९॥ चमन्तौ वरान् देशान् शैलाच्छैलं वनादनम्। ततः पुष्करिणी वीरौ पम्पा नाम गमिष्यथः ॥१०॥ अशर्करामविभ्रंशां समतीर्थामशैवलाम् । राम सञ्जातवालूका कमलोत्पलशालिनीम् ॥ ११॥ तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव । वल्गुस्वना निकूजन्ति पम्पासलिल गोचराः ॥ १२ ॥ नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः । घृतपिण्डोपमान स्थूलांस्तान द्विजान भक्ष यिष्यथः॥१३॥ रोहितान वक्रतुण्डांश्च नडमीनांश्च राघव । पम्पायामिषुभिर्मत्स्यास्तत्र राम वरान् हतान् ॥१४॥ निस्त्वपक्षानयस्तप्तानकृशानेककण्टकान् । तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति॥ १५॥ शर्करारहिताम् । अविभ्रंशाम् अशिथिलतटाम् । समतीर्थाम् अवतारस्थलेतिनिम्रत्वात्यगायत्वरहिताम् । सञातवालूकाम् अपङ्कतया संहतासक ताम् । दीर्घ आर्षः ॥१०॥११॥ तत्रेति । पूवाः मण्डूकाः हंसभेदा वा । कुरराः क्रौञ्चभेदाः । वल्गुस्वराः रम्यस्वनाः । सलिलगोचराः सलिल चारिणः। गोचरः सञ्चारः ॥ १२ ॥ वधस्याकोविदाः वधमजानानाः । नोद्विजन्ते न बिभ्यति । द्विजा इति शेषः, तानित्यनुवादात् ॥ १३ ॥रोहिता नित्यादिश्लोकद्वयम् । रोहितान् पितृप्रियमत्स्यभेदान् । वक्रतुण्डान वक्रमुखमत्स्यान् । नडमीनान् नडाख्यतृणविशेषस्तम्बसञ्चारशीलान् मत्स्यान् वरान् श्रेष्ठान् अयस्तप्तान् अयःशुलाग्रप्रोततया पक्कान् । कृशाश्चानेककण्टकाश्च ते न भवन्तीत्यकृशानेककण्टकाः तान् ॥ १४ ॥ १५ ॥ १५"
देवेशोद्याने ॥ ७-९ ॥ चक्रमन्तौ चरन्तौ । असङ्कटा तहमृगसङ्कीर्णतया असङ्कुचिताम् । अविभ्रंशांतटयोभ्रंशरहिताम् । समतीर्था समावतारप्रदेशाम्॥१०-१२॥ Vवधस्याकोविदाः वधमजानानाः क्रोधाः ॥ १३ ॥ अयस्तप्तान शूलपोतदग्धान अकुशानेककण्टकान कुशाः कुशवत्तीक्ष्णाः अनेककण्टका येषां न विद्यन्ते
For Private And Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भृशमित्यादिद्वावेकान्वयौ । पुष्पसञ्चये पुष्पसमूहे वर्तमानम् अत एव सुगन्धि शिवं पापापहम् । सुखशीतम् नातिशीतमित्यर्थः । अनामयम् अव्याधि करमित्यर्थः । एवम्भूतं वारि पुष्करपणेन पद्मपत्रेण पम्पाया उद्धृत्य पाययिष्यति ॥१६॥१७॥ स्थूलानित्यादिसाधश्लोक एकान्वयः । गिरिगुहायां शय्या येषां तान रूपान्वितान् । सौन्दर्यवतः ॥ १८ ॥ १९ ॥ विटपीन् विटपिनः । इनिप्रत्ययस्य नलोप आपः। माल्यधारिणः पुष्पधारिणः पुष्प
भृशं ते खादतो मत्स्यान पम्पायाः पुष्पसञ्चये। पद्मगन्धि शिवं वारि सुखशीतमनामयम् ॥ १६ ॥ उद्धृत्य सतता क्लिष्टं रौप्यस्फाटिकसन्निभम् । असौ पुष्करपणेन लक्ष्मणः पाययिष्यति ॥ १७॥ स्थूलान गिरिगुहाशय्यान् वरा हान वनचारिणः । अर्पा लोभादुपावृत्तान् वृषभानिव नर्दतः ॥ १८॥ रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ॥ १९॥ सायाह्ने विचरन राम विटपीन माल्यधारिणः । शीतोदकं च पम्पाया दृष्ट्वा शोक विहास्यसि ॥२०॥ सुमनोभिश्चितांस्तत्र तिलकानक्तमालकान् । उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥२१॥ न तानि कश्चिन्मा ल्यानि तत्रारोपयिता नरः। न च वै म्लानतां यान्ति न च शीर्यन्ति राघव ॥२२॥ मतङ्गशिष्यास्तत्रासऋषयः सुसमाहिताः। तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥२३॥ ये प्रपेतुर्महीं तूर्ण शरीरात्स्वेदबिन्दवः । तानि
जातानि माल्यानि मुनीनां तपसा तदा । स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥ २४ ॥ विकासहेतुत्वात् सायाह्न इत्युक्तम् ॥२०॥ सुमनोभिः चितान निरन्तरान् । उत्पलानि इन्दीवराणि दृष्ट्वा शोक विहास्यसीत्यत्राप्यनुषज्यते ॥२१॥ आरोपयिता गृहीत्वा ग्रथिता । वनविस्तारात्पुष्पबाहुल्याच्च तानि म्लानतां न यान्ति । न शीर्यन्ति न शीर्यन्ते, शीर्णदलानि न भवन्तीत्यर्थः । मतङ्ग शिष्यप्रभावादा अनारोपणम् ॥ २२॥ अग्राह्यत्वाम्लानत्वादौ निमित्तमाह-मतङ्गेति। सार्घश्लोकद्वयमेकान्वयम् । मतङ्गो नाम महाप्रभावो महर्षिः तत्र तथोक्ताः ॥ १४ ॥ १५ ॥ भृशमिति । ते तान्मत्स्यान खादतस्ते जलं पाययिष्यतीति सम्बन्धः ॥ १६-१९ ॥ सायाह्न इत्यादि श्लोकद्वयमेकं वाक्यम् । एतान् सर्वान् दृष्ट्वा शोक विहास्यतीति सम्बन्धः ॥ २० ॥२१॥ न तानीति । माल्यानि पुष्पाणि । आरोपयिता गृहीत्वा धारयिता नास्ति ॥ २२ ॥ अम्लानत्वादी कारणं दर्शयति-मतङ्गशिष्या इति । गुरोः गुर्वर्थम् । वन्यमाहरताम् अत एव भाराभितप्तानां वन्यपदार्थभारेण श्रान्तानामित्यर्थः। तानीति विधेयप्राधान्यानपुंसक
For Private And Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www
batth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
पम्पातीरे । सुष्ठ समाहितं समाधियेषां ते तथा। वन्यमाहरताम् अत एव भाराभितप्तानाम् । तानीति विधेयापेक्षया नपुंसकत्वम् । स्वेदबिन्दुसमु टी.आ.को. त्थानीति हेतुगर्भविशेषणम् । स्वेदविन्द्वो वायुना वृक्षोपरि नीता माल्यानि जातानीत्याशयः ॥२३ ॥ २४॥ तेषां मतङ्गशिष्याणां परिचारिणी स०७३ श्रमणी संन्यासिनी शबरीति नाम शबरीति प्रसिद्धा ॥ २५ ॥ धर्म गुरुपरिचरणधर्मे ॥ २६ ॥ तत इति । तत् शबर्यावासभूतम् । गुह्यम् इतरेरदर्श
तेषामद्यापि तत्रैव दृश्यते परिचारिणी । श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥ २५॥ त्वा तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् । दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥२६॥ ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम् । आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ॥ २७ ॥ न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम् । विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ॥२८॥ ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्। [मतङ्गवनमित्येव विश्रुतं रघुनन्दन ॥] ॥ २९ ॥ तस्मिन्नन्दनसंकाशे देवारण्योपमे वने। नानाविहगसंकीर्णे रस्यसे राम निर्वृतः ॥ ३०॥ ऋश्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः। सुदुःखारोहणो नाम शिशुनागाभिरक्षितः। उदारो ब्रह्मणा
चैव पूर्वकाले विनिर्मितः ॥३१॥ नीयम् । पश्यसि क्ष्यसि ॥२७॥ तस्मिन् वने वक्ष्यमाणे ऋश्यमूकपर्वते च विविधाः नागाः गजाः सन्ति तथापि तमाश्रमं तत्र प्रदेशे स्थिताः नागाः नाक्रमितुं शक्नुवन्ति ॥२८॥ अनाक्रमणे हेतुमाह-ऋषेरिति । तस्य पूर्वोक्तस्य । विधानात् निर्माणात् तत्काननं जातमिति शेषः ॥२९॥ देवारण्यं चैत्ररथादि । निवृतः निवृत्तदुःख इत्यर्थः ॥ ३०॥ एवमनुग्रहार्थे शबर्याश्रमं गत्वा पुनः पम्पायाः पुरस्तादृश्यमूको गन्तव्य इत्याद लिङ्गनिर्देशः ॥ २३ ॥ २४ ॥ गतानाम्, स्वर्गमिति शेषः । तेषां मुनीनां परिचारिणी श्रमणी तापसी शबरी नामाद्यापि दृश्यत इत्यन्वयः। दृश्यतेपापचारिणीति पाठे-अपापचारिणीति छेदः ॥ २५ ॥ त्वामिति । तु एवार्थे । त्वामेव दृष्ट्वा देवोपमं हे देव ! उपमम् उप समीपे मा लक्ष्मीः यस्य तं विष्णुं त्वामित्यर्थः । सर्गलोकं स्वः गीयत इति स्वर्गः स्वर्गवासौ लोकश्च स्वर्गलोकः तम्, वैकुण्ठमित्यर्थः। कुतः ? नित्यं धर्मे उपासनादिके स्थिता "विद्यया देवलोकः" इति श्रुतेः । स०-"स्वर्ग: "१७५॥ सुपुतिरित्यापया मुझेरपि समा" तिहदारण्यकमायोक्तः मुक्तिमिति वा ॥ २६॥ तत इति । गुह्यं गूढम् ॥ २७ ॥ नेति । तदाश्रमं शवयोश्रमम् । नागाः गजाः। नागानाक्रमणस्य प्रसक्तिं दर्शयति-विविधा इति । पर्वतमात्रेण नागमसक्ती सत्यामपि तदेकदेशे मतङ्गाश्रमे तदीयतपःप्रभावन नागानां न सवार इति भावः ॥ २८॥ विधानानिमों णात ॥२९ ॥ तस्मिन्निति । देवारण्योपमे वरचवनतुल्ये । यद्वा देवानो विहारार्थवनान्युच्यन्ते ॥३०॥श्यमक इति । म्यारोहणः खदुःखेनारोहणं यस्य सः ||
For Private And Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सार्धश्लोकेन-ऋश्येति । ऋश्या मृगविशेषाः मूकाः निःशब्दा भवन्ति यस्मिन् सः ऋश्यमूकः । सुदुःखमारोहणं यस्य स तथा । तब हेतुः शिशु नागाभिरक्षित इति । अत्र नागाः गजा एव 'विविधास्तत्र वै नागाः' इति पूर्वमुक्तत्वात् । उदारः प्रशस्तः । पूर्वकाले ब्रह्मणा उदारः प्रशस्तो। निर्मितः। कुत्रचिनिमित्ते अयं प्रशस्तो भवत्वित्यनुगृहीत इत्यर्थः ॥ ३१ ॥ प्राशस्त्यमाह-शयान इति ॥ ३२ ॥ ३३ ॥ अतिशयान्तरमाह
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि । यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ॥३२॥ न त्वेनं विषमाचारः पापकर्माधिरोहति ॥३३॥ यस्तु तं विषमाचारः पापकर्माधिरोहति । तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ॥३४॥ तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान् । क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ॥ ३५ ॥ सिक्ता रुधिर धाराभिः संहृत्य परमधिपाः। प्रचरन्ति पृथकीर्णा मेघवर्णास्तरस्विनः ॥३६॥ ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ।[अत्यन्तसुखसंस्पर्श सर्वगन्धसमन्वितम् ॥] निर्वृताः संविगाहन्ते वनानि वनगोचराः ॥३७॥ ऋक्षांश्च दीपिनश्चैव नीलकोमलकप्रभान् । रुरूनपेतापजयान दृष्ट्वा शोकं जहिष्यसि ॥३८॥ राम तस्य तु शैलस्य
महती शोभते गुहा । शिलापिधाना काकुत्स्थ दुःखं चास्याःप्रवेशनम् ॥ ३९ ॥ यस्त्विति ॥ ३४ ॥ शिशुनागानां कलभानाम् । तथापीत्यत्रापिशब्दात् पम्पादिकं समुच्चीयते । अनेन ऋश्यमूकस्य पम्पासामीप्यमुक्तम् ॥ ३५॥ संहत्य अन्योयं प्रहत्य रुधिरधाराभिः सिक्ताः अत एव पृथक कीर्णाः चरन्ति ॥ ३६॥ संविगाहन्ते प्रविशन्ति ॥ ३७॥ द्वीपिनः व्याघान् । नील कोमलकप्रभान् नीलरत्नवन्मनोज्ञप्रभान् । रुरुन् मृगविशेपान् । अपेतापजयान् जयशीलानित्यर्थः । जहिष्यसि त्यक्ष्यसि ॥ ३८॥ रामेति । शिला तत्र हेतुः शिशुनागाभिरक्षितः बालसपैरधिष्ठितः । उदारः तथा ऋश्यमूकः ब्रह्मणा पूर्वकाले विनिर्मित इत्यन्वयः ॥३१॥ उक्तमौदार्य समर्थयति-शयान इति । अधिगच्छति प्राप्नोति ॥ ३२ ॥ सुदुःखारोहणत्वे हेत्वन्तरमाह-न त्वेनमिति ॥३३॥३४॥ शिशुनागाना बालगजादीनाम आक्रन्दः ध्वनिः तस्मिन् पर्वते श्रूयते ॥३५॥ सिक्ता इति । द्विपाः गजाः । संहत्य अन्योन्यमभिहत्य अत एव रुधिरधाराभिः सिक्ताः पृथक्कीर्णाः सञ्चरन्तीति योजना ॥३६॥ ३७ ॥ ऋक्षानिति । नीलकोमलक मभान नीलमणिवत्कोमलकान्तीन ॥ ३८ ॥ ऋश्यमूकस्यासाधारणचिह्नमाह-रामेति । शिलापिधानेति गुहा नामेति ज्ञातव्यम् ॥ ३९-४३॥
For Private And Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भू.
टी.आ.का.
॥१७६॥
स०७३
अपिधानमाच्छादनं यस्याः सा। अस्या गुहायाः प्रवेशनं दुःखं दुःखकरम्, उन्नतस्थानस्थितत्वादिति भावः ॥ ३९ ॥ महान् विशालः, अस्तीति शेषः। फलमूलान्वितः फलमूलान्विततीरः ॥४०॥ तस्यामिति । कदाचित् भूमाविति सिद्धम् ॥४१॥ अनुशास्य उपदिश्य । सगस्यास्तीति खम्बी । 'अस्मायामेधास्त्रजो विनिः" इति विनिप्रत्ययः । भास्करंवर्णाभः सूर्यप्रभातुल्यप्रभः। खे व्यरोचत रामानुज्ञानार्थ क्षणमतिष्ठदित्यर्थः ॥ १२ ॥
तस्या गुहायाः प्राग्द्वारे महान् शीतोदको द्वदः । फलमूलान्वितो रम्यो नानामृगसमावृतः ॥४०॥ तस्या वसति सुग्रीवश्चतुर्भिः सह वानरैः । कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥ ४१ ॥ कबन्धस्त्वनु शास्यैवं तावुभौ रामलक्ष्मणौ । स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥४२॥ तं तु खस्थं महाभागं कबन्धं गमलक्ष्मणौ । प्रस्थितौ त्वं ब्रजस्वति वाक्यमूचतुरन्तिके ॥४३॥ गम्यता कार्यसिद्धयर्थमिति तावब्रवीत्स च । सुप्रीती नावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ १४ ॥ स तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः । निदर्शयन् राममवेक्ष्य खस्थं सख्यं कुरुष्वेति तदाभ्युवाच ॥ ४५ ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदि
काव्ये श्रीमदारण्यकाण्डे त्रिसप्ततितमः सर्गः ॐ ॥७३॥ तंत्विति। प्रस्थितौ सन्तौ सुखं ब्रजस्व ब्रज। इति अन्तिके ऊचतुःअन्तिके प्रस्थिताविति कबन्धसमीपमागत्योचतुरित्यर्थः॥४३॥ गम्यतामिति । प्रस्थितः स्वर्गमिति शेषः॥४४॥ उक्तमर्थसर्गान्ते संगृह्णाति-स इति । तत् पूर्वोक्तं रूपं शरीरं रामं प्रति निदर्शयन् । सख्यं कुरुष्व सुग्रीवेणेति शेषः । अस्मिन् सर्गे पञ्चचत्वारिंशच्लोकाः॥४५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥ अन्तिकात् कबन्धस्येति शेषः । प्रस्थिती ब्रजस्वेति वाक्यम्चतुरिति सम्बन्धः ॥ ४४ ॥ स इति । पूर्वोक्तार्थस्य संग्रहः । निदर्शयन मार्गादिकमिति योजना ऋश्यमूकस्पासाधारणमिति शेषः । खस्थो राममवेक्ष्येति किश्चिदूरं गत्वा पुनः श्रीराममवेक्ष्य आकाशे स्थित्वा सख्यं कुरुष्वेत्युवाचेत्यन्वयः । स०-भास्वरसर्वदेहः इति पाठे-प्रकाशमानसममनः । भावर प्रकाशितः सा भूभागादिपेन स देहो यस्य स इति वा ॥४५॥ इति श्रीमहे श्रीरामायणतत्त्व आरण्यकाण्डव्याख्यायां त्रिसप्ततितमः सर्गः॥७३॥ •सर्गश्रवणफलम् । स्कान्दे-'"कन्धरामसंवाद ये शृण्वन्ति सदादरात् । विप्रावमानजनितस्तापः क्षिप्रं विनश्यति ॥" इति ।
A९७६॥
For Private And Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
एवमेतावत्पर्यन्तं भगवत्कैद्यतत्फले दर्शिते।अथाचार्याभिमाननिष्ठातत्फले दर्शयति चतुःसप्ततितमे-तावित्यादि । प्रतीची दिशं गृह्य गृहीत्वा कब। न्धेन दर्शितं पम्पाया मार्गमुद्दिश्य प्रतस्थतुःप्रतस्थाते ॥१॥शैलेष्वाचितान् प्ररूढान् अनेकांश्च क्षौद्रकल्पफलान् मधुतुल्यफलयुक्तान् वीक्षन्तो वीक्षमाणौ ॥२॥ कृत्वा चेति । वासं तस्यां राज्यामिति शेषः । उपतस्थतुः उपतस्थाते, प्रापतुरित्यर्थः । राज्यन्त इति शेषः ॥३॥ तौ पुष्करिण्या
ता कबन्धेन तं मार्ग पम्पाया दर्शितं वने । प्रतस्थतुर्दिशं गृह्य प्रतीची नृवरात्मजौ ॥१॥ तौ शैलेष्वाचिताने कान क्षौद्रकल्पफलान दुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ २॥ कृत्वा च शैलपृष्ठे तु ती वासं रामलक्ष्मणौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थस्तुः ॥३॥ तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ ४ ॥ तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् । सुरम्यमभिवीक्षन्तो शबरीमभ्युपेयतुः ॥५॥ तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः । रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः। पाद्यमाचमनीयं च सर्व प्रादाद्यथाविधि ॥६॥ तामुवाच ततो रामः श्रमणी संशितव्रताम् । कञ्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः॥७॥ कच्चित्ते नियतः क्रोध आहारश्च तपोधने । कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ॥८॥ कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥९॥रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता।
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥१०॥ इति । स्पष्टम् ॥४॥ ताविति । आश्रममासाद्य तमभिवीक्षन्ती अभिवीक्षमाणौ ॥५॥ तो चेति सार्घश्लोक एकान्वयः । सिद्धा सिद्धयोगा ॥ ६॥ विप्राः। तपोविनाः कामादयः। नियतः निगृहीतः। आहारश्चेत्यत्रापि नियत इत्यनुषज्यते । “तपो नाशननात्परम्" इति श्रुतेः। नियमाः व्रतानि । मनसः सुखं । मनस्सन्तोषः । चारुभाषिणीति साध्वीसम्बोधनप्रकारः । इति तामुवाचेति सम्बन्धः ॥७-९॥ रामेणेति । रामाय प्रत्युपस्थितेति तादयें चतुर्थी ॥ १०॥
ताविति । प्रतीची दिशं परिगृह्य कबन्धेन दर्शितं पम्पामार्गमुद्दिश्य प्रतस्थतुः॥१॥ क्षौद्रकल्पफलान् माधुर्येण मधुतुल्यफलान् ॥२॥ उपतस्थतुः प्रापतुः॥३-६॥ विनाः तपोविघ्नाः कामादयः । कोपो नियतः निगृहीतः आहारश्च नियत इत्यनुकर्षः ॥ ७-९॥रामेणेति । प्रत्यवस्थिता अभिमुखावस्थिता ।। १०-१४ ॥
For Private And Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१७॥
तपासिद्धिः तपःपरिपाकः । तप्तं तपः ॥११॥ अद्य म इति । अद्येत्यस्यार्थ विवृणोति-त्वयीति । देववरे विष्णौ। अनेन शबर्याः परमार्थज्ञानं वृत्तमिति टी.आ.का. सूच्यते ॥ १२॥ एवमुपचारवादानुक्त्वा स्वप्रयोजनमाह-चक्षुषेति । ते सौम्येन चक्षुषा निर्हेतुककटाक्षेण पूतास्मि अनेन पूर्वाधविनाश उक्तः । आरिस दमेत्यनेन उत्तराषाश्शेष उच्यते । त्वत्प्रसादात् " धातुः प्रसादान्महिमानमात्मनः " इत्युक्तत्वादाचार्यप्रसादोपबृंहितात्त्वत्प्रसादात् । अक्षयान् ।
अद्य प्राप्ता तपःसिद्धिस्तव सन्दर्शनान्मया। अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः॥११॥ अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति । त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ १२ ॥ चक्षुषा तव सौम्येन पूतास्मि रघुनन्दन । गमिष्याम्यक्षयान लोकांस्त्वत्प्रसादादरिन्दम ॥ १३॥ चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः । इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ १४ ॥ तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ १५॥ स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः। तं च दृष्ट्वा वरान् लोकानक्षयांस्त्वं गमिष्यसि ॥ १६॥ भया तु विविध वन्यं सञ्चितं पुरुषर्षभ । तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् ॥ १७॥ लोकान् गमिष्यामि पुनरावृत्तिरहितं परमपदं प्राप्स्यामीत्यर्थः ॥ १३ ॥ ताई त्वदाचार्यैरेव सह किमर्थं न गतासीत्यवाह-चित्रकूटमिति । ते मतङ्गा शिष्या मदाचार्याः ॥ १४ ॥ तैरिति । धर्मज्ञैः योगरूपभगवत्पाप्त्युपायाभावेप्याचार्यप्रसादकृतभगवत्प्रसादात् सद्गतिमियं प्राप्स्यतीत्येतद्धर्मज्ञःमहा भागेः भविष्यत्तदृत्तान्तज्ञानोचितभाग्यवद्भिः। सुपुण्यमित्यागमनाईत्वमुच्यते।स इति । प्रतिग्रहीतव्यः आतिथ्यकरणेन सत्करणीयः । दृष्ट्वा तेन दर्शनेन निमित्तेन अक्षयान लोकान् गमिष्यसि । वरानिति कैवल्यव्यावृत्तिः । गमिष्यसीति तैरहमुक्तेत्यन्वयः। अनेन आचार्यशुश्रूषणं भगवत्प्रसादद्वारा मोक्ष हेतुरित्युक्तं भवति ॥१५॥१६॥ आचार्योंक्तिश्रद्धामात्मनः सूचयति-मया विति। तीरसम्भवं विविधं वन्यं सञ्चितम् । वन्यशब्देन फलमूलादिकमुच्यते ॥१७॥ रिति । आगमिष्यति अनुग्रहायेति शेषः । ते त्वया । तं दृष्ट्वा अस्मत्सेवाफलभूतं त्वदर्शनं प्राप्य अक्षयान् लोकान् ब्रह्मलोकम्, अवयवाभिप्रायेण गुणामि । ति०-एवमुक्ता यतोऽहमतो म्या त्वदर्थ वन्यं सम्यक्परीक्ष्य माधुर्ययुक्त सञ्चितमित्यर्थः । तदुक्तं पाझे शबरी प्रस्तुत्य-"प्रायुद्गग्य प्रणम्याय निवेत्य कुशविष्टरे । पादप्रक्षालनं कृत्वा तत्तोपं पापनाशनम् ।
For Private And Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विविधमित्यनेन फलमूलादिभेद उच्यते । सञ्चितमित्यनेन रामस्य चित्रकूटागमनात् प्रभृति सम्पादितत्वम् आदरेण गुप्तत्वं च तत्तत्फलजातीयमाधुर्य परीक्ष्य स्थापितमिति सम्प्रदायः ॥ १७ ॥ विज्ञाने विषये । अबहिष्कृतामु अन्तरङ्गभूताम् । जात्या हीनामप्याचार्यप्रसादलब्धत्रह्मज्ञानामिति भग वताप्यादरणीयत्वोक्तिः ॥ १८ ॥ दनोः सकाशात् दनुत इत्यर्थः । पञ्चम्यर्थे सकाशशब्दं प्रयुञ्जते । तत्त्वेन याथार्थ्येन ते महात्मनः त्वत्सम्बन्धिनो महात्मनः मतङ्गस्येत्यर्थः । महात्मनामिति पाठे त्वदाचार्याणामित्यर्थः । श्रुतं प्रभावं प्रत्यक्षं द्रष्टुमिच्छामि । यदि मन्यसे दर्शयितुमिति शेषः ॥ १९ ॥ एवमुक्तः स धर्मात्मा शवर्या शबरीमिदम् । राघवः प्राह विज्ञाने तां नित्यमवहिष्कृताम् ॥ १८ ॥ दनोः सकाशा तत्त्वेन प्रभावं ते महात्मनः । श्रुतं प्रत्यक्षमिच्छामि द्रष्टुं यदि मन्यसे ॥ १९ ॥ एतत्तु वचनं श्रुत्वा रामवक्त्रा द्विनिःसृतम् । शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ २० ॥ पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् । मतङ्ग वनमित्येव विश्रुतं रघुनन्दन ॥ २१ ॥ इह ते भावितात्मानो गुरवो मे महावने । जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्र पूजितम् ॥ २२ ॥ इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः । पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ २३ ॥ एतत्त्विति । विनिस्सृतं निर्गतम् ॥ २० ॥ मेघधनप्रख्यं घनमेषसदृशं विश्रुतं वनमिति शेषः ॥ २१ ॥ भावितात्मानः चिन्तितात्मानः ते प्रसिद्धाः मे २७ गुरवः । मन्त्रवन्मन्त्रपूजितं मन्त्रवतां मन्त्रैः पूजितं तीर्थं गङ्गादिपुण्यसलिलम् । इह प्रदेशे जुहवाञ्चक्रिरे आहूतवन्तः । महाद्युते इत्यनेन मुनिप्रभाव श्रवणे सन्तोषवत्त्वं व्यज्यते ॥ २२ ॥ प्रत्यक्स्थली प्रत्यक्प्रदशे स्थलीभूता । प्राक्प्रदेशे पश्चिमाभिमुख विष्णुस्थानत्वेन प्रत्यनित्रेत्यर्थः । वेदिः देव प्रायेण वा बहुवचनम् ॥ १५-१७ ॥ एवमिति । विज्ञाने अतीतानागतज्ञाने अवहिष्कृताम् (सर्वदा विज्ञानसम्पन्नामिति यावत् । ) ॥ १८ ॥ दनोरिति । महात्मनो दनोः सकाशाच्छुतं ते तव गुरूणां प्रभावं प्रत्यक्षं द्रष्टुम् इच्छामि । यदि मन्यसे सन्दर्शयितुमिति शेषः ॥ १९ ॥ २० ॥ पश्येति । मेघघन प्रख्यं मेघवत् घना अधिका प्रख्या प्रभा यस्य तत् ॥ २१ ॥ इह गुहायाम् । मन्त्रवन्मन्त्रपूजितं मन्त्रवत मुनीनां मन्त्रैः पूजितं पालितं तीर्थं यज्ञम् "तीर्थ मन्त्रा |पाध्याययज्ञेष्वम्भसि पावके " इति रत्नाकरे ॥ २२ ॥ इयमिति । मे मया सुसत्कृतास्ते गुरवः । श्रमात् उपवासश्रमात् । उद्वेपिभिः करैः । यत्र वेद्यां पुष्पोपहारं शिरसा धार्य पीत्वा च वयैः पुष्पैरथार्चयत्। फलानि च सुपकानि मूलानि मधुराणि च । स्वयमास्वाद्य माधु परीक्ष्य परिमय च । पश्चानिवेदयामास राघवाभ्यां दृढव्रता । फलान्यास्वाद्य काकुत्स्थस्तस्यै मुक्ति परां ददौ । " इति ॥ १७ ॥
For Private And Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
॥१७॥
पूजास्थानम् । इयम् अवलोक्यतामिति शेषः। यत्र वेद्या मे मया सुसत्कृतास्ते गुरवःश्रमात् वृद्धताकृतया पुष्पधारणाशक्त्या उद्देपिभिः उत्कम्पिभिःटी .आ.को. करैः पुष्पोपहारं पुष्पैरर्चनं कुर्वन्ति अकुर्वन् । अत्र वेदिरिति जात्येकवचनम् । उत्तरश्लोके बहुवचनप्रयोगात् बहूनां बहुषेदिसम्भवाच ॥२३॥M तेषाम् अस्मदाचार्याणाम् । प्रभावेन अतुलप्रभाः इमाः वेद्यः अद्यापि तेषामसनिधानेपि सर्वा दिशः द्योतयन्ति प्रकाशयन्ति । अनेन आचार्याभिमतो
तेषां तपःप्रभावेन पश्याद्यापि रदह । द्योतयन्ति दिशः सर्वाः श्रिया वेद्योतुलप्रभाः॥२४॥ अशक्नुवद्भिस्तैर्गन्तु मुपवासश्रमालसैः। चिन्तितेऽभ्यागतान पश्य सहितान् सप्तसागरान् ॥२५॥ कृताभिषेकैस्तैयस्ता वल्कलाः पादपे विहु । अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन ॥२६॥ देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै । पुष्पैः कुवलयः सार्ध म्लानत्वं नोपयान्ति वै॥२७॥कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्
कलेवरम् ॥२८॥ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् । मुनीनामाश्रमो येषामहं च परिचारिणी ॥२९॥ देशस्तदसन्निधानेप्युद्देश्य इत्युक्तम् ॥ २४ ॥ पुनर्वैभवान्तरमाह-अशक्नुवद्भिरिति । उपवासश्रमेण अलसैः मन्दैः अत एव सप्त सागरान् गन्तुमशM क्नुवद्भिः मे गुरुभिः चिन्तिते चिन्तितमात्रे अभ्यागतान् अभिमुखमागतान् सप्त सागरान् पश्य ॥२५॥ अद्भुतान्तरमाह-कृतेति । इह प्रदेशे सागर प्रदेशे कृताभिपेकैः कृतस्रानः तैर्गुरुभिः पादपेषु न्यस्ताः आईवल्कलाः अद्यापि नावशुष्यन्ति न शुष्का भवन्ति । तदङ्गसम्पर्कवैभवादिति भावः ॥२६॥ देवकार्याणि देवार्चनानि कुर्वद्भिःतैः कुवलयैः सह पुष्पैः पुष्पान्तरैः यानीमानि माल्यानि कृतानि तानि म्लानत्वं नोपयान्ति भक्त्यतिशयेन समर्पितत्वादिति भावः । एतावता ग्रन्थसन्दर्भण "गुरुं प्रकाशयेद्धीमान्" इत्युक्तरीत्या आचार्यवैभवप्रकटनं कर्तव्यमिति सूचितम् ॥२७॥ उपसंहरतिकृत्स्नमिति । अभ्यनुज्ञाता त्वयोति शेषः॥२८॥ त्यक्त्वा किं करिष्यसीत्यत्राह-नेपामिति । समीपं पादमूलं गमिष्यामि यानहं पर्यचारिपमित्यन्यत्रोक्तेः।। पूजां कुर्वन्ति अकुर्वन् । सेयं प्रत्यक प्रतीच्या स्थलं यस्यास्सा तथा भवेदित्यन्वयः॥२३-२६॥ देवकार्याणीति । यानीमानि कृतानि, माल्यानीति शेषः ॥२७॥२८॥ येषां मुनीनामयमाश्रमः येषां चाहं परिचारिणी तेषां भावितात्मनां सदानुसंहितपरमात्मनां मुनीनां समीपं गन्तुमहमिच्छामीति चाब्रवीत् ॥ २९ ॥
For Private And Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
dआश्रमः अयमिति शेषः। येषामाश्रमोऽयं येषामहं च परिचारिणी तेषां समीपं गन्तुमिच्छामीति सम्बन्धः ॥२९॥ धर्मिष्ठामिति । वचः आचार्य
वैभवप्रदर्शनादिरूपम् । तत्त्वतः मायां विना आश्चर्यमिति मत्वा ॥ ३०॥ अथ शबरीमनोरथं पूरयति-तामिति । संशितव्रताम् आचार्यपरिचर्यानिष्ठा मित्यर्थः । अर्चितः तव गुरुवृत्तिसन्दर्शनेनैवेति शेषः । भक्त्या वन्यसम्पादनमात्रेण वा, अयमेवार्थः संक्षेपे 'शबर्या पूजितः सम्यक' इत्युक्तः । कामं
धर्मिष्टं तु वचः श्रुत्वा राघवः सहलक्ष्मणः। प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ॥३०॥ तामुवाच ततो रामः श्रमणी संशितव्रताम् । अर्चितोहं त्वया भक्त्या गच्छ कामं यथासुखम् ॥३३॥ इत्युक्ता जटिला वृद्धा चीरकृष्णा जिनाम्बरा । तस्मिन्मुहूर्ते शबरी देहं जीर्ण जिहासती ॥ ३२ ॥ अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने । ज्वल त्पावकसङ्काशा स्वर्गमेव जगाम सा ॥३३॥ दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना। दिव्याम्बरधरा तत्र बभूव प्रियदर्शना । विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ॥३४॥ यत्र ते सुकृतात्मानो विहरन्ति महर्षयः। तत्पुण्यं
शबरीस्थानं जगामात्मसमाधिना॥३५॥ इत्याचे श्रीरामायणे. श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः * ॥७॥ काम्यमानं लोकम् ॥३१॥ इतीति श्लोकद्वयमेकान्वयम् । जिहासती हातुमिच्छन्ती । स्वर्गमेवेत्यवधानं द्योतयति ॥ ३२॥ ३३ ॥ दिव्येति साध श्लोकः । तत्र स्वर्गगमनारम्भे विद्युत् विशेषेण द्योतमाना सौदामिनी तडित् ॥३४॥ ते गुरवः सुकृतात्मानः सुकृतधैर्यवन्तः । आत्मसमाधिना आत्म विषययोगेन । एतत्सर्गवृत्तान्तेन मतङ्गशिष्योपदिष्टसमाधिका शबरी गुर्वनुज्ञया रामागमनपर्यन्तं स्थित्वा ततो रामानुज्ञया स्वसमाधिबलेन स्वगुरु गतं स्वर्गविशेष प्राप्तेत्यवगम्यते। स्त्रिया अपि विदुरादेखि योगाधिकार सम्भवति तदङ्गयज्ञादिकर्मस्थाने गुरुशुश्रूपा । स्वर्गश्च आदी अक्षयानित्युक्त्या पुनरावृत्तिरहितं परमपदमित्यवगम्ये । “एवमेवामुत्र पुण्यचितो लोकः क्षीयते " इति श्रुत्या केवलस्वर्गस्य क्षयित्वावगमात् । अस्मिन् सगै सार्धपञ्चत्रिंशच्छ्लोकाः॥ ३५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥७॥
धर्मिष्ठमिति श्रुतार्थमुद्दिश्येति शेषः ॥३०॥ संशितव्रता तीक्ष्णवताम् ॥३१॥ आत्मानं हुताशने हुत्वा स्वाचार्योपदिष्टमार्गेणेत्यर्थः । स्वर्ग ब्रह्मलोकमेव ॥३२-३४॥ लायत्र ब्रह्मलोके तत्पुण्यस्थानं शबरी आत्मसमाधिना ब्रह्मसमाधिना जगाम।।३५॥इति श्रीमहे श्रीरामायणतत्व आरण्यकाण्डव्याख्यायो चतुःसप्ततितमः सर्गः॥७॥ या .सर्गश्रवणफलम् । स्काम्दे-" शबर्षा सत्कति श्रुत्वा साधीना लोकगो भवेत् ॥" इति ।
For Private And Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वा.रा.भू.
॥ १७९ ॥
अथ पम्पागमनं पञ्चसप्ततितमे दिवं त्वित्यादि । स्वेन तेजसा उपलक्षितायामिति शेषः ॥ १ ॥ एकाग्रम् एकचित्तम् ॥ २ ॥ बह्वाश्वर्यः ॐ अत्यद्भुतपुष्पफलादिसम्पत्तिसकलतीर्थसमागमादिना आश्चर्ययुक्तः । विश्वस्ताः विश्वासं प्राप्ताः । परस्परहिंसकत्वरहिताः मृगाः शार्दूलाश्च यस्मिन् तथा ॥ ३ ॥ उपस्पृष्टं खातम् । अनेन पुण्यतीर्थप्राप्तौ स्वानश्राद्धादिकं कर्तव्यमित्युक्तम् ॥ ४ ॥ तत्तदशुभं प्रनष्टम् । कल्याणं शुभं तेन दिवं तु तस्यां यातायां शवर्या स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ १ ॥ स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ २ ॥ दृष्टोऽयमाश्रमः सौम्य बह्वा श्वर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ ३ ॥ सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ॥ ४ ॥ प्रनष्टमशुभं तत्तत्कल्याणं समुपस्थितम् । तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ॥ ५ ॥ हृदये हि नरव्याघ्र शुभमाविर्भविष्यति ॥ ६ ॥ तदागच्छ गमिष्यावः पम्प तां प्रिय दर्शनाम् । ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ॥ ७ ॥ यस्मिन् वसति धर्मात्मा सुग्रीवोऽंशुमतः सुतः । नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः ॥ ८ ॥ अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् । तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥ ९ ॥ एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् । गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ॥ १० ॥ आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः । आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥ ११ ॥ अशुभनिवृत्तिपूर्वकशुभप्राप्त्या || ५ || हृदय इत्यर्धमेकम् । शुभं शुभस्मरणम् ॥ ६ ॥ तदित्यादिश्लोकद्वयम् । अंशुमतः सूर्यस्य ॥ ७ ॥ ८ ॥ अभीति । मे सीताया इत्यन्वयः ॥ ९ ॥ धीरं कृतधैर्यमित्यर्थः ॥ १० ॥ ततः अनन्तरम् । विशां प्रजानां पतिः । ततः तत्र मार्गे । अभिभवतीत्यभिभूः ॥१७९॥
॥ १ ॥ स इति । महात्मनां प्रभावं शबर्युक्तम् ॥ २ ॥ बह्नाश्चर्यः बहून्याश्चर्याणि यस्मिन् सः । कृतात्मनां शुद्धचित्तानाम् ॥ ३ ॥ उपस्पृष्टं च विधिवत् शास्त्रोक्त मार्गेण स्नातमित्यर्थः ॥ ४ ॥ ५ ॥ शुभं मित्रलाभादि ॥ ६ ॥ यत्र पम्पातीरे ॥ ७ ॥ ८ ॥ अभित्वरे त्वरावानस्मि त्वरत इत्यब्रवीदिति सम्बन्धः ॥ ९-१२ ॥
For Private And Personal Use Only
टी.आ.की.
स० ७५
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिभावक इत्यर्थः । शत्रूणामित्यर्थसिद्धम् । प्रभुरित्यपिं पाठः ॥ ११ ॥ स ददर्श ततः पुण्यामित्यादी द्वौ श्लोकौ । उदारजनाः श्रेष्ठजनाः मुनि प्रभृतयः । पानीयवाहिनीं पानाईशीतलस्वादुजलवतीमित्यर्थः । सौगन्धिकैः कलारैः । कुवलयोद्वाटेः कुवलयसमूहैः । कुथा चित्रकम्बलम् । ददर्श दूरादिति बोध्यम् । अग्र इत्यनुवादात् ॥ १२ ॥ १३ ॥ उदकवाहिनीं तां दूरादासाद्य मतङ्गसरसं नाम मतङ्गसरसमिति प्रसिद्धम् । “ अनोश्मायः स ददर्श ततः पुण्यामुदारजनसेविताम् । नानाद्रुमलताकीर्णी पम्पां पानीयवाहिनीम् ॥ १२ ॥ पद्मः सौगन्धिकस्ताम्रांशु कुमुदमण्डलैः । नीलां कुवलयोद्घाटैर्वहुवर्णी कुथामिव ॥ १३ ॥ स तामासाद्य वै रामो दूरादुदकवाहिनीम् । मतङ्गसरसं नाम हृदं समवगाहत ॥ १४ ॥ अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । पुष्पिताम्रवणोपेतं बर्हिणोदघुष्टनादिताम् ॥ १५ ॥ तिलकैजपूरैश्च धवैः शुक्कुदुमैस्तथा । पुष्पितैः करवीरेश्व पुन्नागैश्च सुपुष्पितैः ॥ १६ ॥ मालतीक्कन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा । अशोकैः सप्तपर्णेश्च केतकैरतिमुक्तकैः ॥ १७ ॥ अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम् । समीक्षमाणौ पुष्पाढयं सर्वतो विपुलद्रुमम् ॥ १८ ॥ कोय ष्टिकैश्चार्जुनकैः शतपत्रैश्व कीरकैः । एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत् ॥ १९ ॥
सरसां जातिसंज्ञयोः" इति टच् समासान्तः । हृदं पम्पासमीपस्थं सरः । समवगाहत सस्नो, पुण्यतीर्थत्वादिति भावः ||१४|| दूरतः पम्पादर्शनमनुवदन् तत्तीवनदर्शनमाह् षड्भिः - अरविन्देत्यादि । अरविन्दुं रक्ताब्जम् । पद्मः सितपद्यैः । आम्रवणं तदनम् । बर्हिणोदृष्टं मयूरशब्दः तेन नादितां सत नादाम् ॥ १५ ॥ तिलकैः क्षुरकवृक्षैः । बीजपूरैः दाडिमैः । धवैः धवाख्यैर्वृक्षविशेषैः । शुकद्रुमैः अर्जुनवृक्षैः । करवीरैः प्रसिद्धैः । पुन्नागैः तुङ्गवृक्षैः ॥ १६ ॥ मालतीति । मालतीगुल्मैः कुन्दगुल्मैश्चेत्यन्वयः । भाण्डीरैः वटैः । निचुलैः व जुलैः । सप्तपर्णैः विषमच्छदवृक्षैः । अतिमुक्तकैः नेमिवृक्षैः । भूषितां शोभिताम् अतएव प्रमदामिव स्थितां सर्वतः चतुर्दिक्प्रदेशेपि ॥ १७ ॥ १८ ॥ कोयष्टिकैः टिट्टिभाख्यैः पक्षिविशेषैः। अर्जुनकैः पक्षिविशेषैः । कुवलयोद्घाटः इन्दीवरसमूहैः ॥ १५ ॥ मतङ्गसरसमित्यकारान्तः, तञ्च पम्पायामेव प्रदेशभेदो गङ्गार्या मणिकर्णिकेव ॥ १४ ॥ अरविन्दपद्मयोः रक्तश्वेतविषयत्वेन | भेदः । १५-१८ ॥ कोयष्टिकादयः पक्षिविशेषाः ॥ १९ ॥ २० ॥
For Private And Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
"रा.भू. ॥१८॥
शतपत्रः दाघाटैः। कीरकैः शुकैः । अव्यग्रौ तुसमाहिती व्याकुलत्वरहिती प्रत्युत सावधानी चेत्यर्थः । राघवौ अरविन्दोत्पलयतीमित्यादिविशेषिताम् टी.आ.कां. तिलकादिभिर्वृक्षभूषिताम् अतएव प्रमदामिव स्थिता पम्प सर्वतः समीक्षमाणौ ततः पुष्पाव्यं सर्वतो विपुलद्रुमं कोयष्टिकादिभिर्विहगेर्नादितम् अन्यैः ती
स. ७५ शकुनैश्च युतं सरसः पम्पायाः सम्बन्धि तदनं च पश्यन्ताश्व सन्तो अव्यग्रौ सुसमाहितौ च सन्तौ तदनं जग्मतुरिति सम्बन्धः । अतो न वनशब्दद्वय । ततो जग्मतुरव्यग्रौ राघवौ सुसमाहिती । तदनं चैव सरसः पश्यन्तौ शकुनैर्युतम् ॥ २०॥ स ददर्श ततः पम्पां शीतवारिनिधिं शुभाम् । प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् । [ तिलकाशोकपुनागवकुलोद्दालकाशिनीम् ] ॥२१॥ स रामो विविधान् वृक्षान् सरांसि विविधानि च । पश्यन् कामाभिसन्तप्तो जगाम परमं हदम् ॥ २२॥ पुष्पितोपवनोपेतां सालचम्पकशोभिताम् । षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम् ॥ २३ ॥ स्फटिकोपम तोयाढ्यां श्लक्ष्णवालुकसन्तताम् । स तां दृष्ट्वा पुनः पम्पा पद्मसौगन्धिकैर्युताम् । इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः ॥२४॥ अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः।ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः ॥२५ ॥ हरेर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः। अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ २६ ॥ सुग्रीव मभिगच्छ त्वं वानरेन्द्रं नरर्षभ । इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ २७ ॥ राज्यभ्रष्टेन दीनेन तस्या
मासक्तचेतसा । कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम् ॥ २८ ॥ दोषः ॥ १९॥२०॥ समीपतः पम्पादर्शनमाह-स ददशेति ॥ २१॥ अथ पम्पाप्राप्तिमाह-स राम इति । परमं हदं पम्पाख्यं सरः ॥२२॥ प्राप्त्य नन्तरं पम्पां दृष्ट्वा लक्ष्मणं प्रत्याह-पुष्पितेत्यादि सार्घश्लोकद्वयम् । सालाः सर्जकवृक्षाः । चम्पकाः चाम्पेयवृक्षाः ॥ २३ ॥२४॥ अस्या इति । पूर्वोक्तः कबन्धेनेति शेषः ॥२५॥ हरेानरस्य । तस्य प्रसिद्धस्य । तमृश्यमूकम् ॥ २६॥ सुग्रीवमिति । अभिगच्छेत्यनन्तरमित्युक्त्वेति शेषः । इति ॥१८॥ वक्ष्यमाणप्रकारेण सुग्रीवमभिगच्छेत्युक्त्वा लक्ष्मणं पुनरित्युवाचेत्यन्वयः ॥२७॥ राज्यभ्रष्टेन अत एव दीनेन सर्वदैन्यपरिहारार्थ तस्यां सीतायाम् । [तिलकादिभिः काशते प्रकाशते इति तथोक्ता ॥] ॥ २१-२८ ॥
For Private And Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आसक्तचेतसा मया, सीतां बिना कथं जीवितुं शक्यम् ॥२८॥ अनन्यचेतसं स्ववाक्यश्रवणे सावधानम् । विवेश स्नानायति शेपः। नलिनी सरसीम् ।। शोकः दुःखम्, विषादः तत्कृतः कार्यकरणापाटवरूपशरीरावसादः ताभ्यां यन्त्रितः नियमितः, तत्परवश इत्यर्थः ॥२९॥ सर्गार्थ संगृह्णाति-तत इति। सुदूरं संक्रमः गमनं यस्य तथा दूरादागत इत्यर्थः । प्रतिकूलधन्वनं पथिकजनप्रतिकूलभूतमरुकान्तारम् कबन्धवनमित्यर्थः । क्रमेण अनेकविमनिवृत्ति
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम् । विवेश पम्प नलिनी मनोहरी रघूत्तमः शोक विषादयन्त्रितः॥ २९॥ ततो महद्वर्त्म सुदूरसङ्गमः क्रमेण गत्वा प्रतिकूलधन्वनम् । ददर्श पम्पा शुभदर्शकानना मनेकनानाविधपक्षिजालकाम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये श्रीमद्भाल्मीकीये चतुर्विशत्सह निकायां संहितार्या श्रीमदारण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥७५॥ श्रीरामचन्द्रार्पणमस्तु॥ इत्यारण्यकाण्डम् ॥ पूर्वकं गत्वा शुभः शोभनः दर्शः दर्शनं यस्य तादृशं काननं यस्यास्ताम् । अनेके नानाजातीयाः बहवो वा नानाविधाः नानासंस्थानाः पक्षिणः शुक शारिकाकोकिलप्रभृतयः तेषां जालकानि समूहाः यस्यां ताम् । यद्वा अनेकानि नानाविधपक्षिजालकानि यस्यां ताम्,काननद्वारा पक्षिजालवत्त्वं, तादृशी पम्पां ददर्श । अस्मिन्सर्गे त्रिंशच्छ्लोकाः । न्यूनातिरेकसद्भावस्तु कोशेषु बहुधा दृश्यते ॥३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्न मेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ इत्थं कोशिकदिव्यवंशकलशीवाराशिराकाशशी पादाम्भोजमरन्दभोगरसिकः श्रीमच्छठारेगुरोः। आलोक्याखिलदेशिकोत्तमकृतव्याख्यानशैलीश्चिरं व्याख्यो तदरण्यकाण्डमखिलं गोविन्दराजाभिधः॥ उपसंहरति-इतीति । अनन्यचेतनः नास्त्यन्यत्र सीतायाश्चेतनं चित्तं यस्य सः । मलिनीभिमनोरमा पम्पो मतङ्गसरसप्रदेशवर्तिनी विवेश ॥२९॥ तो महदिति । दूरतः सङ्क्रम्यत इति दूरसंक्रमम्, दूरतोगम्यमानमित्यर्थः । वर्त्म मार्ग गत्वा वनं प्रविलोकयन पम्पा ददशेत्यन्वयः ॥ ३० ॥ इति श्रीपरमहंसपरि ब्राजकाचार्यश्रीनारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायो पक्षसप्ततितमः सर्गः ॥ ५॥
महेशतीर्थरचिता रामपावसमर्पिता । टीका त्वारण्यकाण्डस्य समाप्ता तरखदीपिका ॥ श्रीमदारण्यकाण्डपठन श्रवणयोः फलम्-नह्माण्डपुराणे सप्तचत्वारिंशदुत्तरशततमे अभ्याये-" आरण्पर्क तु यः काण्डमतिभक्तिसमन्वितः । पठेद्वा शृणुयाद्वापि सोमसायुज्यमाप्नुयात् ।। " इति । स्कान्दे च-"भारण्यकाण्डमाहात्म्य ये शृण्वन्ति महीतले । श्रीरामस्य प्रसादेन विष्णुलोक नजन्ति ते ॥ कार्ड तृतीयं शृण्वन् यः प्रोक्तेन नियमेन तु । सोग्निसायुज्यमाप्नोति पठनाद्वापि शास्त्रतः ॥” इति ।
१२.
For Private And Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
EMIXNXNNYYXYYYYRRRRY
॥ इति श्रीमद्वाल्मीकिरामायणे आरण्यकाण्डम् ॥
श्रीभूषणादिल्याण्याचतुष्टपालकतं मुनिमावप्रकाशिका-सत्यतीधींयादिल्याण्योवृतटिप्पणीसंवलित च ॥ TRENEFFARRFANARAN
WOWANAVAMKATA
For Private And Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
1
1
1
1
1
1
1
1
thon
Ho
RSese
AAAAA1
Jazh- AAAAAAAAAAA A AAAAAAAAAAAAAAAAhAster P areoledicatestcaricatesficatealeakitcacaleleokalaikalealcalatcales-slesiasticolosicdiosanionlonoscaticalonlialebiostosiOES
अथ श्रीवाल्मीकिरामायणे किष्किन्धाकाण्डम् ॥ श्रीभूषणादिव्यागयाचतुष्टयालकृत मुनिभावप्रकाशिका-सत्यती यादिव्याख्योवृतटिप्पणीसंवलितं च ॥
យយយយយយយយ Homoe
SPVVVVVVVVVY
For Private And Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
किष्किन्धाकाण्डम् ॥४॥
eHANNEL
For Private And Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श्रीरङ्गेशाय नमः॥ काहं मन्दमतिर्गभीरमधुरं रामायणंतत्वच व्याख्यानेऽस्यपरिभ्रमन्त्रहमहो हासास्पदं धीमताम् । कोभारोत्र मम स्वयं कुलगुरू कोदण्डपाणिः कृपाकूपारो रचयत्यदः सपदि मजिह्वाग्रसिंहासनः॥ श्रीरामायणराजस्य समर्प्य मणिमेखलाम् । सारोदारमिमं हारमपयिष्यामि सम्प्रति॥ H एवं पूर्वस्मिन् काण्डे दीनजनसंरक्षणरूपो धर्मोऽनुष्ठापितः। अथ किष्किन्धाकाण्डे मित्रसंरक्षणरूपो धर्मोऽनुष्ठाप्यते । तथा पूर्वस्मिन् काण्डे मोक्ष
प्रदत्त्वरूपं परतत्त्वचिह्नमुपदर्शितम् । अत्रासयेयकल्याणगुणाकरत्वं प्रतिपाद्यते । वस्तुतस्तु प्रथमे काण्डे श्रीमत्त्वं श्रीमत्पदोदीरितमुक्तम् । द्वितीये । | श्रीरङ्गेशाय नमः॥ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । रामःसौमित्रिसहितो विललापाकुलेन्द्रियः॥३॥ सर्वजनव्यामोहविषयत्वोक्त्या नारायणशब्दार्थः । तृतीये पञ्चवटीवासपर्यन्तवृत्तान्तेन मुनिजनकृतकक्योक्त्या चतुर्थ्यर्थ उक्तः । खरादिवषवृत्तान्तेन । नमःशब्दार्थ उक्तः । अथ मारीचदर्शनवृत्तान्तमारभ्य चेतनोजीवनप्रकारः प्रदश्यते । तत्र मारीचदर्शनवृत्तान्तेन भगवन्नित्यानुभवयोग्यस्य चेतनस्या प्राप्तविषयप्रावण्यम्, तेन रावणरूपमहामोहाक्रमणम्, जटायुव्यापारेण रावणानिवृत्तिकथनात् केवलकर्मणा संसारस्यानिवर्त्यत्वम्, लाप्रवेशेन । सांसारिकशरीरप्रवेशः, एकाक्ष्येककर्णीप्रभृतिव्यापारैस्तापत्रयाभिहतिः, रामान्वेषणेन भगवतश्चेतनोज्जीवनोपायचिन्तनं चोक्तमारण्यकाण्डे ॥ अथाचार्य मुखेन चेतनस्य स्वविषयभक्त्युत्पादनकृते तदन्वेषणमुच्यते किष्किन्धाकाण्डे । तत्र प्रथम सर्गे नित्यकैयपरनित्यमूरिदर्शनेन एतत्तुल्यभागस्य । प्राप्तो जीववर्गः किमिति न मां प्राप्त इति भगवतः केशातिशयं दर्शयति । “स एकाकी न रमेत" इति झुक्तम् । स तामित्यादि । पद्मोत्पलझपैः । कमलेन्दीवरमत्स्यैः आकुलाम् । तां पम्पाख्याम् । पुष्करिणी सरसीम् । गत्वा । मुखनयनकटाक्षवत्याः कान्तायाः स्मारकत्वेन व्याकुलोन्द्रयः मोई। प्रसादं च प्राप्तः। स रामः तादृशधैर्यविशिष्टोपि । सौमित्रिसहितः आश्वासकान्तरङ्गपुरुषसहितोऽपि विललाप ॥३॥तनि०-पति सीताया मुखानुस्मरणम् ।।
श्रीमत्किष्किन्धाकाण्हे व्याख्येयानि व्याख्यायन्ते ॥ स तामिति । सः विराधखरत्रिशिरोदूषणकबन्धादीनामयत्नसंहारप्रसिद्धपराक्रमयुक्तः श्रीरामः । तार चिकीर्षितरावणवधोपयोगिसुग्रीवाधिष्ठितऋष्यमूकसमीपवर्तिनीम् । पुष्करिणी पम्पाम् । आकुलेन्द्रियः पुष्करिणीदर्शनजनितसीताविरहशोकातिशयेन क्षुभितसर्वे IN टीका-पूर्वस्मिन् काण्डे दण्डकायां सीतासौमित्रिभ्यां सह सञ्चरन् श्रीरामो दशमुखता सीतामन्येष्ठुकामो मध्येमार्ग स्वकरस्पर्शनिर्मुक्तशापबन्धेन कान्धन रचितसीतासमागमसाधनं सुपीवमध्यमपेक्षमाण
स्तत्पदर्शितेन पया संचरमाणः पम्पामद्राक्षीदिल्युक्तम्, इदानीम् अस्मिन् किष्किन्धाकाण्डे तदेव सुप्रीवसख्यं वक्तुमनाः प्रसङ्गापुरुषधौरेयाणामपीष्टजनवियोगिनां कामोद्दीपकदर्शनेन चित्तविनमो भवतीति सूचनाय पम्पावर्णनमुखेन रामस्य चिचविश्रम दर्शयितुमुपक्रमते-स तामिति ॥ १॥
For Private And Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टी.कि.कां.
बा.रा.भू. उत्पलेति नेत्रानुस्मरणम् । झषेति नेत्रचाञ्चल्यानुस्मरणम् । सौमित्रे इति । तस्य दुःखाविष्करणपात्रत्वं च व्यज्यते ॥ १ ॥ आकुलेन्द्रिय इत्येतद्विवृण्वन्नाहतस्येति । दृष्ट्वा स्थितस्य तस्य । इन्द्रियाणि हर्षाच्चकम्पिरे च्युतानीत्यर्थः ॥ २ ॥ प्रलापप्रकारमाह-सौमित्रे इत्यादिना । अनेन भक्तिद्भुतहृदयस्तत्सूचक स० १ मुखप्रसादः सपरिकरः पुरुष उच्यते ॥३॥ यत्र कानने । सशिखरा इव उन्नताग्रशाखाभिः सशृङ्गाः इव स्थिताः अत एव शैलाभाः । अनेन भगवद्दयारसोप
॥१॥
तस्य दृद्वैव तां हर्षादिन्द्रियाणि चकम्पिरे । स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥ २ ॥ सौमित्रे शोभते पम्पा वैडूर्यविमलोदका । फुल्लपद्मोत्पलवती शोभिता विविधैर्दुमैः ॥ ३ ॥ सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ॥ ४ ॥ मां तु शोकाभिसन्तप्तं माधवः पीडयन्निव । भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ५ ॥ शोकार्तस्यापि मे पम्पा शोभते चित्रकानना । व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥६॥
Acharya Shri Kailassagarsun Gyanmandir
जीविन आचार्याः तदुपजीविनोऽन्तेवासिनश्चोच्यन्ते । " अत्र परत्र चापि " इति न्यायेन नित्यविभूतावपि शिष्यवत्त्वं सिद्धम् ॥ ४ ॥ मां त्विति । भरतस्य दुःखेन नगरात् बहिर्व्रतोपवासादिनियमकृतदुःखेन । वैदेह्याः हरणेन च पूर्वमेव सन्तप्तं मां माधवो वसन्तः तु विशेषेण पीडयन्निव भवती त्यर्थः । वस्तुतः पीडाभावादिवशब्दः । अनेन संसारतो जीवस्य दुःखेन दुःखितत्वमुक्तम् ॥ ५ ॥ रामा० - मां त्वित्यादि । भरतस्य दुःखेन प्रार्थनाभङ्गजनितभरत सम्बन्धिदुःखेन वैदेह्या हरणेन च पूर्वमेव शोकाभिसन्तप्तं मां माधवः अधिकं पीडयन्निव वर्तत इति शेषः । इवशब्दो वाक्यालङ्कारे । " आधयः पडियन्ति वै " इति पाठे वक्ष्यमाणवसन्त वर्णनस्वारस्यं नास्ति ॥ ५ ॥ सर्वेषु मद्भक्तेषु सुखं वसत्सु किमर्थमेते संसारिणः क्लिश्यन्तीत्यभिप्रायेणाह - शोकार्तस्येत्यादिना । शोकार्तस्यापि मे मयि शोका तेंपि । शोभते । व्यर्थेयं शोभेति भावः ॥ ६ ॥ रामा० - शोकार्तस्यापि मे पम्पा शोभते । 'दुःखिते मनसि सर्वमसह्यम्' इति न्यायेन सर्वासह्यतापादकशोकार्तस्यापि मे पम्पा अतिरमन्द्रियः सन् विललाप परिदेवयामास ॥१-३॥ सौमित्रे इति । पम्पायाः काननं पम्पापरिसरवर्ति काननम् । यत्र कानने सशिखरा इव उन्नताप्रशाखाभिः सशृङ्गा इव, अत एव शैलाभाः ॥ ४ ॥ मां त्वित्यादि । राज्यभ्रंशबन्धुवियोगादिना पूर्वमेव शोकाभिसन्तप्तं मां भरतस्य च दुःखेन प्रार्थना लाभजनित भरतसम्बन्धि दुःखेन वैदेह्या हरणेन च भूयोऽप्याधयः पीडयन्ति वै पीडयन्ति खलु । माधवः पीडयन्निव इति पाठे अयमर्थः भरतस्य च दुःखेन वैदेह्या हरणेन च पूर्वमेव
For Private And Personal Use Only
॥ १ ॥
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
णीयतया हृदयगमा भवत्यिर्थः ॥६॥ नलिनैरिति । अपिशब्देन कुमुदादिकं समुच्चीयते । व्यालोऽजगरः। सर्पव्याला एवानुचरा ते अस्यां सजाता इति सर्पव्याला नुचरिता । सर्पव्यालानुचरितत्वेपि नलिनसश्छन्नत्वादत्यर्थ शुभदर्शना भवतीत्यर्थः। अनेन ज्ञानिनो यः कश्चिद्दोषोऽपि न तस्य हेयतापादक इत्युक्तम् ।। "तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ।" इतिस्मृतेः ॥७॥ अधिकमिति। एतदिति परिसरप्रदेशमल्या निर्दिशति । नीलपीतमिति मयूरकण्ठवर्ण इत्यु
नलिनैरपि सञ्छन्ना ह्यत्यर्थं शुभदर्शना । सर्पव्यालानुचरिता मृगदिजसमाकुला ॥ ७॥ अधिकं प्रतिभात्येतन्नील पीतं तु शादलम् । द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ ८॥ पुष्पभारसमृद्धानि शिखराणि समन्ततः । लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः॥९॥ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः । गन्धवान सुरभिर्मासो जातपुष्पफलद्रुमः ॥१०॥ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् । सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ॥११॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ १२॥ पतितैः
पतमानैश्च पादपस्थैश्च मारुतः। कुसुमैः पश्य सौमित्रे क्रीडनिव समन्ततः ॥ १३ ॥ च्यते । परिस्तोमैः कुथैः । “परिस्तोमः कुथो द्वयोः" इत्यमरः। अनेन नानागुरुमुखलब्धज्ञानतया भगवद्वासयोग्यः पुरुष उच्यते॥ ८॥ पुष्पेति। शिख राणि वृक्षायाणि । समन्ततः सर्वत्र प्रदेशे । आमूलाग्रम् उपगूढानि । शोभन्त इति शेषः । अनेन गार्हस्थ्येऽपि निरवधिकबाधा उच्यन्ते ॥९॥ सुखेति । अनेन जनकादिवदेश्वयें सत्यपि भगवज्ज्ञानरत उच्यते ॥१०॥ पश्येति । तोयं सृजतां तोयमुचारूपाणीवेति पूर्णोपमा । अनेन परोपदेशप्रवृत्ता आचार्या उच्यन्ते ॥११॥ प्रस्तरेषु पापाणेषु । गां भूमिम्, प्रस्तरभूमिमित्यर्थः । अनेन कठिनहृदयेष्वपि दयावशात् ज्ञानवर्षिण उच्यन्ते ॥१२॥ पतितेरिति । शोकाभिसन्तप्त मा माधवः पीडयन्निव, वर्तत इति शेषः ॥५॥६॥ नलिनैरिति । सर्पव्यालानुचरिता सर्पाः बहुफणाः, तदन्ये व्यालाः। टी-व्यालाः स्वल्पफणाः । फरसृगा वा ॥ ७॥ अधिकमिति । परिस्तोमा कुथः ॥८॥ पुष्पेति । शिखराणि द्रुमाप्राणि । सर्वतः सर्वस्थलम् ॥९॥ सुखानिल इति । अयं कालः । गन्धवान् अत एव सुखानिलः अत एव प्रचुरमन्मधः अतिमन्मथोद्दीपक इत्यर्थः । कालस्प गन्धवत्त्वे हेतुःसुरभिर्मासः वसन्तमास इत्यर्थः कुतः ? जातपुष्पफलद्रुमः ॥१०॥ टी०-तोयमुचाम् अनुदानाम् ॥ ११-१३।।
For Private And Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का. ..
॥३॥
पतमानैः पतद्भिः । अनेन सर्वगुरुप्रेरणैकलीलः सर्वान्तर्याम्युच्यते ॥ १३ ॥ कुसुमोत्कचाः कुसुमोत्कटाः। विक्षिपन् कम्पयन् । मारुतः चलितस्थानः स्वस्थानकुसुमोच्चालितैः पदपदैः अनुगीयते । अनेन "ज्ञानी त्वात्मैव मे मतम्" इत्यात्मभूतज्ञानिनां भक्तिवृद्धये भगवति भुवमवतीणे "इमान् लोकान्स कामान्त्रीकामरूप्यनुसश्चरन् । एतत्साम गायनास्ते" इत्युक्तरीत्या तमनुगच्छन् भक्तलोक उच्यते ॥ १४ ॥ रामानु• नीयत इव पुष्परसोत्कण्ठया स्तूयत इव । अनुगीयत इति पाठे अनुसृत्य गीयत इत्यर्थः ॥ १४ ॥ मत्तकोकिलसन्नादेः मुखवायस्थानीयैः । पादपानर्तयन् । शैलकन्दरनिष्कान्ततया तनिष्क्रमणध्वनियुक्त
विक्षिपन विविधाः शाखा नगानां कुसुमोत्कचाः। मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ १४ ॥ मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान् । शैलकन्दरनिष्कान्तः प्रगीत इव चानिलः ॥ १५॥ तेन विक्षिपतात्यर्थ पवनेन समन्ततः। अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ १६॥
स एष सुखसंस्पर्शो वाति चन्दनशीतलः । गन्धमभ्यावहन पुण्यं श्रमापनयनोऽनिलः॥ १७॥ तया। प्रगीत इव गातुमुपक्रान्त इव । “आदिकर्मणि क्तः कर्तरि च" इति कर्तरि निष्ठा । यद्वा पादपान् नर्तयन् नर्तयितुमिव । “लक्षणहेत्वोः-" इति | शतृप्रत्ययः । मत्तकोकिलसन्नादैःप्रगीतः प्रहृष्टगीतः सन् । शैलकन्दरात् नैपथ्यस्थानानिष्क्रान्तः। अनेन वेदप्रवर्तनमुखेन लोकस्य भत्तयुत्पादनाय वैकुण्ठादवतीर्णो भगवानित्युच्यते ॥ १५॥ रामानु०-अत्र वायोर्नर्तकगायफसाधर्म्यमुच्यते । नर्तयितुं भुक्तावस्थानीयैर्मसकोकिलसन्नादः पादपानर्तयनिय ॥ १५ ॥ विक्षिा पता विविध प्रेरयता पवनेन । अत्यर्थ समन्ततः संसक्तशाखाया अमी पादपाः प्रथिताः मालावनिवद्धा इव भान्ति । अनेन भगवत्कृपया परस्परमनु रक्ता भागवता उच्यन्ते ॥ १६॥ मन्दमारुतं वर्णयति-स एप इति । स्पार्शनप्रत्यक्षत्वादेष इत्युक्तिः । चन्दनशीतलः मलयगतचन्दनेन शीतलः, दक्षिणमारुत इत्यर्थः । चन्दनवच्छीतलो वा । गन्धं पुष्पगन्धम् । पुण्यं रम्यम् । सुखसंस्पर्श इत्यनेन मान्यसुक्तम् । एवं शैत्यमान्यसौरभ्यवान् । अत विक्षिपन्निति । कुसुमोत्कचा:-कुसुमोत्कटाः । चलितस्थानः स्वस्थानकुसुमाञ्चालितः षट्पदैः मारुतः गीयत इव ॥ १४ ॥ मत्तेति । अत्र वायोः नाटयितृगायक साधमुच्यते। नर्तयितुर्मुखवाद्यस्थानीयैः मत्तकोकिलसन्नादेः पादपान् नर्तयन्निव शैलकन्दरनिष्क्रान्तः प्रगीत इव शैलकन्दरनिर्गतध्वनियुक्ततया गातुमुपक्रान्त इव च भवत्यनिल इत्यर्थः ॥ १५॥ टी०-विक्षिपता दुमामाणीति शेषः ॥ १५॥ १७ ॥
kk
For Private And Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
एव श्रमापनयनः । अनेन "सर्वगन्धः सर्वरसः" इत्युक्तस्य भगवतो भक्तेषु सान्निध्यमुक्तम् ॥१७॥ रामानु० - पूर्वश्लोके विक्षिपतेति पठितं वायोस्तीव्रगतित्वं निवार यति स एष इति । अचक्षुर्विषये त्वनिले एष इति निर्देशस्तदानी तनानासान्द्रपर गदशैनात् ॥ १७ ॥ अमी इति । अनेन भगवदनुभवबलात्कारेण "एतत्साम गायन्नास्ते” इत्युक्तसामगानरसिका उच्यन्ते ॥ १८ ॥ गिरिप्रस्थेषु निजप्रस्थेष्वित्यर्थः । तदुत्पन्नैर्दुमैः । संसक्तशिखराः परस्परसंश्लिष्टायाः । शैला भान्ति महान्तः अमीपवनिक्षिप्ता विनदन्तीव पादपाः । षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु ॥ १८ ॥ गिरिप्रस्थेषु रम्येषु पुष्प वद्भिर्मनोरमैः । संसक्तशिखराः शैला विराजन्ते महाद्रुमैः ॥ १९ ॥ पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः । अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ २० ॥ पुष्पिताग्रांस्तु पश्येमान् कर्णिकारान् समन्ततः । हाटकप्रतिसंछन्ना न्नरान्पीताम्बरानिव ॥ २१ ॥ अयं वसन्तः सौमित्रे नानाविहगनादितः । सीतया विप्रहीणस्य शोकसन्दीपनो मम ॥ २२ ॥ मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः । हृष्टः प्रवदमानश्च मामाह्वयति कोकिलः ॥ २३ ॥ पुष्पराशय इव भान्तीत्यर्थः । अनेन सर्वेषां ज्ञानिनामेककण्ठत्वमुक्तम् ॥१९॥ रामानु० - गिरिप्रस्थेध्विति । अत्राविवक्षितसम्बन्नमस्थेष्वित्यर्थः । तत्रोत्पन्नैर्महाद्रुमैः संसक्त शिखरा इति सम्बन्धः । अनेन द्रुमाणामन्नित्यं सूचितम् ॥ १९ ॥ मधुकरा एव उत्तंसाः शिखराणि येषां ते । “पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेपि शेखरे " इत्यमरः । पुष्पावृतशिखोपरि नीलोष्णीषधारिणः । सगीतिकं नृत्यन्त इव भान्तीत्यर्थः । अनेन भगवद्भक्त्या नर्तनपरा गम्यन्ते ॥२०॥ पुष्पिताग्रान् पुष्पितोपरि प्रदेशान् । अत एव हाटकसंछन्नान् पीताम्बरांश्च नरानिव पश्य । पुष्पिताग्राः कर्णिकाराः सुवर्णवस्त्राभरणवन्त इव भान्तीत्यर्थः । अनेन भगवत्सारूप्यं ॥ गता उच्यन्ते ॥ २१ ॥ एवं मद्भक्तेषु सर्वेषु मदनुभवतृप्तेषु बद्धा मां दुःखीकुर्वन्तीत्याह-अयमिति । इदानीं वसन्तवर्णनेन नगरनिर्गममारभ्य त्रयोदश वत्सरा गता इति गम्यते ॥ २२ ॥ एवं वासन्तपुष्पसमृद्धिं वर्णयित्वा तथैवोद्दीपनभूतपक्षिरवानाह मामित्यादिना । पूर्वार्द्ध स्पष्टम् । मां अमी इति । षट्पदैरनुकूजन्तः विनदन्तीवेति सम्बन्धः ॥ १८ ॥ प्रस्तरेषु च रम्येषु इति पाठः । प्रस्तरेषु पुष्पवद्भिः दुमैः संसक्तशिखराः शैलाः विराजन्त इति सम्बन्धः ॥ १९ ॥ पुष्पेति । पुष्पसंछन्नशिखराः पुष्पालंकृत शाखाः । मारुतोत्क्षेपचञ्चलाः वायुचलनेन चलनवन्तः । मधुकरोत्तंसाः मधुकरावतंसाः । अभी पादपाः प्रगीता इव गातुमुपक्रान्ता इवेति सम्बन्धः । गातुमुपक्रान्तसालङ्कारविलासपुरुषा इव स्थिता इत्यर्थः । मधुकरोत्क्रोशाः इति वा पाठः ॥ २० ॥ टी०-हाटकप्रति सञ्छन्नाः अत्र हाटकशब्देन तन्मयान्याभरणानि ॥ २१-२२ ॥
For Private And Personal Use Only
LA
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥३॥
स.
१
शोकिनं मां दृष्टः कोकिलः । प्रवदमानः प्रवदन् विजयघोपं कुर्वन् सन् आह्वयति स्पर्धत इवेति गम्योत्प्रेक्षा । ज्ञानेकवत्सलं मामविज्ञाय केवलं
टी.कि.का. कर्मठा मा स्पर्धन्त इति भावः ॥२३॥ नत्यूहकः कुक्कुटभेदः । वननिर्झरे प्रणदन्नित्यन्वयः । अनेन केवलजपपरा उच्यन्ते । ज्ञानभक्त्योरेख भगवतः सद्यः प्रीत्यावहत्वात् साधनान्तरपरो नातिप्रिय इति रहस्यम्। “ज्ञानी त्वात्मैव. मे मतम् । भक्तिकीतो जनार्दनः" इत्यादिवचनात्॥२४॥ किमयं सर्वदेत्थं एष नत्यूहको हृष्टो रम्ये मां वननिर्झरे । प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ २४ ॥ श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिता परमं प्रत्यनन्दत ॥२५॥ एवं विचित्राः पतगा नानारावविरा विणः । वृक्षगुल्मलताः पश्य संपतन्ति ततस्ततः ॥२६॥ विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः। भृङ्गराज प्रमुदिताः सौमित्रे मधुरस्वराः ॥२७॥नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि । स्वनन्ति पादपाश्चमे ममानङ्गप्रदी पनाः ॥ २८ ॥ अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः । मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति ॥२९॥
न हि तां सूक्ष्मपक्ष्माक्षी सुकेशी मृदुभाषिणीम् । अपश्यतो मे सौमित्र जीवितेऽस्ति प्रयोजनम् ॥ ३०॥ शोकावहः नेत्याह-श्रुत्वेति । श्रुत्वा प्रमुदिता प्रिया मामाहूय परमं प्रकामं प्रत्यनन्दत । नत्यूहरवाकर्णनोद्दीपिता मामाहूय विविध क्रीडारसमनुभूती वतीत्यर्थः । अनन्यप्रयोजनस्य जपः प्रीत्यावह इति भावः ॥२५॥ एवमिति स्पष्टम् ॥ २६॥ विहगाः स्त्रियः पुंविगैः विमिश्राः आश्लिष्टाः सत्यः । आत्मव्यूहाभिनन्दिताः अनुरूपेण कान्तेन सहितासीत्येवं सजातीयैः श्ाषिताः। भृङ्गराजप्रमुदिताः भृङ्गराजझङ्कारश्रवणसन्तुष्टाः । तदुद्दीपनेन मधुर स्वराः रम्यरतिकूजिताः वर्तन्ते । एतान् पश्यति शेषः । अनेनाचार्यपरतन्त्राः सामगानपरा उच्यन्ते ॥२७॥ विक्रन्दैः शब्दैः । स्वनन्ति स्वनन्तीव । अनेन नानाविधभगवन्नामकीर्तनपराः श्लाघ्यन्ते ॥२८॥ षट्पदस्वननिःस्वन इति । अग्नेः निःस्वनवत्त्वं ज्वलनावस्थायां दृष्टम् । अनेन स्वप्रेमजनक भक्तियुक्ता उच्यन्ते ॥२९॥ न हीति । एतेष्वेवं मत्प्रेमपरतन्त्रेषु संसारिचेतनो दुःखमनुभवतीत्येतन्ममासमिति भावः ॥ ३० ॥ पष इति । नत्यूहः जलकुकुटः ॥ २५-२६ ॥ विमिश्रा इति । भृङ्गाजप्रमुदिताः मधुरस्वराः आत्मपूहाभिनन्दिताः आत्मीयज्यूहरभिनन्दिताः, विहङ्गाः खी। विहङ्गाः, पुंभिः पुरुषविह, विमिश्राः संयुक्ताः पश्येति पूर्वेण सम्बन्धः ॥ २७ ॥ दात्यूहेति । दात्यहगतविक्रन्दैः दात्यूहगदितविरावैः ॥ २८ ॥ अशोक इति।
For Private And Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
KA अयं काला मम दयितायाः रुचिरो हि प्रियतरो हीत्यर्थः । यदीहेदानी दयिता स्यात्तदातीव तुष्येदिति भावः। कोकिलाकुलसीमान्तः कोकिलरवाकुल
चतुस्सीम इत्यर्थः॥३१॥ मन्मथायाससम्भूतः मदनपीडाजनितः। वसन्तस्य गुणेन रामणीयकेन वर्धितः । क्षिप्रं धक्ष्यति नतु चिरात् । इवशन्दो वाक्या Kलङ्कारे॥३२॥ आत्मप्रभवः मन्मथः । भूयस्त्वं प्रवृद्धत्वम् ॥३३॥ दृश्यमानः। पुष्पादिद्वारा । स्वेदसंसर्गदूषकः मलयमारुतद्वारा स्वेदसम्बन्धनिवर्तकः ।।
अयं हि दयितस्तस्याः कालो रुचिरकाननः। कोकिलाकुलसीमान्तो दयिताया ममानघ ॥ ३१ ॥ मन्मथायास सम्भूतो वसन्तगुणवर्धितः। अयं मां धक्ष्यति क्षिप्रंशोकानिचिरादिव ॥ ३२ ॥ अपश्यतस्तां दयितां पश्यतो रुचिरदुमान् । ममायमात्मप्रभवो भूयम्त्वमुपयास्यति ॥ ३३ ॥ अदृश्यमाना वैदेही शोकं वर्धयते मम । दृश्य मानो वसन्तश्च स्वेदसंसर्गदूषकः ॥ ३४ ॥ मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम् । सन्तापयति सौमित्रे ऋरश्चैत्रो वनानिलः ॥३५॥ अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः । स्वैः पक्षैः पवनोद्भूतैर्गवाक्षैः स्फाटिकै रिव ॥३६॥ शिखिनीभिः परिवृतास्त एते मदमूछिताः । मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥३७॥ रतिश्रान्तिहर इत्यर्थः॥३४॥ क्रूरः मन्मथोद्दीपकत्वात् । अत्र चकारो द्रष्टव्यः ॥३५॥ ततस्ततः तत्र तत्र प्रदेशे । पवनोबूतैः अत एव स्पष्टदृष्टशुभ्रनाल जालत्वात् स्फाटिकेर्गवाक्षेखि स्थितेः । यदा स्फाटिके स्फटिकप्रधानैः चन्द्रार्कपरम्परायास्तत्तुल्यत्वादिति भावः । अनेन भगवत्कृपाप्रवर्तितविविध कर्मपरा उच्यन्ते ॥३६ ॥ रामानु-अमी इति । पर्वहः । वर्हाणां स्फाटिकगवाक्षसाम्यं नर्तनावस्थायाम् अन्तरान्तरा विततोलशुभ्रनालतया ॥ ३६॥ शिखिनीभिः मयर स्त्रीभिः परिवृताः अत एव मदमूञ्छिताः मदव्याप्ताः। त एते पूर्वश्लोकोक्ता एते शिखिनः। मन्मथाभिपरीतस्य पूर्वमेव मन्मथाभिव्याप्तस्य । मम पुन अनेः स्वनवत्वं ज्वलनावस्थायां संभवति ॥ २९ ॥ ३० ॥ अयमिति । अयं कालो मम दयितायाः दयितः इष्ट इति सम्बन्धः ॥ ३१॥ मन्मथायासेति । न
चिरादिव इत्यस्योत्तरलोकेन सम्बन्धः । मन्मथायाससम्भूतः मन्मथपीडाजनितः । क्षिप्रं धक्ष्यतीति सम्बन्धः ॥ ३२ ॥ अपश्यत इति । नचिरादेव इदानीमेव, Kआत्मप्रभवः कामः, भूयस्त्वं प्रवृद्धत्वमुपयास्यतीति सम्बन्धः ॥ ३३ ॥ अदृश्यमानेति । स्वेदसंसर्गशामक: वसन्तस्य स्वेदशामकत्वं मलयानिलसाहचर्यात् ।
टी-स्वेदसंसर्गदूधकः स्वेदसंसर्गशामकः ॥ ३४ ॥ चिन्ताशोकबलात्कृत सन्ततस्मरणादुःखपरवशमित्यर्थः ॥ ३५ ॥ ३६॥ शिखिनीभिरिति । एते मपूराः मदमूञ्चिताः मदाविष्टाः ॥३॥
For Private And Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ला
वा.रा.भ.
॥४
॥
मन्मथवर्धनाः। अन्यरतिदर्शनस्य उद्दीपनत्वादिति भावः । सशिष्यभक्तदर्शनं मे सर्वत्र भक्त्युत्पादनव्यामोहं जनयतीत्यर्थः ॥ ३७॥ पश्येत्यादिश्लोक टी.कि.को. द्वयमेकान्वयम् । नृत्यन्तं स्वयं लीलारसप्रवृत्तं भर्तारं प्रति मन्मथार्ता रत्यथै तमाकष्टुकामा शिखिनी उपनृत्यति । तामेव रामां कान्ताम् । मनसा स. १ उपधावति । समीपमागन्तुमिच्छतीत्यर्थः । उपधावनं च रत्यर्थमिति द्योतयति-पितत्येति । रुतैः रतिकूजितैः । उपलक्षितः । पक्षविस्तारणं च रत्यर्थ पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति । शिखिनी मन्मथातॆषा भर्तारं गिरिसानुषु ॥ ३८॥ तामेव मनसा रामा मयूरोप्युपधावति । वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥३९॥ मयूरस्य वने नूनं रक्षसा न हृता प्रिया । तस्मानृत्यति रम्येषु वनेषु सह कान्तया ॥४०॥ मम त्वयं विना वासः पुष्पमासे सुदुस्सहः ॥४१॥ पश्य लक्ष्मण संरागं तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामाद्भार रमतेऽन्तिके ॥४२॥ मामप्येवं विशालाक्षी जानकी जातसम्भ्रमा। मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥४३॥ पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति
मे । पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥४४॥ व्यापारः। उपहसन्निव प्रसन्नमुख इत्यर्थः । यद्वा कान्ताविरहिणं मामुपहसन्निवेत्युत्प्रेक्षा । अत्र शिष्याचार्ययोरन्योन्यप्रावण्यमुच्यते ॥ ३८ ॥३९॥ वने उपभोगयोग्ये देशे रावणः सीतां हृतवान् । न तु नगर इति हादों भावः,न हृता अस्य भाग्यवशादिति भावः। तस्मादित्यादि । एतादृशरम्यदेशकालेषु धन्याः कान्ताभि क्रीडन्तीति भावः॥४०॥ अमुमेवाशयमुहाटयति-मम त्विति । विना । सीतयेति शेषः॥४१॥ रामानु-ममेति । विना, सीतयेति शेषः । अस्प लोकस्य ममाप्येवमित्येतच्छ्लोकानन्तरावस्थानमुचितम् । वनदुर्गवर्णनप्रकरणस्वारस्यात् ॥४१॥ सम्यग्रागः संरागः तम्, कान्तानुरागमित्यर्थः । तिर्यग्योनिगतेषु तिर्य। ग्योनिजातेषु । लोके स्त्रियं पुमाननुवर्तते न तु स्त्री पुरुषम्, अतोतीवास्याः कामः । अहो वसन्तवैभव इति भावः ॥ ४२ ॥ विशालाक्षी मवलोकन |विस्फारितेक्षणा । जातसम्भ्रमा जातत्वरा । यदि नापहृता भवेत् तदा मामेवाभिवर्तेत । अत्र चापलं नाम सञ्चारिभावः॥४३॥ शिशिरात्यये वसन्ते । पुष्प भारसमृद्धानां पुष्पाणि अमितानि पुष्पाणीत्यर्थः। संसारिदुःखं पश्यतो मे ज्ञानिलाभोऽकिञ्चित्कर इव भातीत्यर्थः ॥४४॥ रामानु०-पुष्पभारेति समं । पश्येति । मन्मथार्ता शिखिनी गिरिसानुषु नृत्यन्तं भर्तारं मयूरम् उपनृत्यति ॥ ३८॥ तामिति । रामा शिखिनी रुतैरु(र)पहसन्निवेत्यर्थः ॥ ३९ ॥ "मयूरस्य" इति
॥
४
॥
For Private And Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मधुकरोत्कररित्यन्तेन पुष्पभाराणां मकरन्दनिर्भरत्वं सूचितम् ॥ ४४ ॥ उक्तमर्थ विशिष्य दर्शयति-रुचिराण्यपीति । अतिश्रिया अत्यन्तकान्त्या । रुचिराण्यपि अस्म दनुपयोजनान्निष्फलानि भवन्ति । निर्भरमकरन्दभरिततया मधुकरसमूहः समं महीं यान्ति ॥१५॥ बदन्तीति । शकुनाः मम कामोन्मादकराः सन्तः अन्योन्यमाह्वयन्त इव । कलं मधुरम् रावं वदन्ति, शब्दं कुर्वन्तीत्यर्थः । मम कामोन्मादकरणार्थ सङ्घीभवितुमन्योन्यमाह्वयन्त इवेत्युत्प्रेक्षा । अनेन ।
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया । निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥४५॥ वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम् । आह्वयन्त इवान्योन्य कामोन्मादकरा मम ॥ ४६ ॥ वसन्तो यदि तत्रापि यत्र मे वसति प्रिया। नूनं परवशा सीता सापि शोचत्यहं यथा ॥४७॥ नूनं न तु वसन्तोऽय देश स्टशति यत्र सा। कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥४८॥ अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया । किं करिष्यति सुश्रोणी सा तु निर्भत्सिता परैः ॥ ४९ ॥ श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी । नूनं वसन्तमासाद्य परि त्यक्ष्यति जीवितम् ॥५०॥ दृढं हि हृदये बुद्धिर्मम सम्प्रति वर्तते । नालं वर्तयितुं सीता साध्वी मदिरहं गता
॥५१॥ मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः। ममापि भावः सीतायां सर्वथा विनिवेशितः॥५२॥ स्वदयोत्तम्भकज्ञानिव्यापार उक्तः ॥ १६ ॥ शोचति शोचेत् ॥४७॥ गूढदेशपापणेन तद्देशे वसन्तप्रसङ्गाभावान्न तस्याः शोकप्रसक्तिरित्याशय ।। पावसन्ताभावपि मां विना न जीवितं धारयिष्यतीत्याह-नूनमिति ॥१८॥ वसन्तप्राप्तिमङ्गीक्रत्याह-अथवेति ॥४९॥ रामा०-वसन्तगुणोपलम्भनपक्षे मदना
तुरा परैर्भत्सिता च सा कामवस्थां प्रपद्यत इति संशयेनाह-अथवति ॥ ४९ ॥ श्यामा यौवनमध्यस्था ॥५०॥ उक्तमथै सहेतुकं ढयति-दृढं हीति । अस्यान्ते इति करणं द्रष्टव्यम् । वर्तयितुं जीवितुम् । नालंन समर्था ॥५१॥ रामा०-साध्वी विरहं गतेति च विशेषणदयं हेतुगभितम् ॥ ५१ ॥ अत्र हेतुमाह-मयीति । भावः अनुरागः। तत्त्वतः एकतत्त्वतया। सर्वथा “न चास्य माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा।" इत्युक्तप्रकारेण । अनेन स्वस्य जीव श्लोकानन्तरं "मामप्येवम्" इति श्लोकः ॥ ४०-४७ ॥ नूनमिति । यत्र सा तं देशं वसन्तो न स्पृशति नूनम्, तथापि मया बिना कथं कालं यापयेदिति खिद्यते-कथं हीति ॥ ४८-५० ।। सत्यक्ष्यति जीवितमित्यत्र हेतुमाह-दृढ़ हीति । सीता वर्तयितुं जीवितुं नालं न समथेति मम हृदये वर्तत इति सम्बन्धः। साध्वी
१२१
For Private And Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatieth org
Acharya Shri Kalasagasun Gyarmandie
वा.रा.भू.
सम्बन्धःस्वाभाविक उक्तः ॥५२॥ एवं वसन्तोद्दीपनतामुक्त्वा मलयमारुतोद्दीपनतामाह-एप इत्यादिना । पुष्पवहः पुष्पगन्धवहः । अनेन सौरभ्य टी.कि.का. मुक्तम्, सुखस्पर्श इत्यनेन मान्यम् । हिमावहः हिमवत्त्वावह इति शैत्यम् । “तुपारः शीतलः शीतो हिमः मप्तान्यलिङ्गकाः" इत्यमरः। तां विचिन्तयतः स०१ विरहिण इत्यर्थः । पावकप्रतिमः सन्तापकर इत्यर्थः ॥ ५३ ॥ उक्तमर्थं विवृणोति-सदेति । आभ्यां संसारिण्यकिञ्चित्करी स्वदया स्वस्याप्यसह्येत्यु ।
एष पुष्पवहो वायुः सुखस्पों हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ ५३॥ सदा सुखमहं मन्ये यं पुरा सह सीतया। मारुतःस विना सीतां शोकं वर्धयते मम ॥ ५४॥ तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिनदति ॥ ५५॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः । पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥५६॥ पश्य लक्ष्मण सन्नादं वने मदविवर्धनम् । पुष्पिताग्रेषु वृक्षेषु
द्विजानामुपकूजताम् ॥ ५७॥ च्यते ॥५४॥ मध्ये यत्किंचिदाश्वसनं दृष्टमनुवदति द्वाभ्याम्-तामिति । तदा प्रथमदर्शनकाले सीताया वियोगपूर्वकाले वा । वायसः पक्षी । विहङ्गः आकाशगतः सन् । यः प्रणदितः परुषं वाशितवान् । सः इदानीं तां विना तद्विरहावस्थायां पादपगतःसन् प्रहष्टं यथा तथा अभिनर्दति । पूर्वमाकाश गतः सन् परुषनादेन तद्विश्वेपं सचितवान, इदानी पादपगतः सन् प्रहृष्टनादेनास्याः संश्लेषं सूचयतीत्यर्थः ॥५५॥ एतदेव विवृणोति-एष इति । तत्र तदानीम् । प्रतिहारकः वियोजकः सन् । आभ्यां यादृच्छिकपासङ्गिकसुकृतदर्शनमुक्तम् ॥५६॥ पश्येति । अनेन परमपदे ज्ञानप्रधाने साम मद्विरहं गतेति चाजीवनहेतुद्वयं द्रष्टव्यम् ॥ ५१-५३ ॥ सदेति । य मारुतं पुरा सीतया सह वर्तमानकाले ॥ ५४॥ टी०- सम्प्रति सीताप्राप्तिसूचकं शकुन व्यतिरेकान्वयमुखे नाह-तां विनेति । तदा पञ्चवटयां सीतया सह वर्तमानकाले । वायसः पक्षी । विहङ्गः सन विहायसा गच्छन् । संप्रणदितः परुष भाषितवान् । इदानीं तो विना JI तया विहीनावस्थायां पादपगतः प्रहृष्टमभिनर्दति । पूर्वमाकाशगतः सन परुषनादेन तस्या विश्लेष सूचितवान्, इदानी पादपगतः सन प्रहृष्टनादेन तस्याः संश्लेष सूचयतीत्यर्थः ॥ ५५ ॥ एतदेव विवृणोति-एष इति । एष खलु विहङ्गः विहायसा गच्छतीति विहङ्गः । तत्र तदानीम् । वैदेह्याः प्रतिहारकः अपहारकः, वियोजक इति यावत् । इदानीं तु स पक्षी मा तस्याः समीपमुपनेष्यतीति सम्बन्धः ॥ ५६ ॥ पश्येति । सन्नादं पश्य शब्दं वित्यर्थः ॥ ५७-६५ ॥
-
-
-
IN५॥
For Private And Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagersun yanmandir
गायिनां नित्यमुक्तानां स्थितिरुक्ता ॥५७॥ रामा -पश्यति । सन्नादं पश्य शब्द शृण्वित्यर्थः ॥ ५७ ॥ पवनेन विक्षिप्तां कम्पितां प्रियामिव स्थितां तिलकमञ्जरी| षट्पदः भृङ्गोऽभ्येति । अनेन भगवदयाविषयभूतस्योत्तरक्षणे द्वयप्राप्तिर्भवितेत्युच्यते ॥५८॥ कामिनां विरहिणाम् । शोकवर्धनः दुःखवर्धनस्वभावः स्वभावतो दुष्टप्रकृतिरित्यर्थः । अशोकः पवनोत्क्षिप्तैः वायुना पत्राणां बहिश्चालितैः स्तबकैः मां तर्जयन्निव स्थितः । त्वत्संहारार्थमिमे तप्तबाणाः पञ्च विक्षिप्ता पवनेनैतामसौ तिलकमञ्जरीम् । षट्पदःसहसाभ्येतिमदोद्भूतामिव प्रियाम् ॥ ५८॥ कामिनामयमत्यन्त मशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः॥ ५९॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः। विभ्रमोत्सिक्तमनसः सागरागा नरा इव ॥६०॥ सौमित्र पश्य पम्पायाश्चित्रासु वनराजिषु । किन्नरा नरशार्दूल विचरन्ति ततस्ततः ॥६॥ इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः। नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ६२॥ एषा प्रसन्नसलिला पद्मनीलोत्पलायुता। हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥६३॥ जले तरुणसूर्याभैः षट्पदाहतकेसरैः। पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ॥ ६४ ॥ चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा। मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥६५॥ पवनाहितवेगाभिरूमिभिर्विमलेऽम्मति'
पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥६६॥ बाणेन स्थापिताः इति भीषयन्निव स्थित इत्युत्प्रेक्षा । संसारिणमनुजीवयन्तं मां ज्ञानिनो लजितं कुर्वन्तीत्यर्थः ॥ ५९॥ पुनरपि ज्ञानिनां समृद्धिं दर्श। यन्वर्णयति-अमी इत्यादिना । कुसुमशालिनः अत एव साङ्गरागाः। विभ्रमोसिक्तमनसः विलासगर्वितमनसः।रागिण इति यावत् । नरा इव भान्ति॥६०॥ सौमित्र इति ।स्पष्टम् ॥६१ ॥ इमानीति । नलिनानि रक्तोत्पलानि । जलेतरुणसूर्यवत् प्रतितरङ्गं प्रतिफलितबालसूर्यवत् ॥ ६२ ॥ विरजादृष्टया पम्पा वर्णयति-एपेत्यादिभिश्चतुर्भिः। “सौगन्धिकं तु करारम्" इत्यमरः। शोभत इति शेषः॥६३ ॥ रामा०-पम्पा सौगन्धिकान्वितेति पाठः ॥ १३ ॥ जल इति । पङ्कजैरभिसंवृतेत्यन्वयः ॥ ६ ॥ चित्रप्रस्थवनान्तरा चित्रतीरवनपरिधाना । अन्तरं परिधानम् ॥ ६५ ॥ पवनाहितवेगाभिः पवनोत्पादित पषनेति । पवनाहतवेगाभिः पवनाहतसंजातवेगाभिरित्यर्थः ॥६६॥६॥
For Private And Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.को
वेगाभिः। ताड्यमानानि कशाभिस्ताब्यमानानीव ॥६६॥ एवं पम्पादर्शनजकामोद्रेकमरत्यवस्थया दर्शयति-पोति । “स एकाकी न रमेत" इतिवद्विर जातीवासो मे न रोचत इति लक्ष्मणायाभिव्यनक्ति ॥६७॥ वामत्वं वक्रत्वम् । गतां दूरगताम् । स्मारयिष्यति स्मारयति । कल्याणतरवादिनी शुभतर वचनशीलाम् । मृगमाहरेति चरमश्रुतमेव वाक्यमस्य हृदये वर्तते ॥ ६८ ॥ अद्यागतः इदानीं वर्तमानः । पुष्पिताः द्रुमाः येन स पुष्पितद्रुमः । सर्वथा ।
पद्मपत्रविशालाक्षी सततं पडूजप्रियाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥६७ ॥ अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् । स्मारयिष्यति कल्याणी कल्याणतरवादिनीम् ॥ ६८॥ शक्यो धारयितुं कामो भवेदद्यागतो मया। यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः ॥ ६९॥ यानि स्म रमणीयानि तया सह पवन्ति मे । तान्येवाऽरमणीयानि जायन्ते मे तया विना ॥ ७० ॥ पद्मकोशपलाशानि दृष्ट्वा दृष्टिर्हि मन्यते । सीतामा नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥७१॥ पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः। निःश्वास इव सीताया
वाति वायुर्मनोहरः ॥ ७२ ॥ कामो दुःसह इति उच्यते ॥ ६९ ॥ भोग्यस्य वसन्तस्य कुतो बाधकत्वम् ? तबाह-यानीति ॥ ७० ॥ नेत्रकोशाभ्यां नेत्रदलाभ्याम् । सीताने स्मार यित्वा सन्तापयन्तीत्यर्थः ।। ७१ ॥ रामानु-पद्मकोशपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देन नेत्रपिधानभूतपक्ष्मप्रदेश उच्यते ॥ १ ॥ सर्वप्राणिना प्राणहेतुर्वायुरेवास्मत्सर्वस्वापहारं कुरुत इत्याह-पोति। पद्मकेसरसंसृष्टः धूलीकरणं वायुकार्यम् । तथा च सर्वप्राणहेतुरेव सर्वधूलीकरणप्रवृत्तः, सर्वसंहार प्रवृत्त इत्यर्थः । यद्वा पद्माविरहात् पद्मकेसराणि प्रतिकूलानि सन्ति वायोः साहाय्यं कुर्वन्ति । “पादारुन्तुदमेव पङ्कजरजः" इति स्वजनसहजबाधकं कथं - नास्मद्वाधकम् । राजसप्रकृतित्वादस्मानपि बाधितुमुपक्रमते । केसरशब्देन तत्स्थरजसोऽत्र विवक्षितत्वात, किअल्कानामानयनायोगात्, एतन्मूलं अहो इति । वामत्वं कुटिलत्वम् ॥ ५८-७० ॥ पनकोशेति । पद्मकोशपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देन नेत्रपिधानभूतपक्ष्मप्रदेशा उच्यन्ते । टीका-पयकेसरसंस्पृष्टम् इत्यनेन सौरम्यमुक्तम् । वृक्षान्तरविनिस्मृत इत्यनेन मान्यमुक्तम् ॥ ७१-८४ ॥
॥६॥
For Private And Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagersun Gyanmandir
कण्टकिसंसर्गः। पद्मकेसरसंसृष्टः नायं वातः किंतु केसरी। सिंहः इत्यपि ध्वनिः । यदा पद्मकेसरैः संसृष्टः । स्वयमेव संहारक्षमः । तदुपरि ससहायः ।। यद्वा रूपवान् ह्यसहायशूरः, रूपरहितोऽयं कथं न सहायमपेक्षेत ? रूपवान् दृढशरीर इत्यपि ध्वनिः । वायुर्बाधकश्चेत्त्वया पूर्वमेव परिहत्य वर्तितव्यम् तबाह-वृक्षान्तरविनिस्मृतः । दूरे दृष्ट्वा परिहर्तुं शक्यते । वृक्षपण्डे पूर्वमात्मानं सङ्गोप्य स्थित्वा झटिति विनिर्गतः । यद्वा यथा राजकुमारः सौकुमार्येण छायामागेणागच्छति तथायमपीत्यर्थः । यद्वा मन्मथतापेन विश्रमाय तरुच्छायमपि नाश्रयितुं क्षमते । यदि तेऽहं बाधकः तर्हि दूरादपसरेत्यत्राहनिःश्वास इव सीतायाः । पूर्वपरिचितवदवभासमानतया परिहर्तुमपि न शक्नोमि । यद्वा सीतानिश्वासतुल्यतया सात्र किं वृक्षमूले निलीना समागच्छ तीति चापलातिशयेनान्यत्र न चलितुं शक्नोमि । “सुरभिनिःश्वसिते दधतस्तृषाम्" इति निःश्वासस्य सौरभ्यं कविभिरुक्तम् । यद्वा न केवलमनिलः सपरिकर एव बाधते, किं तु स्मारकतयापि वाति । न कदाचिदायाति । सर्वदायाति । सकलमपि काननं सविलासं संचरति । यदा । वाति " वा गतिगन्धनयोः" स्वार्जितगन्धेन सर्वान् परवशीकरोति । एतादृशबाधकोपि न यः कश्चिदित्याह-वायुः सर्वोज्जीवनहेतुः । यद्वा " भीषास्मादातः पवते" इति मत्तो भीतो मां भर्त्सयति । बाधनप्रकारमाह-मनोहरः । आन्तरमपि पदार्थमपहरति । पद्मकेसरसंसृष्ट इत्यनेन शैत्यमुक्तम् । वृक्षान्तर विनिःसृत इत्यनेन मान्द्यम् । निःश्वास इव सीताया इति सौरभ्यम् । यद्वा पद्मकेसरसंसृष्ट इत्यनेन चोरसमाधिरुच्यते । स्वस्वरूपापरिज्ञानाय भीजनभीषणाय च भस्मोद्धूलितवदनः समायाति । वृक्षान्तरविनिःसृतः । पथिकानां स्वसमीपागमनपर्यन्तं गूढतया स्थित्वा तेषु समीपमागतेषु सपदि समुत्तिष्ठन्निव भाति । निःश्वास इव सीतायाः चिरपरिचित इव सरससँल्लापविशेषैः कस्ते ग्रामः किं ते नामोत सम्भाषमाण इव स्थितः । वाति धनस्य हस्तगतिपर्यन्तं निःस्पृहतया ततस्ततः सञ्चरन्निव स्थितः । वायुः चौर्य दृष्ट्वा केनचित् ग्रहीतुमुयुक्तश्चेल्लाघवेन हस्तग्रहणानहः । मनोहरः नापाततोपाहरत्, अपि तु सुगुप्तमपि । अनेन निर्हेतुकहरिदयाप्रवाह उपवर्ण्यते-पद्मकेसरसंसृष्टः । “ड्यापोः संज्ञाछन्दसोः-" इति ह्रस्वः। पद्मायाः केसरैः तत्तुल्यानुरागैः संसृष्टः, पुरुषकारभूतलक्ष्मीप्रणयप्रवृत्त इत्यर्थः । “पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः । किमेतन्निर्दोषः क इह जगतीति त्वमुचितैरुपायविस्मार्य स्वजनयसि माता तदसि नः ॥" वृक्षान्तरविनिःसृतः "ऊर्ध्वमूल मधःशाखमश्वत्थं प्राहुरव्ययम् ।" इति वृक्षत्वेनोक्ते संसारमण्डले प्रवृत्तः। निःश्वास इव सीतायाः "स्त्रीप्रायमितरत्सर्वम्" इति परतन्त्रतया स्त्रीतुल्यानां लोकानाम् आश्वासको धारकश्चेत्यर्थः । वाति अनवरतं प्रवहति । वायुः सार्वत्रिकः । मनोहरः मानसिकसकलकल्मपहरः । द्रविडोपनिषद्व्याख्या
For Private And Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
वा.रा.भ.
कारैर्व्याख्यातोयं श्लोकः ॥ ७२ ॥ अथ विरजाया अर्वाक्प्रदेशवर्तिनां राजसतामससात्त्विकभेदभिन्नानां चेतनानां स्वरूप स्वकटाक्षविषयभूतं दर्शाटी.कि.का. यति-सौमित्र इत्यादिना । दक्षिण इत्यनेन पम्पादक्षिणतीरं क्रमेण प्रविष्ट इत्यवगम्यते । अनेन कर्णिकारवर्णनेन सत्यलोकादिषु जृम्भमाणा राजसी
स.१ वृत्तिरुच्यते । यष्टिं लताम् ॥ ७३ ॥ अधिकमिति । अनेन ऋश्यमूकसमीपगमनं द्योतितम् । रजोवर्धकलोक उक्तः ॥ ७४॥ प्रदीप्ताः ज्वलिताः । ॥ ७५ ॥ पम्पेत्यादिसाधसप्तश्लोकाः । इमे उपशोभन्त इत्यन्वयः। तदुपरि दृश्यन्त इत्यन्वयः । संसक्ताः अविरलाः । मधुमन्धिन इति सर्वविशेषणम्।।
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि । पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ ७३ ॥ अधिकं शैल राजोऽयं धातुभिः सुविभूषितः। विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥७॥ गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्र पुष्पितैः। निष्पन्त्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः॥७९॥ पम्पातीररुहाश्चमे संसक्ता मधुगन्धिनः। मालती मल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥७६॥ केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः । माधव्यो गन्ध पूर्णाश्च कुन्दगुल्माश्च सर्वशः॥७७ ॥ चिरिबिल्वा मधूकाश्च वञ्चुला वकुलास्तथा । चम्पकास्तिलकाश्चैव नाग वृक्षाः सुपुष्पिताः ॥ ७८॥ नीपाश्च वरणाश्चैव खजूराश्च सुपुष्पिताः ॥ ७९ ॥ पद्मकाश्चोपशोभन्ते नीलाशोकाश्च
पुष्पिताः ॥ ७९ ॥ लोध्राश्च गिरिष्टष्ठेषु सिंहकेसरपिञ्जराः । अकोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥८॥ लिङ्गवचनविपरिणामः कार्यः । एवं पुष्पितपदमपि । पम्पातीररुहा इमे मालत्यादयः पदार्था उपशोभन्ते इत्येकोन्वयः । मालती जातिः । मल्लिका पण्डाः मल्लिकासमूहाः। करवीराः प्रसिद्धाः। सिन्धुवाराः निर्गुण्ड्यः । वासन्त्यः पीतवर्णपुष्पाः लताः। “अत्र पीतायां वासन्ती हेमपुष्पिका" इति । वैजयन्ती। माधव्यः अतिमुक्तलताः । गन्धेन पूर्णाः गन्धपूर्णाः । कुन्दानां गुल्माः कक्षाः कुन्दगुल्माः। चिरिबिल्वाः नक्तमालाः। मधूकाः मधुद्रुमाख्या M॥७॥ वृक्षाः । वञ्चलाः वेतसाः । वकुलाः प्रसिद्धाः । तिलकाः क्षुरकाः । नागवृक्षाः नागकेसराः। नीपाः जलकदम्बाः । वरणाः वरणवृक्षाः । खजूराः प्रसिद्धाः। पद्मकाः पद्मपाख्या वृक्षविशेषाः । लोधाः शाबरवृक्षाः। सिंहकेसरपिञ्जराः सिंहकेसरवर्णा इत्यर्थः । अकोलाः निकोचकाः । कुरण्टाः पीतवर्णपुष्पाः
For Private And Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
महासहाख्या गुल्माः। पूर्णकाः शाल्मलिभेदा वृक्षविशेषाः । पारिभद्रका निम्बाः । पाटलयः इकारान्त आर्षः। कोविदाराः युगपत्रकाख्या वृक्षाः। मुचुलिन्दाः नारङ्गवृक्षाः । अर्जुनाः ककुभवृक्षाः । केतकानि हेमवर्णपुष्पाणि इति पूर्वस्माद्विशेषः । उद्दालकाः श्लेष्मातकवृक्षाः। शिरीषाः कपीत. नाख्या वृक्षाः। शिशुपाः भस्मगर्भाख्या वृक्षाः। धवाः मधुराख्या वृक्षविशेषाः । कुरवकाः रक्तवर्णपुष्पा महासहाख्या गुल्माः । रक्तपदं विस्पष्टार्थम् ।।
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः। मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ॥ ८१॥ केतकोदालकाश्चैव शिरीषाः शिंशुपा धवाः । शाल्मल्यः किंशुकाश्चैव रक्ताः कुरखकास्तथा । तिनिशा नक्तमालाश्च चन्दनाः स्पन्दना स्तथा ॥ ८२ ॥ पुष्पितान पुष्पिताग्राभिलताभिः परिवेष्टितान् । द्रुमान् पश्येह सौमित्र पम्पाया रुचिरान् बहून् ॥ ८३ ॥ वातविक्षिप्तविटपान् यथासन्नान दुमानिमान । लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः ॥ ८ ॥ पादपात्पादपं गच्छन् शैलाच्छैलं वनादनम् । वाति नैकरसास्वादः सम्मोदित इवानिलः ॥ ८५॥ केचित्पर्याप्त
कुसुमाः पादपा मधुगन्धिनः । केचिन्मुकुलसंवीताः श्यामवर्णा इवावभुः॥ ८६ ॥ प्रतिनिशाः नमिद्रुमाः । नक्तमालाः चिरिबिल्वभेदाः । चन्दनाः प्रसिद्धाः । स्पन्दनाः वृक्षविशेषाः ॥ ७६-८२ ॥ पुष्पितानिति । पम्पायाः सम्बन्धिन इति शेषः ॥ ८३ ॥ वातविक्षिप्तविटपान वायुविधूतशाखानिति तात्कालिककान्तिविशेषोक्तिः । यथास पण संस्प्रष्टुं शक्यते तथा आसत्रान् । समीपवर्तिन इत्यर्थः । इयता ग्रन्थेन विषयान्तरप्रवणाः प्राकृताः उक्ताः ॥८॥ पादपात्पादपमिति । । कच्छमित्यपि ज्ञेयम् । नैकरसास्वादः अनेकमधुरसकवलनेन । संमोदितः सञ्जातसंमोद इव ॥ ८५ ॥ केचिदिति । पर्याप्तकुसुमा इत्यनेन मुकुलाल्पत्वम् । मुकुलसंवीता मुकुलैः समन्तात् वेष्टिता इत्यनेन विकसितपुष्पस्वल्पत्वं चावगम्यते। श्यामवर्णाः वृन्तवर्णेनेति भावः। आबभुः आभान्ति । लडथें लिट् ॥ ८६ ॥ पादपात्पादपमिति । नैकरसास्वादसंमोदित इव अनेकरसास्वादनेन जातसंमोद इव ॥४५॥ केचिदिति । पर्याप्तकुसुमा मुकुलसंघीताः । एतत्पुष्पमुकुलप्राचुर्याभिप्राये
For Private And Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
खा.रा.भू.
८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टी.कि.कां. मृष्टं रम्यम् । स्वादु रसवत् । रागमत्तः अभिनवपुष्पकुतूहलाकुल इत्यर्थः । अवलीयते सक्तो भवति ॥ ८७ ॥ रामा० - मधुलिप्सया पुष्पात्पुष्पान्तरं गच्छन्तं मधुकरं विलोक्योत्प्रेक्षते इदमिति ॥ ८७ ॥ पुनर्मधुकरस्य चापलं दर्शयति-निलीयेति । निलीय कचित् पुष्पे क्षणमात्रं स्थित्वा । पुष्पान्तरे भूयसी स० १ मिव मधुसमृद्धिं दृष्ट्वा तत्क्षणादन्यत्र पुष्पे गच्छति । एवं सर्वत्रेति ज्ञापयितुं पम्पातीरद्रुमेष्वित्युक्तम् ॥ ८८ ॥ इयं भूमिः । स्वयं निपतितैः, अति इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि । रागमत्तो मधुकरः कुसुमेष्ववलीयते ॥ ८७ ॥ निलीय पुनरुत्पत्य सहसा न्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥ ८८ ॥ इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता । स्वयं निपतितैर्भूमिः शयनप्रस्तरौरिव ॥ ८९ ॥ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु । विकीर्णेः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥ ९० ॥ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् ॥ ९१ ॥ पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः । आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः । कुतुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण ॥ ९२ ॥ सुकुमारैरित्यथः । कुसुमसङ्घातैः उपस्तीर्णा व्याप्ता सती । शयनप्रस्तरैः शयनास्तरणैरिव सुखाकृता सुखावहा कृता ॥ ८९ ॥ नगसानुषु विकीर्णैः विविधैः इतस्ततः स्वयं पतितैः पुष्पैः । विविधाः प्रस्तराः कृता हीत्युत्प्रेक्षा । विविधा इत्यस्य विवरणं पीतरक्ता इति । इदमुपलक्षणम् नानावर्णा इत्यर्थः । क्वचित्पीतवर्णचम्पकादिपुष्पाणि पतितानि हेममयपर्यङ्क इव भान्ति । क्वचिद्रक्तवर्णकर्णिकारादिपुष्पाणि पतितानि पट्टवस्त्र रचिततलिमानीव । इत्येवं नानावर्णनानाशय्या इव भान्तीति भावः ॥ ९० ॥ हिमान्त इत्यर्धम् । हिमान्ते वसन्ते । वृक्षाणां पुष्पसम्भवं पुष्पसमृद्धिं वक्ष्यमाणस्य संक्षेपेणोक्तिः ॥ ९१ ॥ रामा० - हिमान्ते शिशिरादी वृक्षाणां यः पुष्पसंभवोऽस्ति तम् । अस्मिन् काले पश्येत्यर्थः ॥ ९१ ॥ पुष्पेति । पुष्पमासे वसन्ते । सङ्घ र्षात् पुष्पिता अमी तरवः षट्पदनादिताः सन्तः परस्परमाह्वयन्त इव । यूयं वयमिव न पुष्पिता इत्यन्योन्यं भृङ्गरवेण व्याजेन वदन्तीवेत्युत्प्रेक्षा । णोक्तम् ॥८६॥ मधुलिप्सया पुष्पात्पुष्पान्तरं गच्छन्तं मधुकरं विलोक्योत्प्रेक्षते इदमिति । मृष्टं शोधितम्, निर्दोषमित्यर्थः । स्वादु मधुरम् ॥ ८७॥ ८८ ॥ इयमिति । इयं भूमिः शयन प्रस्तरैः स्वयं निपतितैः कुसुमसङ्घातैरुपस्तीर्णा अत एव सुखाकृतिः । इमां पश्येति परेण संबद्धयते ॥ ८९ ॥ विविधा इति । नगसानुषु विशीर्णैर्विविधैस्ते रेव पुष्पैः पीतरक्ताः विविधाः प्रस्तराः कृता हीत्युत्प्रेक्षा ॥ ९२ ॥ हिमान्त इति । हिमान्ते शिशिरादौ वृक्षाणां पुष्पसंभवम् ॥ ९१ ॥ पुष्पमासे वसन्ते सङ्घर्षादिव
For Private And Personal Use Only
ዘ ረ ዘ
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
अर्घत्रयमेकान्वयम् वा । आह्वयन्त इवेत्युक्त्वा कुसुमोत्तंसविटपाः पूर्वोक्ताः तरवः बहु अधिकं शोभन्त इति ॥ ९२ ॥ काममुद्दीपयन् । अन्यरतिदर्श नस्य उद्दीपकत्वादिति भावः ॥ ९३ ॥ यदिदं पम्पायाः रूपम् एवं मन्दाकिन्याश्च मनोहरं रूपम् । कथमेतत्सादृश्यं तस्या इत्यत्राह-स्थान इति । मनोरमाः जगति विख्याताः तस्या गुणाः स्थाने युक्ताः ॥ १४ ॥ ननु परपुरुषेणापहृता कथं रतये प्रार्थ्यते ? तत्राह-साध्वीति। वसेमहि । “भवांस्तु सह
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् । रमते कान्तया साध काममुद्दीपयन् मम ॥ ९३ ॥ मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम् । स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥ ९४ ॥ यदि दृश्येत सा साध्वी यदि चेह वसेमहि । स्टहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ ९५॥ न ह्येवं रमणीयेषु शादलेषु तया सह । रमतो मे भवेच्चिन्ता न स्टहाऽन्येषु वा भवेत् ॥ ९६॥
अमी हि विविधैः पुष्पैस्तरखो रुचिरच्छदाः । काननेऽस्मिन् विना कान्तां चित्तमुन्मादयन्ति मे ॥ ९७॥ वैदेह्या गिरिसानुषु रंस्थते । अहं सर्व करिष्यामि जाग्रतः स्वपतश्च ते ॥” इत्युक्तवता त्वया सह वसेमेत्याशयेन बहुवचनम् । शकाय शकत्वाय । ऐश्वर्य इन्द्रत्वस्य प्राथमिकत्वात्तथोक्तम् । “रुच्यर्थानां प्रीयमाणः" इति चतुर्थी । उत्तम पुरुष प्रति नासत्यमुच्यत इत्याशयेन रघूत्तमेत्युक्तिः॥ ९५ ॥ रामा०-यदि चेह वसेन्मयि । मयि मत्समीपे ॥ ९५॥ उक्तेऽथे हेतुमाह-नहीति । रमतः रममाणस्य । हि यस्मात् । चिन्ता न भवेत् अयोध्यायाः अलाभकृता चिन्ता न स्यात् । अन्येषु शकत्वादिषु । रहस्यप्येवंविधमानुषत्वभावनानुरूपं वचनं योगिनो बुध्येरनिति ॥ ९६ ॥ रामाय-नहीति । न स्पृहान्येषु वा भदेदिति सम्यक् । अन्येषु ब्रह्मलोकादिषु ॥ ९६ ॥ अमी इति । विना वर्तमानस्येति शेषः ॥ ९७॥ पुष्पिता ये वृक्षास्तानपि पश्येति पूर्वेण सम्बन्धः ॥ ९२ ॥ ९३ ॥ मन्दाकिन्पास्त्विति । मन्दाकिन्पास्तत्मसिद्धरूपम् एवं मनोहरं यदि मवेत्तर्हि तस्या जगति | विख्याता मनोहराः गुणाः स्थाने युक्ताः इति योजना । टीका-मन्दाकिन्याचित्रकूटपर्वतवातन्याः । स्थाने युक्ताः । “ युक्त द्वे साम्प्रतं स्थाने " इत्यमरः । रूपमेतन्मनोहरमिति पाठे-पम्पाया यदिदं मनोहर रूपमस्ति, एतन्मन्दाकिन्या विद्यते चत्ताहै तस्या जगति विरुपाता मनोहरा गुणाः स्थाने युक्ता इति योजना ॥२४॥ यदीति । मयि मत्समीपे । शनाय काक्रत्वाय ॥१५॥नहीति।
For Private And Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
स०१
॥९॥
9
पश्येत्यादिसार्घश्लोकः । पुष्करैः पौः। आयुतां व्याप्ताम् । कारण्डवाः जलकाकाः । प्लवैः जलकुक्कुटैः । वराहेति । तीर इति शेषः ॥९८॥ अधिक मित्यर्धम् । विहङ्गमैः उक्तभिन्नः ॥९९॥ स्मृत्वा वर्तमानस्येति शेषः ॥१०॥ पुनस्त्वर्थः । विरहीकृतम् विरहिणमित्यर्थः । मृगीभिः सहितान् । मृगान् पश्य, वैदेह्या विरहीकृतं मां पुनः पश्येत्यन्वयः । एतेषु सकलत्रेषु सुखं सञ्चरत्सु ममैकस्याहो कष्टावस्थेति भावः ॥ १०१ ॥ रामानु -पुनः
पश्य शीतजलां चेमा सौमित्र पुष्करायुताम् । चक्रवाकानुचरितां कारण्डवनिषेविताम् । प्लवैः क्रौञ्चैश्च सम्पूर्णी वराहमृगसेविताम् ॥ ९८ ॥ अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः ॥ ९९ ॥ दीपयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामा चन्द्रमुखी स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ १.०॥ पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । मां पुनर्मूगशावाक्ष्या वैदेह्या विरहीकृतम् ॥ १०१ ॥ व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः। अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायुते ॥ १०२ ॥ पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥ १०३ ॥ जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवते यदि वैदेही पम्पायाः पवनं सुखम् ॥ १०४॥ पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥ १०५ ॥ शब्दोप्यर्थे । मामपि पश्येति सम्बन्धः ॥ १०१ ॥ व्यथयन्तीति । सञ्चरन्तः, मृगादय इति शेषः॥ १०२॥ पश्येयमित्यर्धम् । ततः तदा । स्वस्ति शुभम् | V॥१०३॥ जीवेयमिति स्पष्टम् ॥ १०४॥ पद्मकतारगन्धवहमिति लक्षणयार्थः। धन्याः सकान्ताः। पदप्रयोजनं त्वाचार्या ऊचुः । पद्मं च सौगन्धिक
च पद्मसौगन्धिके । ते वहति प्रापयतीति पद्मसौगन्धिकवहम् । अत्र पद्मसौगन्धिकयोर्वहनानुपपत्तेस्तद्द्वन्धो लक्ष्यते । लक्षणायाश्च प्रयोजनेन भवित व्यम् । यथा गङ्गायां घोष इत्यत्र पावनत्वादि । तथात्र प्रयोजनम् । यथा पद्मस्पैव प्राणसमीपानयनेपि उपरि स्थितः परिमलः शीतलो गृह्यते । नान्तः स्थित उष्णमिश्रः तथायं वायुरपि उपरिस्थशीतलपरिभलमादाय समागच्छतीत्यर्थः । यद्वा पद्मकेसरसंसृष्ट इत्यनुक्तेः पद्मसौगन्धिकोपरिवर्ति अन्येषु ब्रह्मलोकादिषु ॥ ९६-९९ ॥ दीपयन्तीति । प्रिया स्मृत्वा स्थितस्य मे काम द्रुमाः दीपयन्तीति सम्बन्धः ॥१०॥ पदयेति । पुनःशब्दोऽप्यर्थे । मामपि पश्येति सम्बन्धः ॥ १.१॥ व्यथयन्तीति । सञ्चरन्तः मृगा इति शेषः ॥ १०२-१०४ ॥ पझेति । पद्मसौगन्धिकवहं पद्मसौरभवहम् । धन्याः
-
S
-
-
-
-
For Private And Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
परिमलावह इत्यर्थः । गुणगुणिनोरभेदविवक्षया पद्मसौगन्धिकेत्युक्तिः। उभयोक्त्या नानापुष्पग्रथितमालिकाधारिण इव नानापुष्पपरिमलं वहतीत्यु | च्यते । शिवं शुद्धम् । तथा चान्यासंस्पर्शितोक्त्या प्राथमिकमलयमारुत इत्युच्यते । शोकविनाशनम् । विरहिणो दक्षिणपवनः शोकवर्धनः नतु शोक विनाशनः । तथा च जीवतो हि शोकं कुर्यात् जीवितापायकरणेन शोकधर्म्यभावाच्छोकविनाशनम् । धन्या एवं विधे मलयानिले वाति सति एकान्त
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया। कथं धारयति प्राणान विवशा जनकात्मजा॥१०६ ॥ किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् । सीताया जनकं पृष्टः कुशलं जनसंसदि ॥१०७॥ या मामनुगता मन्दं पित्रा प्रवाजितं वनम् । सीता सत्पथमास्थाय वनु सा वर्तते प्रिया ॥१८॥ तया विहीनः कृपणः कथं लक्ष्मणधारये। या मामनुगता राज्याभ्रष्टं विगतचेतसम् ॥ १०९ ॥ तच्चार्वश्चितपक्ष्माक्षं सुगन्धि शुभमव्रणम् अपश्यतो मुखं तस्याः सीदतीव मनो मम॥ १०॥
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥ १११॥ स्थलमन्वेष्य शयनपराः केचन सन्ति हि । सेवन्ते कदा समागमिष्यत्ययं पवन इत्यवसरप्रतीक्षा भवन्ति । सेवा झवसरप्रतीक्षा । पम्पोपवनमारुतम् आकरादागतानिमिव स्थितम् । समुद्रादुत्थितवडवानलमिवेत्यर्थः। (प्रत्येक श्लोकव्याख्यानेप्ययमेवाभिप्राय उक्तः)॥ १०५ ॥ श्यामेति । विवश प्राणत्यागेपि न स्वतन्त्रेत्यर्थः॥१.६॥ किन्विति । सीतया सह मम कुशलं पृष्ट इत्यर्थः ॥ १०७॥ मन्दं भाग्यरहितम् । “मूढाल्पापद्धनिभाग्या मन्दाः स्युः" इत्यमरः । सत्पथं पतिव्रतामार्गमास्थाय अनुगतेत्यन्वयः ॥ १०८॥धारये जीवामि । विगतचेतसं विकलहृदयम् ॥१०९॥ अञ्चित पक्ष्माक्षम् अञ्चितानि पूजितानि, स्निग्धानीति यावत् । पक्ष्माणि ययोस्ते अश्चितपक्ष्मणी अक्षिणी यस्य तत् । शुभं शोभमानम् । अत्रणम्, निर्दोषमित्यर्थः । व्रणकिणरहितं वा ॥ ११०॥ स्मितेति । स्मितहास्यान्तरयुतं “कान्तस्मिता लक्ष्मण जातहासा" इत्युक्तरीत्या स्मितेन नैसर्गिक सकान्ताः ॥१०५॥१०६॥ किंन्विति । सीतयेति सहार्थे तृतीया । सीतया सहितस्य तब कुशलमिति पृष्टोऽहं जनकं किं वक्ष्यामीति सम्बन्धः ॥१०७॥ टीका-धारये प्राणानिति शेषः ॥ १०८॥ १०९ ॥ तदिति । अवणं निदोषम् ॥ ११० ॥ स्मितहास्यान्तरयुतं प्रसत्रहास्यविशेषेण युक्तम् । टी०-यहा स्मितं मन्दहासः, हास्यं प्रकटहासः, अन्तरम
For Private And Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्मितेन हास्यान्तरेण आगन्तुकहास्येन च युक्तम् । गुणवत् स्ववचनापेक्षया उत्कर्षवत् । मधुरं हितं प्रियहितम् । अतुलम्। “प्रियवादि च भूतानाम्” इत्युक्तरामवचनमप्यस्य न सदृशमित्यर्थः । संसारादुत्तीर्णस्य चेतनस्य "एतत्साम गायन्नास्ते" इत्युक्तसामध्वनिं कदा श्रोष्यामीति व्यञ्जयति ॥११३॥ स्वयं दुःखं प्राप्य स्थितापि स्वदुःखमप्रकाशयन्ती हर्षे भावयन्ती । साधु मन्मथार्तिनिवर्तकं वचनमभ्यभाषत । पूर्वमिति शेषः । अनादिकालं मम
प्राप्य दुःखं वने श्यामा सा मां मन्मथकर्शितम् । नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥ ११२ ॥ किन्नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज । क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम् ॥ ११३ ॥ गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सल्यू । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥ ११४ ॥ [ इति रामस्तु विलपन् हतनौरिव सागरे । न ददर्श तदा पारं शोकस्य पुरुषर्षभ ॥ ] इति रामं महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥ ११५ ॥ संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥ ११६ ॥
योग्यो जीव इत्यर्थः ॥ ११२ ॥ सा स्तुपा क्व कथं कीदृक्प्रकारेति पृच्छन्तीं कौसल्यां किं वक्ष्यामि । अतिमनस्विनीमित्यनेन यथार्थ वक्ष्यामि चेत्तदानीमेव वात्सल्यातिशयान्नश्येदित्युच्यते ॥ ११३ ॥ किमत्र युक्तं तत्राह - गच्छेति । ऋते विना ॥ ११४ ॥ रामानु०- न ह्यहं जीवितुं शक्तस्तामृते जनका त्मजामित्यस्यानन्तरम् इति रामस्तु विलपन्नित्यादयः केचन श्लोकाः कतिपयकोशेषु दृश्यन्ते । ते बहुकोशेश्वदृष्टत्वाद्वाल्मीकिपाकाप्रतीतेश्च तैर्विना कथासङ्गत्युपपत्तेश्च न व्याख्याताः।। ११४।। इतीति । अव्ययं युक्तिभिरविनाश्यम् ॥ ११५ ॥ संस्तम्भ संस्तम्भस्व, धैर्यमवलम्बस्वेत्यर्थः । अकलुषात्मनां संधैर्यहृदयानाम् । ईदृशानां त्वादृशानाम् । अवसर:, यथावसरं तदुक्तमित्यर्थः । गुणवत् उपचारवत् ॥ १११ ॥ टीका-प्राप्येति । श्यामासम्पूर्णयौवना, उपभोगयोग्येति यावत् । मन्मथकशितं मन्मथपीडितम् अल्यकालविलम्बमप्यसहमान मित्यर्थः । तथापि नष्टदुःखेव सा मनोनुकूलं यथा भवति तथा । अभ्यभाषत अभिमुखी ॥ ११२ ॥ किं विति । सा स्नुषा कुत्र वर्तते कथं च किंप्रकारेति च पृच्छन्तीं कौसल्यां किन्नु वक्ष्यामि यथावृत्तं वक्ष्यामि अन्यद्वक्ष्यामि वा । उभयमपि वक्तुं न शक्यमिति भावः । टी०-इदं मदीयं दुःखं तावदास्ताम्, वनवासानन्तरं गतेन मया बन्धुविषयप्रश्रपि दुरुतर इत्याहकिन्विति ॥ ११३ ॥ ११४ ॥ इति राममिति । अव्ययम् युक्तिभिः खण्डितुमशक्यम् ॥ ११५ ॥ ११६ ॥
For Private And Personal Use Only
टी.कि.कां. स० १
॥१०॥
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मन्दा अल्पा, कलुपितेत्यर्थः ॥ ११६ ॥ वियोगजं दुःखं भवतीत्येतल्लोकवृत्तं स्मृत्वा तहेतुभूतं प्रियजनविषयातिस्नेहं त्यजेत्यर्थः। तत्र श्लेषगर्भमर्था । न्तरं न्यस्यति अतीति । स्नेहः प्रीतिः तैलं च । अतः वात्सल्यप्रवृत्ति विहाय चेतनसन्तरणोपायं चिन्तयेत्यर्थः ॥ ११७॥ न भविष्यति विनशिष्यती त्यर्थः ॥ ११८॥ प्रवृत्तिर्वार्ता ॥ ११९ ॥ अदितेः इन्द्रस्य मातुः ॥ १२० ॥ स्वास्थ्यं धैर्यम् । नष्टकार्याथैः नष्टकार्यरूपप्रयोजनैः पुरुषैः । अयत्नेन
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने । अतिस्नेहपरिष्वङ्गादतिरार्दापि दह्यते ॥ ११७॥ यदि गच्छति पातालं ततो ह्यधिकमेव वा । सर्वथा रावणस्तावन्न भविष्यति राघव ॥ ११८॥ प्रवृत्तिलभ्यतां तावत्तस्य पापस्य रक्षसः। ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ ११९ ॥ यदि यात्यदितेर्गर्भ रावणः सह सीतया । तत्रा प्येनं हनिष्यामि न चेद्धास्यति मैथिलीम् ॥ १२०॥ स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः। अर्थों हि नष्टकार्यार्थ यत्नेनाधिगम्यते ॥ १२१ ॥ उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् । सोत्साहस्यास्ति लोके ऽस्मिन् न किञ्चिदपि दुर्लभम्॥१२२॥ उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । उत्साहमात्रमाश्रित्य सीतां प्रति
लभेमहि ॥१२३॥ त्यज्यतां कामवृत्ततं शोकं संन्यस्य पृष्ठतः। महात्मानं कृतात्मानमात्मानं नावबुद्धयसे ॥१२४॥ यत्नाभावेन ॥१२१॥ रामानु०-स्वास्थ्यं स्वभावावस्थानं धैर्यमिति यावत् ॥ १२१ । अतो यत्नः कर्तव्य इत्याह द्वाभ्याम्-उत्साह इत्यादिभ्याम् ॥१२२॥१२३॥ कामे वत्तो व्यापारो यस्य स तथा तस्य भावस्तत्त्वम् । पृष्ठतः संन्यस्य तिरस्कृत्येत्यर्थः । आत्मानम् कृतात्मानं शिक्षितमनस्कम् । महात्मानं महाधैर्यम् नाबबुद्धयसे । तस्मात्त्यज्यतामिस्यन्वयः । किं वात्सल्येन तप्यसे । “साधुकारी साधुर्भवति पापकारी पापी भवति" इति भवद्भिव स्मत्वेति । वियोगजं दुःखं स्मृत्वा प्रिये जने स्नेहं त्यज । कुतः ? अतिस्नेहेति ॥ ११७-१२० ॥ स्वास्थ्यमिति । स्वास्थ्य धेर्यमित्यर्थः । अर्थों हीति । नष्टकार्या: नष्टकार्यरूपप्रयोजनेः । पुरुषैः नष्टधैः पुरुषैर्वा अर्थः प्रयोजनः अयत्नेन नाधिगम्यते ॥१२१-१२३॥ त्यज्यतामिति । आत्मानं कृतात्मानं शिक्षितान्तःकरणम् ।
स०-भतिस्नेहकरणे कदाचिद्वियोगेन दुःणं भवति । अतो वियोगजं दुःख स्मृत्वा प्रिये जने स्नेहं त्यज । तदेव दृष्टान्तेनाह-अतीति । आपात्यनेन विरोधाभासस्सूल्यते । लोके आईवस्तुनो दाहा भावात् ॥ ११ ॥
For Private And Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
कृतां शास्त्रमर्यादां किं नावबुद्धयस इत्यर्थः ॥ १२४ ॥ एवमिति । अत्र शोकमोहशब्दाभ्यां दयावात्सल्ये उच्यते । तयोस्त्यागो नाम शास्त्रमर्यादा टी.कि.को. Mनुसारेण चेतनरक्षणोद्योगः ॥१२॥ अभ्यतिक्रामत्, अनित्यत्वादडभावः । पारिप्लवद्रुमां चञ्चलद्रुमाम् । अनेन भगवतः संसारिमण्डलाभिमुख्यं स. सूचितम् ॥१२६॥ सर्गार्थ पुनः सङ्ग्रहेण दर्शयति द्वाभ्याम्-निरीक्षमाण इति । विचार्य सीतामन्विष्येत्यर्थः ॥ १२७॥ मत्तगजवत विलासेन गन्तुं शीला
एवं सम्बोधितस्तत्र शोकोपहतचेतनः । न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत् ॥ १२५ ॥ सोभ्यतिकाम दव्यग्रस्तामचिन्त्यपराक्रमः । रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम् ॥ १२६॥ निरीक्षमाणः सहसा महात्मा सर्व वनं निर्झरकन्दरांश्च । उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ १२७॥ तं मत्तमातङ्ग विलासगामी गच्छन्तमव्यग्रमना महात्मा । स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव ॥ १२८॥ दावृश्य
मूकस्य समीपचारीचरन् ददाद्धतदर्शनीयौ। शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित् ॥१२९॥ मस्यास्तीति तथा । अनेन वनदुर्गप्रदेशेपि निर्भयसञ्चारित्वमुच्यते । अव्यग्रमनाः अचञ्चलचित्तः, अप्रकम्प्यरामविषयप्रेमभार इत्यर्थः । महात्मा अप्रच्युतधैर्यः । अप्रमत्तः गमनसौन्दर्यानुभवेप्यसक्तः । सः “रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ।" इति सुमित्रया सन्दिष्टः । लक्ष्मणः केय लक्ष्मीयुक्तः। तं सीतावियोगार्तम् । गच्छन्तं 'मत्तमातङ्गगामिनम्' इत्युक्तरीत्या गमनचारुतया सर्वान् वशीकुर्वन्तं राघवम् । धर्मेण संस्तम्भेत्यादिराजनीति कथनेन, बलेन 'तत्राप्येनं हनिष्यामि' इति स्वबलकथनेन च । ररक्ष निर्दुःखमकरोत् ॥१२८॥ अथ सीताप्राप्तिबीजमुपक्षिपति-ताविति । ऋश्यमूकस्य ऋश्यमूकाख्यपर्वतस्य । समीपचारी समीपसञ्चरणशीलः । वालिभयादिति शेषः । चरन् कदाचित्पम्पोपान्ते पर्यटन् । अद्भुतं यथा भवति तथा दर्शनीयौ । शाखामृगाणां वानराणाम् अधिपः सुग्रीवः । तरस्वी बलवान् । वितत्रसे तत्रास । व्यत्ययेनात्मनेपदम् । भीतोऽभूत् । न चिचेष्ट न चिचेष्टे । व्यत्ययेन परस्मैपदम् । स्तब्धोऽभूदित्यर्थः ॥ १२९॥ महात्मानं महाधृतिम्, परमात्मानं वा किं न बुद्धचस इत्यर्थः। टी०-कामवृत्तत्वं मन्मथपरतन्त्रत्वम् ॥१२४॥१२५॥ पारिप्लवद्रुमा चञ्चलद्रुमा ता पम्पामतिक्रामत् अत्यनामत ॥१२६ ॥१२७॥ धर्मेण वलेन च "संस्तम्भ राम भद्रं ते" इत्यादिराजनीतिरूपधर्मकथनेन "तत्राप्येनं हनिष्यामि" इत्यादिस्ववलकथनेन चेत्यर्थः ॥१२८॥ ताविति ।
For Private And Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तत्र पम्पावने । विषादचिन्ताभयहेतव उत्तरसर्ग व्यक्तीभविष्यन्ति ॥ १३० ॥ न केवलं सुग्रीव एव वस्तः, तत्सचिवा अपीत्याह-तमिति ।। आश्रमं मतङ्गाश्रमम् । पुण्यं धर्मवर्षकम् । सुखं सुखकरम् । शरण्यं मुनिजनवासयोग्यम् । सदैव वानरसेवितान्तम्, वानरसेवितमध्यमिति दुष्प्रवेश त्वोक्तिः। तौ दृष्ट्वा हरयः वानराः विवस्ताः । मुनिवेषेण वालिपरितो समागताविति शङ्कयेति भावः । हरयः तौ दृष्ट्वा वस्ताः सन्तः आश्रममभिजग्मु ।
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ । दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः ॥१३०॥ तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् । त्रस्ताश्च दृष्ट्वा हरयोभिजग्मुर्महौजसौ राघव लक्ष्मणौ तौ ॥१३१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे प्रथमः सर्गः ॥१॥
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥१॥
उद्विग्रहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ॥२॥ जारित्यन्वयः। अस्मिन् सर्गे सार्वत्रिंशदुत्तरशतश्लोकाः ॥१३१॥ रामानु०-तमिति । तं मतङ्गशापाद्वालिनो दुष्प्रवेशत्वेन प्रसिध्दम् । हरयः सुग्रीवादयः । बहुवचनप्रयोगस्त ||
सचिवापेक्षया। एतदुपरितनसमें व्यक्तीभविष्यति ॥ १३१ ॥ इति श्रीगोविन्द श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने प्रथमः सर्गः॥१॥ M अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये-तौ वित्यादि । महात्मानौ महाशरीरौ, भद्राकृती इत्यर्थः । वरायुधधरौ अत एव वीरौ ॥१॥ उद्विग्रहृदयः
शाखामृगाणामधिपः सुग्रीवः तो रामलक्ष्मणौ ददर्श । ततः तस्य सुग्रीवस्य चित्तं विभ्रान्तिमत वभवेति सम्बन्धः ॥१२९ ॥१३०॥ तमाश्रम मतङ्गशापात || लावालिनो दुष्प्रवेशत्वेन प्रसिद्ध मतङ्गाश्रमम् । हरयः सुग्रीवादयः, त्रस्ताः वालिप्रेरिताविति बुद्धया भीताः ॥ १३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्व शादीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायो प्रथमः सर्गः ॥१॥॥१॥२॥
टीका-तमिति । तमाश्रमं मतङ्गशापाद्वालिनो दुष्प्रवेशत्वेन प्रसिद्ध मतङ्गाश्रमम् । हरयः सुप्रीवादयः । प्रस्ताः बालिपरितबुदधा मीताः । पुष्पं पवित्रम् । सुखं सुखकरम, अनयोः पदयोर्विशेषणसमासः अयं श्लोकः उत्तरसार्थसमाहकः । एवमेवान्येषु पुराणेषु पम्पादर्शनेन रामस्य कामातत्वं प्रतिपादितम् । अत एव रामो विरहभरेण अमरादीन् शशापेन्युक्तं स्कान्दे-" वैमुख्य गन्धफल्यास्तु अमरानशपत्प्रभुः IAS कोकानिशीथे विश्लेषं पिकमन्यविवर्द्धनम् । चन्दनं सर्पनिलयं वायु सर्पाशन तथा । ज्योत्स्ना कल सञ्छनां शशाप खुनन्दनः ॥” इति ॥ १३ ॥
For Private And Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भ.
॥१२॥
स.
भीतमनस्कः॥२॥ स्थाने स्वस्थाने, निश्चलत्व इति यावत् । व्यवससाद दुःखितमभूत् ॥३॥ धर्म राजधर्म आत्मा मतिर्यस्य स धर्मात्मा । अनु । Mचरैः मन्त्रिभिः सह । चिन्तयित्वा गुरुलाघवं विमृश्य । स्थाने पलायने च गुरुलाघवं विमृश्य च परमोदिनोऽभवत् ॥ ४॥ रामलक्ष्मणौ तत्स्वभाव शशंस ॥५॥ प्रणिहितौ चारौ । छद्मना ऋषिवेषव्याजेन ॥ ६॥ जग्मुः । सुग्रीववचने हितत्वबुद्धयेति शेषः ॥ ७॥ अधिगम्य नानादिक्षु पलायिताः ।
नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ । कपः परमभीतस्य चित्तं व्यवससाद ह ॥३॥ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् । सुग्रीवः परमोद्विग्नः सर्वेरनुचरैः सह ॥ ४॥ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः । शशंस परमोदिनः पश्यस्तौ रामलक्ष्मणौ ॥५॥ एतौ वनमिदं दुर्ग वालिप्रणिहितौ ध्रुवम् । छद्मना चीरवसनौ प्रचरन्ताविहागतौ ॥६॥ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ । जग्मुर्गिरितटात्तस्मादन्य च्छिखरमुत्तमम् ॥ ७॥ ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् । हरयो वानर श्रेष्ठं परिवार्योपतस्थिरे ॥८॥
एकमेकायनगताः प्लवमाना गिरेगिरिम् । प्रकम्पयन्तो वेगेन गिरीणां शिखराण्यपि ॥९॥ एकत्र समागम्य ॥८॥ पुनरपि गिरेगिरि प्यूवमानाः गिरीणां शिखराण्यपि प्रकम्पयन्तः । एकायनगताः क्रमेणैकस्थानगताः सन्तः। एकम् एका किनं सुग्रीवमुपतस्थिर इत्यनुपङ्गः। एवमेकायनगता इति पाठे-एवम् उक्तरीत्या । एकायनगतास्ते प्रकम्पयन्तोऽभवन्निति योजना ॥ ९॥ रामानु०-एव मिति पाठः । अपिशब्दो भिन्नक्रमः । एवमेकायनगता अपि पूर्वोक्तप्रकारेणकस्थानगता आप गिरीणां शिखराणि प्रकम्पयन्तः गिरेगिरिं लवमानाः । जग्मुरिति शेषः । अत्र गिरिशब्दो गिर्येकदेशवाची । एकमेकाषनगता इति पाठे-एक पलायनेन एकाकिन यूथपर्षभं सुग्रीवमधिगम्य । अत एव एकायनगता एकस्थानगताः परिवायोपतस्थिर इति पूर्वेण सम्बन्धः ॥९॥ वेति । तौ वीक्षमाणौ मनः स्थाने न चक्के न स्थापयामास । व्यसनात्कर्तव्यतान्योऽभूदित्यर्थः ॥३॥ धर्मात्मा धर्म राजधर्म आत्मा मतिर्यस्य सा तथोक्तः " आत्मा यत्नो धृतिर्बुद्धिः" इत्यमरः । सुग्रीवः अनुचरेमन्त्रिभिस्सह चिन्तयित्वा गुरुलाघवं विमृश्य अवस्थाने पलायने च गुरुलाघवं विमृश्य परमो दिनोऽभवदिति सम्बन्धः ॥४-८॥ एवमिति पाठः । एवमेकायनगता अपि पूर्वोक्तप्रकारेण एकस्थानगता अपि गिरीणां शिखराणि प्रकम्पयन्तः गिरेः गिरि पूर्व मानाः जग्मुरिति शेषः । एकमेकायनगता इति पाठे-एकाकीभूय भयेन पलायन्तम् अत एव एकम् एकाकिनं यूथपर्षभं सुप्रीवमभिगम्य अत एव एकायनगताः
॥१२॥
For Private And Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दुर्ग गिरिः॥१०॥आप्लवन्तो ययुः, नतु मन्दं ययुरित्यर्थः ॥ ११॥ पर्वतेन्द्रम् ऋश्यमूकम् । पर्यन्तपर्वतेषु तत्र तत्र गत्वा पुनस्तमेव ऋश्यमूकं ययु रित्यर्थः॥१२॥रामा -पर्वतेन्द्रम् ऋश्यमूकैकदेशम् ॥ १२ ॥ वालिकिल्विषेण वालिकपटेन शङ्कितम् । वालिना प्रषिताविमाविति शङ्कितमित्यर्थः ॥१३॥ वालि निमित्तं सम्भ्रमस्त्यज्यताम् । मलय इति पर्वतमात्रस्य नाम । अयं मलयः अयं पर्वतः गिरिवरः ऋश्यमूक इत्यर्थः ॥ १४ ॥रामा०-मलयोऽयमुश्यमूकावयव
ततः शाखामृगाः सर्वे प्लवमाना महाबलाः । बभञ्जुश्च नगांस्तत्र पुष्पितान दुर्गसंश्रितान् ॥ १०॥ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् । मृगमार्जारशार्दूलांस्वासयन्तो ययुस्तदा ॥ ११॥ ततः सुग्रीवसचिवाः पर्वतेन्द्र समाश्रिताः। सङ्गम्य कपिमुख्येन सर्वे प्राञ्जलयःस्थिताः ॥ १२ ॥ ततस्तं भयसंविगं वालिकिल्बिषशङ्कितम् । उवाच हनुमान वाक्यं सुग्रीवं वाक्यकोविदः ॥१३॥ सम्भ्रमस्त्यज्यतामेष सर्वेालिकृत महान् । मलयोऽयं गिरि वरो भयं नेहास्ति वालिनः॥१४॥ यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुङ्गव । तं क्रूरदर्शनं क्रूर नेह पश्यामि वालिनम् ॥१५॥ यस्मात्तव भयं सौम्य पूर्वजात् पापकर्मणः। स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ १६॥ अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम। लघुचित्ततयात्मानं न स्थापयसियो मतौ॥१७॥ बुद्धिविज्ञानसम्पन्न इङ्गितैः सर्वमाचर । न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥१८॥ पर्वतः । 'पर्वतादृश्यमूकात्तु पुष्लुवे यत्र राघवावी' इति मलयस्यैव ऋश्यमूकशब्देन वक्ष्यमाणत्वात् ॥१४॥ वाली वेषान्तरधारी समागत इति भ्रमं वारयति-यस्मादित्यादिना ।। यस्मात् वालिनः । क्रूरं क्रूरकर्माणम् ॥ १५॥ यस्मादिति । पापकर्मणः अनुजभार्यापहारिणः । भयं भयहेतुम् ॥ १६॥ अहो इति । मतो सम्यग्वि चारे॥ १७॥ रामा०-मतौ सम्यग्विचारविषयबुद्धी ।। १७ ।। बुद्धिः सामान्यतो ज्ञानम्, विशेषतो ज्ञानं विज्ञानम्, इङ्गितम् अभिप्रायसूचको व्यापारः । सर्व पूर्वोक्तप्रकारण एकस्थानगताः । यद्वा एकायनगताः। एकमार्गगताः "अयनं वर्ममार्गावपन्थानः" इत्यमरः । सुग्रीवेण एकसुखदुःखा हरयः परिवार्योपतस्थिर इंति पूर्वेण सम्बन्धः ॥९-११॥ तत इति । पर्वतेन्द्रम् ऋश्यमूकम् ॥ १२ ॥ १३ ॥ मलयः श्यमूक इत्यर्थः । टीका-सम्श्रमो भषम । मलयः कपम्फः । भयं नास्ति मता शापादस्प वालिनो दुष्प्रवेशत्वादिति भावः ॥ १४-१६ ॥ अहो इति । मती सम्पग्विचारविषयबुद्धौ ॥१०॥ बुद्धिः सामान्यतो ज्ञानम्, विज्ञानं विशेषज्ञानम् । इङ्गितम् ।
For Private And Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥१३॥
कार्यम् । अबुद्धिम् अबुद्धयादिकम् ॥ १८॥ ततः शुभतरं तद्वाक्यादत्यन्तशुभम् ॥ १९॥ दीर्घा बाहवो ययोस्तौ दीर्घबाहू, इत्येवं सर्वत्र समासः ॥२०॥ वालिप्रणिहिती नाहं वाली समागत इति बिभेमि, किन्तु तत्प्रेषिताविति मत्वेति भावः। एतादृशतदीयपुरुषस्य का प्रसक्तिस्तत्राह-राजान। इति । अत्र राजविषये ॥२१॥ छनचारिणोऽरयः मनुष्येण शत्रुमता ज्ञेयाः । कुत इत्यत्राह विश्वस्तानामिति । विश्वस्तानां शत्रूणां रन्ध्रेषु प्रमादेषु सत्सु । सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः। ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥ १९॥ दीर्घबाहू विशालाक्षी शरचापासिधारिणौ। कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥२०॥ वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ। राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ २१ ॥ अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः । विश्वस्ताना मविश्वस्तारन्ध्रेषु प्रहरन्ति हि ॥ २२ ॥ कृत्येषु वाली मेधावी राजानो बहुदर्शनाः । भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैनरैः॥ २३ ॥ तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम । इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥२४॥
लक्षयस्व तयोर्भावं प्रहष्टमनसौ यदि। विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥२५॥ स्वयमविश्वस्ताः सन्तः प्रहरन्ति हि ॥ २२ ॥ कृत्येषु कर्तव्यकार्येषु । वाली मेधावी दूरदर्शी । स्वभावश्चायं राज्ञामित्याह राजान इति । राजानः बहुदर्शनाः बहूपायज्ञाः । परहन्तारो भवन्ति । ते प्राकृतैः दीनवेषधरैः नरैः ज्ञेयाः ॥ २३ ॥ प्राकृतेन प्राकृतवेषेण । इङ्गितानां भावसूचककायिक Mव्यापाराणाम् । प्रकारैरखान्तरभेदैः। रूपेण सौम्यासौम्यलक्षणेन । व्याभाषणेन अन्योन्यसम्भाषणेन च तो ज्ञेयौ ॥ २४ ॥ यदि प्रहृष्टमनसौ
अभिप्रायसूचको व्यापारः ॥ १८ ॥ १९ ॥ टी०-दीति । सुरसुतः सुरराजः, तदुपमौ । “ पार्थिव तनये सुतः" इत्यमरः ॥ २० ॥ वालिप्रणिहिताविति एतौ शङ्के। कुतः? "राजानो बहुमित्राः 'राजानी वेषान्तरधारिभिमित्रेः शत्रून घातयिष्यन्तीति भावः ॥ २१ ॥ अरयो विज्ञेयाः शोधनीयाः । कुतः १ अविश्वस्ताः अविश्वसनीयाः। अरयो विश्वस्ताना छिद्रेषु प्रहरन्ति, विश्वस्ताना संहारावकाशं दृष्ट्वा तान प्रहरन्तीत्यर्थः ॥ टी०-तहिं कि कर्तव्यमित्यत आह-अरयश्चेति । विश्वस्तानाम अमायाविनामिति कर्मणि ॥१३॥ षष्टी ॥ २२ ॥ बहुदर्शनाः अनेकोपायज्ञाः । प्राकृतैः दीनवेषधारिभिः ॥ २३ ॥ तावित्यादिश्लोकचतुष्टयमेकं वाक्यम् । प्राकृतेनैव प्राकृतवेषधारिणैव । इङ्गिताना भावसूचकदेहव्यापाराणाम् । प्रकारः भेदैः । रूपव्याभावणेन च रूपेण सौम्यासौम्यरूपेण व्याभाषणेन अन्योन्यसम्भाषणेन च तयोर्भावं लक्षयस्व । यदि प्रदुष्टमनसौल
For Private And Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
यदि शुद्धभावो । तदा प्रशंसाभिः तदनुकूलेङ्गितैश्च पुनः पुनः विश्वासयन् ममैवाभिमुखम् अनुकूलं यथा भवति तथा। स्थित्वा स्थापयित्वा ।। धनुर्धरी धनुर्धरतया अत्र वने प्रवेशस्य प्रयोजनं पृच्छ ॥ २५ ॥२६॥ शुद्धेति । यद्येतो शुद्धात्मानौ तदा पुनरपि जानीहि । किं तेनेत्यवाही व्याभाषितैरिति । वाकारश्वार्थः । अदुष्टतेति च्छेदः ॥ २७ ॥ रामानु०-तावित्यादि । रूपव्याभाषणेन च तयोर्भाव लक्षयस्य । यादि प्रदुष्टमनसौ प्रशंसाभिरिङ्गितैश्च
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव । प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ २६ ॥ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम । व्याभाषितैर्वा विज्ञेया स्याहुष्टादुष्टता तयोः ॥ २७ ॥ इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः । चकार गमने बुद्धि यत्र तौ रामलक्ष्मणौ ॥२८॥ तथेति संपूज्य वचस्तु तस्य तत्कपेः सुभीमस्य दुरासदस्य च । महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ॥ २९ ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः ॥२॥
वचो विज्ञाय हनुमान सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥१॥ पुनः पुनर्विश्वासयन् ममैवाभिमुखं यया भवति तथा । स्थित्वा स्थापयित्वा । अस्य वनस्य प्रवेशस्य प्रयोजनं पृच्छ । धनुर्धरावेती शुद्धात्मानौ यदि तदानीमाप पूर्वोक्तप्रकारेण ती मदीयौ कृत्वा आगमनप्रयोजनं जानीहि ॥ २४-२७ ।। सुग्रीववचनं समीचीनममन्यतेत्याह-इतीति ॥२८॥ संपूज्य श्लापयित्वा । सुभीमस्य दुरासदस्येत्येताभ्यां सुनीतित्वं सूचितम् । महानुभावः वेषान्तरधारणसमर्थः । सः हनुमान् । यत्र रामो लक्ष्मणश्च तं देशं ययावित्यन्वयः ॥२९॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वितीयः सर्गः ॥२॥ प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषांचित् | स्वपरत्वे वर्तमाने केषांचिद्विषयान्तरपावण्यमवलोक्य दूयमानमानसस्य दयावृत्तिविशेषः प्रतिपादितः। द्वितीय चेतनस्य भगवदपराधदण्डभीतस्य तस्मिन्त्राभिमुख्यमुक्तम् । अथ तल्लाभहेत्वाचार्यकृत्यं दर्शयति तृतीये-वच इत्यादि ॥१॥ तहि प्रशंसादिभिरिङ्गितैश्च पुन:पुनः विश्वासयन् ममैवाभिमुखं यथा तथा स्थित्वा स्थापयित्वा । अस्य वनस्य प्रवेशस्य प्रयोजनं पृच्छ । धनुर्धरौ शुद्धात्मानौ यदि तदानीमपि पूर्वोक्तप्रकारेण तो मदीयो कृत्वा आगमनप्रयोजनं जानीहि । इङ्गितादिभिर्भावपरिज्ञाने हेत्वन्तरमाह व्याभाषितेर्वा इति । व्याभाषितः ताभ्यो सह सम्भाषणः ॥२४-२८०टी०-उक्तसर्थ सगृहाति-तथेति ॥२९॥ इति श्रीमहेश्वर श्रीरामायणतत्वदीपिकाख्याया किष्किन्धाकाण्डव्याख्यायां द्वितीयः सर्गः ॥२॥१॥
For Private And Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥१॥
कपीति । रूपान्तरपरिग्रहसामर्थ्यमुच्यते मारुतात्मज इति । शठवुद्धितया वञ्चकबुद्धितया। भिक्षुरूपं संन्यासिवेषम् । “भिक्षुः परिवाद कर्मन्दी पारा टी.कि.का. शर्यपि मस्करी।" इत्यमरः॥२॥ तत इति साधः। विनीतवत् सविनयम् । उपागम्य । प्रणिपत्य नमस्कृत्य । श्लक्ष्णया अपरुषया । सुमनोज्ञया अर्थतोऽतिरम्यया वाचा आवभाषे । यथावत्परमार्थतया प्रशशंस च । अत्र भिक्षुरूपस्य हनुमतः प्रणामादन्यत्रापि भिक्षोर्गृहस्थादिविषये प्रणामः
कपिरूपं परित्यज्य हनुमान मारुतात्मजः। भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः॥२॥ ततः स हनुमान वाचा श्लक्ष्णया सुमनोज्ञया। विनीतवदुपागम्य राघवौ प्रणिपत्य च। आबभाषे तदा वीरौ यथावत् प्रशशंस च ॥३॥ कर्तव्य एवेति विज्ञायते । संन्यासिनो गृहस्थादिप्रणामनिषेधवचनान्यज्ञविषयाणीति मन्तव्यानि । यदि हि ज्ञानाधिकं दृष्ट्वा कर्ममात्रेणाधिको यतिन प्रण। मेत् तर्हि "विप्राणां ज्ञानतो ज्यैष्ठयम्" इति मनुवचन विरुद्धयेत । नहि तत्प्रणामनिषेधकं मनुवचनं किश्चिदृश्यते । किं त्वनारभ्याधीतमदृष्टाकर यत्किञ्चिद्यतिप्रणामनिषेधवचनं किंवदन्तीसिद्धम् । तस्य च विषयोऽज्ञगृहस्थादिरूपः। यत्तु कैश्चिदुक्तम्-अत्यद्भुतरामलक्ष्मणरूपदर्शनसातातिविस्मयः सन् अङ्गीकृतं भिक्षुरूपं विस्मृत्य "अवशाः प्रतिपेदिरे" इतिवत् प्रणनामेति न विरोध इति । तन्नः उपक्रमविरोधात् । इङ्गितवचनादिभिः परहृदय ज्ञानार्थ हि प्रेषितोऽयम् । नहि तथा नियुक्तः सुनिपुणमतिः सचिवधुरन्धरः स्वकार्यविरोधकरं परिगृहीताकारविरुद्धमविसम्भहेतुत्वेन परेङ्गितानाविष्कार | हेतुभूतं कायें कुर्यात् । यदप्युक्तम्-"रूपमेवास्यैतन्महिमानं व्याचष्टे" इति न्यायेन दर्शनमानेमैटो सुग्रीवविरोधिनिरसनदक्षाविति निश्चित्य परिगृहीत वेषान्तरस्य स्वस्य चारत्वं प्रकटयितुं नमस्कारं कृतवानिति न दोष इति । तदपि न तथा सति सुग्रीवो नामेत्यादिवक्ष्यमाणमेव प्रथमं कथयेत् ।। कचित्तु-भिक्षुब्रह्मचारी, अतो न दोष इत्याहुः । तन्नः तादृशभिक्षुकत्वस्य पूर्वमेव सिद्धत्वेन इदानीमपरिग्राह्यत्वात् । अपरे तु-सर्वथा कपिरूपं परि।। त्यज्येत्युपक्रमात उपरिष्टात् प्रच्छन्नत्वोक्त्या च मानुषरूपाङ्गीकारावश्यंभावात्तद्रूपविशिष्टं ब्रह्मचर्यमेवात्र भिक्षुशब्देनोच्यत इति न विरोध इत्यूचिर ।।
॥१४॥ तत्पक्षे तु पूर्वोक्तया दिशा दूपणं चिन्त्यम् ॥३॥ रामानु-ततः स हनुमान् वाचा श्लक्ष्णया सुमनोज्ञयेति पाठः । प्रणिपत्येति । नमस्कारः परिगृहीतभिक्षुवेषविरुद्ध इति कपिरूपमिति । शठबुद्धितया वञ्चकबुद्धितया । टी-भिक्षुरूप नैष्ठिकब्रह्मचर्यरूपम् ॥ २ ॥ तत इति । नमस्कारो विधृतभिक्षुवेषविरुद्ध इति चेत, मैवम् हनूमान् "रूप मेवास्यैतन्महिमानं व्याचष्टे" इति न्यायेन तयोर्दर्शनमात्रेणैव तो सुग्रीवविरोधिनिरसने क्षमाविति ज्ञात्वा गृहीतवेषान्तरस्य स्वचारत्वं प्रकटयितुं प्रणनामेति ।
For Private And Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चेत् । अत्यद्भुतवस्तुदर्शनस आतातिविस्मयः सन् अङ्गीकृतं भिक्षुरूपं विस्मृत्य " अवशाः प्रतिपेदिरे " इतिवत् प्रणनामेति न विरोधः । यद्वा हनुमान् " रूपमेवास्यैतन्महिमानं व्याचष्टे इति न्यायेन दर्शनमात्रेणैतौ सुग्रीवविरोधिनिरसनदक्षमहिमानाविति निश्चित्य परिगृहीतवेषान्तरस्य स्वस्य चारत्वं प्रकटयितुं नमस्कारं कृतवानिति दोषः । अत एव ह्युत्तरत्र तयोः प्रत्युत्तरकथनात्पूर्वमेव सुग्रीवस्वरूपं स्वस्य स्वस्वरूपं सुग्रीवसचिवत्वं भिक्षुरूपप्रतिच्छन्नत्वं सुग्रीवस्य रामसख्याभिलावं च कथितवान् । वस्तुतस्तु त्रिदण्डादिवाह्यवेषधारणमात्रेण आपादमूले रोमनिचितस्य सवालस्य वानररूपस्य प्रतिच्छन्नत्वायोगान्मानुषशरीरपरिग्रहपूर्वकमेव बाह्यस्य कस्यचिदेवस्य धारणं वक्तव्यम् । अत एव हि कपिरूपं परित्यज्येत्युपक्रान्तम् । तत्र हनुमतः स्वरूपेण वटुत्वेपि मानुषरूपेण बटुत्वमेवात्र प्रकरणे भिक्षुशब्देनोच्यत इति न यतेर्गृहस्यवन्दनापत्तिरिति । आवभाषे अभिमुखीचकार ॥ ३ ॥ सम्पूज्येति । कामतः भक्तया । पूर्वोक्तप्रशंसा भक्तिकृता, नतु केवलपरीक्षाकृतेति भावः ॥ ४ ॥ रामानु०-उवाचेति । कामतः सुग्रीवोपदेशाविरुद्धस्वेच्छातः ॥ ४ ॥ राजर्षीत्यादिश्लोक
सम्पूज्य विधिवद्वीरो हनुमान मारुतात्मजः । उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ॥ ४ ॥ राजर्षिदेवप्रतिम तापसौ संशितव्रतौ । देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥५॥ त्रासयन्तौ मृगगणानन्यश्च वनचारिणः । पम्पा तीररुहान वृक्षान वीक्षमाणौ समन्ततः ॥ ६ ॥ इमां नदीं शुभजलां शोभयन्तौ तपस्विनौ । धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ॥७॥ निःश्वसन्तौ वरभुजौ पीडयन्ताविमाः प्रजाः । सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ ॥ ८ ॥ द्वयम् । मृगगणान् अन्यान् वनचारिणश्च त्रासयन्तौ समन्ततः पम्पातीररुहान् वृक्षान वीक्षमाणौ च भवन्तौ वरवर्णिनो स्निग्धरूपवन्तौ । कर्मधारयादपि " मत्वर्थीयो दृष्टचरः । अत एव राजर्षिदेवप्रतिमौ । संशितव्रतौ तीक्ष्णत्रतौ । अत एव तापसौ तपस्विवेषौ भूत्वा इमं दुर्गमं देशं कथं प्राप्तौ ॥ ५-६ ॥ ॐ रामानु० वरवर्णिनीं वर्णिनी प्रशस्तवर्णी, वरौ च तौ वर्णिनी चेति विग्रहः । पम्पातीररुहान् वृक्षान् वीक्षमाणी समन्ततः इत्यन्तस्य भवन्तौ कथं प्राप्तावित्यनेन सम्बन्धः ॥ ५ ॥ ६ ॥ इमामित्यादिसार्धश्लोकत्रयमेकान्वयम् । पम्पायाः सरस्त्वेपि स्वल्पतया पूर्वापरप्रवाहवत्त्वेन नदीत्वमविरुद्धम् । शोभयन्तौ स्वतेजसेति शेषः । सुव र्णाभौ रामस्य श्यामत्वेपि लक्ष्मणस्य पीतवर्णत्वाच्छत्रिन्यायात् सुवर्णकान्तित्वम् । निःश्वसन्तौ वनसञ्चारायासात् । वरभुजौ सुन्दरभुजौ । हस्ति हस्तेत्यनेन दैर्घ्यपीवरत्वयोर्वक्ष्यमाणत्वात् । इमाः प्रजाः पक्षिमृगादीन् । पीडयन्तौ अपूर्वदर्शनेन विद्रावकावित्यर्थः । सिंहस्येव विप्रेक्षितं वीक्षणं न विरोधः । आवभाषे अभिमुखीचकार ॥ ३ ॥ कामतः सुग्रीवोपदेशाद्विरुद्धस्वेच्छातः ॥ ४ ॥ देशं कथमित्यादिसार्धश्लोकमेकं वाक्यम् । समन्ततो वीक्षमाणों कथं प्राप्ताविति सम्बन्धः ॥ ५ ॥ ६ ॥ इमां नदीमित्यारभ्य द्युतिमन्तौ नरर्षभावित्यन्तमेकम् । पम्पासरसो नदीत्वव्यपदेशस्तु आयामवत्तया । चापे गृहीत्वे
For Private And Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का.
स०३
पा.रा.भू. ययोस्तौ । सिंहातिबलविक्रमौ सिंहातिशायिबलपराकमौ । शकचापनिभे इन्द्रधनुस्तुल्ये चापे गृहीत्वा । शत्रुसूदनौ शत्रुसंहारको। नीलभेदपरभागतया
धनुषोराभरणत्वं शत्रुसंहारकत्वेनायुधकोटिप्रविष्टत्वं च दर्शितमाभ्यां विशेषणाभ्याम् । श्रीमन्तौ कान्तिमन्तौ । रूपसम्पन्नौ सौन्दर्ययुक्तो । वृषभश्रेष्ठ
विक्रमी वृषभश्रेष्ठगमनौ । द्युतिमन्तौ तेजस्विनौ । तेजस्तु श्रियो भिन्नमिति न पुनरुक्तिः। एवम्भूतौ युवां कावित्यन्वयः ॥ ७-१०॥ प्रभयेत्यर्धम् Man११॥राज्येत्यादिवय एकान्वयाः। अमरप्रख्यो देवतुल्यपराकमौ । देवलोकादागतौ वीराविव स्थितौ। यदृच्छया दैवात् वसुन्धरां प्राप्तौ चन्द्रसूर्या
शकचापनिभे चापे गृहीत्वा शत्रुसूदनौ । श्रीमन्तौरूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ ॥ ९॥हस्तिहस्तोपमभुजौ द्युति मन्तौ नरर्षभौ ॥ १०॥ प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः॥ ११॥राज्याविमरप्रख्यौ कथं देशमिहागतौ । पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ॥ १२॥ अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ । यदृच्छयेव सम्प्राप्तौ चन्द्रसूर्यो वसुन्धराम् ॥१३॥ विशालवक्षसौ वीरौमानुषौ देवरूपिणौ । सिंहस्कन्धौ महोत्साहौ समदाविव गोवृषौ
॥ १४॥ आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः। सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः॥१५॥ विव स्थितौ । देवरूपिणो देवतुल्यरूपिणौ । वीरौ मानुषौ युवा राज्याहविपि राज्यं त्यक्त्वा वीरौ जटामण्डलधारिणौ अविच्छिन्नजटामण्डलधारिणौ Mभूत्वा । इह देशं वनदेशम् कथं किमर्थम् आगतौ। समस्तराजलक्षणलक्षितयोर्युवयोः राज्यभोग एवोचितः, नतु वनवास इति भावः ॥ १२-१४॥
आयताः आजानुविलम्बिनः । सुवृत्ताः भुजगभोगववृत्ताः। बाहवः "रामस्य दक्षिणो बाहुः" इति लक्ष्मणस्य रामबाहुत्वात्तद्वाहुभ्यां बहुवचनम् । यदा हनुमतो भक्तत्वेन तस्य चतुर्भुजवेषेण दृश्योऽभवत्। यद्वा द्वयोर्बाहुचतुष्टयवत्त्वाब हुवचनम् । परिघोपमाः परिघो गदाविशेषः तदुपमाः, स्वसौन्दर्यानुभव त्येतस्य पीडयन्ताविमाः प्रजा इत्यनेन सम्बन्धः ॥ टी०-सिंहविप्रेक्षितौ शत्रुभयङ्करत्वात् ॥ ७-११ ॥ राज्यारेविति । अमरप्रख्यो पद्मपत्रेक्षणी राज्याही वीरी युवा जटा मण्डलधारिणी सन्तो इहारण्यप्रदेश कथमागतो ॥ १२ ॥ वनागमनायोग्यताया हेत्वन्तरमाह-अन्योन्यसहशाविति । देवलोकादागतो अन्योन्यसहशो वीरो दह यदृच्छया वसुन्धरा प्राप्तौ चन्द्रसूर्याविव स्थितौ कथमिमं देशम् उपागतावित्येतदवाप्यनुषज्यते ॥ १३ ॥ महाराजदेवत्वलक्षणोभयाकारप्रतीतेवनागमनमसम्मा सवितमित्याह-विशालवक्षसाविति । टी-'कर्ष देशमिहागती' इति पुनः पुनः प्रश्नः अत्यन्तसौकुमार्याद्विषमपाषाणदेशे कथं पयामेवागमनमिति विस्मयेनेति भावः ॥ १४-१६ ॥
॥१५॥
For Private And Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पराणां समस्तविरोधिनिवर्तनक्षमा इत्यर्थः । सर्वभूषणभूषार्हाः 'आभरणस्याभरणम्' इत्युक्तरीत्या भूषणान्यपि भूपयितुमर्हाः। किमर्थं न विभूषिताः, इमान भूषणैरलंकृत्य आभरणाभरणत्वं किमिति न प्रकाशितमित्यर्थः । यद्वा दृष्टिदोषपरिहाराय एतादृशबाहुसौन्दर्यमाच्छादयितव्यम्, तकिमर्थ नाच्छादितमिति भावः । यद्वा आभरणच्छन्नसौन्दर्यमेवालमस्मदशीकरणाय । अधिकं निरावरणसौन्दर्यप्रदर्शनमिति भावः । यद्वा राजकुमाराणां क्षण
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् । ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥ १६॥ इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने । प्रकाशेते यथेन्द्रस्य वचे हेमविभूषिते ॥ १७॥ सम्पूर्णा निशितैर्वाणैस्तुणाश्च शुभ दर्शनाः । जीवितान्तकरैोरैः श्वसद्भिरिव पन्नगैः ॥ १८॥ महाप्रमाणौ विस्तीर्णी तप्तहाटकभूषितौ। खडावेतौ विराजेते निर्मुक्ताविव पन्नगौ ॥ १९॥ एवं मां परिभाषन्तं कस्मादै नाभिभाषथः॥२०॥सुग्रीवो नाम धर्मात्मा
कश्चिद्वानरयूथपः । वीरो विनिकृतो भ्रात्रा जगभ्रमति दुःखितः ॥२१॥ मात्रं ताम्बूलाभावे म्लानतावत्क्षणमात्रविरहेपि स्थातुमनहीं भूषाः किमर्थं विश्लेपिता इति भावः। यद्वा एवं भूषणविरहः कस्य वा शबोर्मूलघातायेति । भावः । अनेन अप्रतिहतसङ्कल्पत्वेपि नित्यसूरीन् विहाय चतुर्षाऽवतरणे को हेतुरित्युक्तम् ॥ १५॥तनि०-सर्वभूषणभूषार्हाः सर्वेषां भूषणानाम् अङ्गार केयूरादीनां भूषायाम् अलङ्करणे अर्हाः। एतेन बाहूनां सर्वभूषणातीतकान्तिमत्त्वमुक्तम् । तमेवाथै विशदयति-आजानुदीर्घबाहुत्वमायतत्वम् । वृत्तानुपूर्वत्वं सुवृत्तत्वम् । पीवरदृढसंस्थानत्वं परिघोपमत्वम् । किमर्थं न विभूपिताः भूषणधारणेन एतेषां भूषणाधिककान्तिमत्त्वं किमर्थं न प्रकाशितमित्यभिप्रायः ॥ १५॥ उभाविति । विन्ध्यमेरुविभूषितामिति दृष्टान्तार्थः-यथा विन्ध्यमेरू भूरक्षको तथा भवन्तावपीति ॥ १६॥ चित्रे लोके एतादृशधनुषोरदर्शनादद्भतावहे । बजे इत्य भूतोपमा ॥ १७॥ तूणा इति बहुवचनम् एकैकस्य पार्श्वद्रयेपि तूणीरद्वयसत्त्वात् ॥ १८॥ महाप्रमाणाविति दीर्घत्वम् । विस्तीर्णाविति विशालता। तप्तहाटकं द्रुतकनकम् । निर्मुक्तो निर्मुक्तत्वचौ ॥१९॥ परिभाषन्तं पुनः पुनर्भाषमाणम् । नाभिभाषथः नाभिभाषेथे । व्यत्यय आपः ॥२०॥
एवं स्ववाक्सौष्ठवेन तूष्णीभूतौ दृष्ट्वा स्वकार्यमावेदयति-सुग्रीव इत्यादिना । विनिकृतः वञ्चितः ॥२१॥ VIE पन्द्रस्य बजे इति एकत्येन प्रसिद्धस्याप्युपमानत्वेनोपात्तस्य वजायुधस्थानकवकल्पनमुषमेषानेकत्व निबन्धनमित्य विरुद्धम॥१७-२०॥ कस्य त्वं कस्त्वं किमर्थमागत इत्वाकाकायामाह-वमीव
For Private And Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.कां. स..
॥१६॥
महात्मना महाबुद्धिना ॥२२॥ वित्तम् । विदेोटि मध्यमपुरुषद्विवचनम् ॥२३॥ तहि कथं भिक्षुरसीत्यवाह-भिक्ष्विति ॥२४॥ नोवाच । तद्वचनश्रवणे च्छयेति भावः ॥२५॥ एतदिति, हनुमन्तं स्तोतुं लक्ष्मणं प्रत्युक्तिः ॥२६॥ सचिव इति । उपागतः । स एव सचिवद्वारति शेषः॥२७॥ स्नेहयुक्तं मयि
प्राप्तोऽहं प्रेपितस्तेन सुग्रीवेण महात्मना। राज्ञा वानरमुख्यानां हनूमान्नाम वानरः ॥ २२ ॥ युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति । तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ २३ ॥ भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रिय काम्यया। ऋश्यमूकादिह प्राप्त कामगं कामरूपिणम् ॥ २४ ॥ एवमुक्त्वा तु हनुमास्तौ वीरौ रामलक्ष्मणौ । वाक्यज्ञो वाक्यकुशलः पुनर्नोवाच किश्चन ॥ २५॥ एतच्छुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ॥ २६ ॥ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः । तमेव कांक्षमाणस्य ममान्तिकमुपागतः॥ २७ ॥ तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् । वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम
॥ २८॥ नानृग्वेदविनीतस्य नायजुर्वेदधारिणः। नासामवेदविदुषः शक्यमेवं प्रभाषितुम् ॥ २९॥ सुग्रीवे च प्रीत्रियुक्तमित्यर्थः । अभ्यभाष अभिभाषस्व । अडागमपरस्मैपदे आर्षे । मन्त्रिणा स्वामिनो वचनं न नीतिरिति सौमित्रि नियोजयति ॥२८॥ अथ चेतनोज्जीवनस्याचार्यमुखमन्तरेणासम्भवादाचार्यलाभं दर्शयति-नानृग्वेदेत्यादिना । " आचार्यों वेदसम्पन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो. मन्त्रभक्तश्च सदा मन्त्रार्थदः शुचिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः। एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते ॥” इत्युक्तमाचार्यलक्षणं दर्शयति । ऋग्वेदेषु विनीतस्य शिक्षितस्य विनयधारणवेदनानि सर्वत्र वेदेषु योज्यानि । यद्वा प्रतिवर्ण स्वरभूयस्त्वेन मनोनियमनेन सावधानोच्चार्यत्वादृग्वेद । इत्यादिना। टी-तूष्णीम्भूतौ रामलक्ष्मणी भाषयितुं स्वस्वामिनामधेय कथयति-सुप्रीव इत्यादिना । विनिकृतः तिरस्कृतः ॥२१-२५॥ प्रष्टवदनः हनुमचनस्य विवक्षितवाक्यानुकूलावादिति भावः॥२६-२८॥ नानृग्वेदेति । अनुग्वेदविनीतस्य अनृग्वेदेन ऋग्वेदादन्येन विनीतस्य शिक्षितस्य एवं प्रभाषितुं न शक्यम् । अयजुर्वेदधारिणः यजुर्वेदधारणरहितस्यैवं प्रभाषितुं न शक्यम् । असामवेदविदुषः असामवेदज्ञस्यैवं भाषितुं न शक्यमिति सम्बन्धः । अयमर्थः-प्रतिवर्ण स्वरभूयस्त्वेन सावधानेनोचार्यमाणत्वाहग्वेदविनीतस्ये न्युक्तिः । एकैकानुवाके अनुवाकान्तरवाक्यस्यासाङ्कर्येण धारणस्थ दुष्करां द्योतयितुम् क्षयजुर्वेदधारिण इत्युक्तम् । ऊहरहस्यादिगर्भितगानविशेषाणां दुर्जेयता
॥१६॥
For Private And Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विनीतस्येत्युक्तिः । एकैकानुवाके अनुवाकान्तवाक्यासाङ्कर्येण धारणस्य दुष्करत्वाद्यजुर्वेदधारिण इत्युक्तम् । ऊहरहस्यादिगर्भितगानविशेषाणां दुर्विज्ञेयत्वात् सामवेदविदुष इति । अथर्वणस्याध्ययनादिनियमाभावादनुक्तिः। एवं प्रभाषितुम् 'देशं कथमिमं प्राप्तौ' इत्यारभ्य उक्तरीत्या व्यक्तं वक्तुम् । न शक्यमिति । अऋग्वेदविनीतस्य एवं प्रभाषितुं न शक्यम् । अयजुर्वेदधारिण एवं प्रभाषितुं न शक्यम् । असामवेदविदुषः एवं प्रभाषितुं न शक्य ।
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥ ३०॥
न मुखे नेत्रयोऽपि ललाटे च भ्रुवोस्तथा। अन्येष्वपि च गात्रेषु दोषः संविदितः क्वचित् ॥ ३१॥ मिति प्रत्येकमन्वयः। प्रत्येकं नवप्रयोगात् । दाढार्थ व्यतिरेकमुखेनोक्तिः। अनृग्वेदविनीतस्य “ उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।" इत्यादिनोक्तसृष्टिस्थितिसंहारकर्तृत्वं वक्तुं न शक्यम् । ऐतरेयके हि "ब्रह्म वा इदमेक एवाग्र आसीत् " इत्यादिना तथात्वं प्रथमतः प्रतिपाद्यते । अयजुर्वेदधारिणः । “मानुषौ देवरूपिणो" इत्यादिना "अजायमानो बहुधा विजायते" इत्युक्तावताररहस्य वक्तुं न शक्यम् । असामवेदविदुषः "सुव ।
भी पद्मपत्रेक्षणी" इत्येवं भापितुं न शक्यते । छान्दोग्ये हि“अथ य एपोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते " इत्यारभ्य " तस्य यथा कप्यास पुण्डरीकमेवमक्षिणी" इत्यानायते ॥२९॥ रामानु-नाऋग्वेद इति । विनयधारणवेदनानि प्रतिवेदमस्य सन्तीत्युक्तं भवति ॥ २९ ॥ न केवलं वेदाध्ययनम् अङ्गा ध्ययनं च कृतमित्याह-नूनमिति । तत्र हेतुमाह-बह्विति । अपशब्दितम् अपकृष्टं न शब्दितम् । अत्रादौ यदित्यध्याहार्यम् । व्याकरणं श्रुतम् अतो नापशन्दितम् । कृत्स्नं श्रुतम् अतो न किञ्चिदपशब्दितम् । प्रकृतिप्रत्ययसमाससन्ध्यादिषु किंचिदपि नापभ्रंशितमित्यर्थः । बहुधा श्रुतम् । एकवार श्रवणे क्वचिदन्यथाभावोपि स्यात् ॥३०॥ रामानुन किश्चिदपशब्दितमित्यनेन संस्कृतभाषयैव व्यवहृतवानित्यवगम्यते ॥ ३० ॥ शिक्षा चानेन श्रुतेत्याह चतुर्भिःन मुख इत्यादिभिः । लोके केषांचिब्यवहारदशायां मुखादिषु सर्वत्र यत्र कुत्रापि वा विकारो दृश्यते न तथात्रेति भावः । दोषः विकृतिः । न संवि वादित इत्यनेन स्वेन सूक्ष्ममवलोकितमिति गम्यते । तदुक्तं शिक्षायाम्-“गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः। अनर्थज्ञोल्पकण्ठश्च पडेते मभिप्रेत्य असामवेदविदुष इत्युक्तम् ॥ २९ ॥ नूनमिति । न किञ्चिदपशब्दितमित्यनेन संस्कृतभाषयैव व्यवहृतवानिति गम्यते ॥ ३० ॥ ३१ ॥
१२३
For Private And Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
टी.कि.का. स०३
पाठकाधमाः। न शिरः कम्पयेद्द्वात्रं ध्रुवौ चाप्यक्षिणी तथा । तैलपूर्णमिवात्मानं तत्तद्वणे प्रयोजयेत् ॥” इति ॥३१॥ एवमुच्चारणशक्तिरुक्ता । अथ वाक्यप्रयोगचातुरी दर्शयति-अविस्तरमिति । अविस्तरं शब्दप्रपञ्चरहितम् । “प्रथने वावशब्दे ” इति वभो निषेधात् “ऋदोरप्" इत्यप्प्रत्ययः। असन्दिग्धं पदवर्णसन्देहरहितम् । अविलम्बितं विलम्बितत्वे स्वाशक्तिः प्रकटिता स्यात् । अद्भुतं द्रुतोच्चारणे परप्रत्यायनं न स्यात् । उरःस्थं मन्द्रम् ।। कण्ठगं मध्यमम्, तादृशं वाक्यं मध्यमे स्वरे वर्तते । न मन्द्रं न मध्यमं न द्रुतं न विलम्बितं चेत्यर्थः । इदं चतुर्दशदोषाभावानामुपलक्षणम् । तथाह शिक्षा
अविस्तरमसन्दिग्धमविलम्बितमद्वतम् । उरःस्थं कण्ठगं वाक्य वर्तते मध्यमे स्वरे ॥ ३२ ॥ संस्कारक्रमसम्पन्नामतामविलम्बिताम् । उच्चारयति कल्याणी वाचं हृदयहारिणीम् ॥ ३३॥
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ ३४ ॥ कारः-"शङ्कितं भीतमुदघृष्टमव्यक्तमनुनासिकम् । काकस्वरं शीर्षगतं तथा स्थानविवर्जितम् । विस्वरं विरसं चैव विश्लिष्टं विषमान्वितम् । व्याकुलं तालुभिन्नं च पाठदोषाश्चतुर्दश।" इति । अन्यत्राप्युक्तम्-"उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं अस्तपदाक्षरं च वदेन । दीनं नतु सानुनास्यम् ॥” इति ॥ ३२॥ एवं पाठदोषा उक्ताः । अथ तद्गुणानाह-संस्कारेति । संस्कारो व्याकरणकृता शब्दशुद्धिः, व्यक्तपदत्वमिति यावत् । क्रमः वर्णानां क्रमिकता व्यक्ताक्षरत्वमिति यावत् । कल्याणीम् इतरगुणवतीम् । हृदयहारिणी मधुराम् । वाणीम् उच्चारयति उच्चरति । तदि दमुक्तं शिक्षायाम्-"माधुर्यमक्षरव्यक्तिः पदच्छेदस्तथाऽत्वरा । धैर्य लयसमत्वं च षडेते पाठका गुणाः ॥” इति ॥ ३३ ॥ माधुर्यपरकाष्ठामाहअनयेति । चित्रया आश्चर्यावहया। त्रिस्थानानि उरकण्ठशिरांसि । व्यज्यन्ते एषु वर्णा इति व्यञ्जनानि । त्रिस्थानरूपव्यञ्जनेषु तिष्ठतीति तथा। तथात्वं च न तदुत्पन्नत्वम् । शिरस्यत्वस्य निषिद्धत्वात् । शीर्षगतं तथेति ह्युदाहृतम् । किंतु उदात्तानुदात्तस्वरितवत्त्वम् । तथोक्तं शिक्षायाम्--"अनु । दात्तो हृदि ज्ञेयो मूर्युदात्त उदाहतः । स्वरितः कण्ठमूलीयः पार्थास्ये प्रचयस्य तु ॥” इति । नाराध्यते न तोष्यते । कस्येत्यस्य विवरणम् उद्यतासे अविस्तरं विस्तररहितम् । मध्यमे स्वरे, नोच्चैर्नच नीचेः ॥ ३२ ॥ संस्कारक्रमसम्पन्ना व्युत्पत्तिसामग्रीसम्पन्नामित्यर्थः। अद्भुता दुतोच्चारणरहितामित्यर्थः ॥ ३३ ॥ अनया चित्रया विस्मयोत्पादकया । त्रिस्थानव्यानस्थया त्रिस्थानेषु उरकण्ठशिरस्तु व्यञ्जनस्थया व्यक्ततया स्थितयेत्यर्थः ॥ ३४ ॥
॥१७॥
For Private And Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
ररेरपीति । उद्यतासेः छेत्तुमुद्धतासेरित्यतिक्रूरतोक्तिः । अनेन हनुमदादिभिः रामादीनां संस्कृतभाषयैव व्यवहार इति गम्यते ॥ ३४ ॥ एवं हनुमतो वाक्चातुरीमभिनन्द्य बुद्धिचातुरीमभिनन्दति-एवंविध इति । एवंविधः एवंप्रष्टा । अस्मत्प्रशंसाव्याजेन कुलगोत्रनामधेयराज्यत्यागकारणादीनां प्रष्टा । गतयः सिद्धयः ॥ ३५ ॥ उक्तमर्थमन्वयमुखेनापि दर्शयति-एवमिति । दूतवाक्यप्रचोदिताः। दूतवाक्यमूला एव सिद्धयन्ति, न प्रधानापेक्षा
एवंविधो यस्य दूतो न भवेत्पार्थिवस्य तु । सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥ ३५॥ एवं गुण गणैर्युक्ता यस्य स्युः कार्यसाधकाः। तस्य सिद्धयन्ति सर्वार्था दूतवाक्यप्रचोदिताः ॥३६॥ एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् । अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ ३७॥ विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः । तमेव चावा मार्गावः सुग्रीवं प्लवगेश्वरम् ॥ ३८॥ यथा ब्रवीषि हनुमन सुग्रीववचनादिह। तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ ३९ ॥ तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः। मनः समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ ४० ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमत्किष्किन्धाकाण्डे तृतीयः सर्गः * ॥३॥ इति भावः ॥ ३६॥ वाक्यज्ञो वाक्यज्ञमित्युक्त्या यथारीत्या हनुमतोक्तं तथैव सौमित्रिणापीत्युच्यते ॥३७॥ विदिता इति । विद्वन्निति हुनुमत्सम्बो । धनम् ॥ ३८॥ यथेति । अनेन ये तावत् आचार्याभिमाननिष्ठाः तेषां कार्य तद्वचनादेव करिष्यामीति भगवतः प्रतिज्ञा सूचिता ॥३९॥ तदिति । जयोपपत्तौ वालिजयोपपत्तिनिमित्तम् ॥ ४० ॥ इति श्रीगोविन्दराजविरचिते श्रीरा० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने तृतीयः सर्गः ॥३॥ टी. एत्रमिति । गतयो मार्गाः ॥ ३१-३७ ॥ विदिताः कबन्धमुखेनेति भावः ॥ ३८ ॥ ३९ ॥ जयोपपत्तौ सुग्रीवस्य जयसिद्धौ ॥ ४० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यार्या किष्किन्धाकाण्डव्याख्यायां तृतीयः सर्गः ॥३॥ • सर्गश्रवणफलश्रुतिः । स्थान्दे-" सुप्रीमो मारुति सत्र प्रेषयामास राघवम् । मार तिप्रेषण श्रुत्वा सद्गुरु लमते नरः । राममारुतिसंवादश्रवणाद्राज्यमाप्नुयात् ॥" इति ॥
For Private And Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ዘረዘ
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स० ४
अथाचार्यमुखेन चेतनलाभश्चतुर्थे तत इत्यादि । मधुरसम्भाषं मधुरभाषणम् । तद्वचः श्रुत्वा । कृत्यवान् कार्यवान् रामः इति हेतोः प्रहृष्टः सन् टी. कि. कां. सुग्रीवं मनसा गतः । ' तमेव चावां मार्गाव' इति वचनभावतया रामस्य कृत्यवत्त्वज्ञानम् ॥ १ ॥ मनसा गत इत्येतद्दर्शयति-भव्य इति । यद्यस्माद्यं कृत्यवान् प्राप्तः तस्मात् । महात्मनः महाभाग्यस्य । तस्य सुग्रीवस्य । राज्यागमः भव्यः भावी । एतत् कृत्यं राज्यागमनरूपकार्यम् । उपागतं समीपे ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः । श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ॥ १ ॥ भव्यो राज्यागम स्तस्य सुग्रीवस्य महात्मनः । यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ २ ॥ ततः परमसंहृष्टो हनुमान प्लवग र्षभः । प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ३ ॥ किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् । आगतः सानुजो दुर्गे नानाव्यालमृगायुतम् ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः । आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ५ ॥ राजा दशरथो नाम द्युतिमान् धर्मवत्सलः । चातुर्वर्ण्य स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ ६ ॥ आगतम् । निष्पन्नप्रायमित्यर्थः ॥ २ ॥ अस्मिन् श्लोके प्लवगर्षभ इत्यत्र गकारो गायत्र्याः दशमाक्षरम् । नवसहस्रश्लोका गताः ॥ ३ ॥ किमर्थमिति । पम्पाकाननेन पम्पोपवनेन मण्डितं वनं दण्डकारण्यम् । दण्डकारण्येप्येतत्प्रदेशं किमर्थमागत इति भावः । अनुजत्वमाकारसाम्यात्तमभ्यभाषेति नियो जनाचेति ॥४॥ तस्येति । महात्मत्वेन दशरथात्मजत्वेन चाचचक्ष इत्यर्थः ॥ ५ ॥ रामानु० तस्येति । दशरथात्मजं महात्मानमित्येतद्वयमपि विधेयविशेषणम् ॥५॥६॥
तत इति । हनुमान् मधुरसम्भाषं मधुर भाषणं तद्वचः श्रुत्वा कृत्यवानिति सुग्रीवेण कार्यवान् राम इति हृष्टः सुग्रीवं मनसा गतश्च । रामस्य कृत्यवत्त्वं तु " तमेव काङ्क्षमाणस्य । तमेव चावां मार्गावः " इत्येताभ्यां वाक्याभ्यामवगतम् ॥ १ ॥ भव्य इति । अयं रामः कृत्यवान् सुग्रीवेण कार्यवान प्राप्तो यद्यस्मात् तस्मात्तस्य | सुग्रीवस्य राज्यागमो भव्यः भाषी । एतदिति षष्ठी । एतस्य रामस्येत्यर्थः । कृत्यं च उपागतम् उप समीपे आगतम्, निष्पन्नप्रायमिति यावद। टी०-पद्वा एतस्य सुग्रीवस्य राज्यप्राप्तिरूपं कृत्यं सिद्धमेवेत्यर्थः ॥ २ ॥ ग इति गायत्र्या दशमाक्षरं ततः परमिति लोकस्य चतुर्दशाक्षरेण 'ग' इत्यनेन सङ्गृह्णाति ॥ ३ ॥ टी० - सामान्याकारणा वगतकार्यवध्वं विशेषतः पृच्छति किमर्थमित्यादिना ॥ ४ ॥ ९ ॥ विश्वासजननार्थं रामस्य कुलशीलादिमादितः कथयति-राजेत्यादिना ॥ ६ ॥
स० [पम्पाकाननमण्डितम् पम्पाया यानि (कानि) उदकानि तेषामननेन चेष्टया मण्डितमिति वा ॥ ४ ॥
For Private And Personal Use Only
॥१८॥
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
न द्वेष्टेति । सर्वेषु भूतेषु मध्ये पितामह इव श्रेष्ठ इत्यर्थः॥७॥८॥ पुत्राणां पुत्राणां मध्ये ॥९॥ राज्यादित्यादि । भार्ययेति । ऐश्वर्यभ्रंशदशायामप्यनु वर्तनद्योतनाय दिनक्षय इत्युक्तम् ॥१०॥११॥ रामानु-भार्ययेति । दिवाकरप्रभाषा दिवाकरानुगमनस्प सायकाल एवं सम्यक्प्रतीयमानत्वादिनक्षयपदोपादानम् ॥११॥ अहमिति । भवानस्य क इत्याकाङ्क्षायामाह-अस्यावरो भ्राता एतदभिप्रायेण भ्रातास्मि । अहं तु गुणैर्दास्यमुपागतः गुणवशीकृत हृदयः सन् तस्य
न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन । स च सर्वेषु भूतेषु पितामह इवापरः। अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्त दक्षिणैः ॥७॥ तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः । शरण्यः सर्वभूतानां पितुर्निर्देशपारगः ॥८॥ वीरो दशरथस्यायं पुत्राणां गुणवत्तमः । राजलक्षणसम्पन्नः संयुक्तो राजसम्पदा॥९॥राज्याभ्रष्टो वने वस्तुं मया साधमिहागतः। भार्यया च महातेजाः सीतयाऽनुगतो वशी ॥ १० ॥ दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥११॥ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः। कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ १२॥ सुखार्हस्य
महार्हस्य सर्वभूतहितात्मनः। ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ १३ ॥ दासोऽस्मि । यद्यपि परवानस्मीत्यादौ स्वरूपप्रयुक्तदास्यमुक्तम् । तथापि योग्यताप्रकर्षात् गुणोत्तम्भितं तद्दास्पमिति तदविरोधो द्रष्टव्यः । उपे । त्यनेन सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकैङ्कय प्राप्त इत्युच्यते । इदमपि कैकय तन्मुखोल्लासार्थम्, न तु मदर्थमित्याह-कृतज्ञस्य बहुज्ञ स्येति । अल्पमिति कृतं बहुतया जानत इत्यर्थः । इदमपि कैकय सहजमित्याशयेनाह-नामा लक्ष्मणो नामति । स्वनामतः कैर्यलक्ष्मीसम्पन्न इति । प्रसिद्धः ॥ १२ ॥ सुखेत्यादि श्लोकद्वयमेकान्वयम् । यद्वा प्रथमश्लोकस्य पूर्वेणान्वयः। सहजत्वमुपपादयति-सुखेति । महार्हस्य ऐश्वर्यसम्पन्नस्य । वन वासाश्रितस्य दुःखितस्येत्यर्थः । तथा च समृद्धिदशायामसमृद्धिदशायां च दास्योक्त्या सहजत्वमुपपादितम् । सहजमेव कैय॑म् । गुणास्तु तद्वर्धका इति भावः ॥ १३॥ तनि-अस्यावरो भाता। अहं तु दास्यं गतः । सर्वदेशसर्वकालादिषु अविश्लेषण कैङ्कर्यकारित्वं द्योतयितुमुपपदम् । सहजसिद्धदास्यव्रत) टीका-आप्तदक्षिणैः पर्याप्तदक्षिणैः ॥ ७-१० ॥ सीतायाः प्रभासाम्य सर्वावस्थास्वपि नित्यसन्निहितत्वात् ॥ ११-१३ ॥
For Private And Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०४
था.स.मू. सम्बन्धिनोपि भोग्यतमत्वमाह-गुणैरिति ॥ १३ ॥ रक्षसेति । रहिते आवाभ्यां रहितदेशे ॥ १४ ॥ दनुरिति । दनुः दनुवंशजः कबन्धः दितेः पुत्रः पुत्रप्रायः टी.नि.की
तेन सुग्रीवः समर्थ इत्याख्यातः ॥ १५॥ स इति । स्पष्टम् ॥ १६॥ एतदिति । ते तुभ्यं याथातथ्येनाख्यातम् ॥ १७ ॥ अहमित्यर्धम् ॥१८॥ परत्वसोशील्ये दर्शयति-एष इति । त्रैलोक्यनाथत्वमेव सुग्रीवनाथत्वेच्छायां हेतुः । परत्वं विना सौशील्यस्यागुणत्वात् । इच्छति लप्स्यते न वा स्वय रक्षसाऽपहृता भार्या रहिते कामरूपिणा । तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ १४ ॥ दनु म दितेः पुत्रः शापाद्राक्षसतां गतः। आख्यातस्तेन सुग्रीवः समर्थों वानरर्षभः ॥ १५॥ स ज्ञास्यति महावीर्यस्तव भार्या पहारिणम् । एवमुक्त्वा दनुःस्वर्ग भ्राजमानोगतः सुखम् ॥१६॥ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः॥१७॥ अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ १८॥ एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः। लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥१९॥ पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः॥२०॥ सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा। गुरुमे राघवः सोऽयं सुग्रीवं शरणं गतः ॥२१॥
यस्य प्रसादे सततं प्रसीदेयुरिमाःप्रजाः। स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते ॥२२॥ माभिलषति । अपर्यनुयोज्या हि स्वतन्त्रा इति भावः। चकारेण लब्धा चेत्युच्यते। अनुत्तमं परत्वापेक्षयाऽवतारप्रयुक्तातिशयवत् । लोकनाथः सर्वलोके । कार्याच्यमानः सर्वस्वामी च । “नाधृ नाथ याभोपतापेश्वर्याशीष्षु" धातुः॥ १९॥ तनि०-अत्र सौशील्यमभिव्यनक्ति-लोकनाथ इति । निरुपपदेन । सकललोकानां नाथत्वं नाथनीयत्वं च व्यञ्जितम् । अनुत्तमं यश इति । पूर्वापेक्षया अवतारप्रयुक्तातिशयितकीर्तिमत्त्वम् । एवंविधः क्षोदीयसं जनं कथमर्थयत । इत्यत्राह-इच्छतीति । स्वतन्त्रेच्छया तदर्थनं गुणायैवेत्यर्थः ॥ १९ ॥ तदेव सौशील्यं प्रकारान्तरेणाइ-पितेति । शरण्यः प्राप्यः । शरणं रक्षकम् ॥२०॥ शरण्य इत्युक्तं विशेषयति-सर्वलोकस्येति । गुरुः अग्रजः॥२१॥ रामानु०--शरण्यः प्राप्यः । शरणं रक्षकम् ॥ २१ ॥ यस्य प्रसाद इति । इमाः प्रजाः सततं ॥१९॥ प्रसीदेयुः तत्प्रसादलब्धसकलपुरुषार्थतया सर्वदा प्रसन्नचित्ता भवेयुः। वानरेन्द्रस्य स्वप्रसाद्यप्रजैकदेशक्षुद्रतरजनस्य प्रसादमभिकाहते । स्वतन्त्रेच्छस्य रक्षसेति । रहिते आवाभ्यां रहिते देश इत्यर्थः॥१४॥ दतुरित्यादिसार्धश्लोकमेकं वाक्यम् । स ज्ञास्यतीति तेन आख्यात इति सम्बन्धः॥१५-२०॥ सर्वलोकस्येति ।
For Private And Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
नियन्तुमशक्यत्वादिति भावः ॥२२॥ येनेत्यादिश्लोकद्वयमेकावयम् । येन सततं सर्वगुणोपेता यथा भवन्ति तथा सदा मानिताः । वानरेन्द्र वन । मात्रप्रसिद्धशाखामृगमिति सौशील्यातिशयध्वनिः ॥२३॥ रामानु-येनेति । सततमित्यस्य सर्वगुणोपेता इत्यनेन सम्बन्धः । अन्यथा पुनरुक्तिः स्यात् ॥ २३ ॥ ॥२४॥ शोकेनाभिभूते शोकपरतन्त्रे । शोकातें शोकपीडिते । कर्मपरतन्त्रं शोकाकुलं स्वजनमालोक्य स्वयं शोकाकुलस्याचार्यमुखं विनोभयशोकानुद्धारा
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः । मानिताः सततं राज्ञा सदा दशरथेन वै ॥२३॥ तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः । सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥२४॥ शोकाभिभूते रामे तु शोकातें शरणं गते । कर्तुमर्हति सुग्रीवःप्रसादं हरियूथपः ॥२५॥ एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् । हनुमान प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ २६ ॥ ईदृशाबुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः। द्रष्टव्या वानरेन्द्रेण दिष्टया दर्शन मागताः ॥२७॥ स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥२८॥ करिष्यति स साहाय्यं युवयोर्भास्करात्मजः।सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥२९॥ इत्येवमुक्का हनुमान् श्लक्ष्णं मधुरया गिरा। बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम् ॥३०॥ एवं ब्रुवाणं धर्मात्मा हनुमन्तं सलक्ष्मणः। प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ ३३॥ कपिः कथयते हृष्टो यथायं मारुतात्मजः ।
कृत्यवान सोपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ ३२ ॥ दिति भावः॥२५॥ एवमिति । साश्रुलोचनमिति रामदुःखदर्शनादुःखितत्वमुच्यते ॥२६॥ दृष्टव्याः अन्देषितव्याः॥२७॥रामा -दिष्ट्या दर्शनमागता इत्यनन्तरं पठयमान इत्येवमुक्त्वेति श्लोकः सीतायाः परिमार्गण इत्यस्यानन्तरं द्रष्टव्यः ॥ २७ ॥ बिनिकृतः वञ्चितः॥२८॥ करिष्यतीति । परिमागंणे साहाय्यं करि ष्यति । ततः परं भवतोरने का शत्रवातेति भावः ॥२९॥ इतीति ।बभाषे, पुनरपीति शेषः॥३०॥ यथान्यायं दूतानुरूपम् ॥३१॥ कपिरिति । अयं दृष्टः शरण्यः प्राप्यः । शरण रक्षकम् ॥ २१ ॥ २२ ॥ येनेति । सततं सर्वगुणोपेताः सदा राज्ञा मानिता इति सम्बन्धः ॥ २३॥२४॥ शोकाभिभूत इति । शोकाभिभूते शोकाविष्टे । शोकानें शोकपीडिते ॥२५-३१ ॥ कपिरिति । हे राघव ! सम्माप्तोऽयं कपिः दृष्टः मद्वाक्यश्रवणासातहर्षः । सोपि सुग्रीवोपि कृत्यवानिति
For Private And Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
षा.रा.भू.
॥२०॥
सन् यथा यथार्थ कथयते । यथार्थकथने दृष्टत्वं हेतुः। सीतापरिमार्गणं करिष्यतीति यथार्थमेव । सोपि सुग्रीवः कृत्यवान् प्राप्तः जातः । तस्मात् कृत टी.कि.को. कृत्योसि ॥३२॥ रामा०-अत्रेतिकरणं द्रष्टव्यम् । हे राघव ! संप्राप्तोयं कपिर्मारुतात्मजो हृष्टः महाक्पश्रवणात्सञ्जातहर्षः। सोपि सुग्रीवोपि कृत्यवानिति यथावत् कथयते अतः कृतकृत्योसीति । योजना ॥ ३२ ॥ हृष्टपदसूचितं विवृणोति-प्रसन्नेति । वक्ष्यते वक्ष्यति । अनृतं न वदेदित्यर्थः ॥३३॥रामा०-हनूमहुक्तवाक्यस्य याथार्य समर्थयते-प्रसन्नेति॥३३॥
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते । नानृतं वक्ष्यते वीरो हुनुमान मारुतात्मजः॥ ३३ ॥ ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः । जगामादाय तौ वीरौ हरिराजाय राघौ ॥३४॥ भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः। पृष्ठमारोप्य तो वीरी जगाम कपिकुञ्जरः॥३५॥ सतु विपुलयशाः कांपप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः । गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्थः सर्गः ॥४॥
ऋश्यमूकात्तु हनुमान गत्वा तु मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ १॥
अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥२॥ हरिराजाय वानरराजाय ॥ ३४ ॥ उक्तं विवृणोति-भिक्ष्विति ॥ ३५॥ विपुलयशाः सर्वदेववरप्रसादेन विशालकीर्तिः । कपिप्रवीरः सुग्रीवमपि नियन्तुं । समर्थः । अनेन भगवल्लाभ आचार्याधीन इत्युक्तम् ॥३६॥ इति श्रीगोविन्द श्रीरामा मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्थः सर्गः॥४॥d अथ पापभीतस्य कर्मानुरूपं फलं दिशतो भगवतोपि त्रस्तस्य आचार्यमुखात् भगवद्गुणान् श्रुत्वा तदेकोपायनिष्ठा सूच्यते पञ्चमे-ऋश्यमूकात्त्वित्यादि।। रामलक्ष्मणदर्शनभीतः सुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्यमृश्यमूकपर्यन्तपर्वतं गतः हनुमान रामलक्ष्मणों तत्र प्रतिष्ठाप्य सुग्रीवं तत्रानीतवा निति बोध्यम् ॥१॥ अयं रामः सम्प्राप्तः । अयं रामः सत्यविक्रमः । त्वच्छत्रुनिबर्हणक्षम इत्यर्थः ॥२॥ रामानु० -महाप्राज्ञो दृदविक्रमोऽयं संप्राप्तः । अयं रामः ॥२०॥ यथा कथयते अतः कृतकृत्योसीति योजना ॥ ३५॥ ३६॥ इति श्रीमहेश्वरतीर्थविर० श्रीरामायणतत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायां चतुर्थः सर्गः ॥४॥ ऋश्यमूकादिति । ऋश्यमूकात मलयगिरि गत्वा ऋश्यमूकप्रदेशान्तरस्यैव मलयगिरिति नाम ॥१॥ भ्रात्रा लक्ष्मणेन सह महाप्राज्ञः दृढविक्रमोऽयं रामः स-सत्पविक्रमः सति बले सत्यपि अविक्रमः इदानीमप्रदर्शितविक्रमः । प्रात्रारामः भ्रातुः तव प्रातलिनः आ सम्पक् अरामो दुःखं यस्मात्स तथा सम्प्राप्त इत्यन्क्यः ॥ २ ॥
For Private And Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
सत्यविक्रमः । तव शत्रुनिरसनदक्ष इति भावः । एवं वाक्यभेदेन योजना अर्थरामशब्दयोः पुनरुक्तिपरिहारार्या ॥ २ ॥ निगदितः प्रसिद्धः ॥३॥ तस्येत्यादि ॥४-८॥ स कृत्वेति । राघवम्, प्राप्येति शेषः ॥९-११॥ रामानु०-हनुमद्वचनश्रवणानन्तरं सुग्रीवस्य मानुषरूपपरिग्रहाभिधानात् हनूमान् रामलक्ष्मणी स्थलान्तरे निवेश्य तदा
इक्ष्वाकूणां कुले जातोरामो दशरथात्मजः। धर्मे निगदितश्चैव पितुर्निर्देशपारगः ॥ ३ ॥ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वां शरणमागतः ॥४॥ राजसूयाश्वमेधैश्च वहियेनाभितर्पितः । दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥५॥ तपसा सत्यवाक्येन वसुधा येन पालिता। स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः॥६॥ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ । प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ॥७॥ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः। भयं च राघवाद्घोरं प्रजहौ विगतज्वरः॥८॥स कृत्वा मानुष रूपं सुग्रीवः प्लवगर्षभः । दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९ ॥ भवान् धर्मविनीतश्च विक्रान्तः सर्व वत्सलः । आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ १० ॥ तन्मयैवैष सत्कारी लाभश्चैवोत्तमः प्रभो । यत्त्व मिच्छसि सौहार्द वानरेण मया सह ॥११॥ रोचते यदि वा सख्यं बाहुरेष प्रसारितः। गृह्यता पाणिना पाणिर्मर्यादा
बध्यतां ध्रुवा ॥ १२ ॥ एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । स प्रहृष्टमना हस्तं पीडयामास पाणिना ॥१३॥ गमनं सुग्रीवाय न्यवेदयदित्यवगम्यते ॥ ९-११ ॥ रोचत इति । मर्यादा व्यवस्था ॥ १२ ॥ रामानु०-मर्यादा अनुल्लकनीया व्यवस्था ॥ १२ ॥ एतत्त्विति । राम इति सम्माप्ता, अर्थ रामः सत्यविक्रमः, तब शत्रुनिरसनक्षम इति भावः । एवं वाक्यभेदेन योजना तु अयंरामशब्दयोः पुनरुक्तिपरिहारार्था ॥ २-६ ॥ भवतेति । प्रतिगृह्य प्रत्युद्गम्य ॥ ७॥ ८॥ स कृत्वेति । हनुमद्वचनश्रवणानन्तरमेव सुप्रीवस्य मानुषरूपपरिग्रहाभिधानात हनुमान रामलक्ष्मणौ स्थलान्तरे निवेश्य तयो रागमनं सुग्रीवाय निवेदितवानित्यवगम्यते ॥९॥ टी-भवानिति । विनीतः शिक्षितः ॥ १० ॥ वानरेण-तिरवा, असमानेनेत्यर्थः । एवंविधेनापि मपा सरूपमिच्छसि चेत् करावलम्बः | क्रियतामित्याह-रोचत इति । मर्यादा हि अनुलसनीषा व्यवस्था ॥ ११ ॥ १२ ॥ १३ ॥
स०-धर्मे धर्मविषये । राम एवेति निगदितः लोकः ॥ ति-धर्मे स्वसत्यपारपालनरूपधर्मनिनितम् । निगदितः प्रेरितः । पित्रेति शेषः ॥ १॥
।
For Private And Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥२१॥
शेषः ॥ १३॥ हृद्यमित्यर्धम् । पीडितं दृढम् ॥ १४॥ मर्यादा बध्यतामिति वदतः सुग्रीवस्याशयं विदित्वाचरति-तत इति । भिक्षुरूपं सन्त्यज्येत्य-टी.कि.को. नेन सुग्रीवविश्वासार्थम् "तौ त्वया प्राकृतेनैव गत्वा ज्ञेयो प्लवङ्गम" इति तदुक्तप्रकारेण पुनर्भिक्षुरूपेणैव तदन्तिकं गत इत्यवगम्यते । स्वेन रूपेण वानर रूपेण । काष्ठयोः अरणिभूतशमीकाष्ठयोः । सप्तम्यन्तं पदम् ॥ १५॥ दीप्यमानमिति । सत्कृतमित्यभ्यय॒त्यस्यानुवादः। तयोः रामसुग्रीवयोः ॥१६॥
हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ १४॥ ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः। काष्ठयोः स्वेन रूपेण जनयामास पावकम् ॥ १५॥ दीप्यमानं ततो वह्नि पुष्पैरभ्यर्च्य सत्कृतम् । तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः ॥१६॥ ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्। सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥१७॥ ततः सुप्रीतमनसौ तावुभौ हरिराघवौ। अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः॥ १८॥ त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ । सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्॥१९॥ ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् । सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥२०॥ लक्ष्मणायाथ संहृष्टो हनुमान प्लवगर्षभः। शाखा चन्दनवृक्षस्य ददौ परमपुष्पिताम् ॥ २१॥ ततःप्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा। प्रत्युवाच तदा रामं हर्षव्याकुललोचनः
॥२२॥ अह विनिकृतो राम चरामीह भयादितः। हृतभार्यो वने त्रस्तो दुर्गमे तदुपाश्रितः ॥२३॥ तत इति । प्रदक्षिणं चक्रतुः । अन्योन्यं पाणिं गृहीत्वेति शेषः । उपागतौ अग्निसाक्षिकमिति शेषः ॥१७॥ तत इति । अभिपीशन्तो अभिवीक्षमाणी
॥१८॥ त्वमिति । एकं समानम् । त्वहःखेन मम दुःखं भवतु त्वत्सुखेन मम सुखं भवत्वित्यर्थः। अनेन परसाम्यापत्त्यभ्यर्थनं सचितम् ॥ १९ ॥ पतत इति । सराघव इत्यनेन एकासनत्वमुक्तम् ॥२०॥२१॥ तत इति । प्रत्युवाच तदा राममिति पाठः ॥२२॥२३॥ रामानु-अहमिति । प्रस्तः
॥२॥ यमिति । पीडितं दृढं यथा तया ॥१४॥'भिक्षुरूपं परित्यज्य' इत्यनेन 'तौ त्वया प्राकृतेनैव गत्वा ज्ञेयो प्लवङ्गम । ' इति सुग्रीवोक्तनिदेशकरणप्रतीत्पर्य समी वस्य रामागमननिवेदनसमये पुनर्भिक्षुरूपं गृहीतवानित्यवगम्यते । काष्ठयोरिति सप्तम्पन्तम् । टी०-अत्र हनुमता पाचकोत्पादनं रामाभ्यनुवपैव, अग्निसाक्षिकं स्नेहं कृर्विति कबन्धेनो | तत्वात् ॥ १५ ॥ दीप्यमानमिति । तयोः रामसुग्रीवयोः । निदधौ निहितवान् ॥ १६-२२ ॥ सुग्रीवः स्ववृत्तान्तं विज्ञापयति-अहमित्यादि । इवशब्दो|
For Private And Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
| चकितः । अत्रस्त इति वा ॥ २३ ॥ सोहमिति । त्रस्तः भीतः उत्तरोत्तरं भीतः । यद्वा वालिस्तोहमस्मिन् वने अभीतो वसामीत्यर्थः ॥ २४ ॥ वालिन इति । अभयं भयाभावं कुरु । आर्त्यतिशयेन दाढर्याय पुनरुच्यते- कर्तुमित्यर्धेन । मे भयं यथा न भवेत्तथा कर्तुमईसीत्यन्वयः ॥ २५ ॥ सोऽहं त्रस्तो वने भीतो वसाम्युहान्तचेतनः । वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ २४ ॥ वालिनो मे महाभाग भयार्तस्याभयं कुरु। कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ॥ २५ ॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः । प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ २६ ॥ उपकारफलं मित्र विदितं मे महाकपे । वालिनं तं वधिष्यामि तव भार्यापहारिणम् ॥ २७ ॥ अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः । तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ २८ ॥ कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः । तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव ॥ २९ ॥ तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः । शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ॥ ३० ॥ स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ३१ ॥ तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् । तथा कुरु त्वं नरदेव वैरिणं यथा निस्यद्य रिपुं ममाग्रजम् ॥ ३२ ॥ सीताकपीन्द्र क्षणदाचराणां राजीव हेमज्वलनोपमानि । सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चमः सर्गः ॥ ५ ॥
प्रहसन्निव कियन्मात्रमेतदिति हसित्वा । इवशब्दो मन्दस्मितत्वे ॥ २६-२८ ॥ कङ्कपत्रप्रतिच्छन्नाः कङ्कपत्रैर्वद्धा इत्यर्थः ॥ २९ ॥ अद्य पश्येत्यनेन | क्रियाझाटित्यमुक्तम् ॥ ३० ॥ ३१ ॥ कुरु यतस्वेत्यर्थः । वैरिणं रिपुमिति द्विरुक्त्या वैरकृतं शात्रवम्, नतु जात्येत्युक्तम् ॥ ३२ ॥ प्रसङ्गात् कविराह-सीतोति । सीतानेत्रं राजीवोपमम्, वालिनेत्रं हेमोपमम्, पिङ्गाक्षत्वात् । रावणनेत्राणि ज्वलनोपमानि । पुरुषस्य वामनेत्रस्फुरणमनर्थकरम् । स्त्रियास्तु वाक्यालङ्कारे ॥ २३ ॥ त्रस्तः चकितः ॥ २४-२६ ॥ अथ सुग्रीवाभिमतं वालिवधं प्रतिजानीते-उपकारेति ॥ २७ ॥ वेगिताः सञ्जातवेगाः ॥ २८-३२ ॥ कपीन्द्रः
For Private And Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhara Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
॥२२॥
पा.रा.भ.IVशोभनमिति निमित्तशास्त्रविदः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चमः सर्गः ॥५॥शटी.कि.को. एवं रामेण वालिवधे प्रतिज्ञाते सुग्रीवेणापि रामकार्यसिद्धिः प्रतिज्ञायते षष्ठे-पुनरेवेत्यादि । राघवमिति नाम । सुग्रीव इति शेषः ॥१॥ अयमिति ।
त्वं स०६ पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ॥ १॥ अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः। हनुमान यन्निमित्तं त्वं निर्जनं वनमागतः॥२॥ लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव । रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ॥३॥ त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता। अन्तरप्रेप्सुना तेन हत्वा गृधं जटायुषम् ॥ ४ ॥ भार्यावियो गजं दुःखमचिरात्त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टा वेदश्रुतीमिव ॥५॥ रसातले वा वर्तन्तीं वर्तन्ती वा नभस्तले । अहमानीय दास्यामि तव भार्यामरिन्दम ॥६॥ इदं तथ्यं मम वचस्त्वमवेहि च राघव । न शक्या
सा जरयितुमपि सेन्द्रः सुरासुरैः ॥ ७॥ तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥८॥ यनिमित्तं वनमागतः तदाख्याति स्म ॥२॥ रामानु०-आख्याति आख्यतवान् । वर्तमानसामीप्ये वर्तमानवद्वति भूते लट् ॥ २ ॥ लक्ष्मणेनेत्यादिश्चोकद्रयम् । तेन पूर्वमविज्ञातेन ॥३॥8॥ विमोक्ष्यसे त्यक्ष्यसि । नष्टां मधुकैटभापहृताम् । वेदश्रुतीम् श्रूयत इति श्रुतिः शब्द, वेदरूपश्रुतीमिव वेदृगिरमिव दीर्घः आर्षः ॥५॥ रामानु०-नष्टां वेदश्रुति यथेति । श्रूयत इति श्रुतिरिति व्युत्पत्त्या श्रुतित्वं वेदशास्त्रादेः साधारणम् । तदयावृत्त्यर्थं वेदश्रुतिमित्युक्तम् ॥ ५॥ वर्तन्ती वर्त मानाम् ॥६॥ जरयितुम् आत्मसात्कर्तुम् । विपकृतं विषेण पक्वम् ॥ ७॥८॥ वाली । क्षणदाचरः रावणः । वामनेत्रस्फुरणं पुंसां दुनिमित्तम् । स्त्रीणां शुभकरमिति भावः ॥ स-सीताया वामनेत्रस्फुरणं त्रिकालदर्शिना ऋषिणा दृष्टेवोक्त मिति वक्तव्यम ॥३३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५॥ पुनरेवेत्यादिसार्धश्लोकमेकं वाक्यम् । त्वं यन्निमित्तं बनमागतः तदाख्याति आख्यातवान् ॥१॥२॥ लक्ष्मणेनेत्यादि श्लोकद्वयमेकं वाक्यम् । भ्रात्रा सह धने वसतस्तषान्तरप्रेप्सुना तवानवस्थानं ... मातुमिच्छता । रक्षसा रावणेन गुभं हत्वा त्वया लक्ष्मणेन च वियुक्ता वैदेही अपहृतेति हनुमानाख्यातीत्यब्रवीदिति पूर्वेण सम्बन्धः ॥ ३ ॥ ४॥ भार्यावियोग ॥२२॥ जमित्यादि । किवनो वेदश्रुतीमिव । भूयत इति श्रुतिरिति प्युत्पत्या श्रुतिवेदशास्वसाधारणम्, तव्यावृत्यर्थ वेदश्रुतीमित्युक्तम् । मधुकैटभाभ्यो पाताले गुप्त वेदजातं मत्स्पाकृतिईरिर्यथा आनीतवान् तद्वत्सीतामानयिष्यामि, आनेष्यामीत्यर्थः ॥ ५-८ ॥
For Private And Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अनुमानात् योग्यतया । या दृष्टा सा मैथिली, न संशयः। अनुमानात्तु जानामीत्यस्यैव विवरणमिदम् ॥ ९॥ रामानु०-मैथिलीत्यत्र इतिकरणं द्रष्टव्यम् ॥९॥ ॥१०॥ आत्मनेति । आत्मना मया पञ्चमम् ॥ ११॥ प्रत्यभिज्ञातुं स्मर्तुम् ॥ १२॥ रामानु०-किमर्थं पविलम्बस इति पाठः ॥ १३ ॥१४॥ उत्तरीय त्यज शोकं महाबाहो तो कान्तामानयामि ते । अनुमानात्तु जानामि मैथिली सा न संशयः ॥ ९॥ द्वियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा। कोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् । स्फुरन्ती रावणस्याङ्के पन्नगेन्द्र वधूर्यथा॥१०॥आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् । उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥११॥ तान्यस्माभिर्गृहीतानि निहितानि च राधव । आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ १२ ॥ तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् । आनयस्व सखे शीघ्रं किमर्थ प्रविलम्बसे ॥१३॥ एवमुक्तस्तु सुग्रीवः शैलस्य गहना गुहाम् । प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ १४॥ उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च । इदं पश्येति रामाय दर्शयामास वानरः ॥ १५॥ ततो गृहीत्वा तद्वासः शुभान्याभरणानि च । अभवद्वाष्पसंरुद्धो नीहारेणेव चन्द्रमाः॥ १६॥ सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः । हा प्रियेति रुदन धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥ १७॥ हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम् । निशश्वास भृशं सो बिलस्थ इव रोषितः ॥ १८॥ अविच्छिन्नाश्रुवेगस्तु सौमित्रि वीक्ष्य पार्श्वतः। परिदेवयितुं दीनं रामः समुपचक्रमे ॥ १९॥ पश्य लक्ष्मण वैदेह्या
सन्त्यक्तं ह्रियमाणया । उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ॥२०॥ माभरणानि च । उत्तरीयबद्धानीत्यर्थः ॥ १५-१७ ॥ अलङ्कारमिति जात्येकवचनम् । रोषितः सातरोपः ॥ १८ ॥ परिदेवयितुं प्रलपितुम् । दीनमिति क्रियाविशेषणम् ॥ १९॥ पश्यति । शरीरात्, अपनीयेति शेषः॥२०॥ टी-अनुमानादिति । रावणेन हता काचिन्मया दृष्टा ऋश्यमूकस्थितेन, सा सीता भवितुमर्हतीत्यनुमानप्रकारः ॥९॥१०॥ राणहृता सीतेत्यस्मिन्न ज्ञापकान्तरमस्तीत्याह-आत्मनेति ॥ ११॥ निहितानि निगूढानि, विधिवदक्षितानीत्यर्थः ॥ १२ ॥ १३ ॥ गहना दुष्प्रवेशाम् ॥ १४-१७ ॥ रोधितः सनातरोषः ॥ १८-२०॥
For Private And Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
टी.कि.का.
॥२३॥
स०७
अत्र शादलशब्देन हरिततृणान्युच्यन्ते । स्वार्थे वलजार्षः। तद्वत्या भूमौ । मृदुस्थले उत्सृष्टत्वात् तथारूपम् अविकलरूपं दृश्यते ॥२१॥ रामानु०-तथारूपम पूर्व यथारूप तथारूपम् । अक्षतमिति यावत् ॥ २१ ॥ कं देशं का दिशं प्रति । ह्रियन्ती ह्रियमाणेत्यर्थः। प्राणेः प्राणेभ्यः ॥ २२-२४ ॥ अपावृतम् 7
शालिन्यां ध्रुव भूम्यां सीतया ह्रियमाणया। उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥२१॥ एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । नाहं जानामि केयूरे नाहं जानामि कुण्डले । नूपुर त्वभिजानामि नित्यं पादाभिवन्द नात् ॥ २२॥ ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ॥ २३ ॥ ब्रूहि सुग्रीव के देशं ह्रियन्ती लक्षिता त्वया । रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥२४॥ व वा वसति तद्रक्षो महद्यसनदं मम । यनिमित्तमहं सर्वा नाशयिष्यामि राक्षसान् ॥ २५ ॥ हरता मैथिली येन मां च रोषयता भृशम् । आत्मनो जीवितान्ताय मृत्युद्वार मपावृतम् ॥२६॥ मम दयिततरा हृता वनान्ताद्रजनिचरेण विमथ्य येन सा। कथय मम रिपुं त्वमद्य वैप्लवगपते यमसादनं नयामि ॥२७॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः॥६॥ __ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः। अब्रवीत् प्राञ्जलिर्वाक्यं सवाष्पं बाष्पगद्गदः ॥१॥
न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्य विक्रम वापि दौष्कुलेयस्य वा कुलम् ॥२॥ उद्घाटितम् । येन तत्व वसतीत्यन्वयः ॥ २५ ॥२६॥ ममेति । विषमवृत्तम् ॥ २७ ॥ रामानु"-अस्मिन् सर्गान्ते मम दयिततरेत्पर्य श्लोको बहुषु कोशेष न दृश्यते ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्ठः सर्गः ॥६॥
एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रासङ्गिकसुकृतदर्शनेन तल्लाभत्वरा भगवत उच्यते सप्तमे-एवमुक्त इत्यादि । बाष्पगद्गदः रामबाष्प दर्शनेन स्वयमपि बाष्पगद्गदः। “एकं दुःखं सुखं च नौ" इत्यस्य प्रथमोदाहरणमिदम् ॥ १॥ दौष्कुलेयस्य दुष्कुले भवो दौष्कुलेयः। “दुष्कुलाहा" तथारूपं पूर्व यथारूपम् अक्षतरूपमित्यर्थः । मृदुप्रदेशपातादिति भावः ।।२१-२३॥ के देशम् । अत्यन्तसंयोगे द्वितीया । कस्मिन् देशे लक्षितेत्यर्थः ॥ २४-१७॥ इति श्रीमहेश्वरतीर्थविर श्रीरामा यणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां षष्ठः सर्गः॥६॥१॥ न जान इति । सर्वथा न जाने सर्वप्रकारेण न जाने, किश्चिजानामीत्यर्थः । उत्तरत्र
V
॥२३॥
For Private And Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इति ढक् । तस्य पापरक्षसः परदारापहरणरूपपापकृतो राक्षसस्य । निलयं वासस्थानम् । सामर्थ्य शक्तिम् । विक्रमं वा सर्वथा न जाने । किञ्चि दपि न जानामीत्यर्थः । नन्विदं वक्ष्यमाणेन विरुद्धयते । वक्ष्यति वानरप्रेषणावसरे- “ द्वीपस्तस्यापरे पारे शतयोजनमायतः । अगम्यो मानुषैर्देवैस्तं मार्गध्वं समन्ततः ॥ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ " इति । तत्र हि रावणस्य निलयसामर्थ्यं
सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम । करिष्यामि तथा यत्नं यथा प्राप्यसि मैथिलीम् ॥ ३ ॥
पराक्रमाः सुग्रीवेण स्पष्टमवगता इति गम्यते । सत्यम् । तथापि स्वकार्ये प्रथमं प्रवर्तयितुमेवमुक्तवान् सुग्रीवः । अत एव "ब्रूहि सुग्रीव कं देशं हियन्ती लक्षिता त्वया" इत्यस्यापि प्रतिवचनं नोक्तवान् । कथं गमनदेशमपि न जानीयात् ? य एवमाह “हियमाणा मया दृष्टा" इति । न चैवमादावेव मित्रद्रोहः । कृतः स्यादिति वाच्यम्, दूरदर्शिना सुग्रीवेणैवं मनसि कृतम् । यदि मया 'रावणवृत्तान्तो मया ज्ञातः' इत्युक्तः स्यात् तदाऽतिव्यसनी रामोऽयं सीतान्वे पणे प्रथमं मां प्रवर्तयेत्, तच्चायुक्तम्, वानराणां वालिवशंवदत्वेनास्मदधीनत्वाभावात् । कथंचित् केषांचिद्वशीकरणेपि रावणेन कृतसख्यो वाली चास्मन्मनोरथानुरूपां प्रवृत्तिं कथं सहेत, तथा चोभयकार्यभङ्गः इत्यज्ञानमभिनीतवान् सुमतिः सुग्रीवः । न चैवं सति वानरप्रेषणकालिकसुग्रीववच नेन कथमिव रामो नाशङ्कतेति वाच्यम्, तारोक्तलक्ष्मणवचनश्रवणेन रामस्य न शङ्कावकाशः । पूर्वमयं न जानाति पश्चात्तारावचनैर्ज्ञातवानिति राम स्यापि प्रतिपत्तिर्भवेत् । एवं ह्याह लक्ष्मणं प्रति तारा-“ शतकोटिसहस्राणि लङ्कायां किल राक्षसाः । अयुतानि च पत्रिंशत्सहस्राणि शतानि च ॥ अहत्वा तांश्च दुर्धपीन् राक्षसान् कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ " इत्यादि । किञ्च कथं वा लोकालोकपर्यन्तं पर्यटत स्तदपरिज्ञानम् ? अत एव हि रामबलपरीक्षासमये दुन्दुभ्यादिधर्षणकथनप्रसङ्गे वक्तव्यमपि रावणजयवृत्तान्तं नोक्तवान् । नन्वेवमिदानीं परमार्थतो न ४ विजानाति सुग्रीवः पश्चात्तारया ज्ञातवानिति किन्न विकल्प्यत इति चेन्न तारादर्शनात् प्रभृति कामपरवशेन सुग्रीवेण तारया सह रामकार्यपर्यालोचना प्रसक्तेः। यदि च सुग्रीवः सर्वथा न जानीयात् तदा सीताक्रोशादिना स्फुटमवगतां दिशं वदेदेव । यच्च कैश्विदुक्तम्-निलयं न जानामीत्यस्य इदानीं तद सीतान्वेषणार्थ हनुमदादिवानरमेषणसमये “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः । राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ " इति वचनेन रावणावासस्य सुग्रीवावगतत्वप्रतीतेरेवं व्याख्यातम् ॥ टी० - सामर्थ्य शारीरं वलम् । दौष्कुलेयस्य " दुष्कुलाइढकू " इति ढक् प्रत्ययः ॥ २ ॥ ३२ ॥
For Private And Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.कां.
URY
वस्थानदेशं न जानामीत्यर्थ इति । तन्नः सर्वात्मना रावणवृत्तान्तमपरिज्ञाय कियदपि तत्स्वरूपज्ञानं भवत्विति तात्पर्यण "कवा वसति तदक्षः" इति पृष्ट । वन्तं प्रतिज्ञातांशमात्रमप्यनुक्त्वा इदानी तवस्थानभूमि न जानामीत्युत्तरस्य च्छलत्वापत्तेः । तद्वासमात्रज्ञाने तद्भञ्जने स स्वयमेवेहागमिष्यतीति हि रामाभिप्रायः। किञ्च इदानी निलयापरिज्ञानेपि सामर्थ्यपराक्रमौ वा वक्तव्यौ स्याताम् । इतरदिशः प्रति वानराणां प्रेषणम्, तान् प्रति-"रावणः सह वैदेह्या मागितव्यस्ततस्ततः।” इति वचनं च बहुकालविलम्बेन यत्र कुत्रापि सीतां स्थापयेत्तिष्ठेदेति सङ्गच्छते । एतेनेदमपि निरस्तम् । सर्वथा सर्व
रावणं सगणं हत्वा परितोष्यात्मपौरुषम् । तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि ॥४॥ अलं वैक्लव्य मालम्ब्य धैर्यमात्मगतं स्मर । त्वद्विधानामसदृशमीदृशं विद्धि लाघवम् ॥ ५॥ मयापि व्यसनं प्राप्त भार्याहरणजं महत् । न चाहमेवं शोचामि नच धैर्य परित्यजे ॥६॥ नाहं तामनुशोचामि प्राकृतो वानरोपि सन् । महात्माच विनीतश्च किं पुनर्धतिमान भवान् ॥७॥ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि । मर्यादा सत्त्वयुक्तानां धृति नोत्स्रष्टुमर्हसि ॥ ८॥ व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तके । विमृशन् वै स्वया बुद्धया धृतिमान्नाव
सीदति ॥ ९॥ बालिशस्तु नरो नित्यं वैक्लव्यं योनुवर्तते । स मज्जत्यवशः शोके भाराकान्तेव नौजले ॥१०॥ प्रकारेणापि तन्निलयं न जानामीति विशिष्टाभावार्थः । तथा चाग्रे केनचित्प्रकारेण तनिलयज्ञानाविरोध इति । वानरान् प्रति यावन्मात्रमुच्यते तावदादा विपि वक्तव्यत्वात् । यदपि केनचिदुनीतम्-संवत्सरपर्यन्तं सीतादुःखकरणाभावे रावणकृतशिवपूजाफलं न भवेदिति देवप्रतिबन्धवशात्तदानीं सुग्रीवस्या ज्ञानमिति । तत्तुच्छम्; दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात् । सम्यक्च परदारधर्षणं शिवपूजाफलमिति । तस्माद्यथोक्त एवार्थों ग्राह्यः ॥२॥३॥ सगणं सपरिवारम् । रावणं हत्वा भवन्तं परितोष्य आत्मपौरुषं तथा कर्तास्मि । यथा प्रीतो भविष्यसीति सम्बन्धः॥४॥ वैक्लव्यं दैन्यम् । ॥५॥ परित्यजे परित्यजामि ॥६॥प्राकृतः हीनः । विनीतः वृद्धः सुशिक्षितः॥७॥सत्त्वयुक्तानां व्यवसायवताम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री ।। तु जन्तुषु" इत्यमरः । मर्यादा व्यवस्थारूपां धृतिम् ॥ ८॥ व्यसन इति । अर्थकृच्छ्रे धननाशे ॥९॥१०॥ सगण सपरिवारम् ॥ - ॥ तां रुमाम् ॥ ७॥ ८॥ व्यसने अर्थक) कार्यसकटे ॥ ९॥ १० ॥
॥२४॥
For Private And Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अन्तरम् अवकाशम् ॥ ११-१३॥ ब्रूमि ब्रवीमि । वयस्यतां मित्रत्वम् ॥ १४॥ मधुरमिति । प्रमार्जयत् । स्वार्थे णिच् । अनित्यमागमशासनमिति अडभावः ॥ १५॥१६॥ अनुरूपं मित्रत्वानुरूपम् । युक्तं शोकनिवारणयोग्यम् । कृतम् उक्तमित्यर्थः ॥ १७-१९॥ विसम्धेन स्निग्धेन ॥२०॥
एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये। पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ ११॥ ये शोकमनुवर्तन्ते नतेषां विद्यते सुखम् । तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥१२॥ शोकेनाभिप्रपन्नस्य जीविते चापि संशयः। स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥१३॥ हितं वयस्यभावेन ब्रूमि नोपदिशामि ते । वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ १४ ॥ मधुरं सान्वितस्तेन सुग्रीवेण स राघवः । मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ १५॥ प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः। सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ १६ ॥ कर्तव्यं यद्यस्येन स्निग्धेन च हितेन च। अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ १७॥ एष च प्रकृतिस्थोऽहमनुनीत स्त्वया सखे। दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः॥१८॥ किन्तु यत्नस्त्वया कार्यों मैथिल्याः परिमार्गणे । राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ १९॥ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् । वर्षास्विव च सुक्षेत्रे सर्व सम्पद्यते मयि ॥२०॥ मया च यदिदं वाक्यमभिमानात्समीरितम् । तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्
॥२१॥ अनृतं नोक्तपूर्व मे नच वक्ष्ये कदाचन । एतत्ते प्रतिजानामि सत्येनैव च ते शपे ॥ २२ ॥ अभिमानात शौर्याभिमानात् । त्वय्यभिमानादा। तत्त्वं यथार्थम् ॥२१-२३ ॥ श्रय पाश्रय । अन्तरमवकाशम् ॥ ११-१४ ॥ मधुरमिति । प्रमार्जयत् । स्थाऐं णिच । अडभाव आर्षः॥ १५॥ प्रकृतिस्थः स्वभावस्था, दुःखरहित इत्यर्थः ॥ १६-२ मया चेति । इदं वाक्यं शालिनं वधिध्यामीति वाक्यम् । अभिमानात त्वयि प्रणयात् ॥२१-२३॥
स०-विसन्धेन विश्वस्तेन मषा यत्कर्तव्य तदुच्यताम् । अनन्तरं च वर्षासु तत्रापि च सुक्षेत्रे उप्तं यथा सम्पद्यते तथा तब सां सम्पद्यते ॥ २० ॥
For Private And Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥२५॥
स०८
एवमिति । एकान्तसंपृक्तो एकान्ते रहसि संयुक्तो एकान्तं नियतं यथा तथा संयुक्तो वा । प्रभाषताम् । व्यत्ययेन परस्मैपदम् । अडभावश्च किका ॥२४॥ पहेति स्पष्टम् ।। २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तमः सर्गः ॥७॥
ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह । राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ २३ ॥ एवमेकान्तसंप्टक्तो ततस्तौ नरवानरौ। उभावन्योन्यसदृशं सुखं दुःखं प्रभाषताम् ॥ २४ ॥ महानुभावस्य वचो निशम्य हरि राणा मृषभस्य तस्य । कृतं स मेने हरिवीरमुख्यस्तदास्वकार्य हृदयेन विद्वान् ॥२५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तमः सर्गः ॥७॥ परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ १॥ सर्वथाऽहमनुग्राह्यो देव तानामसंशयः । उपपन्नगुणोपेतः सखा यस्य भवान्मम ॥२॥ शक्यं खलु भवेद्राम सहायेन त्वयाऽनघ । सुरराज्य मपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ॥३॥ सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव । यस्यानिसाक्षिकं मित्रं लब्धं राघववंशजम् ॥४॥अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः। नतु वक्तुं समर्थीहं स्वयमात्मगतान गुणान् ॥५॥
अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे-परितुष्ट इत्यादि ॥ १॥ देवतानामनुग्राह्यः दयनीयोऽभवम् । यस्य मे भवान् सखाऽऽसीत् । कीदृशः सखा ? उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोपपत्रः ॥२॥ शक्यमित्यादि चतुश्चत्वारिंशत् ॥३॥ सभाज्यः पूज्यः ॥ ४॥५॥ पवमिति । प्रभाषताम् । अडभावः, परस्मैपदमार्षम् ॥ २४ ॥ स्वकार्य वालिवधरूपकार्यम् ॥२५॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तमः सर्गः ॥ ७ ॥ * सर्गश्रवणफलम् । स्कान्दे-" राममुग्रीवसंताप श्रुत्वा दुःखादिमुपते ॥” इति ।
॥२५॥ ॥१-३॥ सोहमिति । सभाज्यः पूज्यः, भजनीय इत्यर्थः ॥ ४ ॥५॥ स-परितुष्टः तुएं तोषः । मात्र कः । परि उपरतं तुष्टं यस्य स परितुष्टः । तुरण्यर्थे । तादृशोपि तेन रामेण .. वाक्पेन हर्षितः । “पार स्यात्सर्वतोमा " इत्यारभ्य-"दोषाल्याने पुपरमे व्याप्ती निवसनेपि च । " इति विश्वः ॥ १॥
For Private And Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
भूयिष्ठम् अतिशयन । आत्मवताम् आत्मज्ञानिनाम् ॥ ६ ॥ साधूनां मित्राणां साधवो मित्राणि ॥ ७ ॥ ८ ॥ तथाविधं स्वस्नेहसदृशं खेहं दृष्ट्वा स्थितस्य वयस्यस्य वयस्यार्थे धनत्यागादयः प्रवर्तन्त इति योजना । अनया सुग्रीववचनभङ्गया आवाभ्यामेवं वर्तितव्यमिति व्यवस्था द्योत्यते ॥ ९ ॥ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् । निश्चला भवति प्रीतिधैर्यमात्मवतामिव ॥ ६ ॥ रजतं वा सुवर्ण वा वस्त्राण्याभरणानि च । अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोपि वा । निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ८ ॥ धनत्यागः सुखत्यागो देहत्यागोपि वा पुनः । वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ९ ॥ तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् । लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ १० ॥ ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् । सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ ११ ॥ स ददर्श ततः सालमविदूरे हरीश्वरः । सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम् ॥ १२ ॥ तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् । सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ १३ ॥ तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् । सालशाखां समुत्पाट्य विनीतमुपवेशयत् ॥ १४ ॥
लक्ष्म्या कान्त्या वासवस्येव स्थितस्य लक्ष्मणस्याग्रत इति सम्बन्धः । अनेोक्तार्थे लक्ष्मणानुमतिद्यतिता ॥ १० ॥ रामानु०- लक्ष्मणस्तेजोविशेषेण वासव सदृश इत्यर्थः ॥ १० ॥ स्थितं भूषणग्रहणकालात्प्रभृति तिष्ठन्तमित्यर्थः । लोलं चक्षुरपातयदिति । समीचीनशाखालाभार्थं सर्वत्रान्वेषयामासेत्यर्थः ॥ ११ ॥ ईषत्पत्राव्यमिति पवल्ल प्रचुरमित्यर्थः ॥ १२ ॥ पर्णबहुल पल्लव बहुलाम् ॥ १३ ॥ रामानु०- तस्येति । आस्तीर्यति पुनरासनप्रदानकथनेन अयं परेद्युवृत्तान्त इत्यवगम्यते ॥ १३ ॥ ताविति । विनीतम् एकासने स्थितिमनङ्गीकुर्वन्तमित्यर्थः । उपवेशयत् उपावेशयत् ॥ १४ ॥
टी०-महात्मनां विमहान्तःकरणानाम् आत्मवतो प्रशस्तबुद्धीनाम् ॥ ६ ॥ अमितानि स्वेन तुल्यानि ॥ ४९ ॥ तत्तथेति । लक्ष्म्या कान्तिविशेषेण युक्तः रामः । इवशब्दो वाक्या लङ्कारे । वासवस्य वासवसदृशस्येत्यर्थः । लक्ष्मणस्याग्रतः सुग्रीवमब्रवीदिति सम्बन्धः ॥ १० ॥ अपातयत् प्रसारितवान् ॥ ११ ॥ ईषत्पन्नाचं पठवसङ्कुलम् ॥ १२ ॥ | शाखामास्तीयेंति । पुनरासनप्रदानेन अयं परेद्युर्वृत्तान्त इत्यवगम्यते । १३ ।। १४ ।।
For Private And Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भू.
॥२६॥
सुखोपविष्टमित्यादिश्लोकद्वयमेकान्वयम् । द्वितीयरामपदमभिरामार्थकम् । प्रसन्नमुदधिं यथा तद्वत प्रसन्नं गम्भीरमित्यर्थः ॥१५॥ रामानु-अत्र द्वितीयोगटी.कि.का. रामशब्दोऽभिरामवचनः । क्रियाविशेषणं वा ॥ १५ ॥ ॥१६-१८॥हे सर्वलोकाभयङ्कर ! वालिनः सकाशात् भयार्तस्य मे ममापि अत्यन्तभाग्यहीनस्यापि स०८ सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा । फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे ॥ १५॥ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा। उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥१६॥ अहं विनिकृतो भ्रात्रा चराम्येषभयादितः। ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः॥ १७॥ सोऽहं त्रस्तोभये मनो वसाम्युभ्रान्तचेतनः। वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ १८॥ वालिनो मे भयार्तस्य सर्वलोकाभयङ्कर । ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥१९॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः। प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥२०॥ उपकारफलं मित्रमपकारोऽरिलक्षणम् । अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ २१॥ इमे हि मे महावेगाः पत्रिण स्तिग्मतेजसः । कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ २२ ॥ कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ।
सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भुजगा इव ॥ २३॥ प्रसादं कर्तुमर्हसि ॥ १९॥रामानु०-चालिन इति । सर्वलोकाभयङ्कर अत एव ममाप्यभयङ्कर ! वालिनो भयार्तस्य मे प्रसादं कर्तुमर्हसि । सखित्वेन मह्यं विशेषतः प्रसादः कर्तव्य इत्यभिप्रायः ॥ १९ ॥ एवमिति । प्रहसन्निव पूर्वमेव प्रतिज्ञातेऽपि चापलातिशयात् पुनः प्रार्थयत इति मन्दस्मितवानित्यर्थः॥२०॥ उपकारेति। अरिलक्षण मित्यनन्तरम् अत इत्युपस्कार्यम् ॥२१ ॥ पत्रिणः प्रशस्तपत्रिणः । तिग्मतेजसः क्रूरतेजसः। कार्तिकेयवनोद्भूताः शरवणोद्भूताः। कङ्कपत्रप्रतिच्छनाः ॥२६॥ सुखोपविष्टमित्यादिश्लोकद्वयमेकं वाक्यम् । अत्र द्वितीयो रामशब्दोऽभिरामवाचकः ॥ १५-१८॥ वालिनः इति पञ्चमी ॥ १९-२१ ॥ पत्रिणः प्रशस्तपत्राः । कार्तिकेयवनोद्भूताः शरवणोत्पत्राः ॥ २२ ॥ सुपर्वाणः निशितग्रन्धयः ॥ २३-२८॥ मा-आपिनो मावः आपित्वम्, प्राप्तिरित्यर्थः । मम ममतवा आपित्वं यस्य तं प्रसादम् । मे मत्सम्बन्धिनो बालिन इति वा ॥१९॥
For Private And Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इति पत्रिण इत्युक्तं विशेष्यते। महेन्द्रपदेनाशनेस्तत्सन्निहितत्वातिशय उच्यते । इमे मे शराः महावेगत्वादिविशिष्टा हि । अतः एतैः शरैर्वालिनं विनिहतं पश्येति सम्बन्धः ॥ २२--२४ ॥ वाहिनीपतिः वानरसेनाधिपतिः ॥ २५ ॥ रामेति । वयस्य इति, वयस्य इति चेत्यर्थः । त्वयित्वत्समीपे ॥२६-२८॥ भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्विषम् । शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ २४॥ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥२५॥ राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः। वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥२६॥ त्वं हि पाणिप्रदानेन वयस्यो मेऽग्निसाक्षिकम् । कृतःप्राणैर्वहुमतः सत्येनापि शपामि ते ॥२७॥ वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् । दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः ॥२८॥ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम् ॥ २९ ॥ बाष्पवेगं तु सहसा नदीवेगमिवागतम् । धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥३०॥ सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे । विनिःश्वस्य च तेजस्वी राघवं वाक्यमब्रवीत् ॥३१ ॥ पुराहं वालिना राम राज्यात्
स्वादवरोपितः। परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा ॥ ३२ ॥ एतावदुक्त्वा 'पुराहं वालिना इत्यादि वक्तुकामस्तदुपोद्घातत्वेन "दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः।" इत्येतावदुक्त्वा । शक्रोति अशकोत्॥२९॥ रामानु-अत्र पुनःशब्दोऽध्याहर्तव्यः । एतावदुक्त्वा वचनम् । "राम शोकाभिभूतोह'मित्यारभ्य 'मनो हरति नित्यशः" इत्येतदन्त वचनजातं पुनरुक्त्वा । उच्चैर्भाषितुं न शक्नोतीति सम्बन्धः ।। शनोतीति भूते लट् ॥ २९ ॥ बाष्पवेगमिति । रामसन्निधाविति मा प्रत्युपदिश्य स्वयं न शक्नोतीति रामो मन्येतेति भिया धारयामासेति भावः ॥ ३० ॥1 ॥ ३३ ॥ स्वादाज्यात् यौवराज्यात् । निर्धूतः ॥३२॥ पतावदिति । अत्र पुनश्शब्दोऽध्याहर्तव्यः । एतावदुक्त्वा वचनं 'राम शोकाभिभूतोहम्' इत्यारभ्य 'मनो हरति नित्यशः' इत्येतदन्तं वचनमुक्तवा पुनरुच्चै| र्भाषितुं न शक्रोति नाशक्रोदिति सम्बन्धः ॥२९-३१॥ निर्धतः निष्कासितः ॥३२॥ स०-भवरोपितः अपहृताधिकारः । परुषाणि निगुरवांसि । संश्राव्य श्रावपित्या निधूतोस्मि ॥ ३२ ॥
For Private And Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
| स०८
बन्धनेषु कारागृहेषु ॥ ३३ ॥ रामानु-बन्धनेषु । वध्यतेऽस्मिन्निति बन्धनम् कारागारम् ॥ ३३ ॥ ३४ ॥ एतया शड्या वालिप्रयुक्तत्वशक्या । भीतः नोपसमि
टी.कि.को. नोपासर्पम् । भये भयनिमित्ते ॥ ३५ ॥ रामानु०-दे राघव ! अहम् त्वामपि परमकारुणिकं त्वामपि दृष्ट्वा एतया शङ्कया वालिप्रयुक्तत्वशङपा भीतः । अत एवाहा
हता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी। सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥३३॥ यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव । बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३४॥ शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव । नोपसपोम्यहं भीतो भये सर्व हि बिभ्यति ॥ ३५॥ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारया म्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥३६॥ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः। सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ ३७॥ संक्षेपस्त्वेष ते राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्ठो रिपुर्धाता वाली विश्रुत पौरुषः ॥ ३८ ॥ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् । सुखं मे जीवितं चैव तद्विनाशनिबन्धनम् ॥३९॥ एष मे राम शोकान्तः शोकार्तेन निवेदितः। दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः॥४०॥ श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् । किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥४१॥ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर । आनन्तर्य विधास्यामि सम्प्रधार्य बलाबलम् ॥ ४२॥ नोपसर्पामि । भूते लट् ॥ ३५ ॥ केवलम् अद्वितीयं यथा तथा ॥ ३६॥ केवलत्वमुपपादयति-एते हीति । गन्तव्ये मयि गच्छतीत्यर्यः ॥ ३७ ॥ संक्षेप इत्यादिद्वयम् । तद्विनाशादनन्तरं मे दुःखं प्रनष्टं स्यात् मे सुखं मे जीवितं चैव तद्विनाशनिबन्धमित्येष सङ्केप इत्यन्वयः ॥ ३८॥ रामानु-सख्यकरणा दिना लब्धमपि सुखादिकं न लब्धप्रायमिति भावः ॥ ३८॥ ॥३९-४१॥तव वैरस्य कारणं श्रुत्वा बलाबलं सम्प्रधार्य वैरकारणं वा वैरं वा बलवदिति विचार्य। वन्धनेषु बध्यन्ते अस्मिन्निति बन्धनं कारागारम् । तत्र संयताः बद्धाः ॥ ३३ ॥ ३४ ॥ एतया शङ्कया वालिप्रयुक्तत्वशङ्ख्या नोपसमि नोपासर्पम् । भये भय निमित्ते ॥ ३५ ॥ तर्हि कय जीवसीपत माह-केवलं हीति ॥ ३६-४१॥ सुख हीति । वरस्य कारणं श्रुत्वा सम्प्रचार्य बलाबलं गुणदोषी विचार्य । अनन्तरम् अनन्तरप्राप्त
॥२७॥
For Private And Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
आनन्तर्यम् अनन्तरम् । स्वाथें ष्यम् । तव सुखं विधास्यामि । स्वल्पापराधे प्रबलवैरं तेन कृतं चेत्तमयेव हत्वा तव सुखं विधास्यामि । अनल्पापराधे स्वल्पवैरं चेत्समाधानमुखेन सुखं विधास्यामीति भावः ॥ १२॥ रामानु-संभधार्य चलावलं गुणदोषी विचार्य । आनन्तर्यम् अनन्तरप्राप्त कर्म । तब मुखं यया भवति | तथा विधास्यामि हि विधास्याम्येव । गहितमगहित वा तवाभिमतं करिष्याम्यवेत्यर्थः ॥ ४२ ॥ अपराधस्वल्पत्वपक्ष आह-बलवानिति । प्रावृषि वेगः प्रावृड़ेगः ॥१३॥
बलवान हि ममामर्षः श्रुत्वा त्वामवमानितम् । वर्तते हृदयोत्कम्पी प्रावृड़ेग इवाम्भसः ॥४३॥ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः । सृष्टश्च हिमया बाणो निरस्तश्च रिपुस्तव ॥४४॥ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना । प्रहर्षमतुलं लेभे चतुर्मिः सह वानरैः ॥ ४५॥ ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे । वैरस्य कारणंतत्त्वमाख्यातुमुपचक्रमे॥४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्किष्किन्धाकाण्डे अष्टमः सर्गः॥८॥ वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः। पितुर्बहुमतो नित्यं ममापि च तथा पुरा ॥१॥ पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः। कपीनामीश्वरी राज्ये कृतः परमसम्मतः॥ २॥ राज्य प्रशासतस्तस्य पितृपैतामह
महत् । अहं सर्वेषु कालेषु प्रणतः प्रेष्यवस्थितः ॥३॥ वालिवरस्वल्पत्व आह-दृष्ट इति । दृष्ट इत्यनेन वालिहननानन्तरं शोकं मा कुर्वित्यर्थः । क्रमेण तत्काले वक्ष्यत इत्यवाह-मृहूँ इति । यदा वाणो विसृष्टस्तदेव रिपुर्नष्ट इत्यवेहीत्यर्थः॥४४॥४५॥ लक्ष्मणाग्रजे इति निमित्तसप्तमी । तन्निमित्तमित्यर्थः ॥४६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टमः सर्गः॥ ८॥ अथ वाल्यपराधवृत्तान्तो नवमे-वाली नामेत्यादिषइविंशति श्लोकाः॥१॥ पितरीति । अयं ज्येष्ठः। अतः कपीनामीश्वर इति राज्ये कृतः स्थापितः॥२॥ पितृपैतामहं स्वपितुः ऋक्षरजसः पित्रा ब्रह्मणा तस्मै कर्म तव सुखं यथा तथा विधास्यामि हीति सम्बन्धः ॥ ४२ ॥ ४३ ॥ विनन्धः निर्विशङ्कः ॥४४-४६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिका ख्यायां किष्किन्धाकाण्डव्याख्यायाम अष्टमस्सर्गः ॥८॥१॥२॥ राज्यमिति । पितृपैतामहम् ऋक्षरजसः ब्रह्मणा पित्रा तस्मै दत्तत्वात्पैतामहत्वम् ॥३॥
For Private And Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Acharya Shri Kalassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा.रा.भ.
दत्तत्वात् ॥३॥ दुन्दुभेः पूर्वजः अग्रजः । सुतः । मयस्येति शेषः। वक्ष्यत्युत्तरकाण्डे मयः-"मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः।" इति । तेनाग मायाविना । तस्य वालिनः । स्वीकृतं स्त्रीनिमित्तम् । महदेरमस्तीति पुरा विश्रुतम् ॥ ४॥ सुप्तजने सुप्तः जनो यस्मिन् राज्यंशे स सुप्तजनः, अर्धरात्र|स.
मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः। तेन तस्य महद्वैरं स्वीकृतं विश्रुतं पुरा ॥ ४॥ स तु सुप्तजने रात्री किष्किन्धाद्वारमागतः। नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥५॥ प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् । श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥६॥ स तु वै निःसृतः क्रोधातं हन्तुमसुरोत्तमम् । वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ ७॥ स तु निर्धूय सर्वान्नो निर्जगाम महाबलः । ततोऽहमपि सौहादनिःसृतो वालिना सह ॥ ८॥ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् । असुरो जातसंत्रासः प्रदुद्राव ततो भृशम् ॥९॥ तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ। प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥१०॥ स तृणरावृतं दुर्ग धरण्या विवरं महत्। प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥११॥ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशंगतः। मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ १२॥ इह त्वं तिष्ठ सुग्रीव बिलद्वारिसमाहितः। यावत्तत्र प्रविश्याह निहन्मि सहसा रिपुम् ॥१३॥ मया त्वेतद्वचः श्रुत्वा याचितःस परन्तपः । शापयित्वा तु मां पद्भया प्रविवेश
बिलं महत् ॥१४॥ तस्य प्रविष्टस्य बिलं साग्रः संवत्सरोगतः । स्थितस्य च मम द्वारिस कालो व्यत्यवर्तत ॥१५॥ इत्यर्थः॥५॥ भैरवस्वनं भैरवस्वनरूपम् । नर्दितं गर्जितम् ॥६-९॥ उद्गच्छता उदयमानेन ॥ १० ॥ आसाद्य, बिलद्वारमिति शेषः॥११-१३॥ याचितः, सह प्रवेशनमिति शेषः । पद्भया स्वपदाभ्याम् । "वाघढुङ्स्थाशपां ज्ञीप्यमानः" इति चतुर्थी ॥ १४ ॥ तस्य प्रविष्टस्य तस्मिन् प्रविष्टे । मायावीति । तस्य वालिनः स्नीकृतं स्त्रीनिमित्तमित्यर्थः ॥ ४ ॥ स त्विति । सुप्तजने रात्री भाग इति शेषः । रात्री सुप्तजने भागे अर्धरात्र इत्यर्थः ॥५-९॥ टी०-उद्गच्छता उदयता ॥ १० ॥ आसाद्य विवरमित्यनुषज्यते ॥ ११-१३ ॥ मयेति । याचितः वालिना सह बिलमवेशनमिति शेषः । शापयित्वा तु मा पद्भयामिति: बिल द्वारेऽवतिष्ठामि नानुव्रजामीति स्वपादस्पर्शनपूर्वकं शपथ मया कारयित्वेत्यर्थः ॥ १४ ॥ स काला संवत्सरावधिकालः ॥ १५ ॥
For Private And Personal Use Only
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सायः संपूर्णः। स कालः संवत्सरः । ममापि संवत्सरो गत इत्यर्थः ॥१५॥ अहं तं नष्टं ज्ञात्वा साग्रसंवत्सरमदृष्टं बुद्धा स्नेहादागतसम्भ्रमोऽभवम् । प्रातरं । चन पश्यामि नापश्यम् । ततः मे मनः। पापाशङ्कि तन्मरणाशङ्कि जातम् ॥१६॥ रक्त रक्तवर्णम् ॥१७॥१८॥ चिह्नः मरणकालिकस्वरैः ॥१९॥ तत्त्वं ।
अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः ।भ्रातरं नच पश्यामि पापाशति च मे मनः ॥ १६ ॥ अथ दीर्घस्य कालस्य बिलात्तस्मादिनिस्मृतम् । सफेनं सुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ १७॥ नर्दतामसुराणां च ध्वनिमें श्रोत्रमागतः। निरस्तस्य च सङ्ग्रामे कोशतो निस्वनो गुरोः ॥ १८॥ अहं त्ववगतो बुद्धया चिद्वैस्तैतिरं हतम् । पिधाय च बिलद्वारं शिलया गिरिमात्रया। शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ॥ १९॥ गृहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् । ततोहं तैः समागम्य सम्मतैरभिषेचितः ॥२०॥राज्यं प्रशासत स्तस्य न्यायतो मम राघव । आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ॥ २१॥ अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः । मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ २२॥ निग्रहेपि समर्थस्य तं पापं प्रति राघव ।
न प्रावर्तत मे बुद्धिमा॑तुर्गोरवयन्त्रिता ॥२३॥ यथार्थम् । वालिमरणं गूहमानस्य प्रच्छादयतः। मे मत्तः। यत्नतः बहुयत्नेन । स्वविषयशापादिना श्रुतमासीत् ॥२०-२२॥ पापम् अज्ञानकृतमिति अहं नष्प ज्ञात्वा पूर्वोक्तसामसंवत्सरमदृष्ट्वा स्नेहादागतसम्भ्रमस्सन तं भ्रातरं न पश्यामि ततो मे मनश्च पापाशति मरणशक्ति जातमित्यर्थः ॥ १६॥ रक्तम् अरुणम ॥ ॥ १७ ॥१८॥ गिरिमात्रया पर्वतप्रमाणया ॥ १९ ॥ तत्त्वं वालिमरणम् ॥ २०-२४ ॥
नियमान रतस्यचेति पाठः । समामे रतस्य निरतस्य । कोशतोपि गुरोः स्खनो न श्रोत्रमागत इत्यनुकर्षः॥१८॥ स-अहम अवगतः । कर्तरि कः । ज्ञातवान् । गिरिमात्रया गिरिप्रमाणया । यद्यपि "टिड्ढाणञ्" इत्यादिना टापोपवादकेन लीपा भवितव्यम् । तथाप्यात्वाकाए । यद्वा नाय मात्र प्रत्ययः । किन्तु “ मात्रा परिच्छेदे " इत्यमरोक्तेः परिमाणवाची मात्राशब्दः । अतो न पूर्वोक्तदोषः ॥१९॥ मे मम निग्रहे समर्थस्यापि वालिनः तं पापं मां प्रति तादृशी बुद्धिर्न प्रावर्तत । तत्र हेतुः भ्रातृगौरवेत्यादि । प्राता ज्येष्ठनाताई किं कनिष्ठभ्रातृबन्धनेनेति वावृगौरवयन्त्रिता सती न प्रावर्तत । एतेन मुग्रीवस्य वालिनिग्रहे सामर्थ्याभावात् कथं निपहे च समर्थस्येति वचन मिति शङ्का परास्ता ॥ २३ ॥
For Private And Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का.
वा.रा.भ.
॥२९॥
स०१०
सान्त्वनेपि पिकरणात् पापिष्टं तं प्रति निग्रहे समर्थस्य, प्रकृतिबलसम्पन्नत्वादिति भावः । यन्त्रिता नियमिता ॥ २३॥ प्रविवेश पुरमित्युक्त्या मन्त्रिबन्धनादिकं पुरादहिरिति ज्ञेयम् ॥२४॥२५॥ नत्वति । मम क्रोधान्मयि कोपात् ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे - मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने नवमः सर्गः ॥ ९॥ अथ वालिदोषदर्शनेन रामस्य दृढतरा वालिवधप्रतिज्ञा दशमे-तत इत्यादि ॥१॥
हत्वा शत्रु स मे भ्राता प्रविवेश पुरं तदा । मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ॥२४॥ उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्मना ॥ २५॥ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो।अपि वाली मम क्रोधान्न प्रसादं चकार सः ॥ २६ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः ॥९॥ ततःक्रोधसमाविष्टं संरब्धं तमुपागतम् । अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ॥ १॥ दिष्टयासि कुशली प्राप्तो निहतश्च त्वया रिपुः । अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः॥२॥ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ ३॥ आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप । दृष्ट्वाहं शोणितं दारि बिलाच्चापि समुत्थितम् ॥ ४॥ शोकसंविग्रहदयो भृशं व्याकुलितेन्द्रियः। अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा । तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः॥५॥ विषादात्त्विह मां दृष्ट्वा पौरैमन्त्रिभिरेव च । अभिषिक्तो न
कामेन तन्मे त्वं क्षन्तुमर्हसि ॥६॥ अनाथान् नन्दयतीत्यनाथनन्दनः ॥२॥ रामानु" त्वमेकोनाथनन्दन इत्यत्र अनाथेति पदच्छेदः ॥ २ ॥ उद्यतम् अर्पितम् । प्रतीच्छस्व प्रतीच्छ ॥३॥ संवत्सरं बिलद्वारि स्थितः अहं च बिलद्वारि समुत्थितं शोणितं दृष्ट्वा आर्तश्चास्मि ॥४॥ शोकसंविग्रहृदयः शोककम्पितहृदयः । तदिलद्वारम् ।। तथा त्वया दृष्टप्रकारेण । अपिधाय प्रच्छाय। प्राविशम् ॥५॥ इह विषादादागतं मां दृष्ट्वा । विषादात् राज्यनाशविषादात् ॥ ६॥ तथापि वाली कालुष्यं न जहातीत्याह-उक्ता इति ॥ २५ ॥२६॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां नवमः सर्गः ॥९॥१॥ दिष्ट्येति । त्वमेकोऽनायनन्दन इत्यत्र अनाथनन्दन इति च्छेदः ॥२॥ बहुशलार्क शितशलाकम् ॥२॥४॥ अपिधाय तिरोधाय ॥५॥६॥
॥२९॥
For Private And Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अहं यथापुरं पूर्ववद्युवराजो भवामीत्यर्थः । राजभावनियोगः राजत्वेन राज्यशासनम् ॥ ७-९ ॥ बलादिति । शून्यदेशजिगीषया राजशून्यदेशवशी करणेच्छया ॥ १० ॥ रामानु० - शून्यदेशजिगीषया । देशस्य राजशून्यत्वापनिनीपयेत्यर्थः ॥ १० ॥ स्निग्धमिति । तत्तत्परुषभाषणम् । अश्लीलतया विशिष्य त्वमेव राजा मानार्हः सदा चाहं यथापुरम् । राजभावनियोगोऽयं मया त्वद्विरहात्कृतः ॥ ७ ॥ सामात्यपौरनगरं स्थितं निहतकण्टकम् । न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ॥ ८॥ मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण । याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः ॥ ९ ॥ बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः । राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ १० ॥ स्निग्धमेवं ब्रुवाणं मां स तु निर्भत्र्त्स्य वानरः । धिक् त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥ ११ ॥ प्रकृतीश्च समानीय मन्त्रिणश्चैव संसतान् । मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ १२ ॥ विदितं वो यथा रात्रौ मायावी स महासुरः । मां समाह्वयत क्रूरो युद्धकांक्षी सुदुर्मतिः ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा निस्सृतोहं नृपालयात् । अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ १४ ॥ स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः । प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुतौ ॥ १५ ॥ अनुद्रुतश्च वेगेन प्रविवेश महाबिल ॥ १६ ॥ तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्विलम् । अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ १७ ॥ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् । बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ १८ ॥
नोक्तम् ॥ ११ ॥ प्रकृतीरिति । मामुद्दिश्य प्रकृत्यादीनाहेत्यर्थः ॥ १२ ॥ रामानु० - मामपदिश्य मन्त्रयादीन् प्रत्याह ॥ १२ ॥ ॥ १३-१९ ॥
मम राजभावे राजत्वे त्वद्विरहादयं नियोगः कृत इति सम्बन्धः ॥ ७ ॥ सामात्येति । निर्यातयामि प्रत्यर्पयामि ॥ ८ ॥ ९ ॥ शून्यदेशजिगीषया देशस्य राजशून्य | त्वापनिनीषयेत्यर्थः ॥ १० ॥ ११ ॥ प्रकृतीरिति । मामाह मामुद्दिश्य मन्ध्यादीन् प्रत्याहेत्यर्थः ।। १२-१९ ।।
विषम० शून्यदेशस्य राजहीनदेशस्य या परेषां जिगीषा तथा तन्निवृचिहेतुना ' मशकार्ये धूमः ' इतिवदयं प्रयोगः । शून्यदेश जिगीषया शून्येति भावप्रधानन शुन्यत्वं ददतीति शून्यदाः । ते च ते ईशाच दिषन्तो राजानः, तजिगीषया तज्जपेच्छया । यद्वा शून्यो देश इति या जिगीषा प्राप्तीच्छा तथा जिरत्र प्राप्त्यर्थको धनजित इत्यादिवत् ॥ विधे स्नेहपूर्वम् ॥ १० ॥ ११ ॥
For Private And Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥३०॥
अनिर्वेदात अक्केशात् ॥ २०॥ भूतले भूविवरे । स्तनतः गर्जतः। तत् पूर्वोक्तम् । तस्य विलं स्तनतः तस्य आस्यात् प्रवृत्तेन रुधिरौघेण पूर्ण सत्र दुराक्रममासीदिति योजना ॥ २१ ॥ रामानु०-भूतले भुवः “यस्तले । “अधःस्वरूपयोरखी तलम्" इत्यमरः । तत् प्रसिदम् ॥ २१॥ दुन्दुभेः सुतम्, भ्रातरमित्यर्थः। ना
टी.कि.कां.
स०१० स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् । तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ॥ १९॥ स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः । निहतश्च मया तत्र सोसुरो बन्धुभिः सह ॥२०॥ तस्यास्यानु प्रवृत्तेन रुधिरौघेण तद्विलम् । पूर्णमासीदुराकामं स्तनतस्तस्य भूतले ॥२१॥ सूदयित्वा तु तं शत्रु विक्रान्तं दुन्दुभेः सुतम् । निष्कामन्नैव पश्यामि बिलस्य पिहितं मुखम्॥२२॥विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः। यदा प्रतिवचो नास्ति ततोहं भृशदुःखितः ॥ २३॥ पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् । ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः ॥ २४ ॥ अत्राने नास्मि संरुद्धो राज्यं प्रार्थयताऽऽत्मनः । सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ २५॥ एवमुक्त्वा तु मां तत्र
वस्त्रेणैकेन वानरः । निसियामास तदा वाली विगतसाध्वसः ॥ २६॥ यद्वा नायं मायावी मयपुत्रः, किंतु दुन्दुभिपुत्रोन्य इति बोध्यम् । “पूर्वजो दुन्दुभः सुतः" इति हि पूर्वमप्युक्तम् । पिहितमिति हेतुगर्भम् । पिहितत्वान्मुखं । न पश्यामि ॥२२॥ रामानु०-अत्रैकस्तच्छब्दः प्रसिद्धपरः । न पश्यामि नापश्यम् ॥ २२ ॥ विक्रोशमानम्य “कुश आह्वाने रोदने च" इति धातुः ॥२३॥ पादेति । तद्विलम्, विदारितं क्वचित्सरन्ध्रीकृतम् । तेन पथा रन्ध्रमार्गेण ॥२४॥ अत्र बिले ॥ २५ ॥२६॥ अनिवदादशात निहतः ॥२०॥ भूतले भुवः अधस्तले । तद्विलं तत्प्रसिद्ध तद्विलम् । तस्य बिलम् । स्तनतः तस्य रक्षस: आस्यात्मवृत्तेन रुधिरोघेण पूर्ण सद दुराक्रममासीदिति योजना॥२१सूदयित्वेति । अकस्तच्छन्दः प्रसिद्धपरः। बिलस्य मुखं न पश्यामि नापश्यम् ॥२२॥२३॥ पादप्रहारैः सःबिलप्रदेशविशेषः । तेन विदारणकृतमार्गेण । यथाशब्दो वाक्यालङ्कारे ।।२४॥ भ्रातृसौहदं विस्मृत्यात्मनो राज्यं मार्गयता सुग्रीवेण । तत्र विले संरुद्धोस्मीति योजना ॥२५॥ निर्वासयामास ,
॥३०॥ स०-मुग्रीवेति । " प्राचाम् " इति योगविभागात् “ दूराद्धते च" इत्यादेवैकल्पिकत्वेन न सुग्रीवेत्यत्र श्रुतिसम्प्रयुक्तप्रतिभावः । नास्ति नासीत् ॥ २३ ॥
For Private And Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अपविद्धः ताडितः॥२७॥ कारणान्तरे मतङ्गशापनिमित्ते सति । वालिनो दुराधर्ष दुराक्रमम् ॥२८॥ वैरानुकथनं वैरकारणाख्यानम् ॥ २९॥ वालिन इति पञ्चमी ॥ ३०-३३ ॥ आत्मानुमानात् “आत्मवत्सर्वभूतानि " इति न्यायादित्यर्थः तारयिष्यामि, शोकसागरादिति शेषः ॥३४॥३५॥
तेनाहमपविद्धश्च हृतदारश्च राघव । तद्भयाच्च मही कृत्स्ना क्रान्तेयं सवनार्णवा ॥ २७॥ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः। प्रविष्टोस्मि दुराधर्ष वालिनः कारणान्तरे ॥ २८॥ एतत्ते सर्वमाख्यातं वैरानुकथनं महत् । अनागसा मया प्राप्त व्यसनं पश्य राघव ॥ २९॥ वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर । कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥३०॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् । वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥३१॥ अमोघाःमूर्यसङ्काशा ममैते निशिताः शराः। तस्मिन वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः॥३२॥ यावत्तं नाभि पक्ष्यामि तव भार्यापहारिणम् । तावत्स जीवेत् पापात्मा वाली चारित्रदूषकः ॥ ३३ ॥ आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे। त्वामहं तारयिष्यामि कार्म प्राप्स्यसि पुष्कलम् ॥ ३४ ॥ तस्य तद्वचनं श्रुत्वा राघवस्या त्मनो हितम् । सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ३५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमत्किष्किन्धाकाण्डे दशमः सर्गः ॥१०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने दशमः सर्गः ॥१०॥ निष्कासयामास ॥ २६ ॥ अपविद्धः त्यक्तः॥ २७॥ कारणान्तरे मतङ्गशापनिमित्ते सति । वालिनो दुराधर्ष दुष्पापम् ॥ २८ ॥ वैरानुकथनं घेरकारणाख्यानम् M॥ २९-३३ ॥ आत्मेति । आत्मानुमानात " आत्मवत्सर्वभूतानि " इति न्यायात् । पुष्कलं सर्वम् । यद्वा श्रेष्ठमित्यर्थः ॥ ३४ ॥ ३५॥ इति श्रीमहेश्वरतीर्थ
विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डम्याख्यायाँ दशमः सर्गः॥१०॥ | सा-आत्मनोहितमिति । रामदर्शनक्षण एवं हितं स्वस्मै स्वसम्बन्धिजनाय च जातपाय मिति षष्टया स्पष्टयति । अन्यथा चतुर्थी श्रूयतेति ज्ञेयम् । यहा आत्मना स्वेन अहितम् एवं रामो वदिष्यति तर्कितं | वचः श्रुत्वा ॥ ३५॥
For Private And Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥३१॥
स.
अथ सुग्रीवो वालिवधक्षम रामबलं परीक्षितुकामस्तदलं दर्शयत्येकादशे-रामस्येत्यादि । पूजयाञ्चके अअलिबन्धादिना । प्रशशंस तुष्टाव ॥१॥२॥ पौरुषं बलम् । अनन्तरं यत्कर्तव्यं तद्विधत्स्व ॥३॥ समुद्रादिति । “ब्राह्मे मुहूर्त उत्थाय" इति ब्राह्ममुहूर्तस्य सन्ध्याकर्मकालत्वेन तस्मिन्नुत्थाय अनुदिते सूर्ये सन्ध्याकर्मकरणाथै पश्चिमात्समुद्रात्पूर्वसमुद्रं दक्षिणात्समुद्रादुत्तरं समुद्रं च व्यपगतकमः सन् कामति । इदं व्यक्तमुत्तरकाण्डे, तारः-
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ॥१॥ असंशयं प्रज्वलितैस्तीक्ष्णै मर्मातिगैः शरैः। त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥२॥ वालिनः पौरुषं यत्तद्यच्च वीर्य धृतिश्च या। तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥३॥ समुद्रात्पश्चिमात्पूर्व दक्षिणादपि चोत्तरम् । क्रामत्यनु दिते सूर्ये वाली व्यपगतलमः ॥ ४॥ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि । ऊर्ध्वमुत्क्षिप्य तरसा प्रति
गृह्णाति वीर्यवान् ॥५॥ बहवः सारवन्तश्च वनेषु विविधा द्रुमाः। वालिना तरसा भग्ना बलं प्रथयतात्मनः ॥६॥ "चतुभ्योपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥” इति । ननु कथं चतुर्वप्येकसन्ध्याकरणम् ? उच्यते; एक स्मिन् तटाके पावभेद इव नानाचमनाध्यप्रदानजपानां कर्तुं शक्यत्वात् ॥४॥रामानु-समुद्रादिति । अनुदिते सूर्य इत्युत्तरावधिरभिहितः । पूर्वावधिस्तु-" नाही मुहूर्त उत्थाय " इत्यनुष्ठानाङ्गत्वेन विहितः कालः । चतुःसमुद्रपरिक्रमणस्थानुष्ठानार्थत्वम् । “चतुभ्योंपि समुद्रेभ्यः सन्ध्यामन्बास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ इत्युत्तरश्रीरामायणोक्ततारवचनादवगम्यते ॥ ४ ॥ अग्राणीति कन्दुकानीवेति भावः ॥५॥ बहव इति । मक्षिकोत्सारणरीत्येति भावः । सारवन्तः स्थिरांशवन्तः
॥१॥२॥ रामेण बहुशः प्रतिज्ञातोपि वालिबधे श्रीरामं तत्सामर्थ्यजिज्ञातुं मत्वा स्वेन प्रत्यक्षानुभूतं वालिपौरुषं ज्ञापयितुमाह-वालिन इति । वीर्य शारीरबलम । यत्प्रसिद्ध वालिपराक्रमादिकं तच्छुत्वा अनन्तरं यत्कर्तव्यं तद्विधत्स्वेति मध्यवर्तितच्छब्द एव योजनीयः । ज्ञातव्यमेव प्रपक्षयति यच्छन्दसमीप वर्तितच्छब्दः पादपूरणार्यः । उत्तरत्र पुनस्तच्छब्दश्रवणात् ॥३॥ समुद्रादिति । अनुदिते सूर्य इत्युत्तरावधिरभिहितः । पूर्वावधिस्तु “ब्राह्म मुहूर्ते उत्थाय "
स० युगान्ते प्रलये दहेः । दहेदिति पाठे-युष्मद्योगेवि प्रथमपुरुषः “वं देवशक्त्यां गुणकर्मयोनौ रेतरूवजायां कविरादधेऽजः । " इतिवा सम्भवति । विस्तृतं चैतत्प्राक् ॥ २ ॥ अनुभूतनातूप्रमावस्प कर्मम चाल्यतो विझर्ति श्रृष्विति भातृपराक्रम कथयति-वालिन इति । पौरुषं शारीरयलम् । मम सकाशात ॥ ३॥
For Private And Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsun Gyanmandir
सारो बले स्थिरांशे च " इत्यमरः ॥ ६॥ कैलासशिखरप्रभः तदाकार इत्यर्थः ॥७॥ वीर्योत्सेकेन वीर्यगर्वेण । दुष्टात्मा दुर्बुद्धिः । अतिक्रम्य । महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः । बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ७॥ वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः। जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ ८॥ ऊर्मिमन्तमतिक्रम्य सागरं रत्नसञ्चयम् । मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ ९॥ ततः समुद्रो धर्मात्मा समुत्थाय महाबलः । अब्रवीद्वचनं राज नसुरं कालचोदितम् ॥१०॥ समर्थो नास्मि ते दातुं युद्धं युद्धविशारद । श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदा स्यति ॥११॥ शैलराजो महारण्ये तपस्विशरणं परम् । शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ १२॥ गुहाप्रस्त्र वणोपेतो बहुकन्दरनिर्दरः । स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥१३॥ तं भीत इति विज्ञाय समुद्रमसुरोत्तमः । हिमवदनमागच्छच्छरश्चापादिव च्युतः॥१४॥ ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः। चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥ १५॥ ततः श्वेताम्बुदाकारःसौम्यः प्रीतिकराकृतिः। हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ॥ १६ ॥ क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल । रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥ १७ ॥ तस्य
तद्वचनं श्रुत्वा गिरिराजस्य धीमतः। उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ १८॥ जगाम । पूर्वकालो न विवक्षितः । आक्रामन् जगामेत्यर्थः ॥ ८॥९॥ समुत्थाय पुरुषवेषेणोत्थाय । १०॥ ११ ॥ परं तपस्विशरणं तपस्विनां । इत्यनुष्ठानाङ्गत्वेन विहितः कालः । चतुस्समुद्रपरिक्रमणस्यानुष्ठानार्थत्वम् " चतुभ्योऽपि समुद्रेभ्यः यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्त कम् ॥” इत्युत्तररामायणोक्ततारवचनादवगम्यते ॥ ४-३२॥
विष०-समुद्रमतिक्रम्य भविगणय्य । त तदधिष्ठातृदेवताम् ॥ स-रत्नाना सञ्चयो यस्मिन् सः । अथवा रत्नानि सधीपन्ते भनेनेति स्नसमयस्तम् ॥९॥ प्रीतिकराकृतिः नम्रतादिभिः प्रीतिकृदाकारः ॥१६॥ स०-तपस्वी शरणो व्यहम् इति पाठः । शरणगन्तृत्वेन शरणवान् । अर्शआपत् । शरणागत इति यावत् । तपस्विशरण येकपदरलेन कचित्पाठः ॥ १७ ॥
For Private And Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kailasagasun Gyarmandir
वा.रा.भ.
परमावासस्थानम् । नित्यनपुंसकम् । प्रस्रवणं निर्झरः। निर्दराः विदीर्णपाषाणरन्ध्राणि ॥ १२-१८॥ यदीति । त्वं युद्धासमथों पदि यदि वा समापि । मद्भयान्निरुद्यमः, उभयथापि न त्वां योत्स्यामीत्यर्थः। युयुत्सतः योद्धुमिच्छतः ॥१९॥ हिमवानिति । अनुक्तपूर्वम् इतः पूर्व केना- धनुक्तं वाक्यम् । अत।
स.११ यदि युद्धेऽसमर्थस्त्वं मद्भयादा निरुद्यमः। तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥१९॥ हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः । अनुक्तपूर्व धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ २०॥ वाली नाम महाप्राज्ञः शक्रतुल्य पराक्रमः। अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम् ॥ २१ ॥ स समर्थो महाप्राइस्तव युद्धविशारदः। द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः॥२२॥ तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि । स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥ २३ ॥ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः । जगाम तां पुरीं तस्य किष्किन्धा वालिनस्तदा ॥ २४॥ धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः । प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥२५॥ ततस्तदद्वारमागम्य किष्किन्धाया महाबलः । ननद कम्पयन् भूमि दु दुभिर्दुन्दुभिर्यथा ॥ २६ ॥ समीपस्थान् द्रुमान् भञ्जन वसुधां दारयन् खुरैः। विषाणेनोल्लिखन दत्तवारं द्विद दो यथा ॥ २७ ॥ अन्तःपुर गतो वाली श्रुत्वा शब्दममर्षणः । निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ २ ॥ मितं व्यक्ताक्षरपदं त मुवाचाथ दुन्दुभिम् । हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ २९॥ किमर्थं नगरद्वारमिदं रद्धा विनर्दसि ।
दुन्दुभे विदितो मेऽसि रक्ष प्राणान् महाबल ॥ ३०॥ एव क्रोधात् ॥ २० ॥२१॥ स इति । दातुं समर्थ इत्यन्वयः ॥ २२-२५ ॥ तद्वारं किष्किन्धाद्वारम् । विषाणेन उल्लिखन मद्भिन्दन् ॥ २५ ॥२७॥॥३२॥ अन्तःपुरगत इति । सह स्त्रीभिरिति मदातिरेकादिति भावः ॥२८॥ व्यक्तान्यक्षराणि येषु तानि व्यक्ताक्षराणि पदानि यस्मिन् कर्मणि तब्यक्ताक्षर ति०-अनुक्तम् इतः पूर्व नोक्तः युद्धदाता पस्प तमसुरम् । अनुकपूर्वम् अन्य गडेनि कदाचनुक्तम् ॥२०॥ इन्दयुद्धस दातुं ते इति पाटे-एकः सशब्दः प्रसिद्धपराकमार्थकः ॥ २२ ॥
For Private And Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पदमिति क्रियाविशेषणम् । वनचारिणां भल्लूकादीनाम् ॥२९-३३॥ न त्वमिति । स्त्रीसन्निधौवचनम् स्त्रीजनभ्रामकं वचनमित्यर्थः ॥ ३२॥ उदयः सूर्योदयः । गृह्यताम् अवधित्वेन गृह्यताम् ॥ ३३ ॥ सम्प्रदानं देयद्रव्यम् । वानरान् बन्धून् परिष्वज्य तेभ्यः संप्रदानं दीयताम्, चरमकालदानं दीयता
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः। उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ ३१ ॥ न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि । मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ३२ ॥ अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् । गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ ३३॥ दीयतां सम्प्रदानं च परिष्वज्य च वानरान् । सर्व शाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ॥ ३४ ॥ सुदृष्टां कुरु किष्किन्धा कुरुष्वात्मसमं पुरे। क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥ ३५॥यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् । हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ ३६ ॥ स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् । विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा
॥ ३७॥ मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे । मदोऽयं संप्रहारेऽस्मिन् वीरपानं समर्थ्यताम् ॥ ३८॥ मित्यर्थः । संसादय कञ्चिदपि कालं सङ्गच्छस्व । आत्मसमं राजानमित्यर्थः । क्रीडव क्रीड, अयेति शेषः । दर्पनाशनः, पश्चादिति शेषः ॥३४॥३५॥ यो हीति । मत्तं मधुपानादिना मत्तम् । प्रमत्तम् अनवहितम् । रहितम् आयुधादिशून्यम् । त्वद्विधं त्वामिव स्त्रीमध्यगतम् । मदमोहितम् मदनमोहितम् । यो हन्यात्स भ्रूणहा गर्भवधकृत् ॥३६॥ रामानु०-मदमोहित स्त्रीभोनार्थमधुषानमदादितिकर्तव्यतामूढम् ॥ ३६ ॥ स इति । मन्दं प्रहस्य । धान्वितवाक्यत्वादिति भावः। ताः विसृज्यात्रवीत् ॥३७॥ मत्त इति। संयुगे यद्यभीतोसि तदा अयं मत्त इति मा मस्थाः । अयं मदः । अस्मिन् संप्रहारे युद्धे वीरपानं समर्थ्यता अथवा धारयिष्यामीति । उदयः सूर्योदयः । गृह्यताम् अवधित्वेन गृह्यताम् । सूर्योदयपर्यन्तं स्यादिभोगाननुभवेति भावः ॥३३॥ सम्पादय सङ्गच्छस्व । सम्पदानं युद्धम् ॥३४॥३५॥ मत्तं मधुपानादिना मत्तम् । प्रमत्तम् अनवहितम् । रहितम् आयुधादिरहितम् । त्वद्विधं त्वामिव स्त्रीमध्यगतम् । मदमोहितं स्त्रीभोगार्थ मधुपाना| दितिकर्तव्यतामूढम् ॥३६॥३७॥ मत्तोयमिति । संयुगे यद्यभीतोसि अयं मत्त इति मावसंस्थाः । अयं मदः। अस्मिन् प्रहारे युद्धे। वीरपानं समर्थ्यता वीरपानं कृतमिति |
%
%
For Private And Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥३३॥
वा.रा.भू. ॐ वीरपानं कृतमिति मन्यताम् । वीरपानं नाम युद्धोपक्रमे उत्साहवर्धनाय वीरैः क्रियमाणं पानम् ॥३८॥ उत्क्षिप्य अंसयोरुपरि विन्यस्य । एतत्काञ्चनमाला ॐ धारणकाले यः पुरो युद्धायागच्छति तस्य बलं सर्वे तवैव भविष्यतीति महेन्द्रेण दत्तामित्यर्थः । व्यवतिष्ठत व्यवातिष्ठत ॥ ३९॥ आविध्यत अभ्रामयत् ॥ ४० ॥ व्यापातयाञ्चके भूमौ पातयामास । अथ पात्यतः पात्यमानस्य श्रोत्राभ्यां रक्तं सुस्राव । श्रोत्रमूलविषाणपीडनादिति भावः ॥ ४१ ॥ क्रोधसंरम्भात् क्रोध तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम् । पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत् ॥ ३९ ॥ विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् | आविध्यत तदा वाली विनदन कपिकुञ्जरः ॥ ४० ॥ वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम् । श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥ ४१ ॥ तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः । युद्धं समभवद्द्घोरं दुन्दुभेर्वानरस्य च ॥ ४२ ॥ अयुध्यत तदा वाली शक्रतुल्यपराक्रमः । मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥ ४३ ॥ परस्परं नतोस्तत्र वानरासुरयोस्तदा । आसीददसुरो युद्धे शव ॥ ४४ ॥ व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः । तं तु दुन्दुभिमुत्पाट्य धरण्यामभ्यपातयत् ॥ ४५ ॥ युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा । पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥ ४६ ॥ तं तोलयित्वा बाहुभ्यां गतसत्त्व मचेतनम् । चिक्षेप बलवान् वाली वेगेनैकेन योजनम् ॥ ४७ ॥ तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः । प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥ ४८ ॥
| वेगात् ॥ ४२ ॥ ४३ ॥ परस्परमिति । प्रतोः सतोः ॥ ४४ ॥ ४५ ॥ प्राणहरे तस्मिन् युद्धे निष्पिष्टो दुन्दुभिः । पञ्चत्वं भूतानां पृथग्भावम्, मरणमिति यावत् । आगतः प्राप्तः । पपात ।। ४६ ।। तोलयित्वा चालयित्वा । एकेन वेगेन एकप्रयत्नेन ॥ ४७ ॥ वेगप्रविद्धस्य वेगेन क्षिप्तस्य ॥ ४८ ॥ विचार्यताम् । वीरपानं नाम, युद्धोपक्रमे उत्साहवर्द्धनार्थं वीरैः क्रियमाणं पानम् ॥ ३८ ॥ तमिति । उत्क्षिप्प अंसयोरुपरि विन्यस्य । युद्धसौकर्यार्थम् ॥ ३९॥४०॥ पात्यतः पात्यमानस्य । टी० - व्यापातयाञ्चके हन्तुमनाश्चिक्षेपेत्यर्थः । स्रोतोम्यः इन्द्रियेभ्यः । श्रश्राभ्यामिति वा पाठः ॥ ४१-४३ ॥ आसीदत् क्षीणवलोऽभूत् ॥ ४४-४६ ॥ तमिति । एकेन
For Private And Personal Use Only
टी.कि.कां. स० ११
॥३३॥
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शोणितविग्रुप इति पुंल्लिङ्गत्वमार्षम् । तत्र शोणितबिन्दुविषये । क्रुद्धः सन् कोन्वयमिति चिन्तयामास ॥ १९ ॥ रामानु०-तानिति । शोणितरूपाः विमुषो यस्येति विग्रहः ॥ ४९ ॥ को न्वयमित्येतद्विवृणोति-येनेति । स्पृष्टः अन्तर्भावितण्यर्थः । दुरात्मा दुःस्वभावः । अत एव दुर्बुद्धिः । अकृतात्मा अवशी|
तान दृष्ट्वा पतितांस्तस्य मुनिः शोणितविपुषः। क्रुद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥४९॥ येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना । कोऽयं दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः ॥५०॥ इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः । महिषं पर्वताकारं गतासुं पतितं भुवि ॥५१॥ स तु विज्ञाय तपसा वानरेण कृतं हि तत् । उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥ ५२ ॥ इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् । वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः। संभग्नाः पादपाश्चेमे क्षिपतेहासुरी तनुम् ॥ ५३॥ समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि । आग मिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ॥५४॥ ये चापि सचिवास्तस्य संश्रितामामकं वनम् । न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ५५ ॥ यदि तेपीह तिष्ठन्ति शपिष्ये तानपि ध्रुवम् । वनेऽस्मिन् मामके नित्यं पुत्र
वत्परिरक्षिते ॥५६॥ पत्राङ्कुरविनाशाय फलमूलाभवाय च ॥ ५७॥ कृतान्तःकरणः । बालिशः मूर्खः ॥५०॥ रामानु" को न्वयमित्यत्रेतिकरणं द्रष्टव्यम् । अयम् एतदकृत्यकारी ॥२०॥ ॥५१॥ स विति । तपसा तपोमाहा म्येन ।। ५२ ॥ इहेति । अप्रवेष्टव्यम् न प्रवेष्टव्यमित्यर्थः । सम्भग्रा इति । आसरी तनमिह क्षिपतेत्यन्वयः ॥५३ ।। गमानु-इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधी भवेत् इत्यतः परम्-चनं मत्संश्रयम् । सम्भग्नाः । समन्तात् । आगमिष्यति । ये चास्य । नच तैरिति । यदि ते । वनेस्मिन् । पत्रांकुर । दिवसबास्य । बहुवर्ष । ततस्ते । निश्चक्रमुः । कि भवन्तः । मत्समीपम् । ततस्ते कारणम् । शशंसुः । एतच्छुत्वा । समहर्षि तदासाद्य याचते स्म कृताञ्जलिरिति पाठक्रमः । अन्यथा पाठस्तु लेखकप्रमादकृतः । ९३ ॥ समन्तादिति ।।
सन भविष्यति नश्यतीत्यर्थः ॥५४॥ ये चेति । तस्य वालिनः ॥ ५५ ॥ यदीति । अस्मिन् वने पत्राङ्करविनाशाय फलमूलाभवाय च यदीह पावेगेन एकप्रयत्नेन ॥ ४७ ॥ ४८ ॥ कोन्वित्यत्र इतिकरणं द्रष्टव्यम् । अयम् एतदकृत्यकारी ॥ ४९-६५ ॥
For Private And Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भ
तिष्ठन्तीत्यन्वयः ॥५६॥२७॥ दिवस इति । अस्य शापस्या एकोऽयं दिवसो मर्यादा । श्वः परेयुः यं द्रष्टास्मि. सः शैलो भविष्यति ॥५८॥ तता. टी.कि.का. स्त्विति । गिरं शापम् ॥ ५९॥ किं भवन्त इति । वनौकसां वानरेभ्यः॥६॥ ततस्ते कारणमिति । कारणं दुन्दुभिपतनम् ॥ ६ ॥ एतच्छ्रुत्वेति ।।
स० ११ दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि यानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥५८ ॥ ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमर्वनात्तस्मात्तान् दृष्ट्वा वालिरब्रवीत् ॥ ५९॥ किं भवन्तः समस्ताश्च मतङ्गवनवासिनः। मत्समीपमनुप्राप्ता अपि स्वस्ति बनौकसाम् ॥६० ॥ ततस्ते कारणं सर्वं तदा शापं च वालिनः । शशंसुर्वानराः सर्व वालिने हेममालिने ॥ ६ ॥ एतच्छुत्वा तदा वाली वचनं वानरेरितम् । स महर्षि तदासाद्य याचते स्म कृताञ्जलिः ॥२॥ महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा । शापधारणभीतस्तु वाली विह्वलतां गतः॥६३ ॥ ततः शापभयादीत ऋश्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिद्रष्टुं वापि नरे श्वर ॥ ६४ ॥ तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः ॥ ६५ ॥ एषोस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते । वीर्योत्सेकानिरस्तस्य गिरिकूटोपमो महान् ॥६६॥ इमे च विपुलाः
सालाः सप्त शाखावलम्बिनः। यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥६७ ॥ स्पष्टम् ॥ ६२ ॥ महपिरिति । विह्वलतां गत इति, जगामेति शेषः ॥ ६३-६५ ।। एष इति । अस्थिनिचयः शुष्ककाय इति यावत् ॥६६ ॥ इमे| चेति । विपुलाः स्थूलाः । शाखावलम्बिनः लम्बितशाखाः। शाखावृतत्वेन दुईयलक्ष्या इत्यर्थः । यत्र सालेषु । एकं सालम् । ओजसा नतु धनुषा निष्पत्रयितुं निर्गतशरपत्रं कर्तुं घटते शक्रोति । एक सालं भित्त्वा शरो निष्पत्रं यथा तथा वृक्षान्तरासक्तमूलं गच्छति तथा वेढुं समर्थ इत्यर्थः । अस्थिनिचय इति शुष्ककाय इति यावत् । टी०-ग्रासङ्गिक पारसमाप्य प्रकृतमुपसंहरति-एषोऽस्थिनिचय इति ॥ १६ ॥ इमे चेति । यत्र येषु सालेषु । एक सालं निष्पत्रयितुं| निर्गतशरपत्रं कर्तुम् । घटते समर्थो भवति । एक सालं भित्त्वा शरो निष्पवं यथा निर्गच्छति तथा वेढुं समर्थ इत्यर्थः ॥ ६७-६९ ॥
॥३४॥
For Private And Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धनुर्विना केवलवाणेन एकं सालं विध्यतीत्यर्थः । यद्वा वेद्धुं शक्तः नतु कदाचित्तथा कृतवानिति घटत इति पदेन व्यज्यते । एवमुत्तरत्रापि योज्यम् । यद्वा स्वजातिविरुद्धत्वेन युद्धे धनुर्ग्रहणाभावेपि लीलार्थं धनुरस्तीति ध्येयम् ॥ ६७ ॥ ६८ ॥ तथेति । कस्मिन्निति । मुहूर्तेन चतुःसमुद्रगमने उत्क्षिप्त पर्वत
एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥ ६८ ॥ तथा ब्रुवाणं सुग्रीवं प्रहसँलक्ष्मणोऽब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनी वधम् ॥ ६९ ॥ तमुवाचाथ सुग्रीवः सप्त साला निमान् पुरा । एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ ७० ॥ रामपि दारयेदेषां वाणेनैकेन चेदद्रुमम् । वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥ ७१ ॥ हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्याथ प्रक्षिपे चेत्तरसा द्वे धनुःशते ॥७२॥ एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् । ध्यात्वा मुहूर्त काकुत्स्थं पुनरेव वचाब्रवीत् ॥ ७३ ॥ शूरश्च शूरघाती च प्रख्यातवलपौरुषः । बलवान् वानरो वाली संयुगेष्वपराजितः ॥ ७४ ॥ दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि । यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥ ७५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शिखरग्रहणे दुन्दुभिकायोत्क्षेपणे सालभेदने वेत्यर्थः ॥ ६९ ॥ तमिति । पुरा वाली इमान् सप्त सालान् विव्याध । अथ च अनन्तरमपि एवमेकैकशः असकृद्विव्याधेति योजना । यद्वा स वाली एवंविधानिमान् सप्त सालान् एकैकशः पुरा विव्याध अनन्तरमप्यसकृद्विव्याध ॥ ७० ॥ राम इति । एषां 1 मध्ये एकं द्रुमम् एकेन वाणेन यदि विदारयेत् तदा तादृशं विक्रमं दृष्ट्वा वालिनं निहतं मन्ये ॥ ७१ ॥ उद्यम्य प्रकोष्ठेनोत्क्षिप्य । द्वे धनुःशते धनुः शतद्वयदूरम् । धनुर्नाम चतुर्हस्तमानम् । “ किष्कुः स्यादवटो हस्तश्चतुर्विंशतिरङ्गलः । चतुर्हस्तो धनुर्दण्डो धनुर्धन्वन्तरं युगम् ॥” इति वैजयन्ती एवं सुग्रीवस्तमुवाचेति पूर्वेणान्वयः ॥ ७२ ॥ रामानु० -उद्यम्याथ प्रतिषेचेदिति पाठः ॥ ७२ ॥ एवमविश्वासकरणे सुद्धदुर्मनायेतेत्यालोच्य यथा रामः तमिति । पुरा स वाली। इमान् पुरतः स्थितान् सप्त सालान् । एकैकशः एकमेकं विव्याध । अथ च अनन्तरम् । एवं पूर्वोक्तप्रकारेण असकृद्विव्याधेति सम्बन्धः एतेषु सालेषु एकं पूर्व भित्त्वा तत्र खानितं शरं समुद्धृत्य तस्मिन् रन्ध्रे पुनरन्यं शरं निधाय तमपि समुद्धृत्य तथा अन्यं विद्ध्वा एवमसकृदेतान छिद्रीकृतवानिति
१२६
For Private And Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
॥३५॥
सन्तुष्यति तथा वदति-एवमुक्त्वेत्यादिना ॥ ७३-७६ ॥ उद्विग्न इति । उद्विग्नः भीतः॥ ७७-७९ ॥ नेति स्पष्टम् ॥ ८० ॥काममिति । वाणी एकरूपं वचनम् । प्रमाण बुद्धिः। धैर्यम् अचञ्चलता । आकृतिर्वेषश्च भस्मच्छन्नमनलमिव स्थितम् ते परं तेजः कामम् अतिशयेन सूचयन्ति । अथापि मे|
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् । विचिन्तयन्न मुश्चामि ऋश्यमूकमहं त्विमम् ॥७६ ॥ उद्विग्नः शङ्कितश्चापि विचरामि महावने । अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरः ॥ ७७ ॥ उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ ७८॥ किन्तु तस्य बलज्ञोहं दुर्घातुर्बलशालिनः। अप्रत्यक्षं तु मे वीर्य समरे तव राघव ॥ ७९ ॥ न खल्वहं त्वां तुलये नावमन्ये न भीषये । कर्मभिस्तस्य भीमैस्तु कातर्य जनितं मम ॥ ८॥ कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः। सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ ८१ ॥ [स्निग्धानां प्रीतियुक्तानां सुहृदां सुहृदं प्रति । कातरं हृदयं राम प्रत्ययं नाधिगच्छति ॥ यदि बाणेन भेत्ता त्वं सालान सप्ताद्य राघव । वालिनं समरे हन्तुं समर्थः स्यात्ततो भवान् ॥] तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः। स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥ ८२॥ यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर । प्रत्ययं समरे श्लाघ्य महमुत्पादयामि ते ॥ ८३॥ एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः। राघवो दुन्दुभेः कायं पादाङ्गुष्टेन लीलया। तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ८ ॥असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् । क्षिप्तं दृष्ट्वा ततः कायं
सुग्रीवः पुनरब्रवीत् ॥ ८५॥ कातर्य जनितमिति पूर्वेणान्वयः ॥ ८१॥ रामानु०--काममिति । भस्मच्छन्नमनलमिव स्थितं तेज इति सम्बन्धः ॥ ८१ ॥ ॥ ८२ ।। यदीति । विक्रम विषये। प्रत्ययं विश्वासम् । समरे विषये ॥८३॥ एवमिति । सान्त्वमित्यनेन प्रत्ययप्रश्नेन सुग्रीवस्य दुःखितत्वं द्योत्यते । पादाष्ठेन अनुद्धतेन । तोलयित्वा चालयित्वा ॥८४ ॥ रामानुराधको दुन्दुभेः । तोलयित्वा । असुरस्य । तिनं दृष्ट्वा । लक्ष्मणस्याग्रतो राममिदं वचनमबदिति पाठकमः । पादाङ्गुष्ठेन चिक्षेप अनुदृतपादतलः सन् वाक्यार्थः ।। ७०-७९ ॥ टी मद्रीत्यैव बालिमहरू वर्णितम, नतु त्वत्सादृश्यापादनायेत्याह-नखल्विति ॥ ८०-८२ ॥ यदीति । समरे समरविषये ॥ ८३ ॥ पादाङ्गुष्ठेन लीलया चिक्षप अनुतपदचलनस्सन् अङ्गुष्ठाग्रेण चिक्षेपेत्यर्थः ॥८५-८६ ॥
॥३५॥
For Private And Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अङ्गन्यायेण चिक्षेपेत्यर्थः ॥ ८४ ॥ असरस्येति । तनुं पूर्वापेक्षया स्वल्पम् । कार्य शरीरम् ॥८५॥ कथं कमित्यवाह-लक्ष्मणस्येति ॥ ८६ ।। आई इति । आदः सरक्तः । प्रत्ययः यत्किंचित् प्राणचेष्टायुक्तः । लघुत्वं सदृष्टान्तमाह तृणभूत इति ॥ ८७ ॥ रामानु प्रत्ययः अभिनवः ।। ८७ ॥ एवं प्रक्षेपेप्यवेषम्य
लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ ८६ ॥ आर्द्रः समासःप्रत्यग्रः क्षिप्तः कायः पुरा सखे । लघुः मंप्रति निर्मासस्तृणभूतश्च राघव ॥ ८७ ॥ परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा । क्षिप्तमेवंप्रहर्षेण भवता रघुनन्दन । नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ॥८८॥ आर्द्र शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् । स एव संशयस्तात तव तस्य च यद्वले ॥ ८९॥ सालमेकं तु निर्भिन्द्या भवेद्यक्तिबलाबले ॥९॥ कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम् । आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥९१॥ इमं हि सालं सहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति । अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया ॥ ९२ ॥ मुक्त्वा प्रक्षेप्तृतारतम्यमाह-परिश्रान्तेनेति । एवंप्रहर्षेण एवंविधप्रहर्षवता । नात्रेति । अत्र दुन्दुभिकायक्षेपकर्मणि । तव वा तस्य वा। अधिकं बल मिति ज्ञातुं न शक्यम् ॥ ८८॥ पुनः सङ्ग्रहेणाह-आईमिति । आई शुष्कमित्येतत्सुमहत् अन्तरं तारतम्यं यद्यस्मादस्ति, अतस्तव च तस्य च बले युवयोर्बलतारतम्ये । स एव संशयो वर्तते, संशयो न निवृत्त इत्यर्थः ॥ ८९ ॥ सालमिति । निर्भिन्याः भञ्जय । व्यक्ति विशेषज्ञानम् ॥ ९०॥११॥ पुन निबन्धेन कुपितो भवेदिति सान्त्वयति-इममिति । सहितः संहितः । “समोवा हितततयोः" इति मलोपः । शरो विदारयिष्यति । विमर्शेन पुनः किमर्थ आई इति । प्रत्ययः अभिनवः ॥ ८७ ॥ नावेति । अब दुन्दुभिकायक्षेपकर्मणि कृते ॥ ८ ॥ स पवेति । तव तस्य च यत् यः बले संशयः स एव संशयो न निवृत्त इति शेषः ॥ ८९ ॥ कस्मिन् कर्मणि कृते तव मदीयबलाभिव्यक्तिर्भविष्यतीत्यत आह-सालमेकं विनिर्भिद्य भवेद्यक्ते बलाबले इति । एक सालं विनिर्मिद्य बलाबले । प्रथमाद्विवचनम् । व्यक्ते भवेत् भवेतामित्यर्थः । एकसालभेदने कृते त्वं बलाधिक इत्यहं ज्ञास्यामीत्यर्थः ॥ ९० ॥ ९१ ॥al इममिति । त्वया प्रहितः क्षिप्तः शरः इमं सालं विदारयिष्यति । अत्र अस्मिन्नर्थे संशयो न, त्वयि विमर्शेन त्वदलपरीक्षया अलम् । मया शापितोसि राजन
For Private And Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
का
वा.रा.भ. ॥३६॥
टी.कि.कां. स०१२
प्रत्ययोत्पादनमिति विमर्शेन । मम प्रियं नतु त्वत्परीक्षार्थम् ॥ ९२॥ यथेति । तेजस्सु तेजस्विषु । विक्रमे, स्थितानामिति शेषः । अस्मिन् सर्गे युत्तर नवतिश्लोकाः॥ ९३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकादशः सर्गः ॥१३॥
अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे-एतच्चेत्यादि ॥१॥२॥ स इति । सः एकसालोद्देशेन विसृष्टः । स्वर्णपरिष्कृतः स्वर्णपट्टालंकृतः । अनेन । यथा हि तेजस्सु वरःसदा रविर्यथाहि शैलो हिमवान महाद्रिषु । यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ॥९३॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकादशः सर्गः ॥११॥ एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ १॥ स गृहीत्वा धनुर्घोरं शरमेकं च मानदः। सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः॥२॥ स विसृष्टो बलवता बाणःस्वर्णपरिष्कृतः। भित्त्वा सालान गिरिप्रस्थे सप्त भूमि विवेश ह॥३॥ प्रविष्टश्च मुहूर्तेन धरा भित्त्वा महाजवः। निष्पत्य च पुनस्तूर्ण
स्वतूणी प्रविवेश ह ॥४॥ तान् दृष्ट्वा सप्त निर्भिन्नान सालान् वानरपुङ्गवः।रामस्य शरवेगेन विस्मयं परमं गतः ॥५॥ सर्वोत्तमत्वमुक्तम् । सालानिति । सप्त सालान् भित्त्वा । गिरिप्रस्थे गिरिप्रस्थमार्गेण भूमि विवेश । इत्थं युक्तमभियुक्तैः-"सालांश्च सप्त सगिरीन् सरसा तलान्" इति । संक्षेपे च “गिरि रसातलं चैव” इति । अन्यस्त्वपपाठः ॥३॥ प्रविष्ट इति । धरां भित्त्वा प्रविष्टः स शरः महाजवत्वान्मुहूर्तेन । निष्पत्य निर्गत्य पुनस्तां तूणी प्रविवेश । मन्त्रप्रभावेनाचेतनस्यापि पुनरागमनम् ॥४॥ तानिति । दृट्वेत्यनेनाल्पज्ञत्वात्सुग्रीवः सालानेव भिन्नान् ।
मम प्रियं कुरुष्वेति सम्बन्धः ॥९२॥ यथाहीति। तेजस्सु तेजस्विषु॥९३ ॥ इति श्रीमहेश्वर० श्रीरामायणतत्त्व किष्किन्धाकाण्डव्याख्यायाम् एकादशः सर्गः॥११॥ घा टीका-प्रत्ययार्थं विश्वासजननार्थम् ॥ १ ॥ मान बहुमानं ददातीति मानदः ॥ २॥ स विसृष्ट इति । सः एकसालोदेशेन विसृष्टः शरः सप्त सालान् गिरिप्रस्थे च भित्वा भूमि विवेश । सप्त सालान् भित्त्वा गिरिप्रस्थं पर्वतमपि जित्वा भूमि विवेशेत्यर्थः ॥ टी०-सः एकसालोदेशेन विसृष्टः शरः सप्त सालान् भिवा गिरिप्रस्थ पर्वतमपि भिच्या भूमि प्रविश्य तामपि मिचा रसातलं गत इति द्रष्टव्यम् ' गिरि रसातलं च 'त्युतत्वात् । तथाच स्वान्दे-" सप्तभूमीस्सत गिरीन् सप्तसालान्महाबलान् । स वाणो वेगसम्पनो मिचा तूणीरमाविशत् ॥ " इति ॥३॥ प्रविष्ट I .सर्गश्रवणफलम् । कान्दे-"वियाचलं देवपलं शागवन्तं तथा । सेनालं मवेत्तस्य बासिनो बसकीर्तनात ॥ " इति ॥
॥३१
For Private And Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsun Gyarmandie
ददर्श । सप्तभूमिप्रवेशं त्वमेव धर्मवीर्येण पश्यामीति भावः ॥५॥स इति । स सुग्रीवः परमप्रीतः सन् राघवाय कृताञ्जलिः मूर्धा भूमौ न्यपतत् ।। शिरसा भूमि स्पृष्ट्वा प्रणनामेत्यर्थः । प्रलम्बीकृतभूषण इत्यनेन उदरास्पर्श उक्तः। अनेन भगवद्विषये प्रणामप्रकारः शिक्षितो भवति ॥६॥ रामानु०
स मूर्धा न्यपतभूमौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥६॥ इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः । रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥७॥ सेन्द्रानपि सुरान्त्सर्वांस्त्वं बाणैः पुरुषर्षभ । समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ८॥ येन सप्त महासाला गिरिभूमिश्च दारिताः । बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥९॥ अद्य मे विगतः शोकः प्रीतिरद्य परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणो पमम् ॥ १०॥ तमद्यैव प्रियार्थ मे वैरिणं भ्रातृरूपिणम्। वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ॥११॥ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् । प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ १२ ॥ अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः। गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ १३ ॥ सर्वे ते त्वरितं गत्वा किष्किन्धा वालिनः पुरीम् । वृक्षरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ १४ ॥ सुग्रीवो व्यनदद घोरं वालिनो ह्वानकारणात् । गाढं परिहितो वेगान्नाभिन्दन्निवाम्बरम् ॥ १५॥ तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः। निश्चक्राम सुसंरब्धो भास्करोऽस्ततटादिव ॥ १६॥ लम्बगतभूषणः प्रलम्बत्वमाप्तभूषण इत्यर्थः ॥ ६ ॥ ॥७-११॥ तत इति । लक्ष्मणानुमतमिति क्रियाविशेषणम् । भ्रातृगन्धिनं भ्रातृहिंसकम् । “गन्धनावक्षेपण-" इत्यत्र तथा प्रयोगात् । इति रामः सुग्रीवं प्रत्युवाचेति पूर्वेणान्वयः ॥ १२॥१३॥ सर्व इति । आत्मानम् स्वं स्वमित्यर्थः ॥ १४ ॥ सुग्रीव इति। ह्वानम् । आह्वानम् । गाढं परिहितः बलवृद्धये दृढबद्धपरिधानः ॥१५॥ भास्करोस्ततटादिवेति । यथा सूर्योस्ततटावतरनदृष्टरश्मिर्भवति तथेदानी किष्किन्धा इति । प्रविष्टः शरोत्तमः मुहूर्तेन पुनर्धरी मित्त्वा स्थाने तूणीरे पपातेति योजना ॥४॥५॥ प्रलम्बगतभूषणः प्रलम्बत्वंप्राप्तभूषणः ॥६-१२ ॥ भ्रातृगन्धिन गन्धस्सम्बन्धः। भ्रातृत्वमात्रेण सम्बन्धी नतु दानमानादिनेति भावः ॥ १३ ॥ १५ ॥ सुग्रीव इति । गाढं परिहितः वाससा दृढं संबीतः ॥१५॥ तमिति । भास्कर
For Private And Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www
batth.org
Acharya Shri Kalassagersun Gyanmandir
टी.कि.को.
पास.
वा.रा.भ. निर्गमनं वालिनोल्पकालेन नाशहेतुरिति द्योतनार्थमस्ततटादित्युक्तम् । अस्मद्देशोदयगिरिः प्रदेशान्तरापेक्षया अस्तगिरिरित्युक्तमित्यप्याहुः ॥ १६॥ ॥३७॥ रामानु०-भास्करोस्ततटादिवेति । अस्माकमुदयपर्वतः सिदपुरवासिनामस्तगिरिरिति तदपेक्षया अस्ततटादित्युक्तम् । “उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे" इत्यार्यभटोक्तेः ।
एतलोकानन्तरम् ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोघोरं बुधाङ्गारकयोरिव ॥ तलैरशनिकल्पेश्च वज्रकल्पैश्च मुष्टिभिः । जन्नतुः समरेऽन्योन्यं प्रातरी क्रोधमूञ्छितौ ।। इति ka
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् । गगने ग्रहयोपोरं बुधाङ्गारकयोरिव ॥१७॥ तलैरशनिकल्पैश्च वजकल्पैश्च मुष्टिभिः । जघ्रतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूछितौ ॥ १८ ॥ ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु । अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥१९॥ यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः। ततो न कृतवान् बुद्धि मोक्तुमन्तकरं शरम् ॥२०॥ एतस्मिन्नन्तरे भनः सुग्रीवस्तेन वालिना। अपश्यन् राघवं नाथमृश्यमूकं प्रदुदवे ॥२१॥ क्लान्तो रुधिरसिक्ताङ्गःप्रहारैर्जर्जरीकृतः। वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥२२॥ तं प्रविष्टं वनं दृष्ट्वा वाली शापभयादितः। मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ॥ २३ ॥ [निवृत्तः स्वपुरीं प्राप क्रोधा विष्टो महाबलः।] राघवोपि सह भ्रात्रा सह चैव हनूमता। तदेव वनमागच्छत् सुग्रीवो यत्र वानरः ॥ २४ ॥ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् । ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ॥२५॥आह्वयस्वेति मामुक्त्वा
दर्शयित्वा च विक्रमम् । वरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ २६॥ पाठफमः ॥ १६ ॥ ततः सुतुमुलमिति । बुधाङ्गारकाख्ययोहयोरिव ॥ १७॥ अशनिः मेघज्योतिः ॥ १८॥ तत इत्यादिश्लोकद्वयमेकान्वयम् । उभा
वश्विनौ देवाविव स्थितौ तावुभौ समुदीक्ष्य सुग्रीवं वालिनं वा विशेषतो यन्नावगच्छत् ततः तस्मात् रामः शरं मोक्तुं बुद्धिं न कृतवानित्यन्वयः। N॥१९-२१॥ जर्जरीकृतः परुषत्वकृतः॥२२-२४ ॥ वसुधामवलोकयनिति लज्जानुभावः ॥ २५ ॥ आह्वयस्वति । दर्शयित्वा च विक्रममिति व्यति। अस्ततटादिव निष्पपात । मेरोरुत्तरवासिन अधिकृत्येदमुच्यते । अस्माकमस्तमयपर्वतो मेरोरुत्तरपार्श्वस्थानामुदयगिरिः । तेषामस्तागरिरस्माकमुदयगिरिः । अतोऽस्तगिरेरपि भानोनिर्गमनं सम्भवति ।। १६-२५ ॥ आइयस्वेति । विक्रम सालभेदनम् ॥ २६ ॥
॥३७॥
For Private And Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
कोक्तिः । त्वया किं कृतं किं चिन्तितमित्यर्थः । कृतिरनेकार्थः ॥२६॥ रामानु०-आइयस्वेति । विक्रम दर्शयित्वा, सालभेदनादिनेति शेषः ॥२६॥ तामेव वेलामिति ।। अत्यन्तसंयोगे द्वितीया। 'वालिनं जहि काकुत्स्थ' इति प्रार्थनवेलायामित्यर्थः। ततः तथोक्तं चेत् ॥२७॥ रामानु--तामेव वेला वेलायाम् । 'वालिन जहि काकुत्स्य। मया वदोयमञ्जलिः इति प्रार्थनावेलाथाम् वालिनं न निहन्मीति वक्तव्यम् । कुतः शक्तेन त्वया स न हन्यते । ततो नाहमितो ब्रज इति वा पाठः ॥ २७ ॥ तस्येति । करुणं सदयम् ।
तामेव वेलां वक्तव्यं त्वया रावव तत्त्वतः। वालिनं न निहन्मीति ततो नाहमितो बजे ॥२७॥ तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः । करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥२८॥ सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीय ताम् । कारणं येन बाणोऽयं न मया स विसर्जितः॥२९॥अलङ्कारेण वेषेण प्रमाणेन गतेन च । त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ ३० ॥ स्वरेण वर्चसा चैव प्रेक्षितेन च वानर । विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये । ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ३१ ॥नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् । जीवि
तान्तकरं घोरं सादृश्यात्तु विशङ्कितः ॥ ३२ ॥ मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ॥ ३३॥ अब्रवीत् ॥ २८ ॥ सुग्रीवेति । येन कारणेन वाणी न विसर्जितः तत्कारणं धृयताम्, श्रुत्वा क्रोधश्चापनीयतामिति योजना ॥ २९ ॥ रामानु०-कारणं येन अलङ्कारेण । व च। स्वरेण । विक्रमेण । ततोहम् । इति पाठक्रमः ॥ २९॥ वेषेण आकारण | प्रमाणेन औन्नत्येन । गतेन गमनेन ॥३०॥ वर्चसा तेजसा । प्रेक्षितेन वीक्षणेन । वाक्यैः भाषणैः । व्यक्तिं विशेपम् । तत इति । मोहितः सनातमोहः, विशेपानभिज्ञ इत्यर्थः॥३१॥ नोत्सृजामीत्यादिसार्धशोक एकान्वयः। अन्ते इतिकरणं द्रष्टव्यम् । द्वयोरपि नौ मया मूलपातो न कृतः स्यादिति हि शरं नोत्सृजामि नोत्सृष्टवानस्मीति योजना । ननु काञ्चनमालारूपो
तामेव वेलो तस्यामेव वेलायाम् " वालिन जहि काकुत्स्य मया बद्धोऽयमनलिः ” इति मत्मार्थनवेलायामित्यर्थः ॥ २७-२९ ॥ अलङ्कारेणेति । अलङ्कारेण महाराद्याभरणेन । वेषेण सुवर्णालङ्करणकृतशोभया । वर्चसा कान्त्या ॥ ३० ॥ ३१ ॥ नोत्सृजामीत्यादिश्लोकमेकं वाक्यम् । अत्रेतिकरण द्रष्टव्यम् । द्वयोरपि ।
नो मूलघातो न स्यादिति हि शरं नोत्सृजामीति सम्बन्धः । उत्सृजामीति भूते लट् ॥ ३२ ॥ टी०-विपक्षे वाधकमाह-पूलपात इति । मुजम् आश्योपशत्रुनिवर्हणकलवप्राप्ति
For Private And Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
टी.कि.कॉ.
चा.रा.भू. वालिनो विशेषोस्ति । सत्यम्; तस्मिन् दिने तन्न धृत्वा गतवानिति ज्ञेयम् । यद्यप्यत्र मत्तत्वभोगचिह्नाश्रान्तत्व पुरनिर्गतत्वादिकं वाल्यसाधारणमस्ति । समीपस्था हनुमदादयश्च प्रष्टुं शक्याः स्वयं च सूक्ष्मज्ञः, 'प्रेक्षितज्ञास्तु कोसला' इत्युक्तेः । तथापि ' त्वया मया च कुन्त्या च ' इति न्यायेन स० १२ साधारण्यं परिहर्तु दृष्टहेतून कांश्विदुक्तवान् राम इति ज्ञेयम् ॥ ३२-३६ ॥ तस्मादिति । मा मा शङ्कीरिति, मा मां प्रति मा शङ्कीः शङ्कां मा
॥३८॥
त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया । मौढ्यं चमम बाल्यं च ख्यापितं स्याद्धरीश्वर ॥ ३४ ॥ दत्ताभयवधो नाम पातकं महदुच्यते ॥ ३५ ॥ अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी । त्वदधीना वयं सर्वे वनेऽस्मिन् शरण भवान् ॥ ३६ ॥ तस्माद्यद्धयस्व भूयस्त्वं मा मा शङ्कीश्च वानर । एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे । निरस्त मिषुणैकेन वेष्टमानं महीतले ॥३७॥ अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर । येन त्वामभिजानीयां द्वन्द्वयुद्धमुपा गतम् ॥ ३८ ॥ गजपुष्पीमिमां फुल्लामुत्पाटय शुभलक्षणाम् । कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥ ३९ ॥ ततो गिरितटे जातामुत्पाट्य कुसुमाकुलाम् । लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥ ४० ॥ स तया शुशुभे श्रीमान् लतया कण्ठसक्तया । विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ ४१ ॥
Acharya Shri Kalassagarsuri Gyanmandir
कुरु । व्यत्ययेन परस्मैपदम् ॥ ३७ ॥ अभिज्ञानं चिह्नम् ॥ ३८ ॥ गजपुष्पी नागपुष्पी नाम लताम् ॥ ३९ ॥ व्यसर्जयत् अमोचयत् बद्धवान् ॥ ४० ॥ स तयेत्यादि । विपरीत इवेत्याद्युपरि विन्रीयते ॥ ४१ ॥
लक्षणम् || २३ || अविमृश्यकरणे न केवलं मूलघात एव, किन्तु महानर्थप्रातिः स्पादित्याह मौढधं चेत्यादिना ॥ ३४-३८ ॥ गजपुष्पी नागपुष्पीसंज्ञां लताम्, कुन्दलतां वा उत्पादष शुमदारुजाम् इति ॥३८॥ स०- विपरीत इति । विपरीते रात्री " विपरीतं तु शर्वरी " इत्यभिधानात् । सूर्यः शकामध्यगतश्चन्द्रः । " शकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते " इत्युक्तेः । नक्षत्रमाल्या विपरीतः अभूतदृष्टान्त इति वा ॥ ४१ ॥
दवायमपि शुशुम इति
For Private And Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ससन्ध्य इव तोयद इति । सुग्रीवस्य हेमपिङ्गलत्वादिति भावः । अस्मिन् सर्गे सार्धद्विचत्वारिंशच्लोकाः ॥ १२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वादशः सर्गः ॥१२॥ अथ पुनः किष्किन्धाप्रवेशस्त्रयोदशे-ऋश्यमूकादित्यादि ॥३॥२॥ अग्रत इति । संहतग्रीवः निबिडकण्ठ इत्यर्थः । इदं स्वरूपकीर्तनम्, गजपुष्पीबन्धनेन वा ॥३॥ ४ ॥ अथ कार्यसिद्धिसूचकपदार्थानुभवविशेष मालयेव बलाकानां ससन्ध्य इव तोयदः । विभ्राजमानो वपुषा रामवाक्यसमाहितः । जगाम सह रामेण किष्किन्धा वालिपालिताम् ॥४२॥ इत्यार्षे श्रीरामायणेवाल्मीकीये श्रीमत्किष्किन्धाकाण्डे द्वादशः सर्गः ॥१२॥ ऋश्यमूकात्स धर्मात्मा किष्किन्धा लक्ष्मणाग्रजः। जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥१॥ समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसङ्काशान गृहीत्वा रणसाधकान् ॥२॥ अग्रतस्तु ययौ तस्य राघ वस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥३॥ पृष्ठतो हनुमान वीरो नलो नीलश्च वानरः। तारश्चैव महातेजा हरियूथपयूथपः ॥४॥ ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ॥५॥ कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥६॥ वैडूर्यविमलैः पर्णेः पद्मश्चाकोशकुड्मलैः। शोभितान सजलान मार्गे तटाकांश्च व्यलोकयन् ॥ ७॥ दर्शयति-ते वीक्षमाणा इत्यादिना ॥५॥ कन्दराणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशैलरन्ध्रविशेषान् । गुहाः देवखातविलानि । दरी: गुहाविशेषान् ॥६॥ आकोशकुडमलेः ईपद्विकसितमुकुलैः ॥ ७॥ रामानु०-कन्दराणि गुहाचैव शैलास्तानि बनानि च । शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः | इति बहुकोशेषु पाठः । कन्दराणि मन्दिराकाराकारितशिलाविवरविशेषान् । गुहाः देवखातचिलानि । दरीः स्फुटितशैलरन्ध्रविशेषान् ॥ वैडूर्यविमलैः पर्णः पश्चाकोशकुइमलैः । शोभिता पाठः । देवदारुबुमाथिताम् " भनदारुबुकिलिमं देवदाकणि " इत्यमरः ॥११-१२॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतस्वदीपि० किष्किन्धाकाण्डव्याख्यायो द्वादशः सर्गः ॥१२॥
॥१॥२॥ टी०-अप्रत इति । सुप्रीवः प्रस्थानकाले संहतप्रीतः ढकन्धरः ॥ १-५॥ कन्दराणीति । कन्दरागि मन्दिराकाराकारितशिलाविवरविशेषाः । गुहाः देवखातपिलानि । दरीः स्फुटित शिलान्धविशेषाः ॥ ॥ वैयेति । आकोशकाले भाकोरी: विकसितैः कुलैः मुक्कलेव ॥ ७ ॥
For Private And Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.
टी.कि.को. |स०१३
॥३९॥
सजलान्मागें तटाकांश्च व्यलोकयान् इति पाठः । अकोशकुइमलैः अकोशैः विकसितैः कुइमलैः मुकुलैः ॥ ५-७ ॥ कारण्डैः। “कारण्डको महापक्षी” इति वैजयन्ती सारसैः सरोनिवासः शकुनैरुपनादितान् तटाकान् व्यलोकयन्निति पूर्वेणान्वयः ॥ ८॥ मृदुशष्पेति । चरतः स्थितांश्चापश्यन् ॥ ९॥ रामानु०-चरतः सर्वतः पश्यन्निति पाठः ॥९॥ तटाकवैरिण इत्यादि । तटाकवेरिणः कलुपीकरणात् । एकचरान् एकाकिनः। द्विरदाः द्विदन्ता इति चतुर्दन्तव्या
कारण्डैः सारसैईसैर्वजुलैर्जलकुछटैः । चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ॥ ८ ॥ मृदुशष्पाङराहारान्नि भयान वनगोचरान् । चरतः सर्वतोऽपश्यन स्थलीषु हरिणान स्थितान् ॥ ९॥ तटाकवैरिणश्चापि शुक्लदन्तविभूषि तान् । घोरानेकचरान वन्यान द्विरदान कूलघातिनः ॥१०॥ मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् । वारणान वारिदप्रख्यान् महीरेणुसमुक्षितान् ॥११॥ वने वनचरांश्चान्यान् खेचरांश्च विहङ्गमान् । पश्यन्तस्त्वरिता जग्मुःसुग्रीववशवर्तिनः॥ १२॥ तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । द्रुमपण्डं वनं दृष्ट्वा रामः सुग्रीव मब्रवीत् ॥ १३॥ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते । मेघसचातविपुलः पर्यन्तकदलीवृतः॥ १४॥ किमेत ज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ १५॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महदनम् ॥ १६ ॥ एतद्राघव विस्तीर्णमाश्रमं श्रमनाश
नम् । उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥ १७॥ वृत्तिः ॥ १० ॥ गिरितटोत्कृष्टान् उल्लिखितगिरितटान् ॥ ११ ॥ रामानु०-तटाकरिण इत्यादि । दिरदवारणशब्दयोस्तत्तत्स्थलावस्थितव्यक्तिभेदवाचकत्वेन पौनरुत्पम् । गिरितटानुत्कर्षन्तीति गिरितटोत्कृष्टाः तान् । कर्तरि क्तः ॥ १०-११॥ ॥ १२॥ तेषां त्विति । द्रुमपण्डं वृक्षपण्डमयमिति लतागुल्मव्यावृत्तिः॥१३॥ एष इति । मेघ इवेति नीलवर्णे उपमा ॥ १४-१८॥ कारण्डः कारण्डवः । नामैकदेशे नामग्रहणम् । एतैरुपलशितांस्तटाकान् पश्यनित्यन्वयः ॥ ८॥९॥ तटाकरिण इस्पादि । द्विरदवारणशब्दयोः तत्तत्स्थलावस्थितव्यक्तिभेदवाचकावेनन पौनरुक्त्यम् । गिरितटो कटान गिरितटानुत्कर्षन्तीति तथा१०-११॥ गच्छन्नेवेति । शतप्रत्ययेन कार्यत्वरा सूचिता॥११-१८॥
॥३९॥
For Private And Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www
batth.org
Acharya Shri Kalassagarsun Gyanmandir
सप्तरात्रेति । सप्तरात्रकृताहाराः वायुना सप्तरात्रस्य एकवारं कृताहाराः । सप्तभिर्वर्षशतेरित्यन्वयः ॥ १९ ॥ तेषामित्यादि । विशन्तीति । ये मोहादवाश्रमे विशन्ति न ते निवर्तन्ते किंतु तत्रैव नश्यन्तीत्यर्थः ॥ २० ॥२१ ॥ दिवं गताः शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्ती
अत्र सप्तजना नाम मुनयः संशितव्रताः । सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ १८ ॥ सप्तरात्र कृताहारा वायुना वनवासिनः। दिवं वर्षशतैयाताः सप्तभिः सकलेवराः ॥ १९ ॥ तेषामेवंप्रभावानां द्रुमप्राकार संवृतम् । आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥२०॥ पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः। विशन्ति मोहाये तत्र निवर्तन्ते न ते पुनः ॥ २१ ॥ विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ॥२२॥ त्रेतानयोपि दीप्यन्ते धूमो ह्यत्र प्रकाशते । वेष्ट्यन्निव वृक्षाग्रान कपोताङ्गारुणो घनः ॥२३॥ एत वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ २४ ॥ कुरु प्रणामं धर्मात्मन् तान् समुद्दिश्य राघव । लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥२५॥ प्रणमन्ति हि ये तेषां मुनीनां भावि तात्मनाम् । न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते ॥ २६ ॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । समुद्दिश्य .महात्मानस्तानृषीनभ्यवादयत् ॥ २७॥ अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥२८॥ त्याशयेनाह-विभूषणेत्यादिना । भूपणरवेण नृत्तमुपलक्ष्यते । सकलाक्षरा इति गीतस्वनविशेषणम् । तूर्यशब्दोत्र गीतभिन्नवाद्यपरः ॥ २२ ॥
तेति । त्रेताग्निदीपने लिङ्गमाह-धूमो हीति । चनः निविडः ॥ २३ ॥२४॥ कुर्विति । समुद्दिश्य किञ्चित्फलमुद्दिश्य तेषां प्रणामं कुरु ॥२५॥ प्रणमन्तीति । शरीरे अशुभं व्याध्यादिकम् ॥ २६॥ महात्मानः महात्मनः ॥२७॥ अभिवाद्येत्यनेन सर्वेषामभिवादनमनूद्यते । अवाभिवादनं नम| सप्तरात्रताहारा: सप्तम रात्रि गायु कताहारा इति यावत् । सतराने सति बाबुना कृताहारा इति वा ॥१९-२१॥ सकलाक्षरा कलाग्यम्यक्तमपुराणि अक्षराणि पानि PAN प्रतीयत इति शेषः ॥२२॥ कपोतानारुणः अरुणो धूसरः तपसा देवत्वं गता अपि स्वसामर्षेनेच्छया अमरगणाः पूर्वस्थाने विहरन्तीति भावः ॥२३-२६॥ ततो राम इति । समुदिश्य
For Private And Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
टी.कि.को
भा.रा.भ.INस्कारः, तेषां परोक्षत्वात । अनेन सजनप्रणामो विजयावह इत्ययमर्थः सचितः। तदिदं धोत्यते उपरितनश्लोके उदिताम्यतेजस इति। प्रणामनात ImmonINभावः ॥२८॥२९॥ सह युगपत् ॥ ३०॥ इति श्रीगोविन्द० श्रीरामायणभ० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥
अथ वाल्याह्वानभीतं सुग्रीवं निवासयति रामश्चतुर्दशे-सर्व इत्यादि ॥१॥२॥ तत इत्यादि । वायुवेगपुरःसरः वायुवेगान्मे अधिको ध्यानारात ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् । ददृशुस्तां दुराधर्षी किष्किन्धा वालिपालिताम् ॥२९॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताय्यतेजसः । पुरी सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह ॥३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्य श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ १३॥ सर्व ते त्वरितं गत्वा किष्किन्धा वालिपालिताम। वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥१॥ विचार्य सवेतो दृष्टि कानने काननप्रियः । सुग्रीवो विपुलग्रीवः क्रोधमाहारयदृशम् ॥२॥ ततः स निनदं घोरं कृत्वा युद्धाय चाह्व यत् । परिवारैः परिवृतो नादैभिन्दन्निवाम्बरम् । गर्जनिव महामेघो वायुवेगपुरस्सरः॥३॥ अथ बालाकेसद्दशी दृप्तसिंहगतिस्तदा । दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत् ॥४॥ हरिवागुरया व्याप्ता तप्तकाञ्चनतोरणाम्।
प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धा वालिनः पुरीम् ॥५॥ प्रसिद्धिः । यतः वायुवेगपुरस्सरः अत एव गर्जन्महामेघ इव स्थितः । परिवारैः परिवृतः सः नादैरम्बरं भिन्दुन्निव घोरं निनदं कृत्वा युद्धायाह्वयत् । वालिनमिति शेषः ॥३॥४॥ हरिखागुरया हरय एव बागुरा मृगग्रहणपाशः तया व्याप्ताम् इतरदुष्प्रवेशामित्यर्थः। यद्वा हारखागुरया हरिगृहे। जात्येक वचनम् ।" वागुरा मृगशालिका" इति वैजयन्ती ॥५॥ रामानु०-हरिवागुरया शत्रुभूतवानरग्राहिण्या वागुरया। यदा शत्रुवाहकत्वेन वानरा एव बासुरात्वेन निरूपिताः तया॥५॥ महात्मानः महात्मनः ॥ २७-३० ॥ इति श्रीमहेश्वरतीविरचितायां श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां बयोदशः सर्गः ॥ १३॥ ॥१-४॥ हरीति । हरिवागुरया शत्रुभूतवानरग्राहिण्या । यद्वा शत्रुप्राहकत्वेन वानरा एव वागुरात्वेन निरूपिता, तया व्याप्ताम् ॥ ५-७॥
॥४
॥
For Private And Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun Gyanmandir
आगतः कालः फलकालः ॥६॥ रामानु-लता काल इवागत इति सम्यक् । कालो बसन्तादिकालः ॥॥॥७॥ अभिज्ञापकं चिदम अभिज्ञाननिहम । कृतमभिज्ञानचिह्न यस्य स तथा । गजपुष्प्यामेव गजसाशब्दः । यद्वा गजेन समा आह्वा आख्या यस्याः सा गजसाह्वा तया शोभस इति । अत्राहुः-विपरीते रात्रौ । सूर्यः पूर्णचन्द्रः । “परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी । राकामध्यगतश्चन्द्रः सूर्य इत्यभिधीयते ॥” इति वचनात् ।
प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा । सफलां तां कुरु क्षिप्रं लतां काल इवागतः॥६॥ एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः। तमथोवाच सुग्रीवं वचनं शत्रुसूदनः॥ ७॥ कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया। लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव ॥८॥
शोभसे ह्यधिकं वीर लतया कण्ठसक्तया। विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥९॥ यद्वा नक्षत्रमालया विपरीतः विशेषेण परिवृतः सूर्य इव चन्द्र इव । अन्यशब्देनान्यस्याभिधानं कथमिति चेत् ? “नवो नवो भवति" इति श्रुतौ अह्नां। केतुः सूर्यः चन्द्राप्यायकत्वाञ्चन्द्रमा इत्युच्यते । तद्वचन्द्रोपि सूर्यकिरणानुप्रवेशायत्तप्रकाशविशेषवत्त्वात् सूर्यशब्देनाभिधीयत इति । यद्वा विशेषेण । परीतो विपरीतः नक्षत्रावृतः सूर्य इत्यभूतोपमा । विपरीत इत्यनेन तात्कालिकतेजोवत्त्वमुच्यते । यद्वा विपरीते विपरीतकाले । सूर्यों नक्षत्रमालयेव अनया लतया शोभसे । उत्पातकाले हि मध्याह्ने नक्षत्राणि दृश्यन्त इत्युच्यते ज्योति शास्त्रे-"रात्राविन्द्रधनुर्दशें दिवा नक्षत्रदर्शने । तद्राष्ट्रनाथ नाशः स्यादिति गर्गस्य भाषितम् ॥” इति । अतः भाविवालिवधरूपफलानुसारेण तेजसा ज्वलन् सुग्रीवः शुभ्रपुष्पावलीशोभमानगजपुष्पीमालया उत्पातकाले नक्षत्रमालया सूर्य इव बभावित्यस्मदाचार्योक्तम् ॥ ८॥९॥ रामानु-अवार्य विशेषः । चन्द्रस्य सूर्यकिरणानुप्रवेशप्रकाशवर्ष विष्णुपुराणे प्रसिद्धम् ।
कृतेति । कृताभिज्ञानचितः कृतमभिज्ञानार्थ चिहं यस्येति तथा ॥ ८॥ शोभस इति । आकाशे नक्षत्रमालया विपरीतो विशेषेण परीतः परिवृतः सूर्य इव पचन्द्र इव त्वं शोभसे । सुवति मेरयतीति सूर्य इति व्युत्पत्या नक्षत्रमण्डलपरिवृतत्वविशेषणेन च चन्द्र एव सूर्यशब्देनोच्यते । यद्वा अभूतोपमेयम् । आकाशे
नक्षत्रमालया विपरीतो विशेषेण परिवृतः सूर्य इव त्वं शोभसे । यद्वा विपरीत इति सप्तम्यन्तम् । विपरीते रात्री सूर्यः पौर्णमासीचन्द्रः "परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी । पौर्णमासीगतचन्द्रः सूर्य इत्यभिधीयते ॥” इति वचनात् । रात्रावाकाशे पूर्णचन्द्रो नक्षत्रमालया यथा शोभते तथा कण्ठसक्तमालया त्वं शोभस इति ।। टी०-गजसाहपा गजेन समा मादा आराया यस्यास्सा, इन्दलतेति यावत् । तया कण्ठसतमालया वं शोमस इति ॥९॥
१२०
For Private And Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥४१॥
क्षीणं सोमं सुरैः पीतमाप्याययति दीप्तिमान् । मैत्रेयककलं सन्तं रश्मिनैकेन भास्करः ॥” इात ॥ ८ ॥९॥ अद्यति । प्रमोक्ष्यामि प्रमोचयिष्यामि । अनिट्त्वमार्षम् टी.कि.का. ॥१०॥ ममेति ॥ यावद्वेष्टते वेष्टिष्यते । “यावत्पुरानिपातयोर्लट्" इति लट् ॥ ११॥ यदीति । स वाली दृष्टिपथं प्राप्तः सन् पुनर्जीवन्यदि विनि
स०१४ वर्तते । ततः तदा । दोषेणोपलक्षितम् । मा माम् आगच्छेत् । सद्यो मा माम् भवान् गर्हेच्च गहेत च । यदि दृष्टमात्रेण तं न हन्यां तदा मत्समीप
अद्य वालिसमुत्थं ते भय वैरं च वानर । एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे ॥१०॥ मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् । वाली विनिहतो यावदने पांसुषु वेष्टते ॥ ११॥ यदि दृष्टिपथं प्राप्तो जीवन स विनिवर्तते । ततो दोषेण माऽऽगच्छेत् सद्यो गर्हेच्च मा भवान् ॥ १२॥ प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः । तेनावेहि बलेनाद्य वालिनं निहतं मया ॥ १३॥ अनृतं नोक्तपूर्व मे वीर कृच्छ्रेऽपि तिष्ठता । धर्मलोभपरीतेन नच वक्ष्ये कथञ्चन ॥ १४॥ सफलां च करिष्यामि प्रतिज्ञा जहि सम्भ्रमम् । प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः ॥१५॥ तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः । सुग्रीव कुरु तं शब्दं निष्पतयेन वानरः॥ १६॥ जितकाशी बलश्लाघी
त्वया चाधर्षितः पुरा। निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः॥ १७॥ मागच्छ मां गर्हस्व चेत्यर्थः ॥ १२॥ रामानु०-यदि दृष्टिपथमिति । स यदि दृष्टिपथं प्राप्तः जीवन निवर्तते ततः भवान् मां दोषेणोपलक्षितम् मा गच्छेन्नावगच्छेत् । सद्यो मा - गर्हेच्च ॥ १२ ॥ ॥ १३ ॥ अनृतमिति । मे मया । “तेमयावेकवचनस्य" इत्येतत्तृतीयायामप्याचे दृश्यते । अतस्तद्विशेषणेपि तृतीयाप्रयोगः । धर्म । लोभपरीतेन लोभो लब्धस्य त्यागासहिष्णुता, धर्महान्यसहिष्णुनेत्यर्थः॥ १४॥ सफलामिति । सम्भ्रमं संशयकृतचाञ्चल्यम् । पराक्रमेण प्रतिज्ञा सफलत्वकरणे दृष्टान्तमाह प्रसूतमिति । कलमं सस्यम् ॥ १५॥ तदाबानेति । तत्तस्मात् ॥ १६॥ जितेति । जितेन जयेन काशते प्रकाशत इति जित । अद्येति । प्रमोक्ष्यामि मोक्षयिष्यामीत्यर्थः॥ १०॥ ११ ॥ यदीति । सः वाली । दृष्टयोः पथं दृष्टिविषयं प्राप्तो यदि, ममेति शेषः । तहि जीवन निवर्तते ॥४॥ ततः तदनन्तरम् । मा दोषेण उपेक्षारूपदोषेण उपलक्षितम् । भवान् मा (गमनं) गच्छेत न पश्येत सद्यो मा गहेंचेति सम्बन्धः ॥ १२ ॥ प्रत्यक्षमिति । यतः साला दारिताः ततः कारणादेव बलेन उपलक्षितं वालिनं मया हतं वेत्सि ॥ १३ ॥ अनृतमिति । म इति तृतीया षष्ठी । धर्मलोभपरीतेन धर्मात्यागयुक्तेनेत्यर्थः । मया अनृतं नोक्तपूर्वमिति सम्बन्धः ॥ १५ ॥ टी०-सम्भ्रमं भवम् । प्रसूतमुत्पश्चमकरादि ॥ १५ ॥ तदाबानेति । तत्तस्मात्कारणात । येन शब्देन ॥ १६॥ जितकाशी
For Private And Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
काशी। ताच्छील्ये णिनिः। असङ्गेन अविलम्बेन ॥ १७॥ रामानु०-जितकाशी जितश्रमः ॥ १७ ॥ स्त्रीसमक्षमित्यनेन तदानी सायंकाल इत्यवगम्यते । "प्रातमूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया । सायं कामेन पीब्यन्ते जन्तवो निशि निद्रया ॥” इति वचनात् ॥१८॥१९॥ हतप्रभाः भीतिविकृतमुख कान्तयः । गाव इत्यनेन गवां पुरप्रवेशकालसूचनात्तत्कालस्य सायन्तनत्वं गम्यते । राजदोषपरामृष्टाः राजदोषेण अराजकत्वरूपदोषेण परामृष्टाः परैः । रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे । जानन्तस्तु स्वकं वीर्य स्त्रीसमक्षं विशेषतः ॥ १८॥ स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः । ननर्द क्रूरनादेन विनिर्मिन्दन्निवाम्बरम् ॥ १९॥ तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः। राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः॥२०॥ द्रवन्ति च मृगाः शीघ्र भगा इव रणे हयाः । पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥२१॥ ततः स जीमूतगणप्रणादो नादं ह्यमुश्चत्त्वरया प्रतीतः । सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोमिः ॥२२॥ इत्यार्षे श्रीमत्किष्किन्धाकाण्डे चतुर्दशः सर्गः ॥१४॥
अथ तस्य निनादं तु सुग्रीवस्य महात्मनः । शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ १॥
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् । मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥२॥ परपुरुषैः आमृष्टाः केशेषु गृहीताः कुलस्त्रिय इव आकुलाः गन्तव्यप्रदेशाभावेनाकुलाः ॥२०॥२१॥ प्रतीतः नादमोचने प्रसिद्धः । सरित्पतिर्वा । समुद्र इव ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्दशः सर्गः ॥१४॥
अथ ताराबुद्धिः पञ्चदशे-अथ तस्येत्यादि । महात्मनः महाधैर्यस्य ॥ १॥ श्रुत्वेति। स्थितस्येति शेषः । एकपदे एकस्मिन्नेव स्थाने, सद्य इत्यर्थः। जितेन जयेन काशते प्रकाशत इति तथा । असङ्गेन अतिशीघ्रण ॥१७-१९ ॥ तस्येति । राजदोषपरामृष्टाः राजदोषव्याप्ताः । राजाज्ञाभावे बलाधिकजारभीत्या कुलखियो यथा निष्प्रभा यान्ति तथा गावो यान्तीत्यर्थः ॥ २०॥ २१॥ सरित्पतिवेंत्यत्र वाशब्द इवार्थे । सरितः पतिरिव त्वरया नादं मुचन प्रतीतः प्रसिद्धः सः सुग्रीवः विवृद्धतेजाः, अभवदिति शेषः ॥२२॥ इति श्रीमहेश्वरतीर्थ श्रीरामायण किष्किन्धाकाण्ड• चतुर्दशः सर्गः ॥१४॥१॥ टी-एकपदे तत्काले “एकं पदं स्पातत्काले ॥
For Private And Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
टी.कि.
॥४२॥
आपतितः उत्पन्न इत्यर्थः॥२॥स विति । रोपेण परीताङ्गः विपरीताङ्गः, विकृतवेष इत्यर्थः । अत एव सन्ध्यातपप्रभः 'कोपपावकयावकिताननः' इति प्रयोगात्कोपरक्तदेहत्वात्सन्ध्यातपप्रभत्वम् । किंच उपरक्तः समीपरक्तः, कृतपरिवेष इत्यर्थः। परिवेषयुक्तो हि सूर्यों निष्प्रभो दृश्यते । उपरक्तो राहुयस्तो वा ॥ ३ ॥ रामानु-सन्ध्यातपप्रभः सन्ध्यातपवत्पिङ्गलवर्णः । स वाली रोषपरीताङ्गः अत एवोपरक्त आदित्य इव सद्यो निष्पमतां गत इति सम्बन्धः ॥३॥ दंष्ट्राकरालः
सतु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥३॥ वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः ।भात्युत्पतितपद्माभः समृणाल इव ह्रदः ॥ ४॥ शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः। वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ५॥ तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा । उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥६॥ साधु क्रोधमिमं वीर नदीवेगमिवागतम् । शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्
॥७॥ काल्यमेतेन सङ्कामं करिष्यसि च वानर । वीर ते शत्रुवाहुल्यं फल्गुता वा न विद्यते ॥ ८॥ दंष्टादन्तुरः । “करालो दन्तुरे तुङ्गे" इत्यमरः । क्रोधाद्धेतोः दीप्ताग्निसन्निभः अत एवोत्पतितपद्मः विकसितरक्तोत्पलः । उत्पतितपद्माभ इति पाठे उत्पतिता स्वोपरि प्रसृता पद्मानामा भा यस्मिन् स इत्यर्थः। समृणालो हृदः इव भाति बभौ॥४॥रामानु०-बालीति । दीप्ताग्निसन्निभो वाली क्रोधाद्दष्ट्राकरालः उत्पतितपद्माभः गजादिभिरुदतपद्माभः समृणालो हद इव भाति इति योजना । दंष्ट्रा मृणालस्थानीया ॥४॥५॥परिष्वज्य स्ववचनश्रवणाभिमुख्यायालिङ्गय हात परिष्व ज्येत्यन्वयः। दर्शितसौहृदा यथा भवति तथोवाचेत्यर्थः । संभ्रान्ता त्वरिता । “संभ्रमस्त्वरा" इत्यमरः। हितोदक हितफलकम् ॥६॥ साध्विति । काल्यं प्रातः शयनादुत्थितः पुरुषः भुक्तां खजमिव । नदीवेगमिव आगतम् अप्रतिबद्धं क्रोधम् । साधु निश्शेपं त्यज ॥७॥ काल्यं प्रातःकाले, एतेन युद्धं करि पदव्यामेकपापि" इति विश्वः ॥२॥ सत्विति । सन्ध्यातपप्रभः सन्ध्यातपवत्पिशङ्गवर्णः । रोषपरीताङ्गः अत एव उपरक्तादित्य इव सद्यो निष्प्रभा गत इति सम्बन्धः अनेन भाग्यनर्थः सुच्यते ॥ ३ ॥ उत्पतितपद्माभः गजादिभिरुद्धृतपद्माभः समृणालो हद इव भातीति योजना । दंष्ट्रा मृणालस्थानीयाः । दीप्ताग्निसंनिभत्वं कालुष्यकषायवर्णप्राकटयाय ॥ ४ ॥५॥ दर्शितसोहदा दर्शितसौमनस्या ॥ ६ ॥ शयनादुत्थितः पुरुषः भुक्तामनुभूता नजं माल्यम् काल्यं प्रातःकाले यथा त्यजति तथा क्रोधं त्यजेति सम्बन्धः ॥ ७॥ काल्यं प्रातःकाले । ते तव । फल्गुता लाघवं शत्रुवाहुल्यं शत्रोर्बाहुल्यं गौरवं वा न विद्यते, शत्रुविषयबलाबल
॥४२॥
For Private And Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
प्यसि। फल्युता लाघवं वा शत्रुबाहुल्यं शत्रुगौरवं वा न विद्यते। अतः किमर्थमद्यैव निर्गच्छसीत्यर्थः ॥ ८॥ सहसा निर्गमे को दोष इत्यत्राह-सहसेति * ॥ ९॥ प्रथम युक्तिमाह-पूर्वमित्यादिश्लोकद्वयमेकान्वयम् । पूर्वमापतितः । ते त्वया । कोधानिष्पत्य यो युधि निरस्तः, हन्यमानो दिशो गतश्च । सः
सहसा तव निष्कामो मम तावन्न रोचते । श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ॥ ९॥ पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि। निष्पत्य च निरस्तस्ते हन्यमानो दिशोगतः ॥१०॥ त्वया तस्य निरस्तस्य पीडितस्य विशेषतः। इहैत्य पुनराह्वानं शङ्का जनयतीव मे ॥११॥ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः । निनादश्चापि संरम्भो नैतदुल्पं हि कारणम् ॥ १२ ॥
नासहायमहं मन्ये सुग्रीवं तमिहागतम् । अवष्टब्धसहायश्च यमाश्रित्येष गति ॥१३॥ त्वामाह्वयते । पुनरेत्य स्थितस्य तस्यैतदाह्वानम् मे शङ्का सहायसहितत्वशङ्काम् जनयतीति योजना । इवशब्दो वाक्यालङ्कारे । रामानु०-अव्पयानामने सकार्थत्वादवधारणे वा ॥१०॥११॥ अवधारणे हेत्वन्तरमप्याह-दर्पश्चेति । नर्दतस्तस्य दर्पश्च व्यवसायश्च यत्नश्च निनादश्च संरम्भश्च यादृशः
अस्य एतत्कारणमल्पं न भवतीति योजना ॥ १२ ॥ फलितमाह-नासहायमिति । अवष्टब्धसहायश्च परिगृहीतसहाय एव । कुतः ? एषः यमाश्रित्य गर्जति तादृशगर्जनहेतुसहायाश्रित एष इत्यर्थः ॥ १३ ॥ विषयशङ्का तव नास्तीति भावः । यद्यप्येवं तथापि ॥८॥९॥ पूर्वमिति श्लोकद्वयमेकं वाक्यम् । पूर्वमापतितः आगतः ते त्वया । क्रोधानिष्पत्य यो युधि निरस्त हन्यमानो दिशो गतव सः त्वामाहयते । पुनरेत्य स्थितस्यैतदाहानं मम शङ्का सहायवस्वशङ्का जनयतीव जनयत्येवेति योजना ॥ १०॥ ११ ॥ दर्पवेति । नतः तस्य दर्पश्च व्यवसायः यत्नश्च निनादस्य संरम्भश्च यादृशः तादृशस्यैतत्कारणमल्पं न भवतीति योजना ॥ १२ ॥ अवष्टब्धसहायव परिगृहीतसहाय एव । कुतः?
स- सुभीषम । असहाय न मन्ये । बटन्धसहायः परिगृहीतसमानलामः स न भवतीत्यवष्टब्धसहायः, अपरिगृहीतसमानराज्योऽव सुग्रीवः यमाश्रित्य गर्जति समपि सुधीपत पुनीलदाचरत सभीवनासामा धुपायेनाभेद्यं मन्य इत्यावतितेनान्वयः । अहमिहागतं सुमीवमसहायं न मन्ये । भवतु सहायः कबिचमष्यहं हनिष्यागीयत बाह-अवष्टब्धसहायश्चेति । अवष्टम्यः परिगृहीतः सहापो येन स एषः यमाश्रित्य | गर्जति ते रामी असायम् असहायाधुरं मन्य इति वा । अनेन ताराया रामविषयक ज्ञानमस्तीति सूचितम । समानुपदं सारीमविष्यति ॥ ११॥
For Private And Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
सहायस्यातिशये कि मानमित्यत आह-प्रकृत्येति ॥१४॥ न केवलं युक्त्यायं निर्णयः, वचनाच्चेत्याह-पूर्वमिति । वचो यत् प्रासङ्गिकं कथयतोऽङ्गदस्य वचःमया श्रुतं तत् हितं वचः त्वां प्रति वक्ष्यामि ॥१५|| रामानु०-पूर्वमेव मया वीर श्रुतं कवयतो वचः । भवस्य कुमारस्य वक्ष्यामि त्वा दित बचः ॥ इति पाठः ॥१५॥ अङ्गद इति । वनान्तमुपवनान्तमभिनिर्गतः विहारार्थ गतः। प्रवृत्तिर्वार्ता । "वार्ता प्रवृत्तिवृत्तान्तः" इत्यमरः । तत्र ऋश्यमूके । दुरासदावित्यनन्तरमिति |
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः। अपरीक्षितवीर्येण सुग्रीवः सह नेष्यति ॥ १४॥ पूर्वमेव मया वीर श्रुतं कथयतो वचः । अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ १५॥ अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता ॥ १६॥ अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयो । इक्ष्वाकूर्णा कुले जाती प्रथितौ रामलक्ष्मणौ । सुग्रीवप्रियकामार्थ प्राप्तौ तत्र दुरासदौ ॥१७॥ तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः। रामः परबलामर्दी युगान्ताग्निरिवोत्थितः॥ १८॥निवासवृक्षःसाधूनामापन्नानां परा गतिः । आर्तानां संश्रयश्चैव
यशसश्चैकभाजनम् ॥१९॥ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः। धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥२०॥ करणं बोध्यम् । प्राप्ताविति प्रवृत्तिस्तेन कथितति सम्बन्धः ॥१६॥१७॥ तौ कीदृशावित्यपेक्षायाम् एकस्य स्वरूपकथनेनान्यस्य स्वरूपमप्यर्थादुक्तं भवतीति मत्वा प्रधानभूतरामस्वरूपमाह-तवेत्यादिना श्लोकत्रयेण । रामः उक्तविशेषणविशिष्ट इत्यन्वयः ॥ तत्त्वस्थिति सूचयन्त्याह-निवासेति । यथा सुग्रीवस्य सहायः एवं ममापि कुतो न स्यादित्यत्राह साधूनामिति । स्वच्छायापेक्षिणाम् अनुकूलानां निवासवृक्षः । वृक्ष इत्यभेदाध्यवसायेन सर्वथा सादृश्यमुच्यते । यथा वृक्षः प्रथमं तापमपहृत्य पुष्पफलप्रदानादिना सर्वेन्द्रियतर्पणः तथायमित्यर्थः । निवास इति विशेषणेन कादाचित्कच्छायक एषः यमाश्रित्य गर्जति अतः ससहाय एवेत्यर्थः ॥१३॥ टी०-अस्तु, सोपि सहापः सुप्रीवतुल्य एवेपत आह-अपरीक्षिसेति । अपरीक्षितवीण, सहायति शेषः । अपरीक्षित वीर्य यस्येति विमहः ॥ १४ ॥ १५ ॥ अङ्गदस्त्विति । चारैनिवेदिता प्रवृत्तिः वार्ता तेनाङ्गदेन कवितेति सम्बन्धः ॥ १६ ॥ प्रवृत्तिमेवाह-अयोध्याधिपतेरित्यादिना ॥ १७ ॥ " स्वरक्षणे प्यशक्तस्य को हेतुः पररक्षणे" इति न्यायेन राज्याद्विवासितो रामः सुग्रीवं कथं रक्षितुं समर्थः शक्तो वाऽबलवन्तं कथमवलम्बत इत्यत आह-तवेति ॥१८-२०॥
NT४३॥
For Private And Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
י
।
तरुव्यावृत्तिः । " वासुदेवतरुच्छाया नातिशीता न धर्मदा । नरकाङ्गारशमनी सा किमर्थ न सेव्यते ||" इत्युक्तत्वात् । सुग्रीवद्रोहकरणेन नास्माकं साधुत्व लेश इत्याशयः । साधूनामेवम्, आपन्नानां तु परा गतिः “योगक्षेमं वहामि " इत्युक्तरीत्या आश्रितविषये उपायदशाप्रभृति फलपर्यन्तसर्वकार्यकर! इत्यर्थः । तत्राप्यार्तानां संश्रयश्चैव । आश्रितेष्वपि आर्तानां तु सर्वदा समीचीनाश्रयः, सर्वकार्यनिर्वाहक इत्यर्थः । भवत्वेवम्, ममापि कश्विदाश्रयो । भविष्यतीत्यत्राह यशसश्चैकभाजनमिति । एवंविधरक्षको लोकेऽन्यो नास्तीत्यर्थः । अत्र "चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्ता जिज्ञासु रर्थार्थी ज्ञानी च भरतर्षभ ॥" इत्युक्ताश्चतुर्विधाधिकारिण उच्यन्ते । साधूनां जिज्ञासूनाम्, कैवल्यकामानामित्यर्थः । आपन्नानाम् अपूर्वैश्वर्यकामानाम् आर्तानां श्रष्टैश्वर्यकामानाम् । यशसः "ज्ञानी त्वात्मैव मे मतम् " इत्युक्तयशोयुक्तस्य । एकवचनेन तस्य सुदुर्लभत्वमुक्तम् । एकभाजनम् अद्विती याश्रयः । यद्वा साधूनामुपासकानाम् । आपन्नानां "सकृदेव प्रपन्नाय" इत्युक्तरीत्या ईषत्प्रपन्नानाम् । आर्तानाम् आर्तप्रपन्नानाम् । “आतों वा यदि वा दृप्तः परेषां शरणागतः" इति वक्ष्यमाणत्वात् । यशसश्चैकभाजनमित्यनेन एवंभूतोऽन्यो नास्तीत्युच्यते ।। आश्रित फलप्रदानोपयोगिज्ञानसम्पत्तिमाह-ज्ञान विज्ञानसम्पन्न इति । ज्ञानं लौकिकज्ञानम्, विज्ञानं शास्त्रजन्यज्ञानम् ताभ्यां सम्पन्नः । यद्वा विज्ञानेन धर्मभूतेन सम्पन्नः । ज्ञानश्वासौ विज्ञानसम्पन्न श्वेति कर्मधारयः । ज्ञानस्वरूपो ज्ञानगुणकश्चेत्यर्थः । ज्ञानसम्पत्तिमुक्त्वाऽनुष्ठानसम्पत्तिमाह निदेशे निरतः पितुरिति । प्रधानत्वात्पितृवचनपरिपाल नत्वमुक्तम् । इदमुपलक्षणं धर्मान्तराणाम् । अनेन सौलभ्यं चोक्तम् । समस्त कल्याणगुणसमृद्धिमाह गुणानामाकर इति । बहुवचनेनासङ्घयेयत्वमुक्तम् । आकर इत्यनेन गुणातिरिक्तत्वं गुणिन उक्तम् । महानित्यनेन गुणानामप्युत्कर्षावहं गुणिस्वरूपमुच्यते । धातूनामित्यनेन गुणानां ज्ञानशक्तिबलैश्वर्यादि भेदेन नानाविधत्वमुक्तम् । शैलेन्द्रो हिमवान् । अनेनाप्रकम्प्यत्वमुक्तम् ॥ १८-२० ॥ रामानु० - "स्वरक्षणेप्यशक्तस्थ को हेतुः पररक्षणे" इति न्यायेन राज्यादिना शितो रामः सुग्रीवं कथं रक्षितुं शक्तः ? शक्तो वा सदृशं मां विहाय दुर्बलं सुग्रीवं कथमवलम्बत इत्याशङ्कायामाह तव भ्रातुरित्यादिना । आतांनां नष्टैश्वर्यकामानाम् । ज्ञानविज्ञानसम्पन्नः । ज्ञानं ब्रह्मविषयकं ज्ञानम् विज्ञानं शिल्पशास्त्रयोर्ज्ञानम् । "मोक्षे पीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः" इत्यमरः । यदा ज्ञानं सामान्यज्ञानम् विज्ञानं विशेषज्ञानम् ॥ १८-२० ॥ ननि०- निवासवृक्षः साधूनाम् । साधूनां संसारतापततानां निवासवृक्षः विश्रामस्थानम् । “वासुदेवतरुच्छाया नातिशीता न धर्मदा" इत्युक्तत्वात्। साधूनां "साधवस्त्वभि गन्तव्याः" इत्युक्त्या अभिगन्तव्यतया ये प्रसिद्धास्तेषामावासवृक्षः अभिगन्तव्यस्थानम् । साधूनां ज्ञानिवाम् आवासवृक्षः प्राप्यदेश इति च। आपन्नानाम् आकिञ्चन्यात् सङ्गपुरस्कारेण शरणं गतानां हमानां सदा गतिः अपुनरावृत्तिमाप्पस्थानम् । अभ्युपगमप्रारब्धसहिष्णुतया देहस्थितिकालेपि गतिरिति च । आर्तानां प्रारब्धदेहेनार्दितानां
Acharya Shri Kailassagarsun Gyanmandir
For Private And Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥४४॥
टी.कि.का. संश्रयः इतरफलक्षण्येनाश्रयणीयः । यद्वा साधूनां भगवत्माप्तिकामानाम् । आपन्नानाम् कैवल्यनिष्ठानाम् । आर्तानामैश्चर्यकामानाम इतरवैलक्षण्येनाश्रयणीयः । यशसच| यशस एव, नायशसः । एकभाजनम् अनितरसाधारण्येनाश्रयः । सुप्रतिष्ठितत्वपरिपूर्णत्वादिद्योतनाय भाजनग्रहणम् । अत्र यशःशब्देनौदार्यप्रतापजनितकीर्तिलोकप्रसिद्धा "
न स० १५ तस्येशे कश्चन तस्य नाम महद्यशः" इत्युक्तवैदिकप्रसिद्धा च कीर्तिः कथिता ॥१८-२०॥ तदिति । रणकर्मसु दुर्जयेनेत्यन्वयः ॥२१॥ ते अभ्यसूयितुं नेच्छामि
तत्क्षमं न विरोधस्ते सह तेन महात्मना । दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥२१॥ शूर वक्ष्यामि ते किञ्चिन्नचे च्छाम्यभ्यसूयितुम् । श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥२२॥ यौवराज्येन सुग्रीवं तूर्ण साध्वभि षेचय । विग्रहं मा कृथा वीर भ्रात्रा राजन बलीयसा ॥२३॥ अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् । सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः ॥२४॥ लालनीयो हि ते भ्राता यवीयानेष वानरः। तत्र वा सनिहस्थो वा सर्वथा बन्धुरेव ते ॥२५॥ न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन । दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ॥२६॥ वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु । सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ॥ २७ ॥ भ्रातुः सौहृदमालम्ब नान्या गतिरिहास्ति ते ॥२८॥ यदि ते मत्प्रियं कार्य यदि चावैषि मां हिताम् । याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ २९ ॥ प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषवानुविधातुमर्हसि । क्षमो हि ते कोसलराज
सूनुना न विग्रहः शक्रसमानतेजसा ॥३०॥ त्वद्विषये अभ्यसूयां दोषाविष्करणं कर्तु कदाचिदपि नेच्छामीत्यर्थः। यद्वा मया वक्ष्यमाणे हिते त्वया अभ्यसूया न कार्येत्यर्थः ॥ २२ ॥ यौवराज्येन अभिषेचय यौवराज्येनोपलक्षितो यथा भवति तथाभिषिञ्चेत्यर्थः ॥२३-२५ ॥ प्रत्यनन्तरं त्वदनन्तरम् । समीपवर्तिनं वा कुरुष्व ॥ २६ ॥२७॥icineer भ्रातुरित्यर्धम् । आलम्ब आलम्बस्व ॥२८॥ अवैषि जानासि । प्रयत्नेन बहुप्रयत्नेन ॥२९॥ स्ववचनाश्रवणे बाधकं सूचयन्त्याह-प्रसीदेति । प्रसीद हितोपदेशकथनस्य फलमाह तदिति । न क्षमम् अयुक्तमित्यर्थः ॥ २१ ॥ शूरेति । ते अभ्यसूयितुं नेच्छामि । त्वद्विषये अभ्यसूया न क्रियत इत्यर्थः । टी-ता किं कर्तव्यमित्यत आह-शूरेसि । अभ्ययितु दोषमाविष्कतु नेच्छानि ।। २२-२३ ।। दानमानेति । प्रत्यनन्तरं त्वदनन्तरभूतम् ॥ २६-३०॥
For Private And Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
त्यक्तरोपो भव । पथ्यं हितम् । जल्पितं वचनम् । भावे क्तः । शक्रसमानतेजसा शकतेजस्तुल्यतेजसा । अनेन वालिनो रामस्याधिक्यमुक्तम् ॥३०॥ तदा वक्तव्यकाले, वालिनं प्रतीति शेषः । भापतेर्दिकर्मकत्वात् । तस्य तस्मै । चतुर्थ्यर्थे षष्ठी । “रुच्यर्थीनाम्-" इति हि स्मृतिः। विनाशकालत्वे |
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे। न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाश काले ॥३१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ १५॥ तामेवं त्रुवहीं तारां ताराधिपनिभाननाम् । वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ १॥ गर्जतोऽस्य च संरम्भ भ्रातुः शत्रोविशेषतः। मर्षयिष्याम्यहं केन कारणेन वरानने ॥२॥ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् । धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ३ ॥ सोढुं न च समर्थोहं युद्धकामस्य संयुगे । सुग्रीवस्य च संरम्भ हीन ग्रीवस्य गर्जतः ॥ ४ ॥ न च कार्यों विषादस्ते राघवं प्रति मत्कृते । धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ ५॥ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि । सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥६॥ प्रति
योत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् । दर्पमात्रं विनेष्यामि नच प्राणैर्विमोक्ष्यते ॥७॥ हेतुः कालाभिपत्रस्येति । मृत्युना गृहीतस्येत्यर्थः ॥३१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चदशः सर्गः ॥१५॥ अथ वालिवधः षोडशे-तामेवमित्यादि ॥१॥२॥ अधर्षितानामिति । धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमिति वा। धर्षणायाः तिरस्कारस्य मर्षणमिति वार्थः॥३॥ हीनग्रीवस्येति परुषोक्तिः॥४॥ पापं निरपराधवधम् ॥५॥ निवर्तने क्रियमाणेऽपि भूयः सौहृदं। सुहृत्कर्तव्यम् । हितोपदेश इति यावत् । भक्तिः कृता प्रकाशितेत्यर्थः ॥ ६॥ सुग्रीवं प्रतियोत्स्यामि ॥ ७॥ तदा हीति । तस्य तस्मै न रोचते ॥ पथ्यं शुभोदकम् । हित न्याय्पम् । तस्य तस्मै । न रोचते हि ॥ ३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायो पश्चदशः सर्गः ॥१५॥॥१॥२॥ टी०-वर्षणामर्षणं धर्षणायास्तिरस्कारस्य मर्षण सहनम् ॥ ३ ॥ युद्धकाले बन्धोधण विशेषतस्सोई न शक्यत इत्याह-सोडमिति ॥४॥ सुप्रीवसहायादामान्मम भय मा शविष्ठा इत्याह-न चेति । पापं महधरूपम् ॥ ५॥ निवर्तस्वेति । भूयः पुनः । कथं किमर्थम् । अनुगच्छसि मामनुसृत्यागच्छसीत्यर्थः ॥६॥७॥
For Private And Personal Use Only
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ.
॥४५॥
www.kobatirth.org
सम्प्रहारव्याकुलेन त्वया कथं तस्य प्राणरक्षणं कर्तुं शक्यं तत्राह - अहं हीति । यथेप्सितम् ईप्सितं तत्प्राणरक्षणमनतिक्रम्य । आजौ युद्धे स्थितस्य ॥ ८॥ नेति । गर्वितं गर्वम् । आयस्तम् आयासम् । प्रयत्नमिति यावत् । सहिष्यतीति परस्मैपदमार्षम् । सहायत्वं बुद्धिसाहाय्यम् ॥ ९ ॥ १० ॥ रामानु० - जबेन
अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् । वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ८ ॥ न मे गर्वित मायस्तं सहिष्यति दुरात्मवान् । कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ॥ ९ ॥ शापितासि मम प्राणैर्निवर्तस्व जयेन च । अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ १० ॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी । चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ ११ ॥ ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी । अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ १२ ॥ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् । नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ १३ ॥ स निःश्वस्य महातेजा वाली परमरोषणः । सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया ॥ १४ ॥ स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् । सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ १५ ॥
Acharya Shri Kailassagarsun Gyanmandir
मनोजवेन । यद्वा जयेनेति पाठः । जयाशिषेत्यर्थः । चोऽवधारणे ॥ १० ॥ तं त्विति । दक्षिणा स्वस्मिन् परस्मिंश्च तुल्यहिता ॥ ११ ॥ मन्त्रवत् स्वस्त्ययनमन्त्रवत् । मन्त्रश्च वैदिकादन्य इति ज्ञेयः ॥ १२ ॥ १३ ॥ स निःश्वस्येति । चारयन् प्रस्थित इति शेषः ॥ १४ ॥ स ददर्शेति । सुसंवीतं वाससा सुष्ठु परिवीतम् । महायुद्धे प्रवृत्ते सति दर्पापनयपूर्वकप्राणसंरक्षणव्यवस्था कथं शक्येतेत्यत आह-अहं हीति । अस्य सुग्रीवस्य । यथेप्सितम् ईप्सितमनतिक्रम्य यावदपेक्षित मित्यर्थः । करिष्यामि, अतो वृक्षैः मुष्टिप्रहारेः पीडितः प्रतियास्पति पलायिष्यति ॥ ८ ॥ गर्वितं गर्वम् । आयस्तं प्रयत्नं च ॥ ९ ॥ शापितेति । शापितासि जयेन मनोजयेन यद्वा जयाशिषा जयाशिषं कृत्वा निवर्तस्वेत्यर्थः । अहं जित्वा अहं निवर्तिष्य इति अहंशब्दद्वयस्य निर्वाहः ॥ १०-१३ ॥ स निश्वस्येति सर्वतो दृष्टि चारयन स्थित इति शेषः ॥ १४ ॥ स ददर्शेति । सुसंवीतं वाससा सुष्ठु परिवीतम् । अवष्टब्धं युयुत्सया भूमिमाक्रम्प स्थितम् ॥ १५ ॥ १६ ॥ १० ॥
स० तं प्रातरं सुग्रीवम् | अहं जिला निवर्तिष्ये । अहं जित्वेति पाठे - तमहमित्येकं पदम्। "तमं तु तमसा समम्" इत्युक्तेः तम इन्तीति तमहः तं सूर्यावतारम् | बालकाः ॥
For Private And Personal Use Only
टी.कि.कॉ.
स० १६
॥४५॥
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
S
अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितम् ॥ १५॥ पर्यवस्थितं समीपे अवस्थितम् ॥१६॥ स वालीति । कृतक्षणः कृतोत्सवः । लब्धावसरो वा । “निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः" इत्यमरः ॥ १७-२०॥ एवमिति । पततु मूर्धनीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥२१॥ तेन वालिना
स तं दृष्ट्वा महावीर्य सुग्रीवं पर्यवस्थितम् । गाढं परिदधे वासो वाली परमरोषणः ॥ १६॥ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् । सुग्रीवमेवाभिमुखो ययौ योद्धं कृतक्षणः ॥ १७॥ श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोपि तमुद्दिश्य वालिनं हेममालिनम् ॥ १८॥ तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् । आपतन्तं महावेग मिदं वचनमब्रवीत् ॥१९॥ एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्कुलिः । मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥२०॥ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् । तवैव चाहरन् प्राणान मुष्टिः पततु मूर्धनि ॥२१॥ ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगितः। अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः॥२२॥ सुग्रीवेण तु निस्सङ्गं सालमुत्पाव्य तेजसा । गात्रेष्वभिहतो वाली वजेणेव महागिरिः ॥ २३ ॥ स तु वाली प्रचलितः सालताडनविह्वलः । गुरुभार समाकान्तो नौसार्थ इव सागरे ॥ २४ ॥ तो भीमबलविक्रान्तौ सुपर्णसमवेगिनौ । प्रवृद्धौ घोरवपुषौ चन्द्रमूर्या विवाम्बरे । परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ॥ २५॥ ताडितः। अत एव संक्रुद्धः । वेगितः सञ्जातवेगः। पुनः प्रहारायेति शेषः । अत्र सुग्रीव इत्यध्याहार्यम् । सोत्पीडः सनिझरः ॥ २२ ॥ २३ ॥ स विति। नौः पोतः ॥ २४ ॥ रामानु०-स विति । नौसार्थः नीसमूहः ॥ २४ ॥ तावित्यादि । विक्रान्तौ विक्रमवन्तौ । भीमबलौ च तो विकान्तौ चेति कर्मधारयः । सुपर्ण
तक्षणः कृतावसरः ॥ १७-२०॥ एवमिति । मूर्ध्नि मुष्टिः पतत्वित्यब्रवीदिति योजना ॥ २१ ॥ तेन वालिना । सोत्पीड इव सनिर्झर इव ॥ टी०-समतिक्रम्य, धीरसमपमिति शेषः । तथा चोक्तम्-"धीरः प्रवर्तते पूर्ण विकर्ता तदनन्तरम् । समयोऽयं म्हयुद्धे" इति । गितः सनातचलनः ।। २२ ॥ २२ ॥ स त्विति । सः सार्थनी सकसहिता नोरिव । सार्थाः व्यावहारिकाः ॥ २४ ॥ ताविति । प्रवृद्धौ, अभूतामिति शेषः ॥ २५ ॥ २६ ॥
For Private And Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagasun Gyarmandie
४६॥
समवेगिनी गरुडवेगतुल्यवेगवन्तौ । कर्मधारयान्मत्वर्थीयः । चन्द्रसूर्याविव पौर्णमासीचन्द्रसूर्याविव । प्रवृद्धावभूतामित्यर्थः ॥२५॥ अवर्धत । तेजसेतिला शेषः। परिहीयते पर्यहीयतेत्यर्थः ॥ २६ ॥ लापवं शेष्यम् । “लघु माधुर्यशीघ्रयोः" इति निघण्टुः ॥ २७ ॥ वृक्षरित्यादिना । तयायुद्धास. १५ ततोऽवर्धत वाली तु बलवीर्यसमन्वितः । सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ॥ २६ ॥ वालिना भनदर्पस्तु सुग्रीवो मन्दविक्रमः । वालिनं प्रति सामर्षों दर्शयामास लाघवम् ॥ २७ ॥ वृक्षः सशाखेः संशिखैवेजकोटि निभैनखैः । मुष्टिभिर्जानुभिः पद्भिाहुभिश्च पुनः पुनः । तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ २८॥ तौ शोणितातौ युद्धयेतां वानरौ वनचारिणौ । मेघाविव महाशब्देस्तर्जयानौ परस्परम् ॥ २९॥ हीयमानमथो ऽपश्यत्सुग्रीवं वानरेश्वरम् । वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ ३० ॥ ततो रामो महातेजा आर्त दृष्ट्वा हरी श्वरम् । शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ ३१ ॥ ततो धनुषि सन्धाय शरमाशीविषोपमम् । पूरयामास तच्चापं कालचक्रमिवान्तकः॥३२॥ तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः । प्रदुद्रुवुद्गाश्चैव युगान्त इव मोहिताः॥ ३३ ॥ मुक्तस्तु वजनिर्घोषः प्रदीप्ताशनिसन्निभः । राघवेण महाबाणो वालिवक्षसि पातितः ॥३४॥ तत स्तेन महातेजा वीर्योत्सितः कपीश्वरः । वेगेनाभिहतो वाली निपपात महीतले ॥ ३५॥ मभूदोरमिति पाठः ॥२८॥ ताविति । युध्येताम् अयुध्येताम् । तर्जयानाविति । उभयत्र आगमशासनस्यानित्यत्वादडभावः मुमभावश्च ॥ २९॥३०॥
रामानु-हीयमानमयोऽपदपत्सुग्रीवं वानरेश्वरम् । वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ इति पाठः ॥ ३० ॥ ततो राम इति । शरं वीक्षते । वालिवधोचितं शरं पर्यालो । KIचयदित्यर्थः॥३१॥ रामानु०-शरश्च वीक्षते वीर इति सम्यक ॥३१॥ तत इति । कालचक्रं यमस्यायधविशेषः॥३२॥ तस्येति । पत्ररथेश्वराः पक्षिश्रेष्ठाः ॥३३॥2॥४॥
मुक्तस्त्विति। वज्रस्येव निर्घोषो यस्य तथा। प्रदीप्ताशनिसान्निभः प्रदीप्तविद्युत्तुल्यः। "अशनिस्तु द्वयोर्वजे सौदामिन्याम्" इति दर्पणः ॥३४॥ तत इत्यादि Mवालिनेति । लाघवं युद्धशैघ्यम् ॥ २७ ॥ वृक्षरित्यादि साधलोकमेकं वाक्यम् । सशिखैः साप्रैः ॥ २८-१५॥
For Private And Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyanmandir
शोकदयमेकान्वयम् । उद्भूतः पातितः । आश्वयुक्समये आश्वयुक्समयरूपे । मासि पौर्णमास्याम् । महीतले पातित इत्यन्वयः ॥ ३५ ॥३६॥
उक्तमर्थ वृत्तान्तरेण संगृह्णाति-नरोत्तम इत्यादिशोकद्वयेन । कालयुगान्तकोपमम् युगान्तकालोपममित्यर्थः । स्वार्थे कप्रत्ययः । युगान्तकालो युगान्त मृत्युः । काञ्चनरूप्यभूषितं परभागाय स्वर्णरजताभ्यामलंकृतम् । सधूममित्यनेन ज्वालोन्मुखत्वमुच्यते । हरः प्रलये संहर्ता । नन्वत्र एकवचनादेकेन ।
इन्द्रध्वज इवोद्भूतः पौर्णमास्यां महीतले । आश्वयुक्समये मासि गतश्रीको विचेतनः ॥ ३६ ॥ नरोत्तमः काल युगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूपितम् । ससर्ज दीप्तं तममित्रमईनं सधूममग्निं मुखतो यथा हरः॥ ३७॥ अथोक्षितः शोणिततीयविस्रवैः सुपुष्पिताशोक इवानलोद्धतः। विचेतनो वासवमूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ३८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षोडशः सर्गः ॥१६॥ बाणेन वाली हत इत्युक्तम् । इदम् उत्तरत्र तारावाक्येन “रामेण प्रहितै रौदेर्मागणैर्दूरपातिभिः " इत्यनेन बहुवाणदतत्ववचनेन विरुध्यते। मेवम्, शव्याकुलवचनत्वात्तस्य । यतः तारा एकबाणहतं श्रुत्वाप्येवमाह । वक्ष्यति हि-"तं भार्या बाणमोक्षेण रामदत्तेन संयुगे। इतं प्लवगशार्दूलं तारा शुश्राव
वालिनम् ॥” इति । सर्गोपक्रमे च-" निजघान च तत्रेनं शरेणेकेन राघवः।" इत्यत्र एकशब्दः प्रयुक्तः। “प्रतिज्ञातं च रामेण तथा वालिवघं प्रति"|A इति प्रतिज्ञानिहाय छद्मनापि वालिवधः कृतः। अस्मिन् सगें एकोनचत्वारिंशोकाः ॥ ३७॥ ३८ ॥ रामानु०-बालिवक्षसि पातित इत्यतः परम्-तत स्तेन महातेजा इत्पर्य श्लोकः । ततः परम् इन्द्रध्वज इबोदूत इति श्लोकः । ततः परं नरोत्तमः । अथोक्षित इति श्लोकद्वयमुक्तार्थनिगमनपरम् ॥ ३७ ॥३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पोडशः सर्गः॥१६॥ इन्द्रध्वज इति । गौरदेशे कस्मिंश्चिदुत्सवे आश्वयुक्पौर्णमास्यामिन्द्रमुद्दिश्य ध्वज संस्थाप्य उत्सवानन्तरं ध्वजं पातयन्ति, तद्वद्वाली पातित इत्यर्थः ॥ ३६॥ उक्तमेवार्थ श्लोकदपेन सङ्ग्रहाति-नरोत्तम इति । कालयुगान्तकोपमम् अन्तयतीत्यन्तकः युगादीनां कृतत्रेतादीनामन्तकः युगान्तकः कालवासी युगान्तक वेति विशेष्यपूर्वपदः कर्मधारयः । विशेषणविशेष्यभावस्य कामचारत्वात् । स उपमा यस्य तम् ॥ ३७ ॥ अथोक्षित इति श्लोकस्तूक्तार्थनिगमनपरः ॥२८॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायो पोडशः सर्गः ॥ १५ ॥
फलपतिः । कान्दे- रीण भेदन व किरिकन्यागमन तथा । वालिसुमीवयोर्य अला विजयतकम् । युद्धे विजपमाप्नोति बालिनो विजयं यथा ॥"इति ॥
११८
For Private And Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
स०१७
त्यसक्रमः ॥ ४ ॥वारी हेम्या इचिता लक्ष्मीः पतिटतं तद
अथ रामं प्रति वालिनिन्दा सप्तदशे-ततः शरेणेत्यादि । आरम्भणार्थोऽयमनुवादः॥ १॥ स भूमाविति । रश्मिः बन्धनरज्जुः॥२॥३॥ टी.कि.का! भूमाविति । तेजः प्रतापः॥४॥ उक्तेऽर्थे हेतुमाह-शकेति ॥५॥ स इति । हेमयेति ङीबभाव आर्षः॥६॥ तस्येति । लक्ष्मीः तेजः ॥७॥d
ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः ॥१॥स भूमौ न्यस्तसर्वाङ्गस्तप्त काञ्चनभूषणः। अपतद्देवराजस्य मुक्तरश्मिारव ध्वजः ॥२ ॥ तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे । नष्ट चन्द्रमिव व्योम न व्यराजत भूतलम् ॥ ३॥ भूमौ निपतितस्यापि तस्य देह महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥४॥शक्रदत्ता वरा माला काश्चनी ववभूषिता । दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥५॥स तया मालया वीरो हैमया हरियूथपः। सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥ ६॥ तस्य माला च देहश्च मर्मघाती च यः शरः। विधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७॥ तदत्रं तस्य वीरस्य स्वर्ग मार्गप्रभावनम् । रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥८॥ तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम् । बहु
मान्य च तं वीरं वीक्षमाणं शनैरिव ॥ ९॥ स्वर्गमार्गस्य प्रभावनं प्रापकम् । “भू प्राप्तौ" इत्यस्माल्ल्युट् । अत एव परमां गतिम् आवहत् । सम्पादयामासेत्यर्थः॥८॥रामानु -तदस्खमिति । आवहत् सम्पादयामासेत्यर्थः । एतदनन्तरं तं तथा पतितमिति श्लोकः । अतः परं ययातिमिव पुण्यान्त इति श्लोकः । अतः परं महेन्द्रमिवेति श्लोकः । अतः परं सिंहोरस्कमिति श्लोकः । अतः परं तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाचलम् । अब्रवीत्मश्रितं वाक्यं परुषं धर्मसंहितम् ॥ इत्येवं पाठक्रमः साधुः ॥ ८॥ तं तदेत्यादिचत्वारः । सये युद्धे । तं ।
आरम्भणार्थोऽयं सर्गादो ततः शरेणेत्यादिपुनरनुवादः ॥ १-५॥ स तयेति । सन्ध्यानुगतपर्यन्तः सन्ध्यारागानुसृतप्रान्तदेश इत्यर्थः । पयोधर इवाभवत् Mnon ६॥ ७ ॥ तदिति । स्वर्गमार्गः प्रभवत्यस्मादिति स्वर्गमार्गप्रभावनम् । आवहत सम्पादयामास, वालिनो मुक्तिरभूदित्यर्थः ।। ८-१२॥ स०-अनमत्र बाणः । बाणासनं धनुः । स्वर्गमार्गप्रभावनमिति यतः अतः परमां गतिमावहत् ॥ ८॥ तं तथेति लोकस्थद्वितीयान्तानां चतुर्थश्लोकस्थया ददर्शति क्रिययाऽव्ययः ॥९॥
For Private And Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वीरं रामं बहुमान्य साधु वाणं पातितवानसीति शापयित्वा स कुत्र स्थित इति शनैः वेदनातिशयान्मन्दं वीक्षमाणम् । इवशब्दो वाक्यालङ्कारे ॥ ययाति । मिव । कालेन देवेन । “कालःश्यामलदिष्टयोः" इति दर्पणः॥ महेन्द्रमिव दुःसहम् आभिमुल्येन स्थातुमशक्यम् ॥ सिंहेति । दीप्तास्यं दीप्तमुखम् ।।
ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् । आदित्यमिव कालेन युगान्तेभुवि पातितम् ॥ १०॥ महेन्द्रमिव दुर्धर्ष महेन्द्रमिव दुःसहम् । महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्॥११॥ सिंहोरस्कमहाबाहुं दीप्तास्यं हरिलोचनम् । लक्ष्म णानुगतो रामो ददशोंपससर्प च ॥१२॥ तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् । अब्रवीत्प्रश्रितं वाक्यं परुष धर्मसंहितम् ॥१३॥ त्वं नराधिपतेः पुत्रः प्रथितःप्रियदर्शनः । कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ॥१४॥ पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः । यदहं युद्धसंरब्धः शरेणोरसि ताडितः ॥ १५॥ रामः करुणवेदी च प्रजानां च हिते रतः । सानुक्रोशो जितोत्साहः समयज्ञो दृढवतः । इति ते सर्वभूतानि कथयन्ति यशोभुवि ॥ १६॥ दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः। पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥ १७॥तान्
गुणान सम्प्रधाहमयं चाभिजनं तव । तारया प्रतिषिद्धोपि सुग्रीवेण समागतः ॥ १८॥ हरिलोचनं कपिलनेत्रम् ॥ ९-१२॥ प्रश्रितं विनयान्वितम् ॥१३॥ प्रश्रितं वचनमाह-त्वमित्यादिना । प्रियदर्शनः प्रियं दर्शनं शास्त्रं यस्य सः । “दर्शनं शि शास्त्रे स्यात्" इति दर्पणः । पराङ्मुखवधं परयुद्धासक्तवधम् । गुणः उत्कर्षः। युद्धसंरब्धः अन्ययुद्धपराङ्मुख इत्यर्थः ॥१४॥१५॥ करुणवेदी कारुण्यज्ञः । सानुक्रोशः सदयः। समयज्ञः आचारज्ञः।ते यश इत्यन्वयः॥१६॥ दम इति ।"शमश्चित्तप्रशान्तिः स्याहम इन्द्रियनिग्रहः"॥३७॥अभिजन प्रश्रितं मृदुपदम् । परुषं निष्ठुरार्थम् । तथापि धर्मसंहितम् अब्रवीत् ॥१३॥१४॥ पराङ्मुखेति । पराङ्मुखवधं कृत्वा पराङ्मुखस्य अन्येन युद्धचमानस्य मम वधं कृत्वेत्यर्थः । युद्धसंरम्भः युद्धपरवशः ॥१५॥ समयज्ञः उचितानुचितसमयज्ञ इत्यर्थः। करुणवेदी विचारादिसामग्रीसमेतः सन् आश्रितान् रक्ष्यत्वेन वेत्तीति करुणवेदी॥ १६ ॥ दमः इन्द्रियनिग्रहः । शमः चित्तप्रशान्तिः ॥ १७॥ आभिजन वंशम् ॥ १८ ॥ १९ ॥
• तथा पतितं वीरं गताधिषभियानलम् । पामान्य च तं वीर वीक्षमाणं शनैरिव ।। उपयाती महावीवों भावरी रामलक्ष्मणी ॥ इत्यधिकः पाठः ।
For Private And Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भू.
Men
टी.कि.का.
स.
माभिजात्यम् । समागतः युद्धं कृतवानस्मीत्यर्थः॥ १८॥न मामिति । प्रमत्तं युद्धपरवशम् । अईति । उक्तगुणो राम इति शेषः । अदर्शने तव । दर्शने त्वेवमभूदिति भावः ॥ १९॥ न त्वामिति । विनिहतात्मानं विशेषेण निहतबुद्धिम् । धर्मध्वजं धर्मलिङ्गम् । वस्तुतो धर्मरहित
न मामन्येन संरब्धं प्रमत्तं योद्धमर्हति । इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ १९॥ न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् । जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥२०॥ सतां वेषधरं पापं प्रच्छन्नमिव पावकम् । नाहं त्वामभिजानामि धर्मच्छमाभिसंवृतम् ॥२२॥ विषये वा पुरे वा ते यदा नापकरोम्यहम् । न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥ २२ ॥ फलमूलाशनं नित्यं वानरं वनगोचरम् । मामिहाप्रतियुद्धयन्तमन्येन च समागतम् ॥ २३॥ लिङ्गमप्यस्ति ते राजन् दृश्यतेऽधर्मसंहितम् ॥ २४॥ कः क्षत्रियकुले जातः श्रुतवान्नष्ट
संशयः । धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ॥ २५॥ मित्यर्थः ॥२०॥रामानु०-विनिहतात्मानं गूढात्मानम् ॥ २० ॥ एतदेव स्पष्टयति-सतामिति । धर्मच्छमाभिसंवृतं धर्मव्याजयुक्तम् ॥२१॥ विषय इति । यदा नापकरोमि यस्मानापाकरखम् । त्वां नावजाने, त्वय्यवमानं नाकरवमित्यर्थः । तस्मादकिल्विषं मां किमर्थं हंसीति सम्बन्धः । फलेत्यस्य शोकस्य पूर्वेण सम्बन्धः ॥२२॥ रामानु०-अपकरोमीत्यादी भूते लट् ॥ २२ ॥२३॥ तनि०-अविभाव्यं कलहनिमित्तमित्याह-विषये देशे पुरे पट्टणे वा। ते तुत्यम् नापकरोमि । भूते लट् । त्वां नावजाने त्वयि विषये अवज्ञा नाकरवम् । आवयोः सामन्तवायभावात्सीमाविवादो वा जलविवादो वा गोभूम्यादिविवादो वा कुलगतवैरं वा स्वयंवरादौ नार्यादिविषयकविवादो वा नास्तीति भावः ॥ २२ ॥ २३॥ लिङ्गमिति । हे राजन् ! अधर्मसंहितम् अधर्मकृतं लिङ्गमपि नेति । विनिहतात्मानं गूढात्मानम् ॥ धर्मध्वजं धर्मलिङ्गमात्रधारिणम् ॥ २०॥ २१॥ विषये वेति श्लोकद्वयमेकं वाक्यम् । विषये देशे । यदा यस्मात्कारणात । नाचकरोमि त्वा नावजाने च तस्मादकिल्बिषं मां कस्माद्धंसीति सम्बन्धाः ॥ २२-२५ ॥ ॥ विषम-अन्येन संयुक्तम् अत एव ते त्वयि प्रमत्तम् असावधानं मां न वेबुमर्हसीति बुद्धिः तवादर्शने तव दर्शनात्मागुत्पन्ना ॥ १९॥ विनिहतात्मानम् अधर्माचरणामष्टात्मानम् ॥ १०॥
IN॥४८॥
For Private And Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
ते अस्ति, दृश्यते च स्पष्टमवगम्यते चेत्यर्थः। कुत इत्यत्राह-क इति ॥ २४ ॥२५॥ रामेति । अभव्यः क्रूरः । भव्यरूपेण सौम्यरूपेण । परिधावसि । चरसि ॥२६॥ साम सान्त्वनम् ॥२७॥ लोके कस्यचिद्धे अपराधस्तदर्थलाभेच्छा वा हेतुर्भवेत् । तत्र नाय इत्याह-वयमिति । पुरुषः मनुष्यः।
रामराजकुले जातो धर्मवानिति विश्रुतः। अभव्यो भव्यरूपेण किमर्थं परिधावसि ॥२६॥ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ । पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥२७॥ वयं वनचरा राम मृगा मूलफलाशनाः। एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥२८॥ भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च । अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥२९ ॥ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ॥३०॥ त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः। राजवृत्तैश्च संकीर्णः शरासनपरायणः ॥ ३१ ॥ न तेऽस्त्यप
चितिर्धर्मेनार्थे बुद्धिरवस्थिता। इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ॥ ३२॥ नच केवलमनुष्यः अपि तु नरेश्वरः ॥२८॥ तनि०-वयं वनचराः, भवन्तः पुरचराः। वयं मृगाः, भवन्तो मनुष्याः। वयं मूलफलाशनाः, यूयं राजान्न । भोजनाः । नरेश्वरस्त्वम्, वयं परिचारकाः ॥ २८ ॥ द्वितीयोपि नेत्याह-भूमिरिति । लोके भूम्यादीनि कलहे कारणानि भवन्ति । अत्र अन्येषु वा मदीयेषु । फलेषु ते को लोभः किंविषयेच्छा वर्तते ॥२९॥ नयोऽनुग्रहश्च सद्राजधर्मों। विनयो विपरीतनयः निग्रहश्च कुराजधर्मों । इत्येषा राजवृत्तिरसङ्कीर्णा । ग्राह्या । तथा च नृपाः कामवृत्तयो न स्युः । स्वेच्छया नयो विनयश्च निग्रहोऽनुग्रहश्च राजभिर्न कार्या इत्यर्थः ॥ ३०॥ अनवस्थितः अमर्यादः । राज वृत्तैः राजचरितैः हेतुभिः संकीर्णः । संकीर्णराजवृत्त इत्यर्थः । शरासनपरायणः यदृच्छया यं हन्तुमिच्छसि तं इंसीत्यर्थः ॥३१॥ अपचितिः पूजा। रामेति । अभव्यः अविनीतः ॥२६॥२७ ॥ अपकारिषु दण्ड इत्युक्तम्, तादृशापकारित्वं माय नास्तीत्यत्र हेतुमाह-वयमिति । वयं वनचराः भवन्तः पुरचराः, मृगा| वयं भवन्तो मनुष्या, मलफरलाशना वयम् पूर्व राजान्नभोजनाः, नरेश्वरस्त्वम् परिचारका वयम, अतो वेरप्रसक्तिनास्तीति भावः ॥ २८ ॥ २९ ॥ टी०dl राजधर्मविलक्षित इति वक्तुं राजधर्मानाह-नयति । विनयः इन्द्रियजयः ॥ ३०॥ ३१॥ न तेस्तीति । कामवृत्तस्सन् इन्द्रियैः कृष्यस इति सम्बन्धः ॥ ३२ ॥२३॥
For Private And Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. धर्मे श्रद्धा नास्तीत्यर्थः । अवस्थिता व्यवस्थिता, परद्रव्याभिलाषिणीत्यर्थः। कामे च न व्यवस्थेत्याह इन्द्रियैरिति ॥ ३२॥ इत्वेति । मां हत्वा टी.कि.का. ॥४९॥ स्थितः त्वं जुगुप्सितं कर्म कृत्वा सतां साधुकर्मकारिणां मध्ये किं वक्ष्यसि ॥३३॥ परिवेत्ता ज्येष्ठेऽनूठे दारपरिग्रहकृत् । “परिवेत्ताऽनुजोऽनूठे ज्येष्ठ ..
स०१७ दारपरिग्रहात्।" इत्यमरः । निरयगामिनः नरकगामिनः ॥ ३४ ॥ सूचकश्चेति । सूचकः पिशुनः । कदर्यः लुब्धः। गच्छन्ते गच्छन्ति ॥ ३५ ॥ किमेव ॥
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् । किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ॥ ३३ ॥ राजहा ब्रह्महा गोघ्रश्चोरः प्राणिवधे रतः। नास्तिकः परिवेत्ताच सर्वे निरयगामिनः ॥ ३४ ॥ सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः। लोकं पापात्मनामेते गच्छन्ते नात्र संशयः॥ ३५॥अधार्य चर्म मे सद्धी रोमाण्यस्थि च वर्जितम् । अभक्ष्याणि च मांसानि त्वधैिर्धर्मचारिभिः ॥३६॥ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शल्यकः श्वाविधो
गोधा शशः कूर्मश्च पञ्चमः ॥ ३७ ॥ शनिन्दसि ? मृगयायां मृगवधस्यादोषत्वादित्यवाह-अधार्यमिति । मृगचर्मवत् मे चर्म न धार्यम् । मे रोमाणि ऊर्णादिवन्नास्तरणाहाणि । मे अस्थि च । Mगजास्थिवत् न स्पृश्यम् । मांसानि च न भक्ष्याणि । अतः किमर्थ मां इतवानसि ॥ ३६॥ तनि०-न धार्य चर्म मे सनिः । मे चर्म व्यापाजिनादिवन्न
धारणयोग्यम् । रोमाणि चामरादिवन्न ग्राह्याणि । अस्थि गजदन्तादिकमिव न ग्राह्यम् ॥ ३६ ॥ अभक्ष्यता कुत इत्यत्राह-पञ्चेति । शल्यका श्वाविधः गोधा शशः कूर्मश्चेति पञ्चनखाः पञ्च भक्ष्याः । पञ्चनखेषु जन्तुषु एते पञ्चैव भक्ष्याः । नान्य इत्यर्थः । परिसङ्घयाविधिरयम् । ब्रह्मक्षत्रेणेत्युपलक्षणम् । त्रैवर्णिकेनेत्यर्थः । शलतीति शल्यः। “शल, श्वल्ल-आशुगमने" इत्यस्माद्धातोः “सानसिवर्णसिपणसितण्डुलाङ्कुश-" इत्यादिना निपातनाद्यत्प्रत्ययः। राजहेति । सूचकः पिशुनः कदर्यः लुब्धः । गच्छन्ते गच्छन्ति ॥ ३४ ॥ ३५ ॥ टी-चर्मायपेक्षया हत इत्यत आह-अधार्यमिति ॥ ३६ ॥ पञ्च पञ्चनखाः भक्ष्याः पञ्चनखेषु पचव भक्ष्या इति नियमः । तानेव परिगणयति-शल्यक इति । शल्यवान् शल्यः । अर्शआदित्वादन् । शल्य एव शल्यकः । शुक्तिकाकारशल्यावृतसर्वाङ्गो जन्तुविशेषः । श्वाविधः कण्टकाकारदीर्घरोमभिः श्वानं विध्यतीति श्वाविधः ॥ टी-पश्चनखत्वात्कथमयोग्पमित्याशय योग्पान् पश्चनसान् सम्परिचष्ट-पञ्चेति । शल्यकः श्वाविधः ॥३७॥ | स-परिवेत्ता ज्येष्ठे अकृतदारेऽकतानिहोत्रे च कृतदारः कृतामिहोत्रोऽनुजः ॥ ३४ ॥
For Private And Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
ततःस्वार्थे कः। यद्वा शल्यं शङ्कः । “वा पुंसि शल्यं शङ्कर्ना" इत्यमरः । तत्सदृशानि रोमाणि झल्यानि तद्वान् शल्यः। अर्शआद्यजन्तः। ततः स्वार्थे कः । श्वानं विध्यतीति श्वाविधः । पचायच् । “ अन्येषामपि " इति दीर्घः । [श्वाविड इति पाठे पृषोदरादित्वाडकारः]। इमौ वराह । विशेषौ ॥ ३७॥ उपसंहरति-चर्म चेति । सोऽहम् अभक्ष्यपञ्चनखान्तभूतोऽहम् ॥ ३८ ॥ ३९ ॥ त्वयेति । पतिना पत्या ॥ १०॥ शठ इति ।
चर्म चास्थि च मे राजन् न स्टशन्ति मनीषिणः। अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ॥ ३८ ॥ तारया वाक्यमुक्तोहं सत्यं सर्वज्ञया हितम् । तदतिक्रम्य मोहेन कालस्य वशमागतः ॥३९॥ त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा । प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा ॥४०॥ शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः। कथं दशरथेन त्वं जातः पापो महात्मना ॥४१॥ छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना । त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ ४२ ॥ अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् । वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः॥४३ ॥ उदासीनेषु योऽस्मासु विक्रमस्ते प्रकाशितः । अपकारिषु तं राजन्नहि पश्यामि विक्रमम्
॥४४॥ दृश्यमानस्तु युध्येथा मया यदि नृपात्मज । अद्य वैवस्वत देवं पश्येस्त्वं निहतो मया ॥ ४५ ॥ शठः गूढविप्रियकृत् । निकृत्या अपकारेण जीवतीति नैकृतिकः। क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रितमानसः मिथ्याशान्तमनस्कः ॥ ११ ॥ छिन्नेति ।। पाछिना चारित्रमेव कक्ष्या इभबन्धनं येन स तथा । सतां धर्मातिवर्तिना सतां धर्माः पूर्वोक्ता सामदानसापराधिजनदण्डनादयः तानतीत्य वर्तत इति तथा। गजविषये अतिक्रान्तमर्यादेनेत्यर्थः ॥४२॥ अशुभमिति । ईदृशं कृत्वा स्थितस्त्वं सद्भिः ईदृशम् अशुभत्वादिविशिष्टं वक्ष्यसे, अशुभकारीत्येवं वक्ष्यसी त्यर्थः ॥४३॥ रामानु०-अशुभमिति । चकारोऽप्यर्थे । वक्ष्यसे वक्ष्यसीत्यर्थः । आत्मनेपदमार्षम् ॥ ४३ ॥ उदासीनेविति । अपकारिषु रावणादिषु ॥४४॥ दृश्यमानस्तु चमेति । सोऽहम् अभक्ष्यपश्चनखान्तर्भूतोऽहम् ॥३८-४०॥ शठ इति । नैकृतिकः निकृत्या परापकारेण जीवतीति नैकृतिकः । क्षुद्रः क्षुद्रकर्मकारी । मिथ्याप्रश्रित मानसः मिथ्याप्रशान्तमानसः ॥४१॥ ४२ ॥ अशुभं चेति । चकारः किमित्यर्थे । किं वक्ष्यसे वक्ष्यसि ॥ ४३-४५ ॥
3333333324
For Private And Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
॥५०॥
टी.कि.कां. युध्येथा इति पाठः ॥४५॥ त्वयेति । अदृश्येनेति च्छेदः ॥ ४६॥ एतदर्थ मैथिल्यानयनार्थम् । भवेत् भवेयम् । पुरुषव्यत्यय आर्षः ॥४७॥ यत्कृते ।। यस्य रावणस्य कृते हतोस्मि । तं कण्ठे बहा ते प्रदद्यामिति योजना। सुग्रीवसख्यनिमित्तभूतं मैथिल्यानयनं च तारया पूर्व निवेदितमिति ज्ञेयम् ॥४८॥ स
त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ ४६॥ मामेव यदि पूर्व त्व मेतदर्थमचोदयः । मैथिलीमहमेकाहा तव चानीतवान् भवेत् ॥ [राक्षसं च दुरात्मानं तव भार्यापहारिणम् ॥ ] ॥४७॥ सुग्रीवप्रियकामेन यत्कृतेऽस्मि हतस्त्वया । कण्ठे बद्ध्वा प्रदद्या ते निहतं रावणं रणे ॥४८॥ न्यस्ता
सागरतोये वा पाताले वापि मैथिलीम् । आनयेयं तवादेशाच्छेतामश्वतरीमिव ॥ १९॥ रामानु-यद्यस्मात् रावणमधर्षणलक्षणात् । "कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे” इत्युक्त्वा अङ्गदवाक्यान्यनुवदन्त्या तारया रावणवधपूर्वकं सीतामत्याहरणार्थ रामः सुग्रीवेण सरयं ।। कृतबानित्युक्तमित्यवगम्यते ॥ ४८ ॥ न्यस्तामिति । श्वेतामश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धां श्वेताश्वतरीरूपां श्रुति हयग्रीव इवेत्यर्थः ॥४९॥ त्वयेति । अदृश्येनेति छेदः। टीका-ननु वालियुपीवयोपु रामस्वाक्यो भूत्वा कथं वालिनं हतवानिति चेत् ? सत्यम्, 'आढूष वालिन ब्रह्मा ददौ वरमनुत्तमम् । प्रतीभवतिनो भूयादर्थ बलमरिन्दमा" इति । वरप्रदानादाभिमुण्येन न युद्धकरणम ||४६-४८॥ न्यस्तामिति । श्वेतामश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धा श्वेताश्वतरीरूपी श्रुति हयग्रीवो हरियथा आजहार तद| दानयेयमित्यर्थः ॥ टीका -आनयेयमिति । ननु उक्तरीत्या बालिनः सीतानयनसामय शारया बालिना सक्ष्य रामेण किमिति न कृतमिति चेत्, तत्र सुधीर्य प्रति बालिक्वस्थ प्रतिसातवारेवन्तरसद्भावाच । तथा च स्काग्दे-" अभयं वालिने दत्ते प्रतिज्ञा परिहीयते । रावणस्य सखा बाली रावणोपि प्रजेत्तु माम् ॥ रावणस्य वधाभावादवतारफलं नहि ॥" इति ॥४९॥ ४ "तंरष्टा राघवं वाली लक्ष्मणं च महा बलम्" इत्यारभ्य सर्गसमाप्तिपर्यन्तस्प वास्तवार्थेऽयमर्थः-वाली श्रीरामनिष्ठुरभाषणे प्रवृत्तोपि वालिवाणी श्रीराममीश्वरं मत्वा स्तौति-रष्ट्वेत्यादि । परुष बाह्य दृष्टया परुषवत्प्रतीयमानम् । वस्तुतः, प्रश्रितं धर्मसंयुतम् अगर्वितं वाक्यमब्रवीदित्यन्वयः। तदेवाह-पराङ्मुखेत्यादि । पराङ्मुखवध पराङ्मुखस्य विषयलोलुपस्य मम वधं कृत्वा त्वया कोनु गुणः निर्वकुमशक्यः सदगुणः प्राप्तः । यतः यस्मात्कारणात युद्धसंरब्धोऽहं त्वत्कृते निधनं गतः त्वत्कृते त्वत्रिमित्तम्, त्वया निधन गत इत्यर्थः । अतो मयापीति शेषः । सुगुणः प्राप्त इति योजना ॥ “राजा त्वशासन पापस्य तदवानोति किल्वियम्" इति वचनान्मदण्डनेन तत्परिहाररूपगुण स्त्वया प्राप्तः "राजभि तदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥” इति वचनान्मयापि निष्कल्मषत्वरूपगुणः प्राप्त इति भावः ॥ मम सुग्रीवसख्यं श्रुत्वापि युद्धायागत्य मया किमर्थ हतोसीत्याशय सुग्रीवहस्तवधान्मम देवादुत्कृष्टमुक्तिकारणत्वद्धस्तवधो जात इत्याह-कुलीन इत्यादिश्लोकपञ्चकेन । कुलीनत्वादीन तव गुणान श्रुत्वा शमदमादिराजधर्ममपि विचार्य तवाऽयमभिजनं च सम्पधार्य युद्धाय न गन्तव्यमिति तारया प्रति
For Private And Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
विद्धोपि अन्येन संसक्तं बेढुं नाईतीति तवादर्शने सति मे बुद्धिरुत्पन्ना बभूवेति कृत्वा सुग्रीवेण समागतः तथापि त्वं तु प्रमत्तं मां हतवान् । अतो मम त्वद्धस्तहननं मङ्गलं जातमित्यन्ते वाक्यशेषेण योजना | अत पुष त्वामेवं मन्य इत्याह-न त्वामित्यादिना । त्वां विनिहतात्मत्वधर्मध्वजत्वाधार्मिकत्व पापसमाचारत्वादि विशेषणविशिष्टं न जाने । किञ्च सतां वेषधरत्वादिविशेषणविशिष्टं च न जानामि, किन्तु अपहतपाप्मत्वादिगुणकमीश्वरमेव त्वां जानामीत्यर्थः ॥ ननु अनप राधिनस्तव घातकस्य ममेश्वरत्वं दोषराहित्यं वा कुत इत्यत आह-विषय इत्यादिना । त्वमप्यकिल्विषं न हंसि । अहमपि ते विषये देशे पुरे वा यदा नापकरोमि अपकारं न कृतवान् त्वां न जाने च तथापि, फलमूलाशिनं वानरम् अप्रतियुद्धयन्तम् अन्येन समागतं मां हंसि तत्तस्मात् मयि दोषसद्भावादेवेत्यर्थः । किया क्षत्रिय कुलेऽवतीर्य लोकानुग्रहार्थे जगन्मर्यादां पालयतः परमकरुणाशालिनस्तव सुतरामन्यायाचरणं न सम्भविष्यतीत्याशयेनाह धर्मलिङ्गेत्यादिसार्धश्लोकेन । हे राम ! राजकुले जातः धर्मवानिति विश्रुतस्सन अर्थ प्रयोजनमुद्दिश्य अभव्यस्सन् भव्यरूपेण परिधावसि किम्, क्रूरकर्मसमाचारः किम् ? उभयमपि तव न घटत इति भावः ॥ राजनीतो विचार्यमाणायां मद्बधस्तव युक्त एवेत्याशयेनाह साम दानमिति । अपकारिषु पापिषु । वैरबुद्ध्या इतवन्तं मां कथमेवं स्तोषीत्याशङ्कच विचार्यमाणे तव मम च वैरप्रसक्तिरेव नास्तीत्याशयेनाह वयमिति । कानि तर्हि वैरकारणानीत्याकांक्षायामाह भूमिरिति । तव मम च एतादृशकारणानि न सन्तीति भावः । किञ्च नयश्चेति । नृपा अपि कामवृत्तयो न भवन्ति, किमुतेश्वरस्त्वमिति भावः । रागद्वेषादियुक्तस्येन्द्रियपरवशस्य मर्त्यस्य ममेश्वरत्वं कुत इत्याकांक्षार्या निर्गुणेश्वरत्वमेव प्रतिपादयति-त्वामित्यादिश्लोकद्वयेन तु किमर्थे । मनुजेश्वर मनुजश्चासावीश्वरश्वेति तथा मनुष्यरूपेणावतीर्णेश्वर ! इत्यर्थः । कामप्रधानः कामस्य प्रधानः, निर्जितकाम इत्यर्थः । कोपनः, शत्रुसंहारविषय इति शेषः । तत्संहारार्थमनवस्थितस्तत्रतत्र सञ्चरमाणः । राजवृत्तेश्च सङ्कीर्णः, त्यक्तराजधर्म इत्यर्थः । वानप्रस्थधर्मयुक्तत्वादिति भावः । ते धर्मे सामान्यधर्मेपि । अपचितिः पूजा, आदर इत्यर्थः । कास्ति ? मनुष्याधिकारत्वाच्छास्त्रस्येति भावः । ते बुद्धिः अपि नावस्थिता, लक्ष्मीपतित्वात् । अतएवैतादृशविशेषणविशिष्टः त्वं कामवृत्तस्सन इन्द्रियैः कृष्यसे किम् ? न कृष्यत एव । अत एव त्वमीश्वर इति भावः ॥ तथाप्यनपराधित्वद्बधजनितदुष्कृतकर्माहं सतां किमुत्तरं वक्ष्यामीत्यत आह-इत्वेति । बाणेन अनपराधिनं मां हत्वा दुष्कृतं कर्म कृत्वा सतां मध्ये वक्ष्यसि किम् किन्तु अनपराधिनमेव मां हत्वा अत एव सुकृतं कृत्वा सतां मध्ये वक्ष्यसीत्यर्थः । किव सापराधिनो वानरस्य मम वधेन तव दोषशङ्केय नास्तीत्याशयेनाह - राजहेत्यादिश्लोकद्वयेन । एतादृशानामेव नरकः । अनपराधिनो मम घातुकस्य तव तु नास्तीति भावः ॥ किञ्च अनुपयोगिचर्मादियुक्तमद्बध एव मयि दोषसद्भाव द्योतक इत्याशयेनाह अधार्य चर्मेत्यादिश्लोकत्रयेण । तारया निवारितोपि त्वद्धस्तवधकांक्षयैव युद्धायागतोस्मीत्याशयेनाह - तारयेति । सर्वज्ञयापि तारया भर्तृ मोहेनाहितमुक्तस्सन तदतिक्रम्य कालस्येश्वरस्य तव वशं पार्षदत्वमागतः । सत्यं न सन्देहः । त्वयेति । विधर्मिणा पत्या शीलसम्पन्ना प्रमदा यथा सनाथा तथा तादृशनाथेन त्वया पृथिवी सनाथा न, किन्तु दुष्टनिग्रहादिरूपपरमकल्याणगुणनाथेन त्वया सनायेत्यर्थः ॥ मम कपटयुद्धकरणहेतुना शठत्वादिगुणयुक्तत्वादे दृशेन पृथिवी सनाथा कथं भवतीत्याशङ्कयाह- शठ इत्यादि । यतो महात्मना दशरथेन त्वं जातः अतः कारणगुणपूर्वकत्वात् कार्यगुणस्येति न्यायेन सकलकल्याण गुणयुक्तस्त्वं कथं शठः ? कथं नैकृतिकः ? कथं पापः ? इत्येवं योजना । तादृशो न भवसीति भावः ॥ ईश्वरेण त्वया निहतोऽहं कृतार्थ इत्याशयेन श्रीरामे स्वतन्त्रे श्वरगुणान् प्रकटयति-भिन्नचारित्रेत्यादि । रामहस्तिना निहतोऽहं कृतार्थ इति शेषः । रामस्यैश्वरत्वादेव भिन्नचारित्रत्यादियुक्तत्वमिति भावः ॥ मया हतस्य तव
For Private And Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०१७
वा.रा.भू. युक्तमिति । राज्यार्थ सुग्रीवो मां हतवानित्येतद्युक्तम् । त्वं तु मां हतवानित्येतत्त्वयुक्तमित्यर्थः । ज्ञातीनामेवंविधकृत्यस्य स्वाभाविकत्वादिति । ॥५१॥
युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि । अयुक्तं यदधर्मेण त्वयाहं निहतो रणे ॥५०॥
काममेवंविधो लोकः कालेन विनियुज्यते । क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ ५ ॥ भावः ॥ ५० ॥ काममिति । लोकः एवंविधे मरणरूपे कर्मणि विनियुज्यते । जातस्य मरणं स्वभाव इत्यर्थः । भवता प्राप्तम् अदृश्यतया प्रहरणम् । कथं कृतार्थत्वमत आह-अशुभमिति । समागत इत्यत्र सः मा गतः इति च्छेदः । अशुभम् अयुक्तम् सता विगर्हितं च, मामिति शेषः । ईदृशं कृत्वा, हत्वेत्यर्थः।
सः वाली। मा माम् । गतः मत्पार्षदत्वं प्राप्त इति । त्वं सद्भिस्सह वक्ष्यसे । एतादृशत्वत्कथनमेव मम कृतार्थत्वसूचकमिति भावः । निरुपाधिककरुणामृतसाग| पारस्य तब महिमानं को वा वर्णयितुं शक्त इत्याशयेनाह-उदासीनेविति । हे राम! अपकारिखस्मासु त्वद्भक्तसुग्रीवाय कृतापकार एव, तस्मै कृतापकार इति कृत्वा
अपकारिप्वित्युक्तिः । अस्मास्विति बहुवचनं ताराङ्गदाद्यभिप्रायेण । एतादृशापकारिष्वस्मासु ते यो विक्रमः ब्रह्मादीनामपि दुर्लभः पादारविन्दविन्यासः प्रका शितः, पादारविन्दं प्रदर्शितमित्यर्थः ॥ उदासीनेषु सर्वतो निवृत्तेषु मुनिषु तं विक्रम पादराविन्दविन्यासं न पश्यामीति योजना । अतोऽहं कृतकृत्य इति भावः । पादारविन्दप्रदर्शनं तु-" बहुमान्य च तं वीरं वीक्षमाणं शनैरिव । उपयातो महावीयौँ भ्रातरौ रामलक्ष्मणौ ॥ " इत्युक्तेः। रामस्य पादारविन्दप्रदर्शनार्थमेव आसन्नमरणवालिसमीपागमनमित्यवगन्तव्यम् ॥ त्वया दृश्यमानः त्वत्पनियोद्धा जीवितुं न शक्रोतीति शङ्ख्याऽहमदृश्य एव त्वा हतवानित्याशङ्कायो सत्यां तथात्वं त्वदन्येषामेव, तव तु नास्तीत्याशयेनाह-दृश्यमान इत्यादि । यदिः किमित्यर्थे । हे नृपात्मज ! अद्य मया दृश्यमानस्सन युद्धयेथा अपि मया हतस्सन वैवस्वतं देवं पश्येः किम् ? न पश्येरित्यर्थः । ईश्वरस्थ तव मरणशङ्का नास्तीति भावः ॥ समक्षं रामेण सह प्रतियुद्धय वाली निहत इति कीतिर्मया न लब्धेति दुःखित आह-त्वयाऽदृश्येनेति । पापवशङ्गतोऽहम् अदृश्येन त्वया निहत इति सम्बन्धः ॥ त्वदाज्ञाकरणरूपसेवाभाग्यं मया न लब्धमित्याशयेन खिद्यति-सुग्रीवप्रियकामेने त्यादि ॥ ४ ॥ पूर्व राज्यस्थं सुग्रीवं किमर्थ निष्कासितवानित्यत आह-युक्तमिति । अबर्मेण मनाशनिमित्तविलद्वारपिधानरूपाधर्मेण । सुग्रीवो राज्यं प्रामुया दिति यत् तदयुक्तम्, अहं त्वया रणे निहतः । इतः परं मयि स्वर्गते सति सुग्रीवो राज्य प्रानुयादिति यत् तद्युक्तमिति सम्बन्धः । अधर्मतो राज्यस्वीकारानिष्का सित इति भावः ॥५०॥ एतादृशं किमर्थं हतवानस्मीति चिन्ताक्रान्तं प्रत्याह-काममिति । एवंविधो लोकः क्षत्रियवृत्तिमान् जनः । यद्वा लोक एवंविधश्चेव माशा धर्मचारी जनश्चेदित्यर्थः । कामं कालेन वियुज्यते अतो हेतोः राम ! भवता प्राप्त मद्वधरूपमुत्तरम् उत्तम क्षमं युक्तम् उत्तम यथा तथा चिन्यताम् । मया कतपाप
स-एवंविधो लोकः कालेन अदृष्टप्रेरकश्रीहरिणा वियुज्यत इति हेतोः काममेतद्भवतु । मवता धर्म च प्राप्त । उत्तरम् उत्तरत्र क्रियमाण वत्कार्य साधु यथा तथा चिन्यताम् ॥ ११ ॥
॥५१॥
For Private And Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
Mक्षमं चेत् तत्र साधूत्तरं चिन्त्यतामित्यर्थः ॥५१॥ इतीति । परिशुष्कवकः बहुभाषणकेशादिति भावः । अस्मिन् सगै द्विपञ्चाशच्लोकाः ॥५२॥जा इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तदशः सर्गः ॥१७॥ इत्येवमुक्त्वा परिशुष्कवक्रः शराभिघाताद्यथितो महात्मा । समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराज मूनुः ॥५२॥ इत्याष श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ १७॥ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् । परुषं वालिना रामो निहतेन विचेतसा ॥ १॥ तं निष्प्रभामिवादित्यं मुक्ततोयमिवाम्बुदम् । उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥२॥ धर्मार्थगुणसंपन्न हरीश्वरमनुत्तमम् । अधि क्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ॥ ३॥ धर्ममथ च कामंच समयं चापि लौकिकस् । अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥४॥
अथ रामस्योत्तरमष्टादशे-इत्युक्त इत्यादि । वालिना इत्युक्त इत्यन्वयः। विचेतसेत्यनेन परुषवचनमज्ञानकृतमित्युच्यते ॥१॥ रामानु०-इत्युक्त इति श्लोका स्वतन्त्र वाक्यम् । अन्यथा रामशब्दोतिरिच्यते ॥ १॥ तमित्यादी द्वौ । तदा पूर्वम् अधिक्षिप्तो रामः धर्मार्थगुणसम्पन्नम् अनुत्तमं यया भवति तथा पश्चा द्वालिनमब्रवीदिति योजना ॥२॥३॥ रामानु-तं निष्प्रभमित्यादि । अधिक्षिप्तो रामः धर्मार्थगुणसंपन्त्रमनुत्तमं यथा भवति तथा वालिनमब्रवीदिति सम्बन्धः ॥ २॥ ३॥ धर्ममिति । समयम् आचारम् । “समयाः शपथाचारकालसिद्धान्तसंविदः।" इत्यमरः। बाल्यात अज्ञानात ॥४॥ तनि०-धर्म वैदिकपुरुषार्थम् । लौकिक प्रायश्चित्तरूपत्वान्मद्वधस्य युक्तत्वमुत्तमत्वं चेति भावः ॥५१॥५२॥ इति श्रीमहेश्वरतीर्यविरचितार्या श्रीरामायण किष्किन्धाकाण्डव्याख्या सप्तदशः सर्गः॥१७॥ | इत्युक्त इत्यादि । वालिना रामः परुषमुक्तः अधिक्षिप्त इत्यादेरयमाशयः-यद्यपि वालिनो वाणी राममस्तोषीत तथापि वाली तं रामं परुषमुक्तवानिति कृत्वा । वालिना रामः परुषमुक्तः अधिक्षिप्त इत्यायुक्तिः । अत एव श्रीरामोपि वालिपरुषोक्तिमनुसृत्यैव उत्तरं वक्ति धर्ममर्थ च काम चेत्यादिना ॥ इत्युक्त इति रामो | वालिना परुषं वाक्यमुक्त इति सम्बन्धः ॥ १॥ तं निष्प्रभामित्यादि श्लोकद्वयमेकं वाक्यम् । अधिक्षिप्तो रामः धर्भार्यगुणसम्पन्नमनुत्तमं यथा भवति तथा वालिन मब्रवीदिति सम्बन्धः ॥२॥३॥ धर्ममिति । समयम् आचारम् ॥ टी-समयाचारः साङ्केतिकाचारः तम् । बाल्यात् मौदयात् ॥ ४ ॥५॥ स०-सूर्यसङ्काशमित्यनेन रिसादृश्योक्त्या तनिरीक्षण तबदेवेति सूचयति ॥ १२ ॥
For Private And Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का. पा.रा.भ.INसमय लीकिकाचारम् । तेन द्वयोरेकभार्यात्वेपि माससंवत्सरादिप्रतिनियतकालसङ्केतः॥ ४ ॥ अष्ट्रेति । अपृष्टा धर्मादिकमिति शेषः । वानरचापल्यात् वानरत्वा
Mस. १८ ॥५२॥ कृतचापल्यात् ॥५॥ इक्ष्वाकूणामिति । इयं जम्बूद्वीपात्मिका । लोके कस्यचित् भूमेः स्वत्वेपि शैलवनादिकमाक्रम्यान्येभूमि पीडयन्ति तब्यावृत्त्यर्थ |माह सशैलेति । काननं महारण्यम् । मृगादिनिग्रहानुग्रहावपि इक्ष्वाकूणामेव । कृत्यमिति शेषः ॥ ६॥ तनि०-विषये वा पुरे वा ते कलहनिमित्तं नास्ती
अपृष्ट्वा बुद्धिसम्पन्नान वृद्धानाचार्यसंमतान् । सौम्य वानरचापल्याकि मां वक्तुमिहेच्छसि ॥५॥ इक्ष्वाकूणामियं भूमिःसशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥६॥ तां पालयतिधर्मात्मा भरतः सत्यवागृजः। धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ ७॥ नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् । विक्रमश्च यथादृष्टः स राजा देशकालवित् ॥८॥
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः । चरामो वसुधा कृत्स्नां धर्मसन्तानमिच्छवः॥९॥ त्यस्योत्तरम् । त्वदुषभुक्तवनगिर्युपवनपत्तनान्यस्मदीयानि न भवन्ति किम् । ज्ञातिभावोप्यस्ति । "त्वं वयस्यश्च हृयो मे । एक दुःखं सुखं च नौ" इति सुप्रीवसखस्य मम भवान् ज्ञातिर्न भवति किम् । “तेनाहं प्रतिषिद्धश्च हतदारश्च राघव" इति तेन मां प्रति नोक किम् । “वस्त्रेणकेन वानरः" इत्युक्तरीत्या एकवस्त्रः स न निर्वासितः किम् ।। सुप्रीवगृहदारभूजलादिकं त्वया न गृहीतं किम् । स्वीविवादच "भातुर्वर्तसि भार्यायाम्" इत्यनेन दर्शितः ॥६॥ तामिति । तां भूमिम् ।।जी ननि०-मम तव च परस्पर ज्ञानं परिचयश्च नास्ति । मम गृहमागत्य निरपराधिनं हतवानसीत्यस्योत्तरमाह--नां पालयति धर्मात्मेत्यारश्य कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनीत्यन्तम् । त्वं साप। राध एवेत्यर्थः ॥ ७ ॥ नयश्चेति । नयो नीतिः, विनयः शिक्षा, तावुभौ सत्यं च यथादृष्टः शास्त्रविहितः विक्रमश्च । एतत्सर्वं यस्मिन् सुस्थितं देश। कालवित् स भरतो राजेति योजना ॥८॥ धर्मकृतादेशाः धर्मकृतनियोगाः। कथं कनिष्ठेन ज्येष्ठनियोग इत्यपेक्षायां राजधाऽयमित्याशयनक्तिी क्ष्याकणामिति । निग्रहानुग्रहावपि इक्ष्वाकणामेवेत्यर्थः ॥ ६॥७॥ नयश्च विनयश्चोभौ सत्यं च यथादृष्टः शाखष्टः विक्रमश्च एतत्सर्वं यस्मिन सुस्थितम् । देश कालविभागवित स भरतोराजेति योजना ॥८॥ धर्मकृतादेशाः धर्म इत्यधर्मस्याप्युपलक्षणम् । धर्माधर्मकृन्मितयोगाः, धर्माधर्मविचारणार्थ नियुक्ता इत्यर्थः ।। धर्मकृतादेशादिति च पाठः । धर्मसन्तानं धर्मपरम्पराम् । टी०-अस्तु मरतो राजा, तब कः सम्बन्धः । इत्यत आह-तस्पेति ॥९॥
V५२॥
For Private And Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
धर्मपदम् । धर्मसन्तानं धर्मवृद्धिम् । यद्यपि भरतेन नादेशः कृतः तथापि नेदमसत्यम् । यथाकथञ्चित् भरतेन राज्यभरणस्य स्वीकृतत्वात्तदन्येषांश तत्कुलीनानां तदादिष्टत्वं सिद्धमिति हृदयम् । अत एवायोध्याकाण्डे दर्शितम्-"त्वं राजा" इति ॥९॥ धर्मनिग्रई धर्महानिम् ॥३०॥ ते वयमिति । धर्मविभ्रष्टं, जनमिति शेषः ॥ ११॥ संकिष्टधर्मा धर्मविलोपकृत् । कर्मणा च विगर्हित इति अकृत्यकारीत्यर्थः ॥ १२ ॥ १३॥ यवीयानिति ।।
तस्मिन्नपतिशार्दूले भरते धर्मवत्सले । पालयत्यखिलां भूमि कश्चरेद्धर्मनिग्रहम् ॥१०॥ते वयं धर्मविभ्रष्ट स्वधर्मे परमे स्थिताः। भरताज्ञा पुरस्कृत्य निगृह्णीमो यथाविधि ॥ ११॥ त्वं तु संक्लिष्टधर्मा च कर्मणा च विग हिंतः। कामतन्त्रप्रधानश्चन स्थितो राजवर्त्मनि ॥ १२॥ ज्येष्ठो भ्राता पिता चैव यश्च विद्या प्रयच्छति । त्रयस्ते पितरो ज्ञेया धर्म पथि हि वर्तिनः ॥ १३॥ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः । पुत्रवत्ते त्रयश्चिन्त्या
धर्मश्चेदत्र कारणम् ॥१४॥ सूक्ष्मः परमदुर्जेयः सतां धर्मः प्लवङ्गमा हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥१५ आत्मन इति त्रिष्वप्यन्वेति, गुणोदित इति च । ते त्रयः पुत्रवचिन्त्याः । पुत्रशब्दोऽत्र दृष्टान्तार्थः । यथा पुत्रे पुत्रवर्तिते तथान्ययोरपि वर्तितव्य मित्यर्थः । पुत्रे पुत्रवृत्तिर्नाम सम्यकस्नेहः। 'गगनं गगनाकारम्' इतिवत् । एवं चिन्त्यत्वे किं प्रमाणम् ? तबाह धर्मश्वेदिति । अत्र अस्मिन्नर्थे धर्मः कारणं व्यवस्थापकम् चेत् यदि धर्मो नानुवर्तनीयः तदा नैवं द्रष्टव्यम् । अनुवर्तनीयश्चेत अवश्यमेवं द्रष्टव्यमिति चेच्छन्दस्य भावः॥१४॥ सूक्ष्मः। अतीन्द्रियः । अत एव सतामपि परमदु यः, किमुत भवादशस्योते भावः । यद्वा जनस्य धर्माधर्मकरणं न कोऽपि वेत्तुमर्हति । तर्हि को वेत्तीत्यत्राह हृदिस्थ इति । सर्वभूतानां हृदिस्थः सर्वान्तर्यामी । अलुक् । आत्मा परमात्मा । शुभाशुभं शुभाशुभकरणं वेत्तीत्यर्थः । सूक्ष्मं धर्म परमात्मना) धर्मनिग्रहं धर्मनाशनम् ॥१०॥११॥ अस्त्वेवम्, मया किमपराद्धमित्यत आह-त्वमिति ॥ १२ ॥ १३ ॥ यवीयानिति । धर्मः कारणं व्यवस्थापक प्रमाणम् ॥१४॥ हे प्लवङ्गम ! सर्वभूताना इविस्थः आत्मा परमात्मा । शुभाशुभं शुभाशुभहेतुधर्माधर्मम् । वेद वेत्ति न तु त्वादश इत्यर्थः । सूक्ष्मो धर्मः सतामपि परमदुर्जेयः विषम-कामतन्त्रं कामरूपः पुरुषार्थः । स एव प्रधानो मुख्यो यस्य सः ॥ १२ ॥
For Private And Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
पा.रा.भ.
॥५ ॥
टी.कि.का. मया विना को वेत्तुं दक्ष इति भावः ॥१५॥ त्वया तु न शक्य इत्याह-चपल इति । किं नु द्रक्ष्यसे, न किमपि दक्ष्यसीत्यर्थः ॥ १६ ॥ रामानु०-वालिनः सूक्ष्मधर्मपरिज्ञानाभाने हेतुमाह-चपल इति ॥ १६ ॥ अहमिति । अस्य वचनस्य 'यवीयानात्मनः' इति पूर्वोक्तवचनस्य ॥ १७ ॥ वर्तसिस०१८ वर्तसे ॥ १८ ॥ अस्येति । धरमाणस्य जीवितं धारयतः । अनेन जीवतो भ्रातुर्भार्या भात्रा न ग्राह्या । मृतस्य तु ग्राह्येति तत्कुल
चपलश्चपलैः साध वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम् ॥ १६॥ अहं तु व्यक्तता मस्य वचनस्य ब्रवीमि ते । न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥ १७ ॥ तदेतत्कारणं पश्य यदथ त्वं मया हतः । भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्म सनातनम् ॥ १८॥ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः । रुमायां वर्तसे कामात स्नुषायां पापकर्मकृत् ॥ १९ ॥ तद्यतीतस्यते धर्मात्कामवृत्तस्य वानर । भ्रातृभार्यावमर्श
ऽस्मिन् दण्डोऽयं प्रतिपादितः ॥२०॥ धर्म इति प्रतीयते । अत एव हि वालिनो बिलगमनानन्तरं मन्त्रिभिरभिषिक्तस्य सुग्रीवस्य तारापरिग्रहं रामो न निन्दितवान्, अत एव प्रायोपवेशे तादृशस्य किमुतेति भावः ॥ १५ ॥ वालिनो धर्मपरिज्ञानाभावे हेतुमाह-चपल इति ॥ १६ ॥ अहमित्यादि। अस्य वचनस्य " यवीयानात्मनः पुत्रः" इति | पूर्वोक्तवचनस्यार्थं व्यक्तं ब्रवीमीत्यर्थः ॥ १७॥ १८ ॥ ननु भ्रातृभावमर्शनं सुग्रीवस्यापि समानमित्याशय सुग्रीवो मायाविना बिलान्तर्गतयुद्धेन त्वन्मरणं ई निश्चित्य तारायामवर्तिष्ट, त्वं तु तज्जीवनं ज्ञात्वापि रुमायां वर्तस इति वैषम्यमस्तीत्याह-अस्य त्वमिति । धरमाणस्य प्राणान् धारयतः । चरमाणस्येति पाठे
स-हे व्यक्ततामस्य व्यक्ततमोगुण ! ते वचनस्य " कस्माचं हस्पकिलियम्" इत्यस्य । प्रवीमि, इत्युत्तरमिति शेषः । स्वार्थे तल्ला । व्यक्तम्। अस्य वचनस्य ज्येष इलगादिवचनस्य प्रवीमि, अर्थमिति शेषः ॥ १७ ॥ धरमाणस्य प्राणान् धारयतः, जीवत इति यावत् । वर्गसे प्रवर्तसे । ननु वालिनः स्वस्मादधमसुप्रीवभाषापहारित्वेनाल्पदोषत्वान, सुप्रीवस्प तु स्वोत्तमवालिभास्विीकारित्वेन महादोषित्वा पदाण्ठाय वालिबधे फध भगवता दोषाविष्करण कियत इति चेत्, उच्यते-बालिनोऽल्पपापरवातस्मै एतजन्मनि मरणलक्षणमल्पपापफलं ददौ । सुमीवस्य तु सोबदारमहणलक्षणमहापातकस्य फलीभता मुक्ता- ॥५३॥ वानन्दोनाहाप्राप्ति श्रीकृष्णावतारे सहस्रवर्मनामकामुराविष्टतया ज़निकारणीभूतदोषोपादकालिमारणं निमित्तीकर्नु पन तं जपान भगवान् रामः । तदुक्तं भगवत्पादैरनुब्याच्यानश्रीमन्महामारततात्पर्षनिर्णययोः "चन्द्रसुमीवयोवेव स्वोच्चदारपरिप्रहात । प्राप्तहानिरभूनैव कलप्साहानिः कवचन || " इति " पुरा स बालिमारणप्रभूतदोषकारणात् । सहस्तवर्मनामिनाऽसुरेण येष्टितोऽजनि ॥ " इति मरणस्याल्पपापफलत्वाच मात्रेण पाएं न चरितार्थ चक्र इत्यर्थः ॥ १९॥
For Private And Personal Use Only
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalasagasun Gyarmandie
अङ्गदो वक्ष्यति “भ्रातुज्येष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः॥" ॥ १९-२१॥ तर्हि शिक्षव कर्तव्या किमर्थमवधीस्तत्राह-न हीति ॥२२॥ औरसी पुत्रीम् । प्रचरेत गच्छेत्॥२३॥२४॥ भरतस्तु महीपाल इत्युक्तं विवृणोति-गुरुरिति । धर्मव्यतिक्रान्त धर्मव्यतिकमणम् । पालयन् परामृशन् । गुरुः भरतश्च निग्रहे पर्यवस्थितः । वयं च तदादेशं विधि शास्त्रं कृत्वा नियन्तुं पर्यवस्थिताः । अतः कथं ।
नहि धर्मविरुद्धस्य लोकवृत्तादपेयुषः । दण्डादन्यत्र पश्यामि निग्रह हरियूथप ॥ २१॥ न हि ते मर्षये पापं क्षत्रियोहं कुलोद्भवः ॥ २२ ॥ औरसी भगिनीं वापि भार्या वाप्यनुजस्य यः। प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ॥ २३ ॥ भरतस्तु महीपालो वयं त्वादेशवर्तिनः। त्वं तु धर्मादतिक्रान्तः कथं शक्य उपेक्षितुम् ॥ २४ ॥ गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् । भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ॥ २५॥ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर । त्वद्विधान भिन्नमर्यादान नियन्तुं पर्यवस्थिताः ॥ २६॥ सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा।दारराज्यनिमित्तं च निःश्रेयसि रतः स मे ॥ २७॥ शक्य उपेक्षितुमिति पूर्वेण सम्बन्धः॥२५॥ रामानु०-धर्मव्यतिकान्तं व्यतिक्रान्तधर्माणम् ॥ २५ ॥ २६॥ एवं निरपराधवधदोषशङ्कायाः परिहारमुक्त्वा“मामेव यदि पूर्व त्वमेतदर्थमचोदयः" इत्युक्तस्य परिहारमाह-सुग्रीवेणेति । सुग्रीवेण यत्सख्यम् तल्लक्ष्मणसख्यतुल्यं तद्वदपरिहार्यम् । दारराज्यनिमित्तं च जीवत इत्यर्थः । वालिनो विलनिर्गमनात्पूर्व सग्रीवस्य तारापरिग्रहोऽस्तीति भ्रातुज्येष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति
जुगुप्सितः ॥” इति प्रायोपवेशनसमयोक्ताङ्गदवाक्यादवगम्यते ॥ १९-२२ ॥ औरसीमिति । प्रचरेत् गच्छेत् तस्य वध एव दण्डः स्मृत इति सम्बन्धः d॥२३॥ २४ ॥ धर्मव्यतिक्रान्तं धर्मव्यतिक्रमणं कृतवन्तं पालयन् परामृशन् ॥ २५ ॥ वयमिति । भरतादेशविधि भरताज्ञाकरणम् “ औरसी भगिनीं वापि भार्या वाप्यनुजस्य यः । प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः" इत्युक्तप्रकारेगामार्गवर्तिनस्तव वधे दुष्टनिग्रहशिष्टपरिपालकसार्वभौमभरतस्याज्ञाकारिणो मम दोषो नास्तीति ॥ २६ ॥ एवं ॥ इक्ष्वाकूणामियं भूमिः सशैलपनकानना" इत्यारभ्य " वयं तु भरतादेशविधि कृत्वा हरीश्वर" इत्यन्तेन ग्रन्थसन्दर्मेण उक्त्वा सख्युस्सुग्रीवस्य भियकरणहेतुनापि त्वदधे मम दोषो नास्तीत्यभिप्रायेणाह-सुग्रीवेणेति । दारराज्यनिमित्तं दारराज्ये निमित्ते यस्य तत् तथा सख्यम्
For Private And Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
टी.कि.का.
स०१८
दारराज्यफलकं च स च मे निःश्रेयसि रतश्च, अतः कथमुपेक्षितुं शक्य इत्यन्वयः ॥ २७ ॥ हेत्वन्तरमप्याह-प्रतिज्ञा चेति । तदा सख्यकरणकाले। अ५४॥ अनवेक्षितुम् उपेक्षितुमिति यावत् ॥ २८॥ तत्तस्मात् उपेक्षितुमशक्यत्वात् । एभिः भ्रातृभार्यापहरणादिकारणैः । तव भ्रातृभाविमर्शकस्य यच्छा
सनं कृतं तद्युक्तम् शास्त्रविहितमिति भवाननुमन्यताम् ॥ २९ ॥ पुनर्हेत्वन्तराणि वक्तुं पीठिकामारचयति-सर्वथेति ॥३०॥ वयस्यस्यापीति । शत्र
प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ । प्रतिज्ञा च कथं शक्या मदिधेनानवेक्षितुम् ॥ २८॥ तदेभिः कारणैः सर्वेमहद्भिर्धर्मसंहितैः। शासनं तव यद्युक्तं तद्भवाननुमन्ताम् ॥ २९ ॥ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥३०॥ वयस्यस्यापि कर्तव्यं धर्ममेवानुपश्यतः । शक्य त्वयापि तत्कार्यं धर्ममेवानुपश्यता ॥३१॥श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ । गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे ॥ ३२ ॥राजभिघृतदण्डास्तु कृत्वा पनि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ३ ॥ वधर्ममेवानुपश्यतो वयस्यस्यापि स्वमित्रशत्रुनिरसनं कर्तव्यम् । धर्ममेवानुपश्यता त्वयापि तत्कार्यम् आत्मनिग्रहरूपं शक्यम्, प्रायश्चित्तत्वेनानुमन्तुं योग्यमित्यर्थः ॥ ३१ ॥ रामानु०-वयस्यस्थापीत्ययं श्लोको बहुषु कोशेषु न दृष्टः ॥ ३१ ॥ संसाव इन्तव्यत्वे वालिनावश्यमनुमन्तव्यत्वे च संवादं दर्शयतिश्रूयत इति । चारित्रवत्सलौ आचारैकपरौ । गृहीतौ धृतौ । तत् श्लोकद्वयोक्तम् ॥ ३२॥डोको पठति-राजभिरित्यादिना ॥३३॥ आसीदिति शेषः । तत्किमर्थमत आह सः सुग्रीवः मे निश्श्रेयसकरः ॥ २७ ॥ किश्च प्रतिज्ञा च कृतेत्याह-प्रतिज्ञेति ॥२८॥ तदिति । तस्मात्कारणसद्भावात् ।।
रभिः कारणैः भ्रातृभाहरणभरताज्ञाकरणसुप्रीवसंख्यकरणप्रतिज्ञाकरणरूपरित्यर्थः । तव धातृभावमर्शकस्य तव यच्छासनं कृतम् तद्युक्तं शास्त्रविहित Ileत भवाननमत्यतामिति योजना ॥ २९॥३०॥षयस्यस्थापीति । धर्ममेवानुपश्यतो वयस्यस्यापि समीपस्यापि कर्तब्यम, मया प्रतिज्ञातत्वाधरूपकार्यमिति Hशेषः । धर्ममेवानुपश्यता त्वयापि तत्कार्यमात्मनिग्रहरूपं शक्यं प्रायश्चित्तत्वेनानुमन्तुं योग्यम् ॥३१॥ श्रूयत इति । चारित्रवत्सलो चारित्रैकतत्परौ॥३शात्वद्वधस्प
विषम-धर्ममेवानुपश्यता जानता मित्रस्योपकर्तव्यम् । मित्रोपकारकरणमपि धर्म एवेति सुमीवोपकाररूपत्वावदयस्य धर्मत्वमिति भावः । किवानुतापादिना धर्ममनुवर्तता एतत्तुष्कर्भप्रायश्चित्तरूपधर्मानुति कुर्वता त्वयापि तत्कार्य मत्कृतनिमहरूपकार्य शक्यं रामप्रार्थनापूर्व कारयितुं शक्यम् । सत्यनुतापे त्यया प्रार्थनापूर्वमयं दण्डः स्वस्य कारणीय एवेति त्वत्कारणीयस्यैव मया कृतत्वामात्र क्षोमः कार्य इति भावः॥१॥
५VR
For Private And Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
शासने परस्याभ्युदयमुक्त्वा अशासने राज्ञोऽनभ्युदयमाह-शासनादिति । राज्ञा शासने मोचने वा स्तेनश्चोरो मुच्यत एव पापात् । पापस्य पापिष्ठस्य । अशासनाद्राजा तत्किल्विषं पापमानोति॥३४॥न केवलं वचनम् आचारश्चास्मिन्नर्थेऽस्तीत्याह-आयेणेति । यथा त्वया पापं कृतं तथा श्रमणेन क्षपण केन केनचित्पापे कृते मम आर्येण वृद्धप्रपितामहेन मान्धात्रा घोरं व्यसनं दण्डनम् । ईप्सितं प्रयुक्तमिति यावत् ॥३५॥ अन्यैरपीति । प्रमत्तैर्वसुधाधिपै|
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । राजा त्वशासनात् पापं तदवाप्नोति किल्विषम् ॥३४॥ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् । श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥३५॥ अन्यैरपि कृतं पापं प्रमत्तैर्वसुधा धिपैः।प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥३६॥ तदलं परितापेन धर्मतः परिकल्पितः। वधो वानरशार्दूल
नवयं स्ववशे स्थिताः ॥ ३७॥ शृणु चाप्यपरंभूयः कारणं हरिपुङ्गव। यच्छ्रुत्वा हेतुमदीर न मन्यु कर्तुमर्हसि॥३८॥ हेतुभिः । अन्यैरपि जनैः पापं कृतं ते वसुधाधिपाः विगतानवधानाः सन्तः कर्मपरामर्शवेलायां पापिनां प्रायश्चित्तं वधादिकं कुर्वन्ति । तेन प्रायश्चित्तेन तजः तत्पापं शाम्यति । अद्यापीति शेषः ॥ ३६॥ रामानु०-कुर्वन्ति शाम्यत इत्येतदुभयमपि भूतार्थे लट् ॥ ३९ ॥ तदलमिति । न स्ववशे स्थिताःन स्वतन्त्राः, शास्त्रवश्या इत्यर्थः । अनेन पराङ्मुखवधस्य दोषत्वमपि परिहतम्, प्रायश्चित्तस्य यथाकथंचित्कर्तव्यत्वात् । पञ्चमहापातकादिप्राय श्चित्तस्य मरणान्तिकत्वाद्वलादेव हि कार्य भवति नान्यथा ॥ ३७॥ एवं सन्ध्योपासनराज्यपालनादिकं नियमेनानुतिष्ठतो वालिनः शास्त्रवश्यत्वमव त्वत्कृतपापप्रायश्चित्तरूपत्वायथा न कार्येत्याशयेनाह-राजभिरित्यादिश्लोकद्धयेन । पापस्य पापकारिणः । किल्विषं दुरितम् ॥ ३३ ॥ ३४ ॥ आर्येणेति । यथा त्वया पापं कर्म कृतं तथा श्रमणेन क्षपणेन पापे कृते ममार्येण मान्धात्रा तस्मिन श्रमणे घोरं व्यसनं दण्डनम् । ईप्सितं कातितम् । प्रयुक्तमिति यावत् ॥ टी-कि वक्ष्यसीत्स्योत्तरत्वेन शिष्टाचारं दर्शयति-आर्येणेति ।। ३५ ॥ प्रमत्तैर्वसुधाधिपेहेंतुभिः, अन्यैरपि जनैः पापं कृतम् । राजसु प्रमत्तेषु अन्येपि केचिदेवं पापं कृतवन्त इत्यर्थः । ते वसुधाधिपाः पश्चात् धर्मपरामर्शवेलायाम् गतप्रमादास्सन्तः पापिना प्रायश्चित्तं बधवन्धनादिकं कुर्वन्ति तेन प्रायश्चित्तकरणेन । तद्रजः तत्पा शाम्यते । कुर्वन्ति शाम्यत इत्येतदुभयमपि भूतार्ये लट ॥ ३६ ॥ तदलमिति । स्ववशे न स्थिताः शास्त्रवश्या इत्यर्थः ॥ ३७॥ सन्ध्योपासनराज्यपरिपालना दिकं नियमेनानुष्ठितवतो वालिनः शास्त्रवश्यत्वमवलम्म्यैतत्सर्वमुक्तम् । इदानीं शाखामृगत्वमवलम्ब्याह-शृणु चाप्यपरमित्यादि ॥ ३८॥
For Private And Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
लम्ब्योक्तम् । अथ शाखामृगत्वमवलम्ब्याह-शृणु चेत्यादिना ॥३८॥ “दृश्यमानस्तु युध्येथा मया यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतोपाटी.कि.का. मया"॥ इति "त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः। प्रसुप्तः पन्नगेनेव नरः पानवशंगतः" इति च वालिना यदुक्तं तदुभयस्योत्तरमाह-न मे तत्र मन स. १८ स्ताप इति । तत्र यमसदनप्रापणोक्तिप्रच्छन्नवेधननिन्दोक्तिविषये । मे मन्युनास्ति । शाखामृगस्य तवालक्ष्यत्वादिति भावः । मनस्तापाभावश्च मृगविषये 1
न मे तत्र मनस्तापो न मन्युहरियूथप । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ ३९ ॥ प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् । प्रधावितान्वा वित्रस्तान विस्रब्धाश्चापि निष्ठितान् ॥४०॥ प्रमत्तानप्रमत्तान्वा नरा मांसा र्थिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥४१॥ यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः। तस्मात्त्वं निहतो युद्धे मया बाणेन वानर । अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥४२॥ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारोन संशयः॥४३॥ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्ना प्रियं वदेत् । देवा मनुष्यरूपेण चरन्त्येते महीतले ॥४४॥ प्रच्छन्नवेधनस्य राज्ञा स्वभावतया दोषाभावादिति भावः। तदेवोपपादयति वागुराभिरित्यादिना । कूटैः कपटव्यापारः। विसन्धान विश्वस्तान् । यद्यपि प्रकृते न मांसार्थिता तथापि पराङ्मुखवधान्न दोष इति तात्पर्यम् ॥३९-४२॥(रामानु०-विष्यन्ति विमुखांनापीति पाठः ॥४१-४२॥) तनिश्लोकी-बागुराभिरिति। शप्रयोजनान्तराभावेपि जनपदहिंसापरिहारार्थ निघ्नन्तीति भावः । “ विध्यन्ति विमुखांश्चापि न च दोषोत्र विद्यते । यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ॥ " तेन मृगयासक्तिर्न दोषायेति सूचितम्॥३९-४२॥ परपीडाकरो राज्ञां व्यापारो निष्फल इत्याशङ्कय बणचिकित्सान्यायेन सःश्रेयस्कर एवेत्याह-दुर्लभस्येति।। जीवितस्य जीवनस्य ॥४३॥ न हिंस्यान पीडयेत्, तेष्वनर्थकरत्वबुद्धिं न कुर्यादित्यर्थः । नाक्रोशेन निन्देत् । नाक्षिपेत् नोक्तिखण्डनं कुर्यात् ।
॥५५॥ . “दृश्यमानस्तु युध्येया मया यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया । त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः ॥ " इति वालिना। यदुक्तं तदुभयस्योत्तरमाह-न मे तत्रेति । तत्र यमसदनप्रापणप्रच्छन्नवेधनोक्तिविषये मन्यु स्ति, शाखामृगस्य तवालक्ष्पत्वादिति भावः। मनस्तापश्चन, मूग विषये प्रच्छन्नवेधनस्य राज्ञा स्वभावतया दोषाभावादिति भावः। तदेवोपपादयति वागुराभिरित्यादिना । गूडैः कपटोपायैः।। ३९-४२॥ "माविष्णुः पृथिवीपतिः"
For Private And Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
नाप्रियं वदेत् परुषं न वदेदित्यर्थः । तत्र हेतुमाह-देवा इति । एते पूर्वोक्ता राजानः । देवाः अष्टौ लोकपालाः। “अष्टाभिर्लोकपालानां मात्राभिः । कल्पितो नृपः" इति वचनात् । मनुष्यरूपेण मनुष्यशरीरेण । उपलक्षिताश्चरन्ति॥४४॥ पितृपैतामहे पितृपितामहप्राप्ते । नन्वेवमपि कथंचित्परिहार्यम् । "वरतनुहति वालिद्रोहं मनागपसर्पणम्" इत्याद्यपवादकरं छन्नवेधनं समर्थोपि किमर्थं कृतवान् ? तदवहितमनाः शृणु । यदि रामो वालिनः पुरतस्तिष्ठे
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः। प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ॥४५॥ एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् । न दोषराघवे दध्यौ धर्मेऽधिगतनिश्चयः। प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥४६॥ यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः । प्रतिवक्तुं प्रकृष्ट हि नाप्रकृष्टस्तु शक्नुयात् ॥४७॥ तदयुक्तं मया पूर्व प्रमादादुक्तमप्रियम् । तत्रापिखलु मे दोषं कर्तु नाहसिराघव ॥४८॥ त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः। कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया ॥४९॥ मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् । धर्मसंहितया
वाचा धर्मज्ञ परिपालय ॥५०॥ (बाष्पसंरुद्धकण्ठस्तु वाली सार्तस्वरं शनैः। उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः।)। त्तदा विदिततदीयप्रभावतया वाली प्रह्वो भवेत् । तदा तद्वधो न युक्तः । प्रतिज्ञा च व्याहन्येत । तद्वारा तन्मित्रं रावणोऽपि शरणं व्रजेत् । देवकार्य च
लुप्येत् । अतः प्रच्छन्नो वालिनमवधीत् ।।४५॥ एवमिति । प्रव्यथितः अज्ञानाद्राममधिक्षिप्तवानस्मीत्यनुतप्तः ॥४६॥ प्रकृष्ट विषये ॥ १७॥ लकतु चिन्तयितुम् ॥ १८॥ दृष्टार्थश्वासौ तत्त्वज्ञश्च दृष्टार्थतत्त्वज्ञः। यद्वा ज्ञः पण्डितः। दृष्टार्थतत्त्वश्चासौ ज्ञश्चेति समासः । कार्यकारणसिद्धौ कार्य alदण्डनम्, कारणं तद्धेतुभूतं पापम् तयोः सिद्धौ परिज्ञाने । बुद्धिः अन्तःकरणम् ॥ १९॥ अगदधर्माणं कृत्याकरणवन्तम् । व्यतिक्रान्तपुरस्कृतं पुर
इति स्मरणाद्देवतारूपाणां राज्ञामधिक्षेपस्तव न युक्त इत्याशयेनाह-दुर्लभस्येत्यादिश्लोकद्वयेन ॥ ४३-४५॥ एवमुक्त इति । प्रव्यथितः अज्ञानाद्धर्मात्मानं त्वामधि लक्षिप्तवानहमित्यनुतप्तः ॥४६॥ यदिति । प्रकृष्ट श्रेष्ठे, सर्वज्ञ इत्यर्थः । अपकृष्टः किश्चिज्ञः ॥४७॥ ४८ ॥ त्वमिति । दृष्टार्थश्चासौ तत्त्वज्ञश्च दृष्टार्थतत्वज्ञान
कार्यकारणसिद्धी कार्य दण्डनम् , कारणं तद्धेतुभूतं पापम् तयोः सिद्धौ परिज्ञाने बुद्धिान्त:करणम् । प्रसन्ना निर्मला, वैषम्यरहितेत्यर्थः ॥ १९ ॥ मामिति ।
For Private And Personal Use Only
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
शा.रा.भू.स्कृतव्यतिक्रमम्, अकृत्यकारिणमित्यर्थः । वाचा परिपालय, सर्व मया क्षान्तमिति वदेत्यर्थः॥५०॥ कार्यान्तरमप्यर्थयते--न वित्यादिना । नात्मानंदीकिका ॥५६॥ प्रति शोचे, त्वया दत्तसम्यग्गतिकत्वात् । नापि तारादिकान् प्रति, सुग्रीवस्य विद्यमानत्वात् । पुत्रम् अङ्गादङ्गात्संभवसि"इत्युक्तरीत्या स्वानतिरिक्तम् । गुणश्रेष्ठं पितृशुपादिगुणैः श्रेष्ठम् । कनकाङ्गदं दर्शनीयमित्यर्थः ॥५१-५३॥ सुग्रीवे चेति । मर्ति तुल्यामिति शेषः ॥५४॥ वृत्तिः प्रीतिरिति ।
A स०१८ न त्वात्मानमहं शोचे न तारी न चबान्धवान् । यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम् ॥५१॥सममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः। तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥५२॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः । तारेयो राम भवता रक्षणीयो महाबलः ॥ ५३ ॥ सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् । त्वं हि शास्ता चगोप्ता चकार्याकार्यविधौ स्थितः॥५४॥ या ते नरपते वृत्तिभरते लक्ष्मणे च या । सुग्रीवे चाङ्गदे राजस्ता त्वमाधातुमर्हसि ॥ ५५ ॥ मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् । सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि ॥५६॥ त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् । त्वदशे वर्तमानेन तव चित्तानुवर्तिना ॥५७॥ शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ॥ ५८ ॥ त्वत्तोह वधमाकांक्षन्वार्यमाणोपि तारया । सुग्रीवेण सह भ्रात्रा द्वन्द्र युद्धमुपागतः ॥ ५९॥ इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः ॥६०॥ स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ।
सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया ॥६॥ यावत् ॥ ५५ ॥ नावमन्येत पुत्रनिर्वासनेनेति भावः । अवस्थातुं व्यवस्थापयितुम् ॥५६॥ उपासितुम्, मयेति शेषः । न केवलं मद्राज्यम्, अन्यच्चे त्याह-शक्यमिति ॥ ५७ ॥ ५८ ॥ तर्हि तथा किं न कृतम् ? तबाह-वत्त इति । आकासन् आकासमाण इवेत्यर्थः॥ ५९॥६०॥ व्यक्तदर्शनं । अगतधर्माणं कृत्याकरणवन्तम्, व्यतिक्रान्तपुरस्कृतं पुरस्कृतव्यतिक्रान्तमकृत्यकारिणमित्यर्थः । वाचा परिपालय वक्ष्यमाणं तथा करिष्यामीति वाचा समा श्वासयेत्यर्थः ॥ ५०-५५ ॥ मदोषकृतदोषां सुप्रीवाय मत्कृतापराधेन कृतापराधाम । अवस्थातुम् अवस्थापयितुम् ॥५६-६० ॥ व्यक्तदर्शनम अभिव्यक्तसर्वेश्वर
॥५६॥
For Private And Personal Use Only
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विशदज्ञानम् । साम सान्त्वनम् ॥६॥ एतदर्य पुत्रपालनार्थम् ॥ ६२॥वयं न चिन्न्याः , अकृत्यकारिण इति शेषः । नाप्यात्मा, निवृत्तपापत्वात् । कुत इत्यत्राइ-वयमिति । भवद्विशेषेण भवतः कृत्यरूपविशेषेण हेतुना। धर्मतः प्रायश्चित्तरूपे धर्म । सप्तम्यर्थे तसिः । कृतनिश्चयाः । अतो वयं न चिन्त्या इत्यादि पूर्वेणान्वयः॥ ६३ ॥ उक्तं विवृणोति-दण्ड्य इति । कार्यकारणसिद्धार्थों । दण्डवत्वदण्डयितृत्वाभ्यां निष्पन्नप्रयोजनावित्यर्थः॥६॥
न सन्तापस्त्वया कार्य एतदर्थ प्लवङ्गम॥६२॥ न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम । वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ ६३ ॥ दण्डये यः पातयेद्दण्डं दण्डयो यश्चापि दण्ड्यते । कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः ॥६४॥ तद्भवान दण्डसंयोगादस्मादिगतकल्मषः। गतःस्वां प्रकृतिं धा धर्मदृष्टेन वर्त्मना ॥६५॥ त्यज शोकं च मोहं च भयं च हृदये स्थितम् । त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ॥६६॥ यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर । तथा वर्तेत सुग्रीवे मयि चापि न संशयः॥ ६७॥ धर्मदृष्टेन धर्मशास्त्रदृष्टेन वर्त्मना दण्डसंयोगात् विगतकल्मषः सन् । धा धर्मादनपेताम् । स्वां प्रकृति यथावस्थितशुद्धस्वरूपं गतः ॥ ६५॥ हेत्वन्तरेणाश्वासयति-त्यजति । विधानं विधिः । प्रारब्धं कर्मेति यावत् ॥ ६६ ॥ ६७॥ स्वरूपज्ञानम् ॥ ६१ ॥ ६२॥ न वयमिति । वयं भवता न चिन्त्याः न विचार्याः पराङ्मुखस्य मे वधं प्रच्छन्नं कृत्वा एष पापमार्जितवान उत पुण्यमिति भवता न विचार्य इत्यर्थः । नाप्यात्मा चिन्त्यः भ्रातृभाहरणादिकं कृत्वा गतोह किं भविष्यामीति त्वञ्च त्वया न विचार्यः । कुतः ? वयं भवद्विशेषेण भवतो विशेषेण । धर्मतः धर्मे । कृतनिश्चयाः अस्य वधः किं धर्म्यः, उताधर्म्यः ? इति विशेषेण विचार्य धर्मे निश्चयं कृतवन्त इत्यर्थः । यद्वा भवद्विशेषेण भवदकृत्यविशेषेण हेतुना। धर्मतः प्रायश्चित्तरूपधर्म वयं कृतनिश्चयाः, अतो वयं भवता अचिन्त्याः अकृत्यं कृतवन्त इति न विचार्याः । नाप्यात्मा मम परलोकप्रतिबन्धकमस्तीति भवा
नपि न विचार्य इत्यर्थः । "राजभिधूतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ शासनाद्वा विमोक्षादा स्तनः रास्तेयाद्विमुच्यते । राजा त्वशासन पापस्य तदवाप्नोति किल्बिषम् ॥" इति मनुवचनानुसारेणोभयोरपि दोषाभाव इति भावः ॥ १३॥ उक्तमेवार्थ विकृणोति
दण्ड्य इति । कार्यकारणसिद्धार्थी कार्य दण्डनम्, कारणमपराधा, भावप्रधानोऽयं निर्देशः । दण्डवत्वदण्डयितृत्वाभ्यां निष्पन्नप्रयोजनावित्यर्थः ॥ ६४ ॥ तत तस्मात्कारणात् । स्वां प्रकृति स्वकीयं परिशुद्धतास्वभावम् ॥६५॥ त्यजेति । विधानं विधिः ॥ ६६-६७॥
For Private And Personal Use Only
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०१९
पा.रा.भ. उक्तमर्थ सर्गान्ते श्लोकाभ्यां पुनः संगृह्णाति-स तस्येति । समाहितं समाधानरूपम् ॥ ६८॥ शरेति । प्रदूषित इति यत् इदं मे अपचरितम् । क्षमी .क.को ॥५७॥ क्षमस्व । अस्मिन् सर्गे सार्थसप्तपष्टिश्लोकाः ॥६९॥ इति श्रीगोविन्द श्रीरामा० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टादशः सर्गः ॥१८॥
स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः। निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः ॥ ६८॥ शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो । इदं महेन्द्रोपम भीमविक्रम प्रसा दितस्त्वंक्षम मे नरेश्वर ॥६९॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्किष्किन्धाकाण्डे अष्टादशः सर्गः॥१८॥
स वानरमहाराजः शयानः शरविक्षतः। प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥१॥ अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम् । रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ॥२॥ तं भार्या बाणमोक्षेण रामदत्तेन संयुगे। हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥३॥ सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम् । निष्पपात भृशं त्रस्ता विविधाद्विरिगह्वरात् ॥ ४॥ ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः । तेसकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥५॥ सा ददर्श ततस्त्रस्तान हरीनापततो भृशम् । यूथादिव परिभ्रष्टान मृगानिहतयूथपान् ॥६॥ तानुवाच समासाद्य दुःखितान् दुःखिता सती।रामवित्रासितान्त्सर्वाननुबद्धानिवेषुभिः॥ ७॥ तारागमनमेकोनविंशे-स वानरमहाराज इत्यादि । विक्षतः विशेषेण क्षतः । जीवितान्ते जीवितान्तकाले ॥१-३॥ सा सपुत्राप्रियमिति । अप्रियमिति च्छेदः । विविधानानाकक्ष्यात गिरिगह्वरागिरिगुहातः । गुहारूपा हि किष्किन्धेत्युक्तम् ॥४॥रामानु०- विविधाद्विचित्रान्तःप्रदेशात् ॥ ४॥ ये स्वित्यादिश्चोक द्वयमेकान्वयम् ॥५॥६॥ रामानु-“सा ददर्श ततम्रस्तान हरीनापततो दुतम् । यूथाधिषपरिभ्रष्टान्मृगानिहतयूथपान्" इति पाठः ॥६॥ पूर्व सामान्यतो विदितवृत्तान्तापि विशेषजिज्ञासया पृच्छति-तानिति ॥७॥ V६८॥६९॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टादशः सर्गः ॥१८॥१॥ मुमोह मुमूर्छ ॥२॥३॥
सेति । विविधात् विचित्रान्तःप्रदेशात् ।। ४-६ ॥ तानिति । इषुभिः अनुबद्धानिव इषुभिः प्रोतानिव ॥ ७॥ ८॥
IN५०
For Private And Personal Use Only
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वानररा इत्यादिश्लोकद्वयमेकान्वयम् । दुर्गताः अगतिकाः । राज्यलाभाय सुग्रीवेण वाली इतद्भवतां किं भयमित्यर्थः । मार्गणैरिति बहुवचनं संभावनयोक्तम् ॥ ८ ॥ ९ ॥ अविक्किष्टं सयुक्तिकमिति यावत् ॥ १० ॥ जीवपुत्रे इति । अपुत्रायाः खलु मृतभर्त्रनुगमनमिति भावः । नयति वानरा राजसिंहस्य यस्य यूयं पुरःसराः । तं विहाय सुसंत्रस्ताः कस्माद्रवथ दुर्गताः ॥ ८ ॥ राज्यहेतोः स चेद् भ्राता भ्रात्रा रौद्रेण पातितः । रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः ॥ ९ ॥ कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः । प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम् ॥ १० ॥ जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम् । अन्तको रामरूपेण हत्वा नयति वालिनम् ॥ ११ ॥ क्षिप्तान वृक्षान् समाविध्य विपुलाश्च शिलास्तथा । वाली वचसमै वर्णे रामेण विनिपातितः ॥ १२ ॥ अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम् । अस्मिन प्लवगशार्दूले हते शक्रसम प्रभे ॥ १३ ॥ रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम् । पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥ १४ ॥ अथवाऽरुचितं स्थानमिह ते रुचिरानने । आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः ॥ १५ ॥
| लोकान्तरमिति शेषः ॥ ११ ॥ १२ ॥ विद्रुतं पूर्वं किष्किन्धातो निर्गतमिदं बलं प्रसृतं प्रकीर्ण सत् अभिद्रुतं किष्किन्धाभिमुख्येन द्रुतम् ॥ १३ ॥ १४ ॥ अथवेति । हे रुचिरानने । ते इह किष्किन्धायाम् । स्थानम् अवस्थानम् । अरुचितम् अनभिमतम् । अत्र स्थातुम् अस्माकं न रोचते इत्यर्थः । राज्यहेतोरित्यत्र एकेनैव बाणेन वालिहनने सत्यपि वालिविषये बहुवाणप्रयोगसम्भावनया मार्गणैरिति बहुवचननिर्देशः ॥ ९ ॥ कपिपत्न्या इति । अविशिष्टम् ऐकरूप्यम् ॥ १०-१२ ।। अभिद्रुतमिति । अभिदुतं किष्किन्धाभिमुख्येन द्रुतम् । विद्रुतं विधावितम् । प्रसृतं प्रकीर्णम् ॥ १३ ॥ १४ ॥ एवमकरगे बाधकमाह-अथवेति ॥ ते तव । इह किष्किन्धायाम् स्थानमवस्थानम् । अरुचितम् अनभिमतम्। हि यस्मात्कारणात् । वानराः शत्रुभूताः दुर्गाणि किष्किन्धादुष्प्रवेशस्थलानि आविशन्ति विषमाता प्रयोजककर्ता । रामः प्रयोक्पकर्ता । बाणाः करणम् । दूरात् दूरे स्थित्वा मार्गणिः पातितश्चेत् किं युष्माभिः पलापितमिति शेषः । तत्सेवयैव भवज्जीवनसम्भवादिति भावः । वालिविषये बहुवाणप्रयोगसम्भावनया मार्गणैरिति बहुवचननिर्देशः ॥ ९ ॥ स० - ननु कथं कपिपल्या इति । “पत्युनों यज्ञसंयोगे " इति यज्ञसंयोग एव पत्नीध्वविधानात् वालिनश्च तिर्यग्जातीयत्वेन यत्राधिकाराभावादिति चेन तस्य देवत्वेन देवानां च देवताधिकरणेऽधिकारस्य समर्थितत्वात्परिदृश्यमानकपित्वं न यज्ञाधिकारविलोपकमिति भावः । अधिकारनिषेधस्तु प्रसिद्धपामरतिर्यग्विषय इति भावः ॥ १० ॥
For Private And Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.हि यस्मात्कारणात् वानराः शत्रुभूताः। दुर्गाणि किष्किन्धायाः दुष्प्रवेशस्थलानि । आविशन्ति आक्रमिष्यान्ति । अन्यानि अस्मदावासस्थलभिन्ना टी.कि.का. enानीत्यर्थः ॥ १५॥ अस्त्वाकमणम् । ततः किमित्यत्राह-अभार्या इति । अभार्याः भार्याविरहिताः सभार्याः समानभार्याः साधारणभायों इत्यर्थः स. १९
येवालिना विप्रवासिताः वनचारिणः सन्ति तेभ्यः विप्रयुक्तेभ्यः स्वभायांविरहिभ्यः । लुब्धेभ्यः साधारणभार्यान्तराभिलाषिभ्यः । स्वेभ्यः ज्ञातिभ्यः ।।
अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः। लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम् ॥ १६॥ अल्पान्तर गतानां तु श्रुत्वा वचनमङ्गना। आननः प्रतिरूपं सा बभाषे चारुहासिनी ॥१७॥ पुत्रेण मम किं कार्य किं राज्येन किमात्मना । कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥ १८॥ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः । योऽसौ रामप्रयुक्तेन शरेण विनिपातितः॥ १९॥ एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता । शिरश्चोरश्च बाहुभ्यां दुःखेन समभिन्नती ॥२०॥आवजन्ती ददर्शाथ पतिं निपतितं भुवि । हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्
॥२१॥ क्षेप्तारं पर्वतेन्द्राणां वजाणामिव वासवम् । महावातसमाविष्टं महामेघौघनिःस्वनम् ॥ २२ ॥ सुग्रीवादिभ्यः। नः अस्माकम् । अत्र किष्किन्धास्थाने। तुमुलं निरन्तरम्। भयं भवति। अनेन भाविसुग्रीवव्यापारः सूचितः। रुचिरानन इत्यादिसंबोधना त्तस्याः सहमरणसाहसं द्योत्यते ॥ १६॥ अल्पेति । अल्पान्तरगताना किंचिद्वकाशं प्राप्तानाम् । संभाषणाय कियन्मात्रावकाशं प्राप्तानामित्यर्थः आत्मनः प्रतिरूपं स्वबुद्ध्यनुगुणम् । यदा आन्तरं बुद्धिः अल्पबुद्धीनामित्यर्थः ॥ १७-१९॥ एवमिति । बाहुभ्याम् हस्ताभ्यामित्यर्थः ॥ २० ॥ दानवेन्द्राणां मायाविप्रभृतीनाम् । वज्राणामिति प्रयोगबाहुल्यापेक्षया बहुवचननिर्देशः । महावातसमाविष्टं समाविष्टमहावातमिव स्थितम् । समावेशः
आक्रमिष्यन्ति ॥ १५ ॥ अनावस्थाने भयमवश्यं भावीति प्रतिपादयन्ति-अभार्या इति । अभार्याः भार्याविरहिताः, सभार्याश्च बालिना विप्रकृता ये लवनचारिणः सन्ति तेभ्यः विप्रयुक्तेभ्यो लुम्धेभ्यः स्वेभ्यः सुप्रीवादिज्ञातिभ्यः नः अस्माकम् अत्र किष्किन्धावस्थाने तुमुलं भयं भवतीति योजना ॥१६॥
अल्पेति । अल्पान्तरगताना नातिदूरवर्तिनाम् आत्मनः प्रतिरूपम् आत्मानुरूपम् । अल्पान्तरगताना नातिदूरवर्तिनाम् एवं भयेन किश्चिद्भेदं प्राप्तानामिति वा V १७-२१॥ क्षेप्तारमिति । बजाणामिति किङ्करववादिभेदविवक्षया बहुवचननिर्देशः, महावातसमाविष्टम् । भावे निष्ठा । महावातस्येव समाविष्टं समावेशनं|
दा
For Private And Personal Use Only
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
संघीभावः । यद्वा समाविष्टमिति भावे निष्ठा । महावातसमावेशमिव स्थितम् । पराक्रान्तं पराक्रमः। नईतां मध्ये भीमं नर्दन्तम् । शार्दूलेन सिंहेन । "सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः श्वेतपिङ्गलः । व्यादीर्णास्यो महानादः शार्दूलोऽतुलविक्रमः॥” इति वैजयन्ती । यद्वा असंभावितत्वद्योतनाय शार्दूल हिंसितसिंहमिवेत्यभूतोपमा । अर्चितमिति । अत्र भागवतायुक्तकालीयनागप्रहरणवेलायां बलिस्थानं चैत्यमप्युन्मथितमित्यवगन्तव्यमित्याहुः । सर्व
शक्रतुल्यपराक्रान्तं वृट्वेवोपरतं धनम् । नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ॥२३ ॥ शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् । अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥ २४॥ नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा। अवष्टभ्य च तिष्ठन्तं ददर्श धनुरुत्तमम् । रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ॥ २५ ॥ तानतीत्य समासाद्य भर्तारं निहतं रणे । समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात है ॥२६॥ लोकस्य सर्वलोकेन । आर्चितं सपताकम् अलंकृतमित्यर्थः । सवेदिकं श्रमहरवेदिकासंपन्नम् । एवं वर्तमानमपि तत्र निगूढनागग्रहणाय गरुडोन्म थितं चैत्यमिव स्थितमित्यर्थः । शौर्यादिसंपन्नोपि भ्रातृभार्यापहरणपापवत्त्वेन हत इत्यत्र दृष्टान्तोऽयम् । अवष्टभ्येति । ऊर्जितं दृढम् । धनुरखष्टभ्य तिष्ठन्तम् अनेनाकर्षकाकार उच्यते । चकारेण तादृशसंस्थानविशेषेणाकर्षकता कथ्यते । भतार हतवन्तं रामं तत्साहाय्यकृतं तदनुजं तेन संहार यितारं सुग्रीवं च ददर्श । शुभा तत्र शत्रुत्वबुद्धिं विहाय शुभहृदया बभूव । न रामस्य दोषोऽस्ति किंतु वालिन एव । पानीयपानाय तटाके खाते तत्र को पूर्वी शिला बड़ा पतित्वा म्रियमाणस्यैव हि दोषः, अयमप्यनुकूलश्चेत् कथमेनं न रक्षेत् । किंच "मम प्राणा हि पाण्डवाः " इत्युक्त
रीत्या स्वप्राणभूते स्वाश्रिते हिंसां कुर्वन्तं कथं मृष्येत् ? अत एव हि प्रथमयुद्धे न हिंसितवान् । किंतु स्वाश्रितापराधं दृष्ट्वैव पुनयुद्धे वालिनं इतवानि Kolत्यमन्यतेति भावः ॥ २१-२५॥रामानु०-क्षेप्तारमिति । वज्राणामिति । किकरवज्रादिभेदविवक्षया बहुवचननिर्देशः । प्रयोगवाहुल्यापेक्षया वा । नर्दन्तमिति । नर्दतां मध्ये भीम
नर्दन्तम् । शूरं शूरेण पातितमित्युभयोः समत्वाभिधानादत्र शार्दूलशब्देन सिंह उच्यते ॥ २१-२५ ॥ तमिममर्थ व्यायन्नाह-तानिति । अतीत्येति नातिकम उच्यते । यस्य स तथोक्तः तम् । युद्धे महावातसहशवेगमित्यर्थः ॥ नर्दन्तमिति । नर्दता मध्ये भीमं नर्दन्तम । शाईलेन सिंहेन । " सिंहो मगेन्द्रः पचास्यो हर्यक्ष श्रेता पिङ्गलः । व्यादीस्यो महानादः शार्दूलः" इति वैजयन्ती । अर्चितमिति । सर्वलोकस्य सर्वलोकेन चैत्यनन्मयितं यथा गरुडेन कालियप्रहरणवेलागा बलि
For Private And Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
॥१९॥
सर्वेषां समीपस्थत्वात् । किंतु तत्र दोषबुद्धिमकृत्वेत्यर्थः । भर्तारं समासाद्येति । उपसर्गेण स्वाज्ञानेनायं हत इति बुद्धवतीति ज्ञाप्यते ॥२६॥ सुप्त्वेति। टी.कि.को सन्दितं बद्धम् । मृत्युदामभिः मृत्युपाशैः, आसनप्राणमित्यर्थः ॥२७॥ रामानु०-सन्दितं बद्धम् । “ बढे सन्दानितं मूतमुद्दितं सन्दितं सितम्" इत्यमरः ॥ २७॥
स०२० तामिति । कष्टं विषादम्, अत्यन्तविषादमित्यर्थः ॥२८॥ इति श्रीगोविन्दराज श्रीरामायण, मुक्ताहारा० किष्किन्धा एकोनविंशः सर्गः ॥१९॥
सुस्त्वैव पुनरुत्थाय आर्यपुत्रेति कोशवी । रुरोद सा पतिं दृष्ट्वा सन्दितं मृत्युदामभिः ॥२७॥ तामवेक्ष्य तु सुग्रीवः क्रोशन्ती कुररीमिव । विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम् ॥ २८ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनविंशः सर्गः ॥ १९॥ रामचापविसृष्टेन शरेणान्तकरण तम् । दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना। सा समासाद्य भर्तारं पर्यष्वजत भामिनी ॥१॥ इषुणाऽभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् । वानरेन्द्र महेन्द्राभं शोकसंतप्तमानसा । तारा तरुमिवो न्मूलं पर्यदेवयदातुरा ॥२॥ रणे दारुणविक्रान्त प्रवीर प्लवतां वर । किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥३॥ उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् । नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ४॥ अतीव खलु ते कान्ता वसुधा वसुधाधिप। गतासुरपि यां गात्रैमी विहाय निषेवसे ॥५॥ व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तिता । किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता॥६॥
अथ ताराप्रलापो विशे-रामेत्यादिसार्घश्लोकः। सा तारा तं दृष्टा पर्यष्वजत ॥१॥षणेत्यादिसार्घः ॥२॥ रामानु०-रामचापति । एतदनन्तरं सा समा। सायेति श्लोकः कतिपयकोशेषु प्रमादालिखितो वर्तते । अयम् उपरि-" दुर्लभं दर्शनं तस्य तव वत्स भविष्यति " इत्यनन्तरं द्रष्टव्यः । तारा उःस्वरा, अतो न पुनरुक्तिः ॥ १ ॥२ कारण इति ॥ अपुरोभागां दोषदर्शनरहिताम् अनपराधामिति यावत् ॥३-५॥ व्यक्तमिति ॥ हे वीर ! अत्र निर्मिता किष्किन्धेवान्या पुरी स्वर्गमागे त्वया ॥९॥
स्थानचैत्यमप्युन्मथितमित्यवगन्तव्यम् ॥ २२-२६ ॥ सन्दितं बद्धम् ॥ २७ ॥ कुररी शारिका ॥ २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व
दीपिकाख्यापी किष्किन्धाकाण्डव्याख्यायाम् एकोनविंशः सर्गः ॥ १९ ॥ रामेति । तारा उच्चैःस्वरा । अतोन पुनरुक्तिः ॥१॥२॥ अपुरोभागा दोषदर्शन शाहिंताम, अनपराधामिति यावत् ॥३-५॥ तारा वसुधामात्मनोपि प्रियतमा कान्तामभिधाय युद्धभूमो भोगस्थानगता पुरीमुत्प्रेक्षते-व्यक्तमिति । बार ..
For Private And Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalasagasun Gyarmandie
धर्मतः प्रवर्तिता। अतः खल्विमा त्यक्त्वा गन्तुमुद्यतोऽसीति भावः ॥ ६॥ यानीति । अस्माभिरिति इतरख्यपेक्षया बहुवचनम् । अस्माभिः सह त्वया । यानि विहृतानि विहाराः । कृतानीत्यध्याहारः । तेषां त्वया उपरमः विरामः कृतः॥ ७॥ निरानन्देति । अद्य निराशा कालान्तरे आनन्दो भवि। ष्यतीत्याशारहिताऽहं शोकसागरे निमग्ना, अस्मीति शेषः । पञ्चत्वं मरणम् ॥८॥ हृदयमिति । मह्यं मम ॥९॥रामानु-मह्यं मम, हृदयं सुस्थिरम् ।
यान्यस्माभिस्त्वया साध वनेषु मधुगन्धिषु । विहृतानि त्वया काले तेषामुपरमः कृतः॥७॥ निरानन्दा निराशाऽहं निमग्मा शोकसागरे । त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ८॥ हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् । यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥९॥ सुग्रीवस्य त्वया भार्या हृता स च विवासितः। यत्तु तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ १०॥ निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता । यैषाऽब्रवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ ११॥ रूपयौवनदृप्तानां दक्षिणानां च मानद । नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ १२॥ कालो निःसंशयो नूनं जीवितान्तकरस्तव । बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ १३ ॥ वैधव्यं शोकसन्तापं
कृपणं कृपणा सती । अदुःखोपचिता पूर्व वर्तयिष्याम्यनाथवत् ॥ १४ ॥ मे यदिति च पाठः ॥ ९॥ सुग्रीवस्येति । व्युष्टिः फलम् । “व्युष्टिः फले समृद्धौ च" इत्यमरः। विवासित इति यत्तस्य व्युष्टिरित्यन्वयः ॥१०॥ निःश्रेयसेति। निःश्रेयसपरा श्रेयस्कामा ॥११॥ रूपति । दक्षिणानाम् अनङ्गतन्त्रे कुशलानाम् । प्रमथिष्यसि वशीकरिष्यसीति भावः। वीरस्य स्वर्गसिद्धेरिति भावः ॥ १२॥ काल इति । वशम् अवपन्नः प्राप्तः॥ १३ ॥ वैधव्यमिति । अहं पूर्वम् अदुःखोपचिता अकृपणा च सती संप्रति कृपणा भूत्वा वैधव्यं ।। धर्मतः सम्प्रवर्तता धर्मेण युद्धमाचरता त्वया । परस्मैपदमार्षम् । स्वर्गमार्गे बीरस्वर्गसाधनभूतरणभूमो किष्किन्धेव अन्या रम्या पुरी विनिर्मिता । व्यक्त नूनम् । नो चेत् त्वं कथमत्र शेष इति भावः ॥६॥ यानीति । द्वितीयस्त्वयाशब्दः उपरमः कृत इत्यनेन सम्बध्यते ॥७॥८॥ टीका-सम्प्रति स्वदयमुपालभतेहृदयमिति ॥ ९॥ सुग्रीवस्येति । सुग्रीवस्य भार्या त्वषा हृता स विवासितश्चेति यत्कर्मास्ति तस्येयं व्युष्टिः फलं प्राप्तति योजना । " व्युष्टिः फले समृद्धीच" इत्यमरः ॥ १०॥ टी०-अहं च निराकृतेत्याह-निश्श्रेयसैति । निःश्रेयस कल्याणं परमुद्देश्य यस्यास्सा ॥११॥ रूपेति । दक्षिणानां सरलानाम् । विदाधानामिति यावत् ॥ १२ ॥ बलात सामर्थ्यात येन कालेन का | अवशः अस्वतन्त्रः । सुमीवस्य वशम् अधीनताम् अवानः प्राप्तः ॥ १३ ॥ अदुःखोपचिता दुखिरहितेत्यर्थः ॥ १४ ॥
For Private And Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
गा.रा.भू. 100
शोककृतसन्तापं च वर्तयिष्यामि धारयिष्यामि ॥ १४ ॥ लालित इति । मे मया लालितः अङ्गदः पितृव्ये पितृभ्रातार क्रोधमूच्छिते सति । काम टी.कि.का. वस्थां वत्स्यते वर्तयिष्यति । नश्यत्येवेति भावः॥ १५॥ कुरुष्वेति । अनेन तदानीमङ्गदः समागत इति द्योत्यते ॥ १६॥ १७ ॥ रामेगेति । महत
स०२० अन्यैरशक्यम् । कर्म कृतम् । आनृण्यं च गतं प्राप्तम् । प्रतिवे प्रतिज्ञाविषये ॥ १८॥ सुग्रीवं प्रत्याह-सकाम इति । शस्तः हिंसितः ॥ १९॥
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः। वत्स्यते कामवस्था मे पितृव्ये क्रोधमूच्छिते ॥ १५॥ कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् । * दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ १६॥ समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च । मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ १७॥रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता। आनृण्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे॥१८॥ सकामोभव सुग्रीव रुमांत्वं प्रतिपत्स्यसे । भुश्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥ १९॥ किं मामेवं विलपती प्रेम्णा त्वं नाभिभाषते । इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥२०॥ तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्चताः। परिगृह्याङ्गदं दीनं दुःखातोः परिचुक्रुशुः॥२१॥ किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम् । न युक्तमेवं गुणसनिकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ॥२२॥ वालिनं प्रत्याह-किमिति ॥२०॥ तस्या इति । विलपिता विलापम् ॥२१॥ रामानु०-पारगृह्याङ्गदं दीनं दुःखार्ताः परिचुकुशुरित्पतः परं किमङ्गदमिति श्लोकः । ततः परं किमप्रियमिति श्लोकः । ततः परं यद्यप्रियमिति श्लोकः ततः परं तथा तु तारेति सर्गान्तश्लोकः ॥२१॥ किमङ्गदमिति । साङ्गदौ वीरौ वीर्यवन्तौ बाहू यस्य स मे मया लालितः ॥ १५ ॥ पुत्र प्रत्याह-कुरुवेति । पितरं सुदृष्टं कुरुष्य, पितरं सम्यक्पश्येत्यर्थः ॥१६॥ वालिनं प्रत्याह-समाश्वासयेति । यतः प्रबासं प्रस्थितोसि, अतः मूर्ध्नि उपाघ्राय पुत्रं समाश्वासप, सन्देशं सन्दिशस्वेति सम्बन्धः । सन्देशं सन्देश्यम् । प्रवासं दीर्घप्रवासम् ॥ १७ ॥ सुग्रीवम्य प्रतिश्रये प्रतिज्ञाविषये | LINE आनुण्यम् अनृणत्वम् ॥ १८॥ सकाम इति । शस्तः हिंसितः ॥ १९-२१ ॥ किमङ्गदमिति । साङ्गदबीर बाहो साङ्गदी वीरो वीर्यवन्तो बाहू यस्य स तथोक्तः।
"दुर्लभं दर्शनं वत्स" इत्यानन्तरं रामानुजीव-तीर्थीव-टीकाशिरोमणिकारपाठे-" सा समासाद्य भर्तारं पर्यध्वजत भामिनी । इषुणाभिहत रवा वालिन कुजरोपमम् " इति श्लोको दृश्यते । तैया
क्यातच । सा समासाद्योति ।।सा अगदं प्रति तधोक्तवती इति।
For Private And Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तथोक्तः । गुणसन्निकृष्टं गुणैः प्रत्यासन्नम्, गुणैस्तव सदृशमित्यर्थः । हे प्रियपुत्रेति संबुद्धिः । प्रियः पुत्रो यस्य सः प्रियपुत्र इति । इयं स्त्रीजनप्रलाप परिपाटी ॥ २२ ॥ २३ ॥ यदीति । असंप्रधार्य अविज्ञाय ॥ २४ ॥ तथा विति । प्रायमुपोपवेष्टुं प्रायोपवेशं कर्तुमित्यर्थः । “प्रसमुपोदः पादपूरणे"| इति द्विवचनम् । अत्र सर्गे श्लोकव्यत्यासो लेखककृतः । अस्मिन् सर्गे षडविंशतिश्लोकाः॥२५॥ रामानु-अस्मिन् सर्गे परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुलुगु किमप्रियं ते प्रियचारुवेष मया कृतं नाथ सुतेन वा ते । सहाङ्गदां मां स विहाय वीर यत्प्रस्थितो दीर्घमितः प्रवासम् ॥ २३॥ यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्यात्तव दीर्घबाहो । क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्धा तव वीर पादौ ॥ २४ ॥ तथा तु तारा करुणं रुदन्ती भर्तुःसमीपे सह वानरीभिः । व्यवस्यत प्रायमुपोपवेष्टु मनिन्द्यवर्णा भुवि यत्र वाली ॥२५॥ इत्याः श्रीरामायणे वाल्मीकीये श्रीमत्किष्किन्धाकाण्डे विंशः सर्गः ॥२०॥ ततो निपतितां तारां च्युतां तारामिवाम्बरात् । शनैराश्वासयामास हनुमान हरियूथपः ॥ १ ॥
गुणदोषकृतं जन्तुःस्वकर्मफलहेतुकम् । अव्यग्रस्तदवाप्नोति सर्व प्रेत्य शुभाशुभम् ॥२॥ रित्यतः परम् उपरितनसर्गस्थाः हनुमद्वाक्पभूताः गुणदोषकृतं जन्तुरित्यादयश्चत्वारः श्लोकाः सर्गसाङ्गय च केषुचित् कोशेषु दृश्यते । एतलेखकप्रमादकृतमित्यवगन्तव्यम् ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥ | अथ हनुमत्समाश्वासनमेकविशे-तत इत्यादि । तारा तारकाम् ॥ १॥ गुणेति । जन्तुः गुणदोषकृतं ज्ञानाज्ञानाभ्यां कृतम् । स्वकर्मफलं स्वकर्म वासना हेतुर्यस्य तत्तथोक्तम् । यत् कर्मास्ति तत्तस्य शुभाशुभ फलभूतं सुखदुःखम् । प्रेत्य लोकान्तरं प्राप्य । अव्ययः एकाग्रः सन् अवाप्नोति। अत्र कृतं शुभाशुभरूपं कर्म लोकान्तरे फलदानाय सहैव गच्छतीत्यर्थः । सुग्रीवेणायं मारित इति न मन्तव्यम्, किंतु स्वकर्मणेव हतः । निमित्तमात्र गणसन्निकट गणेः प्रत्यासन्नम् । स्वगुणस्तव सहशामित्यर्थः ॥२२-२४॥ तथा विति । प्रायमुपोपवेष्ट प्रायोपवेशं कर्तुम, अनशनदीक्षा कर्तुमित्यर्थः । व्यवस्थत निश्चितवती ॥ २५॥ इति श्रीमहेश्वरती० श्रीरामायणतत्व किष्किन्धाकाण्डव्याख्याधा विंशः सर्गः ॥२०॥ ॥१॥ गुणदोषकृतमिति । जन्तुः स्वकर्मफलहेतुक स्वकर्मफलं वासना परम्परया हेतुः यस्प तथोक्तम् गुणदोषकृतं ज्ञानाज्ञानाभ्यां यत्कर्मास्ति तत् । तदित्यविभक्तिकनिर्देशोऽयम् । तस्य शुभाशुभ फलभूतं
For Private And Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhara Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
II
INI वा.रा.भ. सुग्रीव इति भावः ॥२॥ नाय शोचनीयः स्वकर्मानुरूपेण गतत्वात् । किंतु स्वात्मैव शोच्यः केन कर्मणा कं लोकं गमिष्यामीति तद्दर्शयति-Iटी .कि.का. ॥६॥ शोच्येति । स्वयं शोच्या त्वं के प्रति शोचसि । स्वयं दीना के दीनम् अनुकम्पसे दयसे । बुद्धदोपमे जलबुदुदवदस्थिरे देहे । निमित्तसप्तमी । कस्य स. ११
को वाऽनुशोच्योऽस्ति, सर्वेषामप्यस्थिरत्याविशेषात् । स्वयं स्थिर एव ह्यस्थिरं शोचेदिति भावः ॥ ३॥ अङ्गदस्त्विति । द्रष्टव्यः परिपालनीयः।।
शोच्या शोचसि कं शोच्यं दीनंदीनाऽनुकम्पसे । कस्य को वाऽनुशोच्योऽस्ति देहेऽस्मिन् बुबुदोपमे॥३॥अङ्गद स्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया । आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥४॥ जानास्यनियतामेवं भूतानामागति गतिम् । तस्माच्छुभं हि कर्तव्यं पण्डितेनैहलौकिकम् ॥५॥ यस्मिन् हरिसहस्राणि प्रयुतान्यर्बु दानि च । वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः ॥६॥ यदयं न्यायदृष्टार्थः सामदानक्षमापरः । गतो
धर्मजितां भूमि नैनं शोचितुमर्हसि ॥ ७॥ आयत्याम् उत्तरकाले । समर्थानि हितानि ॥ ४॥ जानासीति । अनियतामागति गतिम्, अस्थिरतामिति यावत् । शुभम् आर्वदेहिकम् । ऐह लौकिकं रोदनादिकम् ॥५॥ यस्मिन्निति । यस्मिन् विषये । हरीत्यविभक्तिकनिर्देशः । हरीणामित्यर्थः । कृतांशानि कृतविभागानि । सन्ति वर्तयन्ति । जीवनं कुर्वन्ति सोऽयं दिशान्तं दिष्टस्य देवकल्पितकालस्य अन्तं समाप्तिम् । 'कालो दिष्टोऽप्यनेहापि"इत्यमरः। बहून् स्वजनान् जीवयित्वा गतः स्वसुकृत 7 फलं प्राप्तुं गतः । अतः स न शोच्य इति भावः ॥ ६॥ यदिति । न्यायदृष्टार्थः शास्त्रदृष्टतत्त्वार्थः । साम दुःखितानां स्वजनानां सान्त्वनम् । दानम् । सुखदुःखं प्रेत्य अव्ययः अवाप्नोत्येवोत योजना ॥ टी-आश्वासनपकारमाह-गुणदोषतमिति । सुकृतदुष्कृतफलं सर्वथा सर्वैरनुभाब्यमित्यर्थः ॥ २ ॥ शोच्येति । दीनमित्यत्रापि कमिति सम्बध्यते । अनुशोकः अनुबन्धशोकः । सर्वप्राणिशरीराणामनित्यतया सर्वेषां शोच्यत्वेन न कुत्रापि शोकः कार्य इत्याह न शोच्यति ॥ ३ ॥ अङ्गद स्त्विति । आयत्याम् उत्तरकाले । विधेयानि कर्तव्यानि । समर्थानि समयोजकानि । अस्य अङ्गदस्य ॥ ४ || पण्डिते इति सम्बुद्धचन्तमेतत् । शुभम् ओर्व दैहिक हि कर्तव्यम् । पेहलौकिक रोदनादिकं न कर्तव्यम् । यस्मिन् वर्तयन्ति जीवनं कुर्वन्ति । कृतांशानि कृतविभागानि । दिष्टान्तं परिकल्पितकालान्तम्, मरणमित्यर्थः ॥ ५॥ ६ ॥ न्यायदृष्टार्थः न्यायेन नीतिमार्गेण दृष्टार्थः दृष्टप्रयोजन इत्यर्थः । धर्मजिता वशीकृतधर्माणां भूमि स्थानम् ॥ ७ ॥
For Private And Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभीष्टार्थदानम् । क्षमा तत्कृतापराधसनम् । एतासु परः सक्तः अयम् । धर्मजितां स्वाधीनधर्माधर्मकाणाम् । भूमिं लोकम् । यत् यस्मात् गतः । तस्मान्नैनं शोचितुमईसि ॥ ७ ॥ सर्व इति । हरीणाम् ऋक्षाणां च । राज्यं त्वत्सनाथं त्वया सनाथम् ॥ ८ ॥ रामानु० - हर्तृक्षपतिराज्यं चेति पाठः । अन्यथा वक्ष्यमाणाङ्गदाभिषेकवचनविरोधः स्यात् ॥ ८ ॥ ताविमाविति । ताविमौ शोकसन्तापौ शोकतत्ततापौ । शनैः क्रमेण प्रेरय निवर्तय । भर्तृमरणशोकस्य । सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः । इदं हर्यक्षराज्यं च त्वत्सनाथमनिन्दिते ॥८॥ ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि । त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ९ ॥ सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्र तम् । राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः ॥ १० ॥ संस्कार्यो हरिराजश्च अङ्गश्चाभिषिच्यताम् । सिंहा सनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ११ ॥ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता । अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥ १२ ॥ अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् । हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ १३ ॥ न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा । पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ १४ ॥ सद्यो दुस्त्यजत्वादिति भावः ॥ ९ ॥ रामानु० - ताविमौ शोकसन्ताप शनैः मेरय भामिनीति पाठः । प्रेरय निवर्तय । त्वयेति । अङ्गदाभिषेचनं तारादुःखशान्तये दर्शितम् ॥ ९ ॥ संततिश्वेति । संततिश्व यथा दृष्टा यत्प्रयोजनकः सन्तानो लब्धः । साम्प्रतम् इदानीम् । यच्च कृत्यं कर्तुं योग्यं तत्सर्वं राज्ञः क्रियताम् । एष निश्चयोऽस्य कालस्य योग्य इति शेषः । नतु शोक इति भावः । पुत्रोत्पादनफलमौर्ध्वदेहिकं क्रियतामित्यर्थः ॥ १० ॥ उक्तमर्थ वाचा दर्शयति-संस्कार्य इति । शान्ति दुःखशमम् ॥ ११ ॥ १२ ॥ अङ्गदेति । अङ्गदप्रतिरूपाणाम् अङ्गदतुल्यानां पुत्राणां सत्पुत्राणां शतम् एकतः एकत्र एकतुलाया मस्तु । हतस्याप्यस्य गात्रसंश्लेषणं गाढालिङ्गनम् एकतोऽस्तु । तयोर्मध्ये भर्तृसंश्लेषणमेव वरमित्यर्थः ॥ १३ ॥ संस्कार्य इत्यस्योत्तरमाह-न चेति त्वत्सनाथं त्वया सनाथम् ॥ ८ ॥ ताविमाविति । तौ इमौ हरिशार्दूलम् अङ्गदम् प्रेरय निवर्तय । दुःखादिति शेषः ॥ ९ ॥ सन्ततिश्च यथा दृष्टा यत्प्रयोजनसन्तानो |लब्ध इत्यर्थः । यत्कृत्यं साम्प्रतं योग्यम् तत्सर्वं राज्ञः क्रियताम् । एष निश्वयः कर्तव्यत्वेन विहितोयं निश्वयः । कालस्य वर्तमानस्य सम्बन्धीत्यर्थः ॥ १० ॥ सन्तति रित्याद्युक्तमेव स्पुटयति-संस्कार्य इति ॥ ११ ॥ पतिव्रताधर्ममनुसृत्याह-सा तस्येति ॥ १२ ॥ अङ्गदेति । पुत्राणामेकतश्शतम् एकं शतम्, भवत्विति शेषः । तदपेक्षया अस्य गात्रसंश्लेषणं वरमित्यर्थः ॥ १३ ॥ वानरराज्याङ्गदयारे नाथत्वात्त्वया स्थानव्यमित्यत आह-न चेति । कस्तर्हि नाथ इत्यत आह पितृव्य इति
For Private And Personal Use Only
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.को
वा.रा.भू.
स०२२
हरिराजस्य न प्रभवामि तस्य संस्कारकरणे न समर्थास्मि । अङ्गदस्य वा न प्रभवामि तस्य राज्याभिषेककरणे न प्रभवामीत्यर्थः ॥ १४ ॥ न हीति नास्थेया नादर्तव्या । न कर्तव्येत्यर्थः । पिता पितृव्यः ॥ १५॥ नहीति । परत्र परलोके । इह अस्मिन् लोके शवभिमुखतया हतः अभिमुखहतः स चासौवीरश्च तेन सेवितम् ॥ १६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्ड० एकविंशः सर्गः ॥२१॥
न ह्येषा बुद्धिरास्थेया हनुमन्नगदं प्रति । पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ १५॥ न हि मम हरि राजसंश्रयात् क्षमतरमस्ति परत्र चेह वा । अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ ६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकविंशः सर्गः ॥ २१ ॥
वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छसन् । आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥१॥ तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः। आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥२॥
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात् । कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ३ ॥ M एवममोधरामशराभिघातेन मोहसमाविष्टं वालिनं मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति देवात्किचित्समाश्वस्तो वाली कर्तव्यभागं निय
च्छति द्वाविशे-वीक्षमाण इत्यादि । मन्दासुः अल्पप्राणः॥१॥ रामानु-नन्वत्र वीक्षमाण इत्यादिना वालिनो जीवनं प्रतीयते । पूर्वसर्गे मरणोत्तरकालीनसंस्कारादि। विधानं हनुमता कथमृत्यत इति चेत् अमांघरामबाणाभिवातेन मोहममाविष्टं वालिनं मृतं निश्चित्य तथोक्तवानिति न दोषः ॥१॥ तमिति । आभाष्य सम्बोध्य ॥२॥ सुग्रीवेति । किल्बिषात् राज्यविवासनदारहरणरूपकिल्बिषादेतोः। मां दोपेण गन्तुं दोषसहितं ज्ञातुं नाईसि, किंतु भविष्येण भाविफलेन हेतुना जातेन बुद्धि । अनन्तरः प्रत्यासन्नः ॥ १४ ॥ एषा बुद्धिः अङ्गदाभिलषिका बुद्धिः नास्या न स्मरणीया । पिता सुग्रीवः ॥ १५ ॥ म्वनिश्चयं निगमयति-नहीति ॥ १६ ॥ इति श्रीमहेश्वरतीयविरचितार्या श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायामेकविंशः सर्गः ॥२१॥ वीक्षमाण इति । सर्वतो वीक्षमाण इत्यादिना वालि जीवस्य प्रतीयमानत्वेप्यमोघरामबाणघातेन मरणस्प निश्चितत्वात् पूर्वसर्गे 'संस्कार्यों हरिराजः' इति हनुमदुक्तेन दोषः ॥१॥ तमिति । आभाप्य सम्बोध्य ॥२॥ सुग्रीवेति । किल्बिषात् राज्यविवासनदारापहरणकिल्विषाद्धेतोः मां दोषेण गन्तुं दोषसहितं ज्ञातुं नाईसि, किन्तु भविष्येण भाविफलेन हेतुना जातेन र
॥६॥
For Private And Personal Use Only
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
मोहेन बलात्कृष्यमाणं मां गन्तुमर्हसि ॥ ३॥ युगपदिति । आवयोः प्रात्रोः भ्रातृयुक्त भ्रातृत्वप्रयुक्तम् । सौहार्द सुखं राज्यसुखं च । एतदुभयं देवेन । युगपन्न विहितम् । मन्ये ध्रुवम् । अव्ययमेतत् । तदिदं देवकृतं युगपदविधानम् । अन्यथा न हि अन्यप्रकारं न भवति हि ॥ ४॥ प्रतीति । प्रतिपद्य, पालयेति शेषः । यद्धा प्रतिपद्य प्राप्नुहि । इयन्नन्तोऽयम् । वैवस्वतक्षयं यमगृहम् ॥५॥जीवितमिति । अहितं यशः केनाप्यवध्यो वालीति प्रसिद्ध
युगपद्विहितं तात न मन्ये सुखमावयोः ।सौहार्द भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ ४ ॥ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् । मामप्यथैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥५॥ जीवितं च हि राज्यं च श्रियं च विपुला मिमाम् । प्रजहाम्येष वैतूर्णं महच्चागर्हितं यशः ॥६॥ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः । यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ॥ ७॥ सुखार्ह सुखसंवृद्धं बालमेनमबालिशम्। बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् । मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्॥८॥ मया हीनमहीनार्थ सर्वतः परिपालय । त्वमेवास्य हि दाता च परित्राता च सर्वतः । भयेष्वभयदश्चैव यथाऽहं प्लवगेश्वर ॥ ९॥ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः। रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥१०॥अनुरूपाणि कर्माणि विक्रम्य बलवान रणे । करिष्यत्येष तारेय
स्तरस्वी तरुणोऽङ्गदः ॥११॥ प्रायशः॥६॥ अस्यामवस्थायां चरमावस्थायां यद्चो वक्ष्यामि एतयद्यप्यसुकरं तथाप्यवश्यं कर्तुमर्हसि । मदुक्तरीत्या राजा भवेत्यर्थः ॥ ७॥ सुखाई। मिति । वयसा बालमप्यबालिश बालबुद्धिरहितम् ॥ ममेति । प्राणः प्राणेभ्यः । मम पुत्रं त्वम् औरसम् पुत्रमिव पश्येति संबन्धः ॥ ८॥ मयेत्यादि । अस्य अङ्गदस्य दाता, वस्त्राभरणादीनामिति शेषः । सर्वतः शत्रुभ्यः परित्राता । भयेष्वभयदः शत्रुपुत्रत्वेन स्थानानिष्कासनादिभयहेतुषु विषये बुद्धिमोहेन बलात्कृष्यमाणं मां ज्ञातुमर्हसीति सम्बन्धः ॥ ३ ॥ मन्य इत्येतदव्ययम् । यः आवयोः भ्रातृसौहार्द भ्रातृत्वप्रयुक्तं सुखं राज्यसुखं च तदुभयं देवेन युगपन्न विहितं मन्ये ध्रुवम्, तदिदं देवकृतं युगपदविधानम् अन्यथा नहि अन्यप्रकारं न भवति हीति ॥ ४ ॥ ५ ॥ जीवित मिति । अगर्हितं यशः वाली केनाप्य वध्योऽप्रधृप्यश्चेति प्रसिद्धं यशः॥६॥७॥ टी-अबालिशं विवेकिनम् । प्राणः प्राणेन्यः ॥ ८॥ सर्वतः सर्वेपर्येषु । अहीनार्थ परिपायक पूर्णकाम कुवित्यर्थः ॥ ९-११॥
For Private And Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www kabith org
Acharya Shri Kalassagarsun Gyanmandir
दा.रा.भ. १६३॥
अभयदः ॥ ९-११॥ सुषेणेति । अर्थसूक्ष्मविनिश्चये सूक्ष्मार्थविनिश्चये । औत्पातिक उत्पातविपयज्ञान च । परिनिष्ठिता सनातनिष्ठा । समथेति Mटी.के.को. यावत् ॥ १२ ॥ यदिति । न परिवर्तते न भवतीत्यर्थः ॥१३॥ राघवस्य चेति । विमानितः, राघव इति शेपः ॥१४॥ इमामिति । संप्रजह्यान्मृते मयि मृते। सति श्रीरिमां काञ्चनी मालां संप्रजह्यात् । ततः पूर्वमेव मयि जीवति गृहाणेति भावः ॥ १५॥ रामानु-संघजह्याः संप्रजाहि । शनिति शेषः ॥ १५ ॥ इतीति ।।
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये। औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ १२॥ यदेषा साध्विति ब्रूयात कार्य तन्मुक्तसंशयम् । नहि तारामतं किंचिदन्यथा परिवर्तते ॥ १३॥ राघवस्य च ते कार्य कर्तव्यमविशङ्कया। स्याधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ १४ ॥ इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् । उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि ॥ १५॥ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौदात् । हर्ष त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥१६॥ तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः। जग्राह सोऽभ्यनुज्ञातो माला तां चैव काञ्चनीम् ॥१७॥ तां माला काञ्चनीं दत्त्वा वाली दृष्ट्वाऽऽत्मजं स्थितम् । संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत्
॥ १८ ॥ देशकाली भजस्वाद्य क्षममाणः प्रियाप्रिये । सुखदुःखसहः काले सुग्रीववशगो भव ॥ १९॥ दीनः अभूदिति शेपः । ग्रहग्रस्तः राहुग्रस्तः ॥१६॥ तदिति । तत्तदनन्तरम् । शान्तः त्यक्तवैरः ॥१७॥ तामिति । प्रेत्यभावाय मरणाय । संसिद्धः कृत निश्चयः ॥१८॥ अद्य मत्प्रयाणानन्तरम् । देशकालो भजस्व । गत्यर्था ज्ञानार्थाः । देशकालो जानीहि। अस्मिन् देशे अस्मिन् काले च एवं वर्तितव्यम् । सुषेणेति । अर्धसूक्ष्माविनिश्चये दुर्जयकार्यनिश्चय इत्यर्थः । औत्पातिके उत्पातोद्भवज्ञान इत्यर्थः । सर्वतः परिनिष्ठिता सर्वत्र चतुरेत्यर्थः ॥ टी०- ननु समुद्रसज्ञातायास्तारा यास्सुपेणदुहितृत्व कथमिति चेत् १ सत्र क्षीराब्धिमधनसमपोपन्नां तारां दृष्ट्वा सुषेणो वार्म करमग्रहीन बाली तु तान्या दक्षिण करमगृह्मान् । नदा अन्योन्य विवाद सति देवः सुषेणदुहितुत्वं तारायाः वालिनो| जायात्वं च निश्चितम् । तदुक्तं स्कान्दे-"देवः सुषेणकलहे पुत्रौति प्रतिपादिता । सुषेणो दुहितुस्तस्याः स्वयंरमक पयत् । इत्थमृदा कपीन्द्रेग तारा सर्वाङ्गसुन्दरी । सुग्रीवमेकदा रात्री रूपसादृश्यमोहिता ।। प्रार्थयामास कामार्ता स्त रतिक्ती प्रभुम् । न मपाऽयोनिजाताया गमन लोकगार्हतम् ॥ " इनि || अत पुत्र यदेवेति ॥ १२-१५॥ इत्येवमिति । दीनः अभूदिति शेषः ॥ १५ ॥ तदिति तत् तदनन्तरम् । शान्तः त्यक्तवैरः ॥ १७ ॥ प्रेत्यभावाय संसिद्धः निश्चिनमरण इत्यर्थः॥ १८॥ प्रियाप्रियो अनुकूलप्रतिकूलण्यापारी ॥१९॥२०॥
For Private And Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
Mएवं न वर्तितव्यमिति विवेचयेत्यर्थः । प्रियाप्रिये क्षममाणः। प्रभोः प्रियवचनवदप्रियवचनमपि सोढव्यमित्यर्थः । काले सुखदुःखसहः । दुःखकाले सुखं | सुखकाले दुःखं च सहमान इत्यर्थः । सुग्रीववशगो भव सुग्रीवपरतन्त्रो भव ॥ १९॥२०॥ मास्येति । अस्य सुग्रीवस्यामित्रैर्गतं प्राप्तं पुरुष मा गच्छेः । अस्य शत्रुमित्रं न भजेरित्यर्थः । शत्रुभिः सह च मा गच्छेः ॥२१॥ न चेति । अतिप्रणयः अतिनेहः, अप्रणयः नेहाभावश्च । अन्तरदृम्भव मध्यमभाव)
यथा हि त्वं महाबाहो लालितः सततं मया। न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥२०॥ मास्यामिर्गतं गच्छा शत्रुभिररिंदम।भर्तुरर्थपरो दान्तःसुग्रीववशगोभव ॥२३॥ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते। उभयं हि महान् दोषस्तस्मादन्तरदृट्भव ॥ २२॥ इत्युक्त्वाऽथ विवृत्ताक्षः शरसंपीडितो भृशम्। विवृतैर्दशनीमै बभूवोत्क्रान्तजीवितः ॥ २३ ॥ ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः। परिदेवयमानास्ते सर्व प्लवगपुङ्गवाः ॥ २४॥ किष्किन्धा ह्यद्य शुन्याऽसीत्स्वगते वानराधिपे । उद्यानानि च शून्यानि पर्वताः काननानि च ।हते प्लवग शार्दूले निष्प्रभा वानराः कृताः ॥ २५ ॥ यस्य वेगेन महता काननानि वनानि च । पुष्पौघेणानुबध्यन्ते
करिष्यति तदद्य कः ॥२६॥ मवलम्बस्वेत्यर्थः ॥ २२॥ इतीति । विवृत्ताक्षः भ्रामितनेत्रः। विवृतैः प्रकाशितैः, अत एव भीमः । दशनैः दन्तैरुप लक्षितः । उत्क्रान्तजीवितः उद्गतप्राणः॥२३॥ तत इति । परिदेवयमानाः रुदन्त इत्यर्थः । पूवगपुङ्गवाः बलेन श्रेष्ठाः । पुनश्च हरियूथपाः यूथस्य नियोंढारः । वानराः वानर जातयः ॥२४॥ परिदेवनमेवाह-किष्किन्धेत्यादिना । शून्या शुन्यप्राया ॥ २५ ॥ यस्येति । वेगेन पराक्रमेण । काननानि अरण्यानि । वनानि जलानि, सरांसीत्यर्थः । पुष्पौषेण अनुबध्यन्ते सम्बध्यन्ते, सदा पुष्पितानि भवन्तीत्यर्थः । तत्पुष्पानुबन्धनम् । अद्य तु वालिमरणानन्तरकाले । अस्य सुग्रीवस्य अमित्रैर्गतं संसृष्टं पुरुष मा गच्छ, शत्रुभिश्च सह मा गच्छ । अस्य अमित्रानमित्रसम्बन्धिनश्च वर्जयेत्यर्थः॥२१॥ न चेति । अन्तरहरभव मध्यमभाव मवलम्बस्वेत्यर्थः । यद्वा उपदेश्य रहस्यमाह न चेति । अवसरज्ञानपुररसरं मध्यमभावमवलम्बस्वेत्यर्थः॥२२-२५॥ यस्येति । यस्य महता वेगेन काननानि निविदा परण्यानि, वनानि विरलारण्यानि पुष्पौधैः सह अनुबध्यन्ते अनुबद्धानि क्रियन्ते, तदद्य का करिष्यति ? लघुतरपुष्पौधेस्सह गुरुतरारण्यवनानां स्वानुगमन
For Private And Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
बा.रा.भू.
यदा बनानि क्षुद्रारण्यानि । यस्मिन् वालिनि गच्छति सति तदूरुवेगेनाविशेषेण सर्वाणि वनानि पुष्पैः सहानगच्छन्तीत्यर्थः ॥ २६ ॥ येनेति ।.टी.कि.कां. गोलभस्य गोलभाख्यस्य । उपशाम्यति उपाशाम्यत् । भूते लट् । दंष्ट्राकरालवान् करालदंष्ट्रावान् । परनिपातः ॥२७-२९१ रामानु०-दंष्ट्राकरालवान् । स.२३ भावप्रधानो निर्देशः । दंष्ट्राभ्यां करालवान् ॥ २७.२९ ॥ हत इति । शर्म सुखम् । सिंहयुत इति । सिंहस्थानीयो रामः ॥ ३० ॥ ततस्विति । व्यसनाणव
येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः । गोलभस्य महाबाहोर्दश वर्षाणि पञ्चच ॥ २७॥ नैव रात्रौ न दिवसे तयुद्धमुपशाम्यति । ततस्तु षोडशे वर्षे गोलभो विनिपातितः ॥२८॥ हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकराल वान् । सर्वाभयकरोऽस्मार्क कथमेष निपातितः ॥ २९ ॥ हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे । वनेचराः सिंहयुते महावने यथा हि गावो निहते गांपतौ ॥३०॥ ततस्तु तारा व्यसनार्णवाप्लुतामृतस्य भर्तुर्वदनं समीक्ष्य सा। जगाम भूमि परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता॥३१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥ २२॥
ततः समुपजिघन्ती कपिराजस्य तन्मुखम् । पतिं लोकाच्युतं तारा मृतं वचनमब्रवीत् ॥३॥
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम । उपलोपचिते वीर सुदुःखे वसुधातले ॥२॥ आप्लुता मग्नेति यावत् ॥ ३१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वाविंशः सर्गः ॥२२॥ VI अथ मरणानन्तरं ताराविलापत्रयोविंशे-ततः समुपजिघन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकारच्युतम् । स्वर्गतमित्यर्थः॥॥ शेष इति । दुःख. मिदानी को वा करिष्यतीत्यर्थः ॥ २६ ॥ गोलभस्य गोलभाख्यस्य । उपशाम्यति । भूते लट् ॥ २७ ॥ षोडशे षोडशतमे ॥ २८ ॥ तं हत्वेति । दंष्ट्राकरालवान करालदयावानित्यर्थः ।। २९-३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ २२ ॥ तत || इति । लोकाच्च्युतम् अस्माल्लोकाद्विवश्य लोकान्तरं प्राप्तमित्यर्थः । बन्धुजनाद्वियुक्तमिति वा ॥१॥शेष इति । दुःखं यथा तथा सुदुःखे सुतरां दुःखकरे ॥२॥३॥ | स०-आवने सम्परक्षके । नन्यादित्वाल्ल्युः । वालिनि हते सति अचराः जडप्रायास्सन्तः शर्म न लेमिरे । द्वितीपवनेचरशब्दो वानरपरः । गर्वापती गोपाले । अजुक्समासवादा पनिारयाख्यात इत्यादि रीत्या वा साधुरयं शब्दः ॥ ३० ॥ स-लोकात् देहात च्युतम् ॥ लोकश्रुतेति पाठे-भुता प्रसिद्धयर्थः ॥ १॥ वि०-उपलैः पाषाणः उपचिते व्यासे । सुदुःखे सुतरां दुःखकरे ॥ २ ॥
23
LAT
For Private And Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मित्येतत् क्रियाविशेषणम् । सुदुःखे सुतरां दुःखकरे ॥ २ ॥३॥ सुग्रीवस्येति । त्वं सुग्रीवस्य त्वत्तो बहुशः कान्दिशीकस्य वशं प्राप्तः । सुग्रीव एव विक्रान्त इत्येषः विधिः देवव्यापारः। अहो आश्चर्यकरो भवति ॥ ४ ॥ऋक्षवानरेति । कृच्छं दुःखम् ॥५॥ इदमिति । युधि इतो यत्र शेषे । पुरा त्वया निहता रिपवो यत्र शायिताः तदिदं वीरशयनमित्यन्वयः । युद्धपरायणस्य तव युद्धेनैव मरणं प्राप्तं खल्विति भावः ॥ ६ ॥ विशुद्धसत्त्वाभि
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव । शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ ३ ॥ सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो । सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥ ४॥ ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते। एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः। मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥५॥ इदं तदीरशयनं यत्र शेषे हतो युधि । शायिता निहता यत्र त्वयैव रिपवः पुरा ॥६॥ विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय। मामनाथां विहायैकां गतस्त्वमसिमानद ॥ ७॥ शूराय न प्रदातव्या कन्या खलु विपश्चिता । शूरभार्यां हां पश्य सद्यो मां विधवां कृताम्॥८॥ अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः। अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ॥९॥ अश्मसारमयं नूनमिदं मे हृदयं दृढम् । भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ॥ १० ॥
सुहृच्चैव हि भर्ताच प्रकृत्या मम च प्रियः । आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ ११ ॥ जनेति । कूटयुद्धाभावाद्विशुद्धबल । सत्कुलप्रसूतत्वाद्विशुद्धकुल ॥ ७ ॥ रामानु०-प्रिययुद्ध युदपरायण ॥ ७ ॥ शुरायेति । अप्रदातव्यत्वे हेतुमाह शूरभार्यामिति ॥ ८॥ अवभग्नश्चेति । गतिः पतिशुश्रूषेत्यर्थः । यदा गम्यत इति गतिः, सुखमित्यर्थः ॥ ९॥ अश्मसारेति । अश्मसारमयत्वे हेतुः
दृढमिति ॥ १०॥ हृदयभेदने हेतुमाह-सुहृदिति । पञ्चत्वं मरणम् ॥११॥१२॥ पाटी-सुग्रीव एव विक्रान्तो भवतीति यत् एष विधिरहो हत्यन्वषः ॥ ४ ॥ ५ ॥ इदमिति । युधि हतो यत्र शेषे, पुरा त्वया निहता रिपवो यत्र शापिताः तदिदं वीरशयनमिति
योजना । पुद्धपरायणस्य तव युद्धेनेव मरणं प्राप्तमिति भावः ॥ ६-८॥ अवभग्न इति । शाश्वती गतिः, गम्यत इति गतिरिति व्युत्पत्त्या प्राप्यभूतपतिशुश्रूषो। पाण्यते । मानः त्वत्कलबमहमित्येवंरूपः ॥ ९॥१०॥ हृदयभेदने हेतुमाह-सुहदिति ॥ ११ ॥
For Private And Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू.
स्वगात्रेति । कृमः इन्द्रगोपस्य राग इव रागो यस्मिन् स किमिरागः परिस्तोमः आस्तरणं यस्मिन् स तथा ॥१३॥१४॥१५॥शरेणेति । वार्यामि। वारितास्मीत्यर्थः ॥१६॥ उद्वति । उदबई उद्धृतवान् । नीलः सुग्रीवसेनापतिः॥१७॥ तस्यति । निष्कृष्यमाणस्य तस्य द्युतिः । अस्तमस्तकसंरुद्धः स.२३ अस्तादिशिखरनिरुद्धः । दिनकरादुद्ग्छन् रश्मिरिव बभौ । पूर्वश्लोकोक्तसर्पसाम्यापेक्षया चशब्दः ॥ १८॥ पेतुरिति । व्रणेभ्यः इति बहुवचनं पाशा पतिहीना तु या नारी कामं भवतु पुत्रिणी। धनधान्यैः सुपर्णापि विधवेत्युच्यते जनैः ॥ १२॥ स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले। कृमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ १३॥ रेणुशोणितसंवीतं गात्रं तव समन्ततः । परि रब्धं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ १४ ॥ कृतकृत्योऽद्य सुग्रीवो वरेऽस्मिन्नतिदारुणे । यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ १५ ॥ शरेण हृदि लग्नेन गात्रसंस्पर्शने तव । वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ॥१६॥ उदबह शरं नीलस्तस्य गात्रगतं तदा। गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ॥ १७॥ तस्य निष्कृष्य माणस्य बाणस्य च बभौ द्युतिः। अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥१८॥ पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः। ताम्रगैरिकसंप्टक्ता धारा इव धराधरात् ॥१९॥अवकीर्ण विमार्जन्ती भर्तारं रणरेणुना। आस्त्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ॥२०॥ रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् । उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ॥२३॥ धिकरणन्यायेनावयवबहुत्वात्। यद्वा शिलापादपप्रहारकृतवणानि एतावत्पर्यन्तं शोणितनिर्गमशून्यतया स्थितानि इदानीं शरत्र माच्छोणितनिर्गमकाले । पतिरहितपि पुत्रिण्या त्वया एतादृशशोको न कार्य इत्यत आह-पतिहीनेति॥१२॥ कृमिरागो लाक्षारजितः परिस्तोमः कुथो पस्मिन् तत्तथा। "किभिरागं वदन्त्यार्या । लाक्षिकं प्रियदर्शनम्" इत्युत्पलमाला । यद्वा कृमः इन्द्रगोपस्य राग इव रागो यस्य सः कृमिरागः, परिस्तोमो यस्मिन शयने तत्तथा ॥ १३ ॥ १४ ॥ यस्य सुग्री ॥६५॥ वस्य । अस्मिन्नतिदारुणे वैरे सति, वालिना सहेति शेषः । रामविमुक्तेनैकेषुणा भयं हृतं सः अद्य कृतकृत्य इति योजना ॥ १५ ॥ त्वयि पञ्चत्वमागते सति त्वा निरीक्षन्त्यहम् तब संस्पर्शने विषये इदि लग्नेन शरेण वार्यामि बारितास्मीत्यन्वयः ॥ १५ ॥१७॥ तस्येति । निष्कृष्यमाणस्य तस्य बाणस्य द्युतिः, अस्तमस्तक संरुद्धः अस्तादिशिखरसंरुद्धो दिनकरादुद्गच्छन् रश्मिरिष बभौ ॥ १८ ॥ पेतुरिति । शरपादपशिलाजनितव्रणापेक्षया व्रणेभ्य इति बहुवचनप्रयोगः ॥१९-२२॥
For Private And Personal Use Only
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्वेभ्योपि शोणितानि सुवुरित्यर्थः । इदानीं रुधिरनिर्गमादेतावत्पर्यन्तं सर्वात्मना प्राणो न गत इति गम्यते ॥ १९-२१ ॥ अवस्थामिति । पापकर्मणा पापरूपकर्मणा सम्प्रसक्तस्येति सम्बन्धः ॥ २२-२४ ॥ अभिवादयमानमिति । त्वामभिवादयमानमित्यन्वयः ॥ २५ ॥ २६ ॥ | रामानु० - अभिवादयमानं त्वामिति पाठ: । अत्र उवाच तारेत्यनुषज्यते । सिंहेन निहतमिति पाठः ॥ २५ ॥ २६ ॥ इवेति । रामप्रहरणाम्भस्येवावभृथ इति व्यस्त
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् । सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ॥ २२ ॥ बालसूर्योदयतनुं प्रयान्तं यमसादनम् । अभिवादय राजानं पितरं पुत्र मानदम् ॥ २३ ॥ एवमुक्तः समुत्थाय जग्राह चरणौ पितुः । भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ॥ २४ ॥ अभिवाद्यमानं त्वामङ्गदं त्वं यथा पुरा । दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ २५ ॥ अहं पुत्रसहाया त्वामुपासे गतचेतसम् । सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ॥ २६ ॥ इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि । अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ २७ ॥ या दत्ता देवराजेन तव तुष्टेन संयुगे । शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ २८ ॥ राजश्रीनं जहाति गतासुमपि मानद । सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ २९ ॥ न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता विनिवारणे तव । हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ ३० ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥
Acharya Shri Kailassagarsun Gyanmandir
| रूपकम् ॥ २७ ॥ २८ ॥ राजश्रीरिति । शैलराजं मेरुम् । आवर्तमानस्य अस्तं गच्छत इत्यर्थः ॥ २९ ॥ न म इति । पथ्यं हितं वचः । न कृतं नानुष्टितम् ॥ ३० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥
अवस्थामिति । पापकर्मणा पापरूपकर्मणा । सम्प्रसक्तस्य प्राप्तस्य वैरस्यान्तो गतः वैरं समाप्तमित्यर्थः ॥ २२-२८ ॥ राजश्रीरिति । शैलराजं मेरुम् । आवर्तमानस्य प्रदक्षिणं कुर्वतः । अवर्तमानस्य इति च छेदः । अदृश्यस्येत्यर्थः ॥ २९ ॥ ३०॥ इति श्रीमहे० श्रीरामायणतस्व० किष्किन्धाकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २३ ॥
For Private And Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥६६॥
अथ ताराप्रलापश्रवणदुःखितसुग्रीवनिर्वेदप्रदर्शनपूर्वकं ताराया रामे प्रतिपत्तिं दर्शयति चतुर्विशे-तामित्यादि । अश्रुवेगेन च दुरासदेन दुष्पापेण टी.कि.का. शोकमहार्णवेन च अभिप्लुतां व्याप्तां तां तारां पश्यन् । तेन भ्रातुर्वधेन च । तेपे दुःखितोऽभूत् ॥१॥स इति । मुखेन उपलक्षितः सः। वीक्ष्य, स. २४ तारामिति शेषः ॥२॥ स तमिति । उदात्तं श्रेष्ठम् । लक्षणेन सुलक्षणेन लक्षिताङ्गम् ॥३॥ यथेति । यथाप्रतिज्ञातं प्रतिज्ञातमनतिक्रम्य । दृष्ट ।
तां चाश्रुवेगेन दुरासदेन त्वभिप्लुतां शोकमहार्णवेन । पश्यंस्तदा वाल्यनुजस्तरस्वी भ्रातुर्वधेनाप्रतिमेन तेपे ॥१॥ स बाष्पपूर्णेन मुखेन वीक्ष्य क्षणेन निर्विण्णमना मनस्वी । जगाम रामस्य शनैः समीपं भृत्यैर्वृतः सम्परिदूयमानः ॥२॥स तं समासाद्य गृहीतचापमुदात्तमाशीविषतुल्यबाणम्। यशस्विनं लक्षणलक्षिताङ्गमवस्थितं राघवमित्युवाच ॥३॥ यथाप्रतिज्ञातमिदं नरेन्द्र कृतं त्वया दृष्टफलं च कर्म । ममाद्य भोगेषु नरेन्द्रपुत्र मनो निवृत्तं सह जीवि तेन अस्यां महिष्यां तु भृशं रुदन्त्यां पुरे च विक्रोशति दुःखतप्ते। हतेऽग्रजेसंशयितेऽङ्गदे च नराम राज्ये रमते मना मे ॥५॥ क्रोधादमर्षादतिविप्रधर्षात् भ्रातुर्वधो मेऽनुमतः पुरस्तात् । हते त्विदानी हरियूथपेऽस्मिन् सुतीव्रमिक्ष्वाकुकुमार तप्स्ये ॥६॥ श्रेयोऽद्य मन्ये मम शैलमुख्ये तस्मिन्निवासश्चिरमृश्यमूके । यथा तथा
वर्तयतः स्ववृत्त्या नेमं निहत्य त्रिदिवस्य लाभः॥७॥ फलं दृष्टराज्यफलकम् । कर्म त्वया कृतम् । जीवितेन सह स्थितेषु भोगेषु जीविते भोगेषु च । मनो निवृत्तमित्यर्थः ॥ ४॥ अस्यामिति । पुरे । पुरस्थजने । संशयिते पितृमरणदुःखेन जीवति वा न वेति संशयविषयीभूते सति । राज्ये मनः न रमते रतिं न प्रानोति ॥५॥ क्रोधादिति ।। क्रोधान्निनिमित्तनिर्वासनकृतात् । अमर्षात्परुषभाषणाक्षमया। अतिविप्रधर्षात् अत्यन्तमाक्रमणाच॥६॥श्रेय इति । यथा तथा कथंचित् । स्ववृत्त्या ॥१॥ स इति । बाष्पपूर्णेन मुखेन उपलक्षिताम्, तारामिति शेषः ॥२॥३॥ यथेति । दृष्टफलं दृष्टराज्यफलं कर्म कृतम् ॥ टी-इदं वालियरूपं कर्म यथा प्रतिज्ञातं तथैव कृतम, तर्हि तथैव राज्यमनुभूयतामित्याशङ्कपा-ममायेति ॥ ४ ॥ अस्यामिति । संशयिते पितुर्मरणदुःखेन जीवति वा नवेति संशयविषयभूते ।टी-मनो न रमत इत्यन्वयः । ॥५॥ तहि वालिवधप्रयत्नः किम कृत इत्याह-कोषादिति । पुरस्तात् आदौ । अतिविप्रध/त् आयन्ततिरस्कारातन्निमित्तात् अमर्धात् असहनात् तदुत्पनात्कोधात् मनःप्रज्वलनात् भातुर्वधो मेऽनुमत इत्पन्वयः । दानी तु सुतीमम अत्यन्तम् । तस्ये, परस्य मरणान्तत्वादिति भावः ॥ ॥ स्ववृत्या वानरजास्युचितपा । इमं मालिनं गत्वा || ७ ॥
For Private And Personal Use Only
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वानरजात्युचितवृत्त्या । तस्मिन् शैलमुख्य ऋश्यमूके निवासः श्रेयस्करः। इमं वालिनं निहत्य त्रिदिवस्य स्वर्गस्य लाभोऽपि न श्रेय इत्यर्थः ॥७॥ न त्वामिति । महात्मा महास्वभावः । मतिमान् कर्तव्याकर्तव्यविवेकशीलः । अयं वाली । त्वां न जिघांसामि न मारयितुमिच्छामि । चर यथेष्टं । गच्छेति मामुवाचेति यत् तद्वचः तस्यैव अनुरूपं सदृशम् तदुद्धिशीलतुल्यम् । इदं भ्रातृवधरूपं कर्म तु मे दुरात्मनो दुर्मतेरनुरूपम् ।। ८॥भातेति ।
न त्वां जिघांसामि चरेति यन्मामयं महात्मा मतिमानुवाच । तस्यैव तद्रामवचोऽनुरूपमिदं पुनः कर्म च मेऽनुरूपम् ॥ ८॥ भ्राता कथं नाम महागुणस्य भ्रातुर्वधं राघव रोचयेत् । राज्यस्य दुःखस्य च वीर सारं न चिन्तयन् काम पुरस्कृतः सन् ॥९॥ वधो हि मे मतो नासीत्स्वमाहात्म्याव्यतिक्रमात् । ममासीद बुद्धिदौरात्म्यात्प्राणहारी व्यति क्रमः ॥१०॥द्रुमशाखावभग्नोऽहं मुहूर्त परिनिष्टनन् । सान्त्वयित्वा त्वनेनोक्तो न पुनः कर्तुमर्हसि ॥११॥ भ्रातृत्व मार्यभावश्च धर्मश्चानेन रक्षितः । मया क्रोधश्च कामश्च कपित्वं च प्रदर्शितम् ॥ १२॥ अचिन्तनीयं परिवर्जनीय
मनीप्सनीयं स्वनवेक्षणीयम् । प्राप्तोस्मि पाप्मानमिमं नरेन्द्र भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः॥ १३ ॥ राज्यस्य भ्रातृवधसाध्यस्य । दुःखस्य वधानन्तरभाविदुःखस्य च । सारम् उत्कर्षम् । न चिन्तयन् । उभयोस्तारतम्यमचिन्तयनित्यर्थः ॥९॥ महात्मेन्युक्तं विशदयति-वध इति । अस्य वालिनः । स्वमाहात्म्यस्य स्वमहत्त्वस्य अव्यतिक्रमात् अनतिक्रमणात् । मे वधः मनिधनं मतो नासीत् । मम तु बुद्धिदौरात्म्यात् बुद्धेदुःस्वभावात् । प्राणहारी भ्रातृवधकारी । व्यतिक्रमः अमर्यादा आसीत् ॥१०॥मतो नासीदित्युक्तं विशदयतिद्रुमेति । परिनिष्टनन् आर्तवं कुर्वन् । न पुनः कर्तुमर्हसि, युद्धमिति शेषः । अत्रेतिकरणं द्रष्टव्यम् ॥११॥ १२॥अचिन्तनीयमिति । अचिन्तनीयम् वालिनं प्रशंसना-मान निन्दनि-न त्वामिति । इदं कर्म भ्रातृहननरूपं कर्म ॥ ८॥ भ्रातेति । राज्यस्य दुःखस्य च सारं न चिन्तयन् भ्रातृवधात प्राप्तस्य राज्यस्य भ्रातृवधजनित अस्वस्य चोत्कर्ष न चिन्तयन्, उभयोस्तारतम्यं न चिन्तयन्नित्यर्थः ॥९॥ मे मम । वधः मतः सम्मतः नासीत, वालिन इति शेषः । स्वमाहात्म्याव्यतिक्रमात स्वमाहात्म्यानुल्लङ्गनात । मम बुद्धिदौरात्म्यात बुद्धिमोहात । प्राणहानिध्यतिक्रमः वालिवधरूपः अन्यायः आसीदित्यर्थः ॥१०॥ द्रुमेति । परिनिष्टनन् आतत्वं मुचन्नई न पुनः कर्तुमर्हसीत्यनेन वालिना उक्त इति सम्बन्धः ॥ ११ ॥ १२ ॥ अचिन्तनीयमिति । अचिन्तनीयं पापचित्तेरपि चिन्तयितुमयोग्यम् । परिषर्जनीयं
For Private And Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भ.
अपरिच्छेद्यमित्यर्थः। परिवर्जनीयं साधुभिस्त्यक्तव्यम् । अनीप्सनीयम् अनभिलषणीयम् । कदाचिदपि इच्छाया अयोग्यमित्यर्थः । स्वनवेक्षणीय टी.कि.का. सुतरामदर्शनीयम्, जुगुप्सितमित्यर्थः । त्वष्टुः पुत्रः त्वाष्टः विश्वरूपः । तं हत्वा इन्द्रो महान्तं पाप्मानमगमदिति कथा ॥१३॥ पाप्मानमिति । इन्द्रस्य स. २४ परमैश्वर्यसंपन्नस्य पाप्मानं मह्यादयः ऊपरफेननिर्यासऋतुरूपेण जगृहुः। खातपूरणादिवरप्रदत्त्वात् । मम तु शाखामृगस्य कस्याप्यनुपकारकस्य। पाप्मानं
पाप्मानमिन्द्रस्य मही जलं च वृक्षाश्च कामं जगृहुः स्त्रियश्च । को नाम पाप्मानमिमं क्षमेत शाखामृगस्य प्रतिपत्त मिच्छन् ॥ १४॥ नार्हामि संमानमिमं प्रजानां न यौवराज्यं कुत एव राज्यम् । अधर्मयुक्तं कुलनाशयुक्तमेवंविध राघव कर्म कृत्वा ॥१५॥ पापस्य कतास्मि विगर्हितस्य क्षुद्रस्य लोकापकृतस्य चैव । शोको महान् मामभिवर्तते ऽयं वृष्टेर्यथा निम्नमिवाम्बुवेगः ॥ १६॥
1498 प्रतिपत्तुं किंचिद्वरम् प्राप्तुमिच्छन् को नाम क्षमत, ग्रहीतुमिति शेषः। यद्यपि विश्वरूपाख्यायिकायां त्वादशिरस्त्रयच्छेदकृतब्रह्महत्यात्रितयं पृथिवीवन स्पतिस्त्रिय एव जगृहुरित्युक्तम् । तथापि शाखान्तरानुरोधेन जलेनापि कश्चिदंशो गृहीत इत्यवगन्तव्यम् ॥१४॥ नार्हामीति । कुलनाशयुक्तम् । कुलनाश फलकम्, वालिविनाशेनाङ्गदादेरजीवनादिति भावः। एवंविधं भ्रातृवधरूपं कर्म कृत्वा । प्रजानां संमानं प्रजाकर्तृकराजसंमानम् । नार्हामि । अत एव यौव राज्यमेव नाहामि, कुतो महाराज्यामिति भावः ॥१५॥ पापस्येति । क्षुद्रस्य दुष्टस्य । विगर्हितस्य विशेषेण शिष्टनिन्दितस्य । लोकापकृतस्य सर्वलोके स्त्यक्तस्य पापस्य कर्तास्मि । एतादृशपापस्योत्तरपापहेतुत्वज्ञापनाय तृच्प्रत्ययः। वृष्टेरुत्पन्नोऽम्बुवेगो यथा तादृशशोको मां निम्नमिवाभिवर्तते । उभय वाप्युपमावाचकप्रयोगो महाकविनिबन्धनेष्वस्त्येव ॥ १६॥ शपापकारिभिरपि दूरतस्त्याज्यम् । अनीप्सनीयं पापरुचिभिरप्यनाकांक्षितव्यम् । स्वनवेक्षणीयं पापदर्शिभिरपदर्शनीयम् । स्वाष्ट्रवधात् त्वष्ट्रपुत्रविश्वरूपवधात ॥६॥ ॥१३॥' प्रतिहर्तुमिच्छेत' इति पाठः । परिहर्तु को वा इच्छेद को वा सहेतेति सम्बन्धः ॥१४॥ नास्मीति । एवंविधं कर्म भ्रातृवधरूपं कृत्वा स्थितः, अहमिति ग शेषः । प्रजानां सम्मान प्रति नाहामि यौवराज्य प्रति नार्हामि, कुतो राज्यं प्रत्यर्हामीति योजना ॥ १५ ॥ पापस्येति । इवशब्दस्तथार्थे । वृष्टेरम्बुवेगो यथा तथा महान शोको मामनुवर्तते । टी-विगहितस्प निषिद्धस्प । भुद्रस्य जुगुप्सितस्य । लोकायमतस्प लोकविशिष्टस्य ॥ १९॥
For Private And Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सोदर्येति । सोदर्यस्य भ्रातुः घात एवापरगाववालौ अपरकायपुच्छौ यस्य स तथा । सन्ताप एव हस्तादीनि यस्य स तथा ।वधादपि सन्तापस्य प्राधान्यादूर्ध्वकायत्वरूपणम् । वधप्रकारवैविध्यात्सन्तापवैविध्याच्च नानावयवत्वेन रूपणम् । एनोमयः इति सार्थे मयट् । पापमेव हस्ती । एनसो दृप्तत्वमुत्कटत्वम् । तस्य प्रवृद्धत्वं महत्त्वं गजस्योन्नतत्वम् ॥१७॥ अंह इति। हे नृवर राघव ! मे हृदि इदं साधु वृत्तम् अंहः स्वेन सह वर्तमानं पापम् ।।
सोदर्यघाताऽपरगाववालःसन्तापहस्ताक्षिशिरोविषाणः । एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः ॥ ७॥ अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधु वृत्तम् । विवर्णमनौ परितप्यमानं किस॒ यथा राघव जातरूपम् ॥ १८॥ महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम् । अस्याङ्गदस्यापि च शोकतापादर्ध स्थितप्राणमितीव मन्ये॥ १९ ॥ सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशोऽङ्गदेन । न चापि विद्यत
स वीर देशो यस्मिन्भवेत् सोदरसन्निकर्षः ॥२०॥ अविषह्य असोदवा । निवर्तते निर्गच्छति । कथमिव ? विवर्ण जातरूपम् अग्नौ परितप्यमानं सत् किट्ट यथा ऋजीपांशमविषय निवर्तते, किट्टाद्रियुज्यत । इत्यर्थः । बतेति विषादे ॥ १८॥ अपि चेति समुच्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो निमित्तात् । अस्याङ्गदस्य शोकतापात् महाबलानां हरियूथपानाम् इदं परिदृश्यमानं कुलं यूथम् । अर्धस्थितप्राणमिव भवतीति मन्ये। "सजातीयैः कुलं यूथं दिरश्चां पुनपुंसकम्" इत्यमरः।।१९॥ सुत इति।।
सोदर्येति । एनोमयः पापमयः ।। १ ॥ ननु पुराकृतसुकृतलम्धविवेकधैर्यादिना शोकः सोढव्य इत्यत आह-अंह इति । हे नृवर राघव ! मे हृदि स्थितं साधुवृत्तं विवेकधैर्य रूपं साधुवृत्तं कर्तृ इदमहः भ्रातृवधजनितं पापफलरूपं कर्म असोवा निवर्तते । कथमिव ! विवर्णमत एवानो परितप्यमानं जातरूपं सुवर्ण किटम् अजीपांशम् । मलमिति यावत् । अविषह्य पृथककृत्य यथा निवर्तते तथा अनेनाइंसा सह वर्तमानं मम हृदि यत्किशिपूर्वकृतं साधुवृत्तमस्ति तन्त्र तिष्ठति यथा अनौ तप्यमानं काश्चनं किट्टेन सह न तिष्ठति तद्वदित्यर्थः ॥ १८ ॥ महावलानामिति । अपि चेति समुच्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो निमित्तात् अस्याङ्गदस्य शोक तापात महाबलाना हरियथपानी परिहश्यमानं कुल यूथम् अर्धस्थितप्राणमिव भवतीति मन्ये॥१९॥टी-पिवृवियोगादादेन पुत्रः कथं ममम्पादनीपः इत्यत आह-सुत इति 100
For Private And Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
स.४
सा.रा.भ. सुजनः सौजन्यवान् । सुवश्यः सुतरां वश्यः स्वाधीनः सुतः। सुलभ्यः लोके सुखेन लन्धुं योग्यः । अङ्गदेन तुल्यः पुत्रस्तु कुतो हेतोः सुलभ्यः, दुर्लभ
Vइत्यर्थः । सोदरसन्निकर्पोऽपि दुर्लभः इत्याह न चापीति । सन्निकर्षः सन्निधानम् ॥२०॥ अङ्गन्दी यदि जीवेत्तदा तारापि जीवत् अन्यथा नेत्याह- यदीति ॥२१॥ अङ्गदमरणं निश्चित्याह-सोऽहमिति । पुत्रेण अङ्गदेन । “भ्रातृणामेकजातानां यद्येकः पुत्रवान् भवेत् । तेन पुत्रेण ते सर्वे पुत्रिणो मनु यद्यङ्गदो वीर वराह जीवेजीवेच्च माता परिपालनार्थम् । विना तु पुत्रं परितापदीना तारा न जीवदिति निश्चितं मे ॥२३ ॥ सोहं प्रवेक्ष्याम्यतिदीप्तमा भ्रात्रा च पुत्रेण च सख्यमिच्छन् । इमे विचेष्यन्ति हरिप्रवीराः सीता निदेशे तव वर्तमानाः ॥ २२ ॥ कृत्स्नं तु ते सेत्स्यति कार्यमेतन्मय्यप्रतीते मनुजेन्द्रपुत्र । कुलस्य हन्तारमजीव नाह रामानुजानीहि कृतागसं माम् ॥ २३॥ इत्येवमार्तस्य रघुप्रवीरः श्रुत्वा वचो वाल्यनुजस्य तस्य । सात बाष्पः परवीरहन्ता रामो मुहूर्त विमना बभूव ॥२४॥ तस्मिन् क्षणेऽभीक्ष्णमवेक्ष्यमाणः क्षितिक्षमावान् भुवनस्य
गोप्ता । रामो रुदन्तीं व्यसने निमग्नां समुत्सुकः सोऽथ ददर्श ताराम् ॥ २५॥ रब्रवीत् ॥” इति स्मृतिः। सख्यमिति । तन्मरणे मरणं हि स्नेहस्य पराकाष्ठा । निदेशे त्वदाज्ञायाम् ॥२२॥ कृत्स्नमिति । अप्रतीते अप्रकाशे, मृत इति यावत् । मां विनापि त्वं सर्व कार्य कर्तुं क्षम इत्यर्थः ॥ २३ ॥ अय रामस्थाश्रितकार्यमेव स्वकार्यम्, नतु स्वतः किंचिदस्ति । अत एव मम। शत्रुर्वालीति सुग्रीवेणोक्ते तं निहत्य तस्मिन्नश्रुणि मुक्त्वा शोचति सति स्वयमपि तथा शोचति स्मेत्याह-इत्येवमिति । यद्वा सर्वेश्वरस्य कुत्रचिद्विषयी कारस्तत्सन्तानपर्यन्तः घण्टाकर्णमालाकारादिष्विवेत्याह-इत्येवमिति । रघुप्रवीर इत्यनेन स्वस्य वानरेण संबन्धान्तरप्रसक्तिर्नास्तीत्युच्यते । वाल्यनु जस्य आर्तस्य । वाल्यनुजे आते सतीत्यर्थः । वचः श्रुत्वा तद्वचनं च श्रुत्वा सनातबाष्पः तदार्तिनिमित्तकार्तिक इत्यर्थः । परवीरहन्ता आश्रितविरोधिM निरसनशीलः। ताच्छील्ये तृन् (च)। सुग्रीववचनात् कृतवालिवधत्वेन तच्छोचनादशोचदित्यर्थः । अनेनरामस्य क्रोधशोकावाश्रितक्रोधशोकायत्तावित्य यमर्थः सूचितः ॥२४॥ तस्मिन्निति । तस्मिन्क्षणे तस्मिन्नवसरे । अभीक्ष्णं पुनः पुनः । अवेक्ष्यमाणः । तारयेति शेषः । अनेन तारायाः रामविषय सुलभ्यः सुतमात्रः सुलभ एवेत्यर्थः । किन्तु सुजनः सुवश्यः मादेन सदशः पुत्रः कुतः, अनिदुर्लभ इत्यर्थः । किञ्च सोदरमाः कुत्रापि नास्तीत्याहन चेनि ॥ १० ॥ ११ ॥ त्वपि विपन्ने माकार्य का सिद्धपनीपत माह-इम इति ॥ २२-२४ ॥ तस्मिन्निति । तस्मिन क्षणे तस्मिन्नवसरे । समुत्सुकः शोकापन यनसमुन्मुकः ॥ २५-२७ ॥
For Private And Personal Use Only
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श मानुकूल्यमुक्तम् । क्षितिक्षमावान् क्षितेर्यादृशी क्षमा तादृशक्षमावान् । क्षमावत्त्वभुवनगोप्तृत्वगुणी तारया चिन्तितौ कविनोक्तौ । रुदन्तीमित्यादिना ताराया दयनीयतोक्ता । समुत्सुकः शोकापनयने कृतादरः ॥२५॥ रामागमनमालोक्य मन्त्रिणस्तामुत्थापयामासुरित्याह-तामिति ॥ २६॥२७॥ सुसंवृतमिति । पार्थिवलक्षणेः राजलक्षणैः । सुसंवृतम् अन्यूनतया युक्तमित्यर्थः । चारुनेत्रम् पुण्डरीकाक्षम् । मृगशावनेत्रा “विद्वानेव विजानाति विद्वजनपरिश्रमम्" इति न्यायेन स्वयं चारुनेत्रतया तत्रैव प्रथमं दृष्टिं न्यधादिति भावः। अदृष्टपूर्वम् इतः पूर्व कुत्राप्यदृष्टचरम्, योगं विना अदृष्टमित्यर्थः ।।
तां चारुनेत्रां कपिसिंहनाथं पतिं समाश्लिष्य तदा शयानाम् । उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कपि वीरपत्नीम्॥२६॥ सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना । ददर्श राम शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ २७॥ सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा । अदृष्टपूर्व पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ॥२८॥ तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या । आर्ताऽतितूर्णं व्यस नाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ २९ ॥ सा तं समासाद्य विशुद्धसत्त्वा शोकेन-संभ्रान्तशरीरभावा ।
मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ ३०॥ पुरुषप्रधानं पुरुषोत्तमम् । अयं स इति विजज्ञे यः पूर्व भर्तारं हतवान् सोऽयमिति ज्ञातवती । यद्वा यः पूर्वमङ्गदाच्छुतः । यद्वा यः पूर्व पुण्डरीकाक्ष वादिगुणविशिष्टतया महाजनेभ्यः श्रुतः स एवायमित्यर्थः । अत एव वक्ष्यति त्वमप्रमेयश्चेति ॥२८॥ तस्येति । व्यसननिवर्तनक्षमा गुणा उच्यन्ते। परिविह्वलन्ती मूर्छन्तीत्यर्थः ॥ २९ ॥ सेति । रणे उत्कर्षणेन उत्कर्षेण लब्धं लक्षं शरव्यं यस्य तथा । एकेन शरेण स्वभर्तृहन्तारमित्यर्थः । तं रामम् । शोकेन सम्भ्रान्तः अयथाभूतः शरीरभावः शरीरकृतभावः यस्याः सा, कुपितेत्यर्थः । मनस्विनी मत्प्रियहन्तारं यावच्छक्ति परुषाणि विदेयमिति कृताध्यवसाया। समासाद्य विशद्धसत्त्वा रामसनिधिमाहात्म्येन निवृत्तकालुष्यतया समुन्मिपित शुद्धसत्त्वा तारा वाक्यमुवाच । परुषभाष |
सुसंवृतमिति ।सा विस्फुरन्ती व्यपनीयमाना तारा उक्तविशेषणविशिष्टं तम् अयं स काकुत्स्थः अङ्गदवाक्यादवगतः काकुत्स्थ इति प्रजज्ञ इति सम्बन्ध d॥२८॥२९॥ सेति । रणोत्कर्षणलब्धलक्ष्यं रणे उत्कर्षणमुत्कषों येषां ते तथोक्ताः तैः प्रथमगणनायां वीराप्रणीरिति लभ्यन्वेन लब्धमित्यर्थः। सम्भ्रान्तशरीरभावात
For Private And Personal Use Only
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
श.रा.भू
टी.कि.का.
स०२४
णोद्युक्तयैव वाचा अस्तौषीदित्यर्थः ॥ ३० ॥ तनि०-विशुद्धसत्त्वा तत्सन्निधिमाहात्म्पेन समुन्मिषितसत्त्वा । परुषभाषणोद्युक्तापि सत्त्वनिष्पन्नपरमज्ञानतया निवृत्त कोपकलुषा सान्त्वमुक्तवती ॥ ३० ॥ एवं पुरुषोत्तमत्वपुण्डरीकाक्षत्वादिभिरनुसंहितं परत्वं ताराऽनुसन्धत्ते-त्वमप्रमेयश्चेति । त्वम् वक्ष्यमाणकल्याण गुणानुगुणधर्मवलक्षण्ययुक्तः । अप्रमेयः । “वेदाहम्" इत्युपक्रम्य “महान्तं क इत्या वेद इति वेदैरप्यपरिच्छेद्यः । अप्रमेयः “सो अङ्ग वेद यदि वा न वेद" इति स्वेनापि परिच्छिय ज्ञातुमशक्यः । तमप्रमेयः प्रत्यक्षगम्योऽपि मनसा दुर्विभाव्यस्वभावः । त्वमप्रमेयः शरचापधरोऽपि त्वं शङ्खचक्र । धरोसि । त्वमप्रमेयः सौलभ्यदशैव न परिच्छेत्तुं शक्यते । त्वमप्रमेयः परिकररहितोपि प्रतापातिशयेन निरवधिकपरिकरपरिगत इव दुरवगाहोसीत्येक
त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ।
अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान क्षतजोपमाक्षः ॥ ३१ ॥ वचनस्य भावः । एवमन्तःकरणेन दुष्प्रापोपि किं बाह्य करणैः सुप्रापः ? नेत्याह दुरासदश्च । मनसापि दुरासदः कथं प्रकारान्तरेण स्वासद इति भावः ।। दुरासदश्च । “ महाजनो येन गतः स पन्थाः" इत्युक्तं सन्मार्ग विना पथस्खलितेन दुष्पाप इत्यर्थः । दुरासदश्च "षदल, विशरणगत्यवसादनेषु" इति। धातुपाठोक्तार्थत्रयमपि तन्त्रेणोच्यते। नित्यत्वान्न विशरणाईः । विभुत्वान्न विचालनाईः । नित्यानन्दत्वात्रावसादमापादयितुं शक्य इत्यर्थः । दुरासदश्च | वालिवधकुपितानां प्रतीकाराय सन्निधानमपि गन्तुमशक्य इत्यर्थः । दुरासदश्च बाह्यकुदृष्टिभिरुक्त्याभासैरप्रकम्प्यवैभव इत्यर्थः । एवमप्रमेयत्वदुर्धर्ष वाभ्यां सुदृप्तोऽपि न परदारराज्यपरिग्रहलुब्ध इत्याह-जितेन्द्रियश्चेति । निःस्पृहतया सुग्रीवाय दत्तराज्य इत्यर्थः । जितेन्द्रियश्च यः कोपि पुरुषः काश्चि । घोषितमालक्ष्य निर्वर्णयति त्वं तु न तथा। "न रामः परदारान् वै चक्षुभ्यामपि पश्यति" इत्युक्तेः । जितेन्द्रियश्च “पश्यत्यचक्षुःस शृणोत्यकर्णः। अपाणि
पादो जवनो ग्रहीता" इत्याद्युक्तरीत्या सर्वेन्द्रियविनापि सर्व सर्वत्र सर्वदा जानन्नित्यर्थः। जितेन्द्रियः "दुहं मनसाप्यन्यैरिन्द्रियैरपि दुर्जयः" इत्युक्तरीत्या ।। Kलवाङ्मनसागोचरः। त्वं जितेन्द्रियः त्वमेव जितेन्द्रियः। सर्व वाक्यं सावधारणम् । अन्भक्षो वायुभक्ष इतिवत् । “अहल्यायै जारः सुरपतिरभूदात्मतनयां
प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलाम्।" इत्युक्तरीत्या त्वद्व्यतिरिक्ताः सर्वेपि विषयचपलाः । त्वमेको जितेन्द्रियः इत्यर्थः । एवं विरक्तोप्ययमस्मद सम्भ्रान्तौ विवशी शरीरभावो देहान्तःकरणे यस्यास्सा ॥ ३० ॥ ३१ ॥
॥९॥
For Private And Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
हिंसया अधार्मिक इति मयास्थितम् ।न तथेत्याह उत्तमधार्मिकश्च । स्वाश्रितसंरक्षणार्थमेवंविधव्यापारकारितया परमधार्मिकः । स्वार्थकर्मकारी अधम | धार्मिकः। स्वपरसाधारणकर्मकारी मध्यमधार्मिकः । परार्थमेव प्रवर्तमान उत्तमधार्मिकः । यद्वा वर्णाश्रमाचारसमाराध्यो धार्मिकः । उत्तमधार्मिको भाक्त मार्गभजनीयः । यदा उत्तमधार्मिकः शरणागतसंरक्षकः । यद्वा “उपायो गुरुरेव स्यात्तेनानुगृहीतो ब्रह्मलोकं गच्छति" इत्युक्तधर्मवानुत्तमधार्मिकः। यदा 'आनृशंस्यं परोधर्मः'इत्युक्तधर्मवान् धार्मिकः। स्वाश्रितानामापत्सु स्ववझो लक्षीकुर्वन्नुत्तमधार्मिकः। यद्रा आर्तसुग्रीवरक्षणादामिकः अकृत्यकरणेन नार पाकिणं वालिनं निहत्य तस्य प्रतत्वकरणादुत्तमधार्मिकः। प्रच्छन्नधितया निरपराधवधेन च कथमस्य धार्मिकत्वमित्याशचाह अक्षय्यकीर्तिश्च आश्रिता
पराधितया तिर्यक्षु मृगयान्यायेन पराङ्मुखवधस्यादोपत्वात्तिर्यग्भिराभिमुख्येन युद्धकरणस्य सार्वभौमस्यावद्यावहत्वाच्च तव कीर्तिन दूषयितुं शक्ये त्यर्थः । अक्षय्यकीर्तिश्च 'तस्य नाम महद्यशः'इत्युक्तरीत्या परत्वप्रथायुक्तः। विचक्षणश्च दूरदृष्टितया युक्तायुक्तविचारपूर्वकं सर्वकार्यकृत् । अत एव हि All निरपराधवधो माभूदिति कदाचिद्रालितः पराभवं प्रापितवान्। लक्ष्यवैपरीत्यपरिहाराय गजपुष्पी धारितवान्। एवं शवसंहतापि सपुत्रपौत्रं सामान्य समन्त्रि ज्ञातिबान्धवम्। हत्वा' इत्युक्तरीत्या अङ्गदादिष्वकिञ्चित्करतया प्रशस्तक्षमावानसीत्याह क्षितिक्षमावान् । स्वाश्रितापराधकारिविषये तव सान्वयविनाश करणे प्राप्तेपि तत्क्षमणं तवातिश्चाध्यमित्यर्थः। क्षितिक्षमावान् 'क्षमया पृथिवीसमः' इत्युक्तरीत्या पञ्चाशत्कोटियोजनविस्तीर्णायाः पृथिव्या यावती क्षमा तावती तबैकस्यास्तीति भावः । नित्ययोगे मतुप । तेन कदाचिदप्यस्याक्षमाप्रसङ्गोपि नास्तीति द्योत्यते । क्षतजोपमाक्षः वालिविषये कोपातिशयेना| द्यापि शोणीकृतनयनोपि तदीयेषु क्षमावान्। यदा रक्तास्यनेत्रपाणिः। त्रिताम्रः'इत्यादिसामुद्रिकोक्तरीत्या रक्तान्तनेत्रः। रामो रक्तान्तलोचनः'इति युक्तिः। अत्र प्रतिपदं चकारप्रयोगः एकैक एव गुणः परत्वे पर्याप्तं लिङ्गमिति द्योतयितुम् । क्षमावानित्यत्र चकाराप्रयोगस्तु रामेण क्षान्ते सर्वैरपि क्षान्तमेव । अतोन्य वापि संभवेन निरपेक्षत्वाभावाच्चकाराप्रयोगः । क्षतजोपमाक्ष इत्यत्र तु विग्रहगुणत्वेन भिन्नाधिकरणत्वात समुच्चयाभावः। क्षतजोपमाक्षेतिसंबुदयन्तं वा। यद्वा अप्रमेयः अनाश्रितानां दुज्ञेयः। चकारादाश्रितानां सुप्रमेयः । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवेष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति श्रुतेः। “नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये।" इत्युक्तेश्च । एवमनाश्रितानां दुरासदो दुष्पापः । चकारादाश्रितानां सुलभः । जितेन्द्रियः चकारादाश्रितविषये चपलः। उत्तमधार्मिकः चकाराद् दूरीकृताधर्मः । अक्षय्यकीर्तिः तदनु रूपकृत्यश्वशब्दार्थः । विचक्षणः चकारादाश्रितविषयत्यागाशक्तश्च । " मित्रभावेन संप्राप्तं न त्यजेयम् " इत्यशक्तिर्युच्यते । अत्रत्यचकारः
For Private And Personal Use Only
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
hool
स० २४
बा.रा.भू.देहलीदीपन्यायेनोभयत्रान्वेति । तेन दद्यादिकं समुच्चीयते ॥ ३१ ॥ तनि०- त्वमप्रमेयः रावणदुन्दुभिनिग्रहीतारं वालिनं हत्वा अकिंचित्कुर्वन्निव स्थितस्त्वं टी. कि. का. वालिभयप्राप्तगिरिवरस्य सुग्रीवस्यापि जयं दत्तवानू, शापादयितां मां स्तोतुं घटयिता । त्वमप्रमेयः त्वत्स्वरूपमस्मत्स्वरूपं च विचार्य स्तोतुमुद्युक्काहं त्वमप्रमेयो । वेदैरप्यपरिच्छेद्योसि । अतोहं कथं स्तोतुं शक्नोमि । खमप्रमेयः पुरतो विद्यमानोप्यपरिच्छेद्यश्चक्षुषा मनसाऽप्रमेयः । " न चक्षुषा गुह्यते । मनसा तु विशुद्धेन " " इति श्रुतेः । त्वमप्रमेयः धनुष्पाणिसुलभस्त्वं शृङ्खचक्रगदादिधरो नारायणोसि। त्वमप्रमेयः परत्वमपरिच्छेद्यमिति स्थितम् । सौलभ्यं चापरिच्छेदयं जातम् त्वमात्तवाणासनबाणपाणिर्महालः संहननोपपन्नः । मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युद्येन युक्तः ॥ ३२॥ येनैकवाणेन हतः प्रियो मे व मां त्वं जहि सायकेन । हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ ३३ स्वर्गेपि पद्मामलपत्रनेत्रः समेत्य संप्रेक्ष्य च मामपश्यन् । न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोऽभजिष्यत् ३४ त्वमप्रमेयः एकाकी सन्नपि परिकरपरीत इवाप्रधृष्यसि । त्वमप्रमेयः तापस इव स्थितोपि विराधादिदुष्टानिग्रहं कृत्वा शिष्यान् परिपालितवान् । ( अत्र व्याख्यान उपन्यस्तानामर्थानां प्रायशो गोविन्दराजीयेनैव स्पष्टत्वान्नात्र शेषं लिखितमिति ज्ञेयम् ) ॥ ३१ ॥ त्वमिति । अनेनाप्राकृतविग्रहत्वमुच्यते । संहृननेन समीचीनावयवसंस्थानेन उपपन्नः युक्तः । मनुष्यदेहाभ्युदयं मानुषशरीरपरिग्रहं विहाय । दिव्येन देहाभ्युदयेन देहसौभाग्येन युक्तः ॥ ३२ ॥ तनि० --त्वमा नबाणासनबाणपाणिर्महाबलः । महाबलत्वे हेतुमाह-- संहननोपपन्न इति । महावीर्यत्वनिभिनान्तः साराभिव्यञ्ज कशरीर संस्थानविशेष इत्यर्थः । अयं च प्राकृतशरीरेषु न संभवतीत्याह - मनुष्येति । महाराजलक्षणशौर्यादिगुणाभिव्यञ्जकमनुष्यशरीरसंस्थानविशेषेष्वपि नैतादृश इति द्योतयितुमभ्युदयपदप्रयोगः । दिव्येन । "त्रिपादस्यामृतं दिवि" इत्यादिप्रमाणसिद्धाप्राकृत लोकस्थित दिव्यमङ्गलविग्रहसन्निवेशेनेत्यर्थः ॥ ३२ ॥ एवं रामस्य दिव्यतेजोविशेषदर्शनेन विस्मिता क्षणं विस्मृतशोका तद्वैभवं वर्णयित्वा स्वप्रकृत्यनुसारेण प्रलपति येनेत्यादिना ॥ ३३ ॥ स्वर्गेपीति । पद्मामलपत्रनेत्रो वाली स्वर्गेपि अप्सरोभिः समेत्य त्वमात्तेति । दिव्येन दिवि भवेन । देहाभ्युदयेन सौभाग्येन ।। ३२-३४ ॥
Acharya Shri Kailassagarsun Gyanmandir
स० [आत्ताणासनश्वासी गणपाणिखेति वा आती गणासनबाणी याम्यां तादृशी पाणी यस्येति वा । संहननोपपन्नः सिंहस्कन्धः मम प्रियो वाली हतस्वन् | मनुष्यदेहाभ्युदयं मनुष्यसदृशमपि राज्य सौभाग्यं विहाय दिव्येन विभवेन देहाभ्युदयेन सौमाग्येन युक्तः । अथवा दिवि भवं दिव्यम् देवजातं तस्येनः स्वामी इन्द्रः तस्य देहायान्युदयेन युक्तोऽभूत् । तेनैव वाणेन मां जहि संहर । इहि गन्छ । महत्वा गच्छेति लौकिकवाप्रीतिरियम । जहि इहांति छेदः तेनैव बाणेन दि मां जहीहि इति पाठ: ३२ ।। ३३ ।।
For Private And Personal Use Only
॥७०॥
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ताः संप्रेक्ष्य च मामपश्यन् उच्चावचताम्रचूडाः विविधताम्रकुसुमैः कृतशेखराः । विचित्रवेषाप्सरसः नाभजिष्यत् न भजिष्यति । लडर्थे लुङ् ॥ ३४ ॥ नगेन्द्रस्य ऋश्यमुकस्य ॥ ३५ ॥ त्वं वेत्थेति । कुमारः युवा । तत् वनिताविरहदुःखम् प्रजानन् त्वं मां जहि । वाली ममादर्शनजं दुःखं न भजेत ॥ ३६ ॥ रामानु० -त्वं वेत्येति । तत्त्वं प्रजानन् जहि माँ न वालीति पाठः ॥ ३६ ॥ यच्चापीत्यादिसार्धश्लोकः । मह्यं स्त्रीघातदोषो न भवोदिति भवान्
स्वर्गेपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली । रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ॥ ३५ ॥ त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः । तत्त्वं प्रजानन जहि मां न वाली दुःखं ममादर्शनजं भजेत ॥ ३६ ॥ यच्चापि मन्येत भवान् महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् । आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्रपुत्र । शास्त्रप्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ॥ ३७ ॥ दारप्रदानान्न हि दानमन्यत्प्रदृश्यते ज्ञानवर्ता हि लोके ॥ ३८ ॥ त्वं चापि मां तस्य मम प्रियस्य प्रदास्य से धर्म मवेक्ष्य वीर । अनेन दानेन न लप्स्यसे त्वमधर्मयोगं मम वीरघातात् ॥ ३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यन्मन्येत तन्न युक्तम् । इयं तारा अस्य वालिनः आत्मा इति मत्वा मां जहि तेन ते स्त्रीवधः स्त्रीवधदोषो न स्यात् । आत्मेत्येतदुपपादयति शास्त्रेति । " अर्धो वा एष आत्मनो यत्पत्नी । आत्मा हि दाराः " इत्यादिरूपात् विविधात् वेदाद्वेदरूपात् शास्त्रप्रयोगादित्यन्वयः । यद्वा वेदात् शास्त्रप्रयोगात् धर्मशास्त्रप्रयोगाश्चेति वाऽर्थः ॥ ३७ ॥ रामानु० - यचापि मन्येत । आत्मेयमस्पोते । शास्त्रप्रयोगात् । दारमदानादिति पाठक्रमः ॥ ३७ ॥ सुकृतमप्यस्तीत्याह- दारेति ॥ ३८ ॥ न केवलं पापनिवृत्तिसुकृते, प्रायश्चित्तं चेदमित्याह त्वं चापीति । वीरघातादित्येतत्सुग्रीवदुःखदुःखितराम नगेन्द्रस्य ऋश्यमूकस्य ॥ ३५ ॥ तत् स्त्रीवियोगजदुःखम् ॥ ३६ ॥ यञ्चापीति सार्धश्लोकमेकं वाक्यम् । मह्यं स्त्रीघातदोषो भवेदिति भवान्न मन्येत । तस्य तब स्त्रीवधो न स्यात् । तत्र हेतुः आत्मेयमिति । अस्य वालिनः । इयं तारा । आत्मा “ अर्धी वा एष आत्मनो यत्पत्नी " इति श्रुतेः । मद्बधस्य वालिबध एवान्त | र्भावान्न तव स्त्रीवधदोषशङ्केति भावः ॥ ३७ ॥ न केवलं दोषाभावः, अपि तु पुण्यमप्यस्तीत्याह-दारप्रदानादिति ॥ ३८-४१ ॥
१३२
For Private And Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
॥७॥
हृदयानुसारेणोक्तम् । त्वमुत्तमधार्मिकश्चेति पूर्वमुक्तत्वात् ॥ ३९ ॥ आामिति । अपनीयमानां वालिना वञ्चिताम् ॥ ४०॥४१॥ हितवचनमेवाह- टी.कि.का. Mमा वीरेति । विमति जीवितुं न शक्ष्यामीत्यादिविरुद्धमतिम् । सर्वो लोकः विधात्रा ब्रह्मणा विहितो निर्मितः । हिः प्रसिद्धी । तं सुखदुःखयोगं च विधात्रास.२४ कृतमिति लोकः पण्डितः पामरश्चात्रवीत् ॥ ४२ ॥ वस्तुस्थितिश्च तथेत्याह-त्रय इति । लोकाः लोकस्थजनाः । विहितं विधानं ब्रह्मकल्पितं प्रकार
आर्तामनाथामपनीयमानामेवंविधामर्हसि मां निहन्तुम् । अहं हि मातङ्गविलासगामिना प्लवङ्गमानामृषभेण धीमता । विना वराहोत्तमहेममालिना चिरं न शक्ष्यामि नरेन्द्र जीवितुम् ॥४०॥ इत्येवमुक्तस्तु विभुमहात्मा तारां समाश्वास्य हितं बभाषे॥४१॥ मा वीरभायें विमतिं कुरुष्व लोको हिसों विहितो विधात्रा । तं चैव सर्व सुख दुःखयोगं लोकोऽब्रवीत्तेन कृतं विधात्रा ॥४२॥ त्रयो हि लोका विहितं विधानं नातिक्रमन्ते वशगा हि तस्य । प्रीतिं परां प्राप्स्यसि तां तथैव पुत्रस्तु ते प्राप्स्यति यौवराज्यम् । धात्रा विधानं विहितं तथैव न शूरपन्यः परि देवयन्ति ॥४३॥ आश्वासिता तेन तु राघवेण प्रभावयुक्तेन परंतपेन ।सा वीरपत्नीध्वनता मुखेन सुवेषरूपा विरराम
तारा ॥४४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥२४॥ नातिक्रमन्ते । हि यस्मात्तस्य वशगाः। प्रीतिमिति । तां वालिसंभोगसदृशभोगमिति द्योतयति ॥ १३ ॥ प्रभावयुक्तेन अङ्गदयौवराज्यपदानसमर्थेन । परंतपेन तद्विरोधिनिरसनसमर्थेन आश्वासिता अत एव ध्वनता शब्दायमानेन मुखेनोपलक्षिता। सुवेषरूपेत्यनेन समाश्वासनकृतान्तरहर्षवत्त्वं सूचितम् । स्वलंकारयुक्तशरीरेत्यर्थः॥४४॥इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्विंशः सर्गः ॥२४॥ मा वीरेत्यादि । विमति जीवितुं न शक्ष्यामि इति विरुद्धा मतिम् । सो लोकः सर्वापि जनः । विधात्रा विहितः ब्रह्मणा निर्मितो हि । तेन विधात्रा कृतं सर्व च । सुखदुःखयोगमेव सुखदुःखपुक्तमेव । लोको मन्वादिरबवीदिति योजना ॥ ४२ ॥ न केवलमयमेव लोको विधातूपरतन्नः किन्तु सर्वेपि लोका त्याह-बयोपीति । लोकाः लोकत्रय VIEn वासिनो जनाः । विहितं विधानम् । कल्पितं प्रकारम् । तस्य वशगाः विधेर्वशगाः नातिक्रमन्ते । ब्रह्मादयोपि विधिकल्पितप्रकारमुल्लवितुं न शक्नुवन्ति किमुत मादय इति भावः । ममाज्ञाकरणेन फलमस्तीत्याह प्रीतिमिति । जीवति वालिनि यादृशी प्रीतिस्तादृशीमित्यर्थः ॥४३॥ आश्वासितेति । ध्वनता मुखेनोप लक्षिता॥४४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारख्यायो किष्किन्धाकाण्डम्याख्यायां चतुर्विशः सर्गः॥ २४ ॥
For Private And Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अथ रामः सर्वसान्त्वनपूर्वकं वालिनः संस्कार कारयति पञ्चविंशे-सुग्रीवमित्यादि । साङ्गदमिति सुग्रीवविशेषणम् । समानशोकः ताराङ्गदादिभि । स्तुल्यशोकः॥१॥ नेति । शोकपरितापेन शोककृतपरितापेन । युष्मदीयेनेति शेषः। मृतो वाली श्रेयसा न युज्यते । अत्र वालिनि विषये अनन्तरं ।। मरणानन्तरम् । यत् श्रेयस्करं कार्यम् ओज़देहिकरूपम्, तत्समाधातुं कर्तुम् अर्हथ ॥२॥ लोकेति । लोकवृत्तं लोकाचारसिद्धम् । अत एव सर्वैरनु
सुग्रीवं चैव तारां च साङ्गदं सहलक्ष्मणः । समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥ १ ॥न शोकपरि तापेन श्रेयसा युज्यते मृतः । यदत्रानन्तरं कार्य तत्समाधातुमर्हथ ॥२॥ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् । न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् ॥ ३ ॥ नियतिः कारणं लोके नियतिः कर्मसाधनम् । नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥१॥ न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः । स्वभावे वर्तते
लोकस्तस्य कालः परायणम् ॥५॥ Hठेयं बाष्पमोक्षणम् । वः युष्माभिः कृतम् । बाष्पमोक्षणादतिरिक्तं किमपि न युष्माभिः कर्तुं शक्यामित्याह-कालादिति । कालादुत्तरम् कालं विनेत्यर्थः। पाकिंचित्कर्म । उपासितुं कर्तुम् । न शक्यं देवाज्ञामुल्य स्वातन्त्र्येण किंचिदपि कर्म कर्तुं न शक्यमित्यर्थः॥३॥ रामानु-कालादिहितात् कालात् । उत्तरम् उत्तरस्मिन् काले "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया ॥ ३॥ तदेतदुपपादयति-नियतिरिति । नियम्यतेऽनेनेति नियतिः ईश्वरः । लोके विषये कारणम् । सर्वलोककर्तेत्यर्थः । क्रियत इति कर्म कार्यम्, तस्य साधनं सहकारीत्यर्थः । सर्वभूतानाम् नियोगेषु प्रेरणेषु । नियतिः कारणम्, सर्व प्रवर्तकोपीश्वर इत्यर्थः। तेन विना तृणायमपि न चलति' इति न्यायात् ईश्वरपरतन्त्रतया लोकः कर्म करोति न तु स्वातन्त्र्येणेत्यर्थः ॥४॥ एव । शमन्वयमुखेन ईश्वराधीनत्वमुक्त्वा व्यतिरेकमुखेन दर्शयति-न कर्तेति । कश्चित्पुरुषः कस्यचित्कर्मणः। न कर्ता न स्वातन्त्र्येण कर्ता । नियोगे कस्य ।
॥१॥२॥ लोकवृत्तमिति । बाष्यमोक्षणं कृतम् अलम् , लोकवृत्तं पारलौकिक कर्मानुष्ठेयम् ,कालाद्विहितात कालादुत्तरम उत्तरस्मिन् काले । किश्चित्कर्म किमपि कर्म । उपासितुम् अनुष्ठातुम् । न शक्यम्, कालस्यानुपादेयत्वादिति भावः ॥ ३॥ कालस्य प्राधान्यमेवोपपादयति-नियतिरित्यादिना । नियम्यते अनयोति व्युत्पत्या नियतिः कालः । नियोगेनु नियमनेषु ॥ ४ ॥ न कर्तेति । कस्यचिदपि कश्चिन्न कर्ता । नियोगे च नियमने च कश्चिदपि ईश्वरः स्वतन्त्रो न भवति, किन्तु लोकः ।
For Private And Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भ. ॥७२॥ ॐ
www.kobatirth.org
चित्प्रेरणे च नेश्वरः । किंतु स्वभावे वर्तते स्वभावाधीनो वर्तते लोकः । तत्र हेतुमाह तस्येति । कालः तस्य परायणं गतिः । अत्र स्वभावनियति कालादिशब्दैरीश्वर एवाभिधीयते । अन्यथाऽनेकराजत्वापत्तेः । श्वेताश्वतरश्रुतिश्व " स्वभावमेके कवयो वदन्ति " इत्यादिकैवमाह ॥ ५ ॥ न काल इति । कालः ईश्वरः । कालम् आत्मानम् । नात्येति नातिक्रामति । सः स्वाधीन एव न तु लोकवत् कस्यचित्परतन्त्रः । " न चास्य कश्चि जनिता न चाधिपः” इति श्रुतेः । न कालः परिहीयते न नश्यति । इदमुपलक्षणम् । षड्भावविकाररहित इत्यर्थः । “अपक्षयविनाशाभ्यां परिणामर्द्धि
न कालः कालमत्येति न कालः परिहीयते । स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ ६ ॥
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः । न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ॥ ७ ॥
Acharya Shri Kailassagarsun Gyanmandir
जन्मभिः । वर्जितः शक्यते वकुं यः सदास्तीति केवलम् । ” इति युक्तम् । स्वस्मिन् भवतीति स्वभाव ईश्वरः । वाशब्दोऽवधारणे । स्वभावमासा यैव वर्तते न तु कश्चित्तमतिवर्तते । निरङ्कुशः स्वतन्त्रः । स्वकृतां व्यवस्थां स्वयमपि नातिवर्तते । तत्परतन्त्रोऽनीशः किमुतेति भावः ॥ ६ ॥ पुनरपी श्वरस्य स्वातन्त्र्यमुपपादयति-न कालस्येति । कालस्येश्वरस्य । बन्धुत्वं नास्ति, पक्षपातो नास्तीत्यर्थः । हेतुश्च नास्ति, वशीकरणोपायश्च नास्ति । तत्प्रसादं विना स्वयत्नेन वशीकर्त्तुं न शक्यते इत्यर्थः । न पराक्रमः तज्जयहेतुपराक्रमपि नास्ति । पुरुषपराक्रमस्य स न बिभेति इति भावः । न मित्रज्ञातिसंबन्धः न सुहृत्सगोत्रसंबन्धः । अपराधिषु दण्डधरत्वमुक्तम् । “ एष सेतुर्विधरण एषां लोकानामसंभेदाय ” इति श्रुतेः । अतः कारण स्वभावे काले वर्तते परतन्त्रतया वर्तते, अतस्तस्य कालः परायणम् इष्टप्रापकत्वेनानिष्टवारकत्वेन च परमप्राप्यमित्यर्थः ॥ टी०-किमनया कालादृष्टकल्पनया प्राणिन एवा न्योन्यकर्तारः कारयितारश्च भवन्तीत्यत आह-न कर्तेति ॥ १॥ न काल इति । कालः महाकालः कालं प्राणिनां सुखदुःखप्रापकत्वेन दिवमपक्षमासत्र्त्वादिरूपमौपाधिकं कालम् नात्येति नातिक्रामति । यस्मिन् काले जन्तुना सुखं दुःखं वा भोक्तव्यं तमतिक्रम्य कालान्तरेण भोजयितुं न समर्थ इत्यर्थः । न कालः परिहीयते न न्यूनतां प्राप्नोति । स्वभावं कालं समासाद्य कश्चिन्नानिवर्तते । वाशब्दोऽवधारणे। निरङ्कुशस्वतन्त्रकालः स्वकृतां व्यवस्थां स्वयमपि नातिक्रामति । तत्परतन्त्रोऽन्यः किमुतेति भावः ॥ ६ ॥ कालः केनापि हेतुना वशीकतु न शक्य इत्याह-न कालस्येति । कालस्य पुरुषेण सह वशीकरणहेतुभूतं बन्धुत्वं नास्ति । तथा वशीकरण देवमित्रज्ञातिसम्बन्धोऽपि नास्ति । न हेतुः वशीकरणोपायभूतः पुरुषकृतोपकारादिर्नास्ति। न पराक्रमः वशीकरणोपायः पुरुषकृतः पराक्रमोपि नास्ति । अतः कारणं
For Private And Personal Use Only
टी.कि. का. स० २५
॥७२॥
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
मीश्वरः। आत्मनो जीवस्य । न वशः न परतन्त्रः । तत्तत्कर्मानुगुणमेव ईश्वरः सर्व वर्तयतीत्यर्थः ॥७॥ तमुनीशेन जन्तुना किं कर्तव्यं तत्राइ-
किश विति । साधु सम्यक् । पश्यता शास्त्रनिष्कर्षमवगच्छतेत्यर्थः । कालस्य ईश्वरस्य । परीणामः चेतनकर्मानुगुणप्रवृत्तिविशेषो द्रष्टव्यः, ईश्वरकृत । व्यापारेषु न शोकः कर्तव्यः, यदितं तत्करिष्यतीति स्थातव्यमिति भावः। धर्मार्थकामास्तु कालकमेण ईश्वरमर्यादया समाहिताः समर्पिता भवन्ति । किंतु कालपरीणामो द्रष्टव्यः साधु पश्यता । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः ॥८॥ इतः स्वां प्रकृति वाली गतः प्राप्तः क्रियाफलम् । धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः ॥ ९॥ स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना । स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता ॥ १०॥ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः । तदलं
परितापेन प्राप्तकालमुपास्यताम् ॥११॥ धर्मादिषु यत् प्राप्तव्यं तत् प्रापयतीश्वर एवेति भावः । अत्र नियतिकालस्वभावपदैः व्यामिश्रतयोक्तिस्तदानी रहस्यस्य वकुमनईत्वादिति बोध्यम् ॥८॥ एवमर्थस्थितिमुक्त्वा तां प्रकृते सङ्गमयति-इत इति । स्वां प्रकृतिं गतः माणवेधकृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सन् । पूवगेश्वरो वाली। इतः अस्माल्लोकात् । धर्मार्थकामसंयोगैः विहितकालानुष्ठितधर्मार्थकामसंबन्धैः । पवित्रं कियाफलं स्वर्ग प्राप्तः । सामदानार्थसंयोगेरिति । पाठे नीतिशास्त्रानुष्ठानेरित्यर्थः ॥९॥ केन स्वां प्रकृति प्राप्त इत्यपेक्षायामुक्तं विशदयति-स्वधर्मस्य चेति । स्वधर्मस्य संयोगात्स्वविहितधर्मानुष्ठानात्।। रणे प्राणानपरिरक्षतेत्यनेन शौर्यकृतधर्मोप्युक्तः । उभाभ्यां जितः पूर्व स्ववशीकृतः स्वर्गः इदानीं परिगृहीतश्च ॥ १०॥ एषेति । हरियूथपः वाली। सर्वकारणभूतः कालः । आत्मनः पुरुषस्य वशो न भवति पुरुषाधीनो न भवति ॥ ७॥ किं तहत्यित आह-किंत्विति । साधु पश्यता श्रेयः पश्यता । स्वात्म हितं पश्यता, विवेकिनेत्यर्थः । सर्वोपि लोकव्यवहारः कालपरीणामो द्रष्टव्यः । स्वापेक्षितहेतुभूतः कालपरिणामः प्रेक्षणीयः । मेक्षणीयत्वे हेतुमाह धर्मश्चेति । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः पूर्वाहमध्याह्वापराहकालक्रमायत्ताः, यस्मिन्काले यत्कर्म कर्तव्यं स कालोऽनुल्लकनीय इति भावः ॥८॥ इत इति । स्वात प्रकृतिं गतः मद्वाणकृतवधेन कृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सः पवगेश्वरो वाली । इतः अस्माल्लोकात् । धर्मार्थकामसंयोगः विहितकालानुष्ठित धर्मार्थकामसम्बन्धैः । पवित्रं क्रियाफलं स्वर्ग प्राप्त इति योजना ॥९॥ स्वधर्मस्य चेति । स्वधर्मसंयोगात स्वविहितकर्मानुष्ठानात् स्वर्गो जितः पूर्व स्वपशी कृतः, इदानीं युद्धे प्राणानपरिरक्षता परिगृहीतश्चेति सम्बन्धः ॥ १०॥ नियतिः मृतिः प्राप्तकालम् एतत्कालोचितम् ॥ ११-१२ ॥
For Private And Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
11
या.रा.भ.
यां नियतिं गतः सा नियतिगतिः श्रेष्ठा । तत्तस्मात्कारणात् परितापेनालम् । सद्गति प्राप्तं प्रति शोको न कार्यः । प्राप्तकालम् एतत्कालोचितम् । टी.कि.का. उपास्यताम् अनुष्ठीयताम् ॥ ११॥ गतचेतसम्, दुःखितमिति यावत् ॥ १२॥ कुरु त्वमस्येत्यर्धमेकं वाक्यम् ॥ १३॥ तारेत्यादि । वालिनो म दहनं प्रति ताराङ्गदाभ्यां सहितः सन् । बालिसंस्कारकारणात् वालिसंस्कारार्थम् । चन्दनादीनि काष्ठानि समाज्ञापय । यच्चात्र समनन्तरं मरणा।
वचनान्ते तु रामस्य लक्ष्मणः परवीरहा । अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ १२॥ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ॥ १३ ॥ ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति । समाज्ञापय काष्टानि शुष्काणि च बहूनि च ॥ १४ ॥ चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् । समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् ॥१५॥ मा भूर्वालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् । अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च । घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् ॥१६॥ त्वं तार शिविका शीघ्रमादायागच्छ संभ्रमात् । त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ॥१७॥ सज्जीभवन्तु प्लवगाः शिविकावहनोचिताः । समर्था बलिनश्चैव निहरिष्यन्ति वालिनम् ॥१८॥ एवमुक्का तु सुग्रीवं सुमित्रानन्दवर्द्धनः । तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ १९॥ लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिविकासक्तमानसः ॥ २०॥ आदाय शिविका तारः स तु पर्यापतत्पुनः
॥२१॥ वानरैरुह्यमानां तां शरैरुदहनोचितः । दिव्यां भद्रासनयुतां शिविका स्यन्दनोपमाम् ॥ २२ ॥ नन्तरं यदानेतव्यमस्ति तत्सर्वमङ्गदः समानयेदित्यर्थः ॥ १४-१६ ॥ त्वामति । त्वरा गुणवती अस्मिन्काले विशेषतो युक्ता ॥ १७॥ सनीभवन्विति । ये निहरिष्यन्ति ते सजीभवन्त्विति योजना । निहरिः शववहनम् ॥ १८॥ १९॥ गुहां किष्किन्धाम् ॥२०॥२१॥ वानरेरित्यादि। समाज्ञापयेति । वालिसंस्कारकारणात काष्ठानि समाज्ञापय, काष्ठानयनार्थ समाज्ञापयेत्यर्थः । वालिसंस्कारकारणात अङ्गदच समाश्वासयेति सम्बन्धः गतचेतसमिति पाठे-गतचेतसम् इतिकर्तव्यतामूढम् । अनन्तरं यदानेतव्यं तदानयेति सम्बन्धः ॥ १४-१६ ॥ त्वमिति । सम्भ्रमाद्वेगात् । गुणवती त्वरा अस्मिन् काले विशेषतो युक्ता हीति सम्बन्धः ॥ १७ ॥ सजीभवन्विति । ये निहरिष्यन्ति ते सज्जीभवन्त्वित्यर्थः ॥ १८-२१ ।। दिव्यामिति । भद्रासनयुता
For Private And Personal Use Only
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भद्रासनयुतां राजासनयुक्ताम् । (राजाहाँनतासनयुक्तामिति रामानुजार्यः) पक्षिकर्मभिराचित्रां कृत्रिमपक्षिभिः समन्तादाश्चर्यभ्रताम् । क्रियत इति कर्म प्रतिकृतिः । द्रुमकर्मभिः द्रुमप्रतिकृतिभिः विभूषिताम् । आचितां चित्रपाभिः चित्रलेखाभिः । पदातिभिरित्येके । आर्षों दीर्षः । सुनिविष्टांत शोभनसन्निवेशवतीम् । जालवातायनावृतां सूक्ष्मरन्ध्रसमूहो जालम्, गोनयनाकृतिरन्ध्रसमूहो गवाक्षम्, तदावृताम् । सुनियुक्तां सुश्लिष्टां सुकृतां सुट |
पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम् । आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः ॥ २३ ॥ विमानमिव सिद्धानां जालवातायनावृताम् । सुनियुक्तां विशालां च सुकृतां विश्वकर्मणा ॥ २४ ॥ दारुपर्वतकोपेतां चारुकर्म परिष्कृताम् । वराभरणहारैश्च चित्रमाल्योपशोभिताम् ॥२५॥ गुहागहनसंछन्ना रक्तचन्दनरूषिताम् । पुष्पौधैः समभिच्छन्नां पद्ममालाभिरेव च । तरुणादित्यवर्णाभिजमानाभिरावृताम् ॥ २६ ॥ ईदृशी शिबिकां दृष्ट्वा रामो 0 लक्ष्मणमब्रवीत् । क्षिप्रं विनीयतां वाली प्रेतकार्य विधीयताम् ॥२७॥ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा । ।
आरोपयत विक्रोशनङ्गदेन सहैव तु ॥२८॥ कृताम्, यत्नेन कृतामित्यर्थः । दारुपर्वतकोपेतां दारुनिमितक्रीडापर्वतयुक्ताम् । चारुकर्मणा उत्तेजनेन परिष्कृताम् अलंकृताम् । वराभरणेः हारैश्च, युक्तामिति शेषः । गुहागहनसंछनां कृत्रिमैर्गुहागहनैः गुहाभिः काननैश्च संछत्राम् । पुष्पौषैः मुक्तकपुष्पनिचयैः आस्तरणार्थः। समभिच्छन्ना व्याप्ताम् । पद्मति, चतुर्दिा पुष्पसरोपेतत्वेष्यन्तरान्तरा पद्ममालाभिः पद्मपतिभिर्युक्तामित्यर्थः ॥२२-२६॥ ईदृशी शिबिकामिति । पुनरुक्तिव्यवाहिता नुस्मरणार्था ॥२७॥ रामा-क्षिप्रं प्रेतकार्य विधीयतामिति लक्ष्मणोद्देशेनोक्तार्थस्प सुग्रीवेग क्रियमाणत्वालक्ष्मणेन सुग्रीवोप्याज्ञान इत्यवगम्यते ॥२॥ तत इति । ततः लक्ष्मण राजासनयुक्ताम् । पक्षिकर्मभिराचित्रां पक्षिप्रकृतिकर्मभिः आ समन्तात् चित्राम् । दुमकर्मविभूषितां दुमप्रकृतिभिः कर्मभिभूषिताम् । चित्रपत्तीभिः चित्ररचना विशेषेर्वा । चित्रपङ्कीभिरिति वा पाठः । सुनिविष्टां शोभनसनिवेशाम् । जालवातायनान्विता जालैर्वातायनेश्च अन्विताम् । कुढचोपरि तिर्यगवस्थितफलकनिर्मित विविधसनिवेशरन्याणि जालानि । वातायनानि वायुप्रवेशार्थगवाक्षाकाररन्ध्राणि । सुनियुक्तां सुश्लिष्टाम् ॥२२-२४ ॥ दारुपर्वतकोपेनां दारूनिर्मितक्रीडापर्वत | युक्ताम् । वराभरणहारैश्च, युक्तामिति शेषः ॥ २५ ॥ मुहागहनसञ्छन्ना क्रीडार्य निर्मितदुष्प्रवेशगुहाकारावरणनिविडाम ॥ २६-२९ ॥
For Private And Personal Use Only
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥७४॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रति वाली विनीयतामित्युक्तिश्रवणानन्तरमित्यर्थः । यद्वा लक्ष्मणं प्रत्युक्तिः स्वमुद्दिश्यैवेति ज्ञात्वेत्यर्थः । आरोपयत आरोपयत्॥२८॥ आर्यस्य ज्येष्ठस्य । देहादूर्ध्वं कर्तव्यम् और्ध्वदेहिकम् उत्तरकिया। शिविकासमनन्तरम् आसन्दीसमीपे । अत्रेतिकरणं दृष्टव्यम् । इत्याज्ञापयदिति पूर्वेण संबन्धः ॥ २९ ॥ रामा० - माल्यैर्वस्त्रैश्च भूषितामिति पाठः ॥ २९ ॥ ३० ॥ ३१ ॥ राज्ञामिति । ऋद्धिविशेषाः ऋद्धिविशेषानुरूपाः । यादृशाः और्ध्वदेहिकक्रियाप्रकारा दृश्यन्ते आरोप्य शिबिकां चैव वालिनं गतजीवितम् । अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम् ॥ २९ ॥ आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः । और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः ॥ ३० ॥ विश्राणयन्तो रत्नानि विविधानि बहून्यपि । अग्रतः प्लवगा यान्तु शिबिकासमनन्तरम् ॥ ३१ ॥ राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः । तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम् ॥ ३२ ॥ अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा । क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः ॥ ३३ ॥ ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः । चुक्रुशुर्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रियः ॥ ३४ ॥ ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः । अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः ॥ ३५ ॥ तासां रुदितशब्देन वानरीणां वनान्तरे । वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः ॥ ३६ ॥ पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते । चितां चक्रुः सुबहवो वानराः शोककर्शिताः ॥ ३७ ॥ अवरोप्य ततः स्कन्धाच्छिबिकां वह नोचिताः । तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥ ३८ ॥
तादृशमौर्ध्वदेहिकं क्षिप्रं प्राकुर्वन् ॥३२॥ रामानु० - राज्ञामिति । तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकमिति पाठः ॥ ३२ ॥ तारप्रभृतयो वानरा इति सम्यक् ॥ ३३ ॥ रामानु० - अङ्गदं परिगृह्याशु तारमभृतयस्तदा । क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः । इति पाठः ॥३३॥ प्रणिहिताः आप्ताः॥३४॥ रामानु० - प्रणिहिताः अत्यन्ताप्ता इत्यर्थः॥ ३४॥ ॥ ३५-३७ ॥ अवरोप्येति वहनोचिताः वाहकाः ॥ ३८-४२ ॥ आज्ञापयदित्यस्मिन् श्लोके विश्राणयन्त इति श्लोके च इतिकरणं द्रष्टव्यम् । विश्राणयन्तः विकिरन्तः । श्लोकद्वयस्याज्ञापयदित्यनेन सम्बन्धः ॥ ३०- ३३ ॥ प्रणिहिता: अत्यन्ताप्ताः ॥ ३४-३६ ॥ टी०--पुलिन इति । विविके पूते "विविक्को प्रतविजनी" इत्यमरः ॥ ३७ ॥ ३८ ॥
For Private And Personal Use Only
टी.कि.कां.
स० [१५
॥७४॥
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विकृष्टं विप्रकृष्टम् । अध्वानं पादैरागताः ॥ ४३ ॥ इदानीमित्यादि । मदनोत्कटाः उत्कटमदनाः ॥ ४४ ॥ ४५ ॥ विलपती विलपन्तीम् ॥ ४६ ॥ पितरं पितृशरीरम् ॥ ४७ ॥ तत इति । अपसव्यम् अप्रदक्षिणम् ॥ ४८ ॥ संस्कृत्येति । वालिनं वालिशरीरम् । उदकं कर्तुं जलतर्पणं कर्तुम् । ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम् । आरोप्या शिरस्तस्य विललाप सुदुःखिता ॥ ३९ ॥ हा वानरमहाराज हा नाथ मम वत्सल । हा महार्ह महाबाहो हा मम प्रिय पश्य माम् । जनं न पश्यसीमं त्वंं कस्मा च्छोकाभिपीडितम् ॥ ४० ॥ प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद । अस्तार्कसमवर्ण च लक्ष्यते जीवतो यथा ॥४१॥ एष त्वां रामरूपेण कालः कर्षति वानर । येन स्म विधवाः सर्वाः कृता एकेषुणा वने ॥ ४२ ॥ इमास्तास्तव राजेन्द्र वानर्यो वल्लभाः सदा । पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे । तवेष्टा ननु नामैता भार्याश्चन्द्र निभाननाः ॥ ४३ ॥ इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् । एते हि सचिवा राजन तारप्रभृतयस्तव ॥ ४४ ॥ पुरवासी जनश्चायं परिवार्याऽऽसतेऽनघ । विसर्जयैतान् प्लवगान् यथोचितमरिन्दम । ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः ॥ ४५ ॥ एवं विलपतीं तारां पतिशोकपरिप्लुताम् । उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः ॥ ४६ ॥ सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन् । चितामारोपयामास शोकेनाभिहतेन्द्रियः ॥ ४७ ॥ ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह । पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः ॥ ४८ ॥ संस्कृत्य वालिनं ते तु विधिपूर्व प्लवङ्गमाः । आजग्मुरुदकं कर्तुं नदीं शीतजलां शिवाम् ॥ ४९ ॥ ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः । सुग्रीवतारासहिताः सिषिचुर्वालिने जलम् ॥ ५० ॥
नदीं किष्किन्धासमीपवर्तिनीम् ॥ ४९ ॥ ततस्त इति । सुग्रीवतारासहिता इति । तारयाप्युदकदानं कुलाचारः ॥ ५० ॥ पुनस्ताराविलापमाह--तत इतेि ॥ ३९-४२॥ विदूरमित्यर्थः ॥ ४२ ॥ ४४ ॥ पयोचितं यथान "ततः क्रीडामहे सवनेषु मदनोत्कटाः" इत्यत्र
For Private And Personal Use Only
शेषः॥४६-४७॥ अपसम्यमप्रदक्षिणम् ।
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भ. ॥७॥
सुग्रीवेणेति । अनेन रामः सईवागत इत्यवगम्यते ॥५१॥ रामानु-समानशोकः काकुत्स्य इत्यनेन समानसुखदुःखित्वं सखित्वामेत्येतत् प्रकटितं भवति ॥ १ ॥Mटी.कि.का. ततस्त्विति । प्रकाशं प्रसिद्धम् । प्रदीप्य दग्ध्वा । हरिः सुग्रीवः । अन्ये पुरं प्रविविशुरित्यर्थसिद्धम् । यद्यपि तिर्यगधिकरणरीत्या तिरश्चां न शास्त्र MR. विहितसंस्काराधिकारः, तथापि देवांशसंभूतानां तिर्यगवस्थामात्रभाजां वेदाध्ययनसंयोगाद्देवक्षेत्रजातत्वात् संस्काराईतास्तीति बोध्यम् ॥५२॥
सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः । समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत् ॥५१॥ ततस्तु तं वालिनमध्यपौरुष प्रकाशमिक्ष्वाकुवरेषुणा हतम् । प्रदीप्य दीप्ताग्रिसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः॥५२॥ इत्याचे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चविंशः सर्गः ॥२५॥ ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥१॥ अभिगम्य महाबाहुँ राममक्लिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥२॥ ततः काञ्चनशैलाभस्तरुणार्कनिभाननः । अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥३॥ भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् । वानराणां सुदुष्प्रापं
प्राप्तो राज्यमिदं प्रभो ॥ ४॥ भवता समनुज्ञातः प्रविश्य नगरं शुभम् । संविधास्यति कार्याणिसर्वाणि ससुहृज्जनः॥५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ अथ सुग्रीवाभिषेकः षविशे-तत इत्यादि । किन्नवाससम् आर्द्रवस्त्रम् । सद्यः स्नानादिति भावः । शाखामृगमहामात्राः वानररूपा मन्त्रिणः ॥१॥ सर्वे सुग्रीवादयः ॥२॥३॥ भवत्प्रसादा दीर्पमध्वान प्रस्थित मृतम् ॥ ४८-१० ॥ सुग्रीवेणेति । सुप्रीवेणैवाकारयत् तव्यामुरूपेनवाकास्यदित्यर्थः ॥ ५१ ॥ रामादेशादेव कर्तव्यकरणानन्तरं पुनस्तरसमी जगामेत्युक्तानुवादकमाह-तन इति । प्रकाश ॥७॥ प्रभूतम् । प्रदीप्य संस्कार्य ॥१२॥ इति श्रीमहेश्वरतीविरचिताय श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्यारूपायो पञ्चविंशः सर्गः ॥ २५ ॥ तत इति शाखा
* गतसर्गाणां फलश्रुतिः। स्कान्दे-'ताराप्रलापमाकर्य वासिनो नियनं तथा । कपीन्द्रसंस्कृति नारी श्रुत्वा धनिथवा भवेत् । दीर्घायुष्य मोहः पुषिगी सम्भविष्यति ॥ " इति ॥
For Private And Personal Use Only
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दिति । वानराणां राज्यमित्यन्वयः ॥ ४॥५॥ अतिनिपुणतया हनुमान प्रथमं संग्रहेण विज्ञाप्य तवति रामे पुनर्विशदमाइ-स्नात इति ॥६॥ गिरिगुहां किष्किन्धाम् । वानराणां स्वामिना संबन्धं कुरु, सुग्रीवं वानरराज कुर्वित्यर्थः ॥ ७-११॥ भाजनम् योग्यमित्यर्थः ॥ १२ ॥ अस्त्वभिषेकः,
स्नातोऽयं विविधैर्गन्धैरोषधैश्च यथाविधि । अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥६॥ इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि । कुरुष्व स्वामिसंबन्धं वानरान् संप्रहर्षयन् ॥७॥ एवमुक्तो हनुमता राघवः परवीरहा। प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥८॥ चतुर्दश समाः सौम्य ग्राम वा यदि वा पुरम् । न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः॥९॥ सुसमृा गुहां रम्या सुग्रीवो वानरर्षभः । प्रविष्टो विधिवदीरः क्षिप्रं राज्येऽभि षिच्यताम् ॥ १०॥ एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् । वृत्तज्ञो वृत्तसंपन्नमुदारवलविक्रमम् ॥ ११॥ इममप्यङ्गदंवीर यौवराज्येऽभिषेचय। ज्येष्ठस्यस सुतो ज्येष्ठः सदृशो विक्रमेण ते । अङ्गदोऽयमदीनात्मा यौव राज्यस्य भाजनम् ॥ १२॥ पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञकाः ॥ १३॥ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् । अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥१४॥ सीतान्वेषणरावणवधादिकं प्रत्युद्योगः क्रियत इत्याशङ्कयाह-पूर्व इत्यादि। पूर्वः वर्षापेक्षया प्रथमः। वर्षाः वर्षर्तुः। "स्त्रियां प्रावृट् स्त्रियां भूनिवर्षाः" इत्यमरः। तत्र भवो वार्षिकः । "दौ द्वौ मार्गादिमासौ स्याहतुः" इति श्रावणभाद्रपदौ वर्षतुः । तदेकदेशत्वाच्छावणो वार्षिक इत्युच्यते । “वर्षाभ्य टक्” इति ठक्प्रत्ययः । वार्षिकसंज्ञकाश्चत्वारो मासा इति । आश्वयुजापाढाभ्यां चतुष्वमिति ज्ञेयम् । छत्रिन्यायात् । वर्षमुखत्वावर्षानन्तरकालत्वाच्च मृग महामात्राः वानरप्रधानाः ॥ १-५ ॥ स्नातः अभिषिक्तः । औषधैः अभिषेकद्रव्यैः ॥६॥ गिरिगुहाँ किष्किन्धाम् । स्वामिसम्बन्धं वानराणां स्वामिना सह सम्बन्धं कुरुष्व, सुग्रीवं वानरराजं कुर्वित्यर्थः ॥७-१२॥ अस्तु भवदुक्तप्रकारेणाभिषेकादिकम्, मत्प्रार्थितः त्वया सम्पादितः सीतान्वेषगरावण निरसनोद्योगोऽद्यैव कर्तव्य इति सुप्रीवाभिप्रायमाशङ्कयाह-पूर्वोयमित्यादिना । प्रवृत्ताः प्रवर्तितुमुपक्रान्ताः ॥ १३-१५ ॥
For Private And Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobalth.org
Acharya Shri Kalassagarsun Gyarmandir
ला.
बा.रा.भू.
०६॥
चत्वारोपि युद्धयोग्या न भवन्ति । कश्चित्तु "पक्षा वै मासाः" इति श्रुतिपक्षमाश्रित्य चत्वारो वार्षिका मासा इत्युकम् । श्रावणः प्रथमो मास इत्यत्रापि टा.कि.को. प्रथमः पक्ष इत्यर्थः। " चत्वारो वार्षिका मासा गता वर्षशतोपमाः" इत्युपसंहारादित्याह ॥ १३-१५॥ कार्तिक इति । कार्तिके मासि समनुप्राप्ते स. २६ समीपं प्राप्ते। आश्वयुजान्त इत्यर्थः । यत यतस्व, सेनासनहनं कुरु । कार्तिकशब्दस्य आश्वयुजान्तपरत्वं स्वयमेव वक्ष्यति-"वयमाश्वयुजे मासि
इयं गिरिगुहा रम्या विशाला युक्तमारुता । प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ १५॥ कार्तिके समनुप्राप्ते त्वं रावणवधे यत । एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥ १६॥ अभिषिक्तः स्वराज्ये च सुहृदः संप्रहर्षय ॥ १७ ॥ इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः । प्रविवेश पुरी रम्या किष्किन्धा वालिपालिताम्
॥ १८ ॥तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् । अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ॥ १९॥ पिङ्गाक्षपतिचोदिताः" इति । प्रतिरोदन सनहनम् नतु निर्गमः। निर्गमस्तु मार्गशीर्ष । स्वसंकेतितकार्तिकातिकमादेव रामस्य सुग्रीवे कोपो लक्ष्मणप्रेषणं । च । स्वयंप्रभाबिलनिर्गमनानन्तरं "दुमान् वासन्तिकान् दृष्ट्वा" इत्येतद्वसन्तपुष्पोद्गमोपक्रमभूतपत्रविगलनहेतुफाल्गुनापेक्षया । पक्षान्तरे फाल्गुनचैत्रयो सन्तत्वोक्तेर्वा । अयमत्र क्रमोऽनुसन्धेयः। "उत्तरस्यादिना पूर्वस्यावा जानीयात्" इति न्यायेन उत्तरस्योत्तरस्य ग्रहणात् पूर्वपूर्वकालसंख्याज्ञापनं 7 वाल्मीके शैली । तथा च चैत्रे रामस्य साकेतानिर्गमः । अगस्त्याश्रमागमनात्पूर्व दश संवत्सरा गता इत्युक्तम् । अथ पञ्चवट्यां वर्षत्रयानन्तरं चैत्रे प्राप्ते शूर्पणखानासिकाच्छेदनखरवधादिकं कृतमित्यवगम्यते । रावणेन च मारीचवचनादिना किंचिदिलम्ब्य तस्मिन्नेव चैत्रे सीता हृता । सीताविरहेण दूयमानस्य रामस्य वसन्तवर्णने 'चैत्रवनानिलः' इत्युक्तेः लकायां सीतायाः संवत्सरखासोक्तेश्च । पुनः फाल्गुने हि रावणवधः । आपाढे वालिवधः ।। शरदि सेनासनहनम् । मार्गशीर्षे वानरप्रस्थापनम् । स्वयंप्रभाबिले बहुकालयापनम् । “कालश्च नो महान् यातः" इत्युक्तेः। बहिर्निर्गमनानन्तरं फाल्गुन शुद्धत्रयोदश्यां हनुमतः समुद्रतरणम् । चतुर्दश्यां पुनरागमनम् । पौर्णमास्यां दण्डयात्रेत्यादि । अन्ययुद्धकाण्डे वक्ष्यते । समयः संकेतः ॥ १६-१९॥ तहि कदा मदुद्योगकाल इत्यत आह कार्तिक इति ॥ १६-२१ ॥
For Private And Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
प्रणम्येति । मूर्धा प्रणम्य वसुधायाँ पतिताः। समाहिताः अनन्यमनस्काः ॥२० ॥ भ्रातुरन्तःपुरं प्रविवेशेति । तारां संमान्य, स्ववशीकरणार्थमिति भावः॥२१॥२२॥ प्ररोहान् पल्लवान् । अनुलेपनं कर्पूरादि । गन्धाः अगरुप्रभृतयः। अक्षतं जातरूपम्, अक्षततण्डुलं हरिद्रामिश्रम् । प्रियङ्क सूक्ष्मधान्यविशेषः । वाराही वराहचर्मविकृती । “ सुपां सुलुक ” इत्यादिना पूर्वसवर्णदीर्घः ॥ २३-२६ ॥ समालम्भनम् अनुलेपनविशेषः । “समा ।। ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् । प्रणम्य मूर्धा पतिता वसुधायां समाहिताः ॥२०॥ सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् । भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः॥२१ ॥ प्रविश्य त्वभिनिष्कान्तं सुग्रीवं प्लवगेश्वरम् । अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ २२ ॥ तस्य पाण्डुरमाजह्वश्छत्त्रं हेमपरिष्कृतम् । शुक्ले च वालव्यजने हेमदण्डे यशस्करे ॥२३॥ तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि । सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ॥ २४ ॥ शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् । सुगन्धीनि च माल्यानि स्थल जान्यम्बुजानि च ॥ २५॥ चन्दनानि च दिव्यानि गन्धाश्च विविधान बहून् । अक्षतं जातरूपं च प्रियङ्गु मधुसर्पिपी। दधि चर्म च वैयाघ्र वाराही चाप्युपानहौ ॥ २६ ॥ समालम्भनमादाय रोचनां समनःशिलाम् । आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ २७॥ ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि । रत्नैर्वस्त्रैश्च भक्षैश्च तोषयित्वा द्विजर्षभान्
॥२८॥ ततः कुशपरिस्तीर्ण समिद्धं जातवेदसम् । मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥२९॥ लम्भो विलेपनम्" इत्यमरः । रोचना गोरोचनाम् । समनःशिलां शैलधातुविशेषसंहितं तिलकसाधनं मनःशिला ॥ २७ ॥ ततस्ते वानरश्रेष्ट मित्यारभ्य वसवो वासवं यथेत्यन्तमेकं वाक्यम् । यथाकालं विहितकालमनतिकम्प । यथाविधि यथाक्रमम् । द्विजर्पभान याजनार्थमाहूतान् । समिद्धं प्रविश्यति । प्रविश्य स्थित मिति शेषः ॥ २२ ॥ शतानीति । श्वेतमतुलेपनं करवः । प्रिया फलिनीपुष्पम् । “भियडर फलिनी फली" इत्यमरः । यद्वा" प्रियङ्कः सिद्धार्थसमे च" इति विश्वप्रकाशः । दधि चर्म चेति । समालम्भनमनुलेपनम् ॥२३-२७॥ ततस्त इत्यादि वसवो बासर्व यथेत्यन्तमेकं वाक्य ।
For Private And Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.का
स०३६
वा.रा.भ. ज्वलितम् । जातवेदसम् अग्निम् । मन्त्रविदः वानरपुरोहिताः । हेमप्रतिष्ठाने हेममयपादयुक्ते । वरासनविशेषणमेतत् । नदीनदेभ्यस्तीर्थेभ्यः समुद्रेभ्यश्च OMअपः आहृत्य आनीय, संहत्य संमिश्रीकृत्य तद्विमलं जलं कनककुम्भेषु निधाय तेभ्यो वृषभशृङ्गादिभिरुनृत्य, शास्त्रदृष्टेन विधिना
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥३०॥प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने । नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥३३॥ आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानर र्षभाः। अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ ३२ ॥ शुभैर्वृषभशृङ्गैःश्च कलशैश्चापि काञ्चनैः । शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ३३ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव हनुमान जाम्बवानलः ॥ ३४ ॥ अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ३५॥ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः। प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥ ३६ ॥ रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः ।अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यषेचयत् ॥ ३७॥ अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लव ङ्गमाः। साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ ३८ ॥ रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः । प्रीताश्च तुष्टवुः सर्वे तादृशे तत्र वर्तति ॥ ३९॥ हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता । बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ ४० ॥ कमेण, महर्षिविहितेन कल्पसूत्रविहितेन च विधिना अभ्यपिञ्चन्त ॥२८-३७ ॥ सानुकोशाः अङ्गदे सदयाः ॥ ३८ ॥ तादृशे सुग्रीवाङ्गदाभिषेक रूपोत्सवे । वर्तति वर्तमाने सति ॥ ३९॥ हृष्टेति । पताकाध्वजयोर्भेद उक्तः॥४०॥ द्विजर्षभान वानरजातीयद्विजर्षभान ॥ २८ ॥ २९ ॥ तत इति । हेमप्रतिष्ठाने बरास्तरणसंवृते इत्येतदुभयं वरासनविशेषणम् । हेमप्रतिष्ठाने हेममयपीठयुक्त। नदीनदेभ्यः तीर्थेभ्यः समुद्रेभ्यश्च अपः संहत्य आहृत्य च सम्मिलिताः कृत्वा विमलं जलं कनककुम्भेषु निधायेति सम्बन्धः । शास्त्रदृष्टेन महर्षिविहितेन शास्त्रं वेदा, महर्षयः मन्धादयः ॥१०-१८॥ राममिति । तादृशे सुमीवाङ्गदाभिषेकरूपमहोत्सवे वर्तति वर्तमाने सति ॥३९-४०॥
॥७
॥
For Private And Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
निवेद्येति । निवेद्य, रामसमीपमागत्य निवेद्येत्यर्थः॥४१॥ इति श्रीगोविन्द श्रीरामायण मुक्ता किष्किन्धाकाण्डव्याख्याने पड़िशः सर्गः॥२६॥ अथ रामस्यैकान्तवाससमुद्भूतसीताविरहशोकप्रशमनं लक्ष्मणेन कियते सप्तर्विशे-अभिषिक्त इत्यादि । शैलं शिलामयमिति मृच्छिलोभयमय । निवेद्य रामायतदा महात्मने महाभिषेकं कपिवाहिनीपतिः।रुमा च भार्या प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशा धिपोयथा॥४१॥ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षड़िशः सर्गः ॥२६॥
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् । आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥१॥ शार्दूलमृगसंघुष्टं सिंहैीमरवैर्वृतम् । नानागुल्मलतागूढं बहुपादपसंकुलम् ॥२॥ ऋक्षवानरगोपुच्छर्मार्जारैश्च निषेवितम् । मेघराशि निभं शैलं नित्यं शुचिजलाश्रयम् ॥३॥ तस्य शैलस्य शिखरे महतीमायतां गुहाम् । प्रत्यगृहत वासार्थ रामः सौमित्रिणा सह ॥ ४॥ कृत्वा च समयं सौम्यः सुग्रीवेण सहानघः । कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः । विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम् ॥५॥ इयं गिरिगुहा रम्या विशाला युक्तमारुता । अस्यां वसाव सौति वर्षरात्रमरिंदम ॥६॥ गिरिशृङ्गमिदं रम्यमुन्नतं पार्थिवात्मज । श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम्
॥७॥ नानाधातुसमाकीर्ण दरीनिर्झरशोभितम् । विविधैक्षषण्डैश्च चारु चित्रलतावृतम् ॥८॥ गिरिभ्यो व्यावृत्तिः। अतो न गिरि शैलमिति पुनरुक्तिः ॥ १-४ ॥ कृत्वेति । कालयुक्तं तत्कालोचितम् ॥ ५॥ युक्तमारुता उचितमारुता, यावदपेक्षमारुतेत्यर्थः । वसाव, लोडुत्तमद्विवचनम् । वर्षरात्रमिति । अच् समासान्त आपः । जात्येकवचनम् ॥ ६ ॥ गिरिशृङ्गमित्यादि ।
४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारुयायां किष्किन्धाकाण्डव्याख्यायां पदिशः सर्गः ॥ २६ ॥ १-४॥ कृत्वेति । समयं कृत्वा शरदि पदण्डयात्रेति सङ्केतं कृत्वेत्यर्थः । कालयुक्तं तत्कालांचितम् । लदिमवर्धनमित्यत्र द्वस्वभछान्दसः ॥ ५ ॥ वर्षरात्रमिति जात्येकवचनमेतत् ॥६॥ ॥ दरीदईर।
* फलश्रुतिः । स्कान्दे-" अभिषेकं च ताराया स्मायाः प्राप्तिमुत्तमाम् । सुग्रीवस्प तदा श्रुत्वा राज्पलाम स गच्छति ॥” इति ॥ स०-गोपुच्छः नीलमुखबानरविशेषैः ॥ ३ ॥ बीबन्तलक्ष्मीशम्दोऽप्य स्तीति लक्ष्मिवर्धनमित्येतत् साधु । " द्राग्लश्मिमर्तगुणान् " इत्यादिप्रयोगात् ॥ ५॥ नदीदर्दुरसंयुतमिति पाठे-नद्यां विद्यमानमकसदशमहामष्ट्रकोपेतम् ॥ ८॥
For Private And Personal Use Only
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalasagasun Gyarmandie
बा.रा.भ.
७८॥
कदम्बाः अर्जुना नदीसर्जाः॥७-१०॥रामानु-नानेति । चारु कान्तम् । चित्रलतावृतमिति पाठः । कदम्बार्जुनसजैः। कदम्याः नीपाः । अर्जुनाः नदीसर्जाः । सर्जाः
Meी.कि.का. सालाः ॥ १०॥ इयं चति । नातिदूरे भविष्यतीत्यनेन वर्षाकालस्य प्रवृत्तत्वाभाविजलसमृद्धया समीपवर्तिनी भविष्यतीत्यर्थः ॥ ११॥ प्रागुदक्प्रवणे देशे वर्तमाना गुहा साधु भविष्यति । प्रागुदक्प्रवणे देशे वर्तमानत्वाभिधानाद्गुहाया नैर्ऋत्याभिमुखद्वारत्वमुक्तम् । अत एव पौरस्त्य।
स.२ नानाविहगसंघुष्टं मयूररवनादितम् । मालतीकुन्दगुल्मैश्च सिन्धुवारकुरण्टकैः॥ ९॥कदम्बार्जुनसर्जेश्च पुष्पितै रुपशोभितम् ॥ १० ॥ इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता । नातिदूरे गुहाया नौ भविष्यति नृपात्मज ॥११॥ प्रागुदवप्रवणे देशे गुहा साधु भविष्यति । पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ १२॥ गुहादारेच सौमित्रे शिला समतलाशुभा। श्लक्ष्णा चैवायता चैव भिन्नाञ्जनचयोपमा॥१३॥गिरिशृङ्गमिदंतात पश्य चोत्तरतः शुभम् । भिन्नाञ्जनचयाकारमम्भोधरमिवोत्थितम् ॥१४॥ दक्षिणस्यामपि दिशि स्थितं श्वेतमिवापरम् । कैलास शिखरप्रख्यं नानाधातुविभूषितम् ॥ १५॥ प्राचीनवाहिनीं चैव नदी भृशमकर्दमाम् । गुहायाः पूर्वतः पश्य त्रिकूटे
जाह्नवीमिव ॥ १६॥ चम्पकैस्तिलकैस्तालैस्तमालैरतिमुक्तकैः । पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥१७॥ वर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । इयं पश्चादुन्नता पश्चाद्भागोन्नता । अत एव पुरोवातनिरोधकत्वानिवाता च भविष्यति ॥ १२ ॥ गुहाद्वारे चेति ।। अस्मिन् श्लोके वर्तत इति शेषः ॥ १३॥ गिरिशृङ्गमित्यादि । श्वेतमिव रुप्यमिव । “दुर्वर्ण रजतं रूप्यं खर्जुरं श्वेतम् " इत्यमरः । अपरं शृङ्गं
पश्यति पूर्वेणान्वयः ॥ १४ ॥ १५॥ प्राचीनवाहिनीमित्यादि । अतिमुक्तकः पुण्ड्रकैः । पद्मकैः पद्मपर्णाख्यवृक्षविशेषैः । सरलैः यूपसरलैः । Mशोभितमिति पाठः । दर्दुराः पाषाणसन्धयः॥८-१०॥ अत्र पसतोराषयोः सौकर्यातिशयो मविष्यतीत्याह-इयं चेत्यादि । नलिनी पुष्करिणी । गुहायाः नातिदरे भविष्यति । वर्षाकालस्य प्रवत्तत्वात भाविवारिपूरसमुद्धचा गहासमीपवर्तिनी भविष्यतीत्यर्थः॥ ११ ॥ प्रागुदगिति । मागुवकमवणे देशे वर्तमाना गुहा साधु I n भविष्यति । प्रागुदमवणवर्तमानत्वाभिधानाद् गुहाया नेत्यद्वारवर्तित्वमवगम्यते । अत एव पौरस्त्यवर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । इयं पश्चादुन्नता पश्चाद्भागोन्नता अत एव पुरोषातनिरोधकत्वात निवाता च भविष्यति ॥ १२-१४ ॥ दक्षिणस्यामिति । तमिव एप्पमिव "वेत रूप्येपि " इत्यमरः ।
For Private And Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
प
तिमिशः स्यन्दनः । “तिमि(निशे स्यन्दनो नेमिः" इत्यमरः। धवैःधुन्धुरैः। हिताले लताङ्कराख्यवृक्षः । “अथ स्याछताङ्करः । हिन्तालस्तृणराजश्व"|| इति वैजयन्ती। तिरिटेः तिल्ववृक्षैः। “तिरिटस्तित्वमार्जनो" इत्यमरः। वेत्रकैरिति सम्यक् ॥१६-१९॥ एकैकमनुरक्तैः अन्योन्यानुरागयुक्तैः॥२०-२२॥
वानीरैस्तिमिशैश्चैव वकुलैः केतकैर्धवैः । हिन्तालैस्तिरिटैनीपैत्रकैः कृतमालकैः ॥ १८॥ तीरजैः शोभिता भाति नानारूपैस्ततस्ततः । वसनाभरणोपेता प्रमदेवाभ्यलंकृता ॥ १९ ॥ शतशः पक्षिसबैश्च नानानादैर्विनादिता। एकैकमनुरक्तैश्च चक्रवाकैरलंकृता ॥ २०॥ पुलिनैरतिरम्यैश्च हंससारससेवितैः। प्रहसन्तीव भात्येषा नारी सर्वविभूषिता ॥ २१ ॥ क्वचिन्त्रीलोत्पलच्छन्ना भातिरक्तोत्पलैः क्वचित् । क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुशलैः ॥२२॥ पारिप्लवशतैर्जुष्टा बर्हिणक्रौञ्चनादिता । रमणीया नदी सौम्य मुनिसङ्घनिषेविता ॥ २३ ॥ पश्य चन्दन वृक्षाणां पङ्क्तीः सुरचिता इव। ककुभानां च दृश्यन्ते मनसेवोदिताः समम् ॥ २४ ॥ अहो सुरमणीयोऽयं देशः शत्रुनिषूदन । दृढं रस्याव सौमित्रे साध्वत्र निवसावहै ॥ २५ ॥ इतश्च नातिदूरे सा किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ २६ ॥ गीतवादित्रनिर्घोषः श्रूयते जयतां वर । नर्दतां वानराणां
च मृदङ्गाडम्बरैः सह ॥ २७ ॥ पारिप्लवैः जलोपरिसञ्चारिपक्षिविशेषः ॥ २३ ॥ पश्यति । सुरचिता इव मालारूपेण प्रथिता इव । ककुभानाम् अर्जुनवृक्षाणाम् । दृश्यन्ते, पतय । इति शेषः । मनसेवोदिताः समामिति । मनसा सङ्कल्पेन । समं युगपत् । उदिता इव स्थिताः॥२४॥ स्याव रस्यावहे । अतः अत्र गिरौ । निवसावहै । निवसाव ॥ २५ ॥ अत्र वासे क्रियमाणे किष्किन्धा च समीपवर्तिनी भविष्यतीत्याह-इतश्चेति ॥२६॥ गीतेति । मृदङ्गाडम्बरैः सह नर्दतां वानराणां अपरं शृङ्गं पश्योत पूर्वेण सम्बन्धः ॥ १५-१९॥ शतश इति । एकैकमनुरक्तः अन्योन्यानुरागयुक्तैः ॥ २०-२२ ॥ पारिलवेति । पारिप्लवशतैः पारिप्लवः । जलोपरिसधारी पक्षिविशेषः ॥ २३ ॥ चन्दन वृक्षाणां ककुभानामर्जुनवृक्षाणां च दृश्यम्, पश्य इति शेषः । मनसेवोदिताः समं मनसा सङ्कल्पेन समं यथा तथा । उदिताः तेषां पङ्कीः पश्येति सम्बन्धः । टी-समं मनसा उदिता इव एकोन्यायविस्तारा उद्भबाम इति सङ्कस्थ्य उत्थिता इवेन्युत्प्रेक्षा ॥२४-२६ ॥ गीतेति । गीतवादित्रनिघॉपः श्रयते
INI
For Private And Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
बा.रा.भू.
निर्घोषः श्रूयत इत्यन्वयः ॥२७॥२८॥ तत्र गुहायाम् । कुञ्जः लतागृहम् ॥ २९ ॥ रामानु-इत्युक्त्वा न्यवसत्तत्र राघवः सहलक्ष्मणः। इति पाठः ॥ २९॥ टी.कि.का. सुसुखेपीति ॥ बहुद्रव्ये बहुपुष्पफलादिधने ॥ ३० ॥ उदयेति । उदयाभ्युदितम् उदयपर्वतागतम् ॥३१॥ तत्समुत्थेनेत्यादि । लक्ष्मणोऽनुनयन् वचःस.१०
लब्ध्वा भार्या कपिवरः प्राप्य राज्यं सुहृद्वृतः। ध्रुवं नन्दति सुग्रीवः संप्राप्य महतीं श्रियम् ॥२८॥ इत्युक्त्वा न्यवस त्तत्र राघवः सहलक्ष्मणः । बहुदृश्यदरीकुले तस्मिन् प्रस्रवेण गिरौ ॥२९॥ सुसुखेपि बहुद्रव्ये तस्मिन् हि धरणी धरे। वसतस्तस्य रामस्य रतिरल्पापि नाभवत् । हृतां हि भार्या स्मरतः प्राणेभ्योपि गरीयसीम् ॥३०॥ उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः। आविवेश न तं निद्रा निशासु शयनं गतम् ॥ ३१॥ तत्समुत्थेन शोकेन बाष्पोपहतचेतसम् । तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् ॥३२॥ तुल्यदुःखोऽब्रवीदाता लक्ष्मणो ऽनुनयन् वचः॥३३॥ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि । शोचतो व्यवसीदन्ति सर्वार्था विदितं हि ते
॥ ३४ ॥ भवान् क्रियापरो लोके भवान् देवपरायणः । आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ ३५॥ इति पाठः ॥ ३२-३४ ॥ कियापर इत्यनेन कार्यसिद्धिहेतुभूतपुरुषकारवत्त्वमुक्तम् । देवपरायण इत्यनेन कार्यसिद्धिहेतुभूतदेवतानिष्ठतोक्ता ॥ ३५॥ मृदङ्गाडम्बरैः सह नर्दतां वानराणां निर्घोषश्च भूयन इति सम्बन्धः । “आडम्बरस्तूर्यरवः" इति विश्वः ॥ २७ ॥२८॥ तस्मिन् प्रनवणे गिरी । तत्र गुहायाँ न्यवसदिति सम्बन्धः ॥ २९ ॥ ३० ॥ उदयाभ्युदितम् उदयपर्वतादुद्गतम् ॥ ३१॥ तत्समुत्थेन सीतास्मरणसमुत्येन ॥ ३२॥३॥ शोचतः पुरुषस्य ॥ ३४॥ भवानिति । क्रियापर इत्यनेन कार्यसिद्धिदेतुभूतपुरुषकारबत्त्वमुच्यते । देवपरायणः भाग्यसम्पन्नः । उभयत्र हेतु: आस्तिक इति । व्यवसायी प्रशस्तोद्योगः ॥२५॥
स-उत्पाभ्युदितम् उदयपर्वतेऽम्युदितम् । सविशेषतः रितीयान्तात्तसिः । सविशेष पूर्णवादिविशेषसहितम् । शशाहू चन्द्र पठा स्थित सपन शम्या प्राप्तं तं रामं निदान निवेश । यहा सविशेष शशामा उदयाभ्युदितम् उदयपर्वतगतं पूर्व निव दृष्ट्वा स्थितमित्यादिना योजना ॥ ३१॥ हे वीर ! गथां गत्वा अल स्पर्धा न वित्यर्थः 1" मलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा " इति प्रतिषेधार्थकालंशब्दयोगे | समानकर्तृकवाभावेपि क्वाप्रत्ययः । षदा मलमत्यन्तं व्यथां गत्वा मानसिकदुःखविशेषं प्राप्य शोचितुं नाहसीत्येकमेव वाक्पम् । शोचतः पुरुषस्य सर्वार्था अवसीदन्ति अबसन्ना भवन्ति । नश्यन्तीति यावत् ॥ १४॥ भास्तिकः अस्ति परलोक इति ज्ञानी । धर्मशीलः धर्मे धनुपि शीलं स्वभावो यस्य, सदा धनुर्धारीति यावत् । अभिधानं तूतं पूर्वम् । व्यवसायी उद्योगवान् ॥ ३५॥
N
For Private And Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अव्यवस्थितः धैर्यरहित इत्यर्थः। रणे विक्रमहन्तुं न समर्थ इत्यन्वयः ॥ ३६ ॥ रामानु-न हीति । विक्रमे जिह्मकारिणं विक्रमविषये छमकारिणम् ॥ ३६ ॥३७॥ परिवर्तयितुम् अधरोत्तरं कर्तुम् । अङ्गेति संबोधनम् । पुनरित्यत्र दीर्घाभाव आर्षः ॥ ३८ ॥ ३९ ॥ दीप्तैः ज्वलनकरैः । उद्बोधकः, वाक्यैरिति ।
न ह्यव्यवसितः शत्रु राक्षसं तं विशेषतः । समर्थस्त्वं रणे हन्तुं विक्रमैजिह्मकारिणम् ॥ ३६ ॥ समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु । ततः सपरिवारं तं निर्मूलं कुरु राक्षसम् ॥ ३७॥ पृथिवीमपि काकुत्स्थससागर वनाचलाम् । परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् ॥ ३८ ॥ शरत्कालं प्रतीक्षस्व प्रावृष्ट्वालोऽयमागतः । ततः सराष्ट्र सगणं रावणं त्वं वधिष्यसि ॥ ३९॥ अहं तु खलु ते वीर्य प्रसुप्तं प्रतिबोधये। दीप्तैराहुतिभिः काले भस्म च्छन्नमिवानलम् ॥ ४०॥ लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् । राघवः सुहृदं स्निग्धमिदं वचनमब वीत् ॥४१॥ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च। सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥४२॥ एष शोकः परित्यक्तः सर्वकार्यावसादकः। विक्रमेष्वप्रतिहतं तेजःप्रोत्साहयाम्यहम् ॥ ४३ ॥ शरत्कालं प्रतीक्षिष्ये स्थितो ऽस्मि वचने तव। सुग्रीवस्य नदीनां च प्रसादमनुपालयन्॥४४॥ उपकारेण वीरस्तु प्रतिकारेण युज्यते । अकृतज्ञो
ऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥४५॥ शेषः॥४०॥४१॥ अनुरक्तेन अनुरागयुक्तेन । स्निग्धेन तत्कालोचितप्रियपरेण । हितेन हितपरेण ! सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन । यद्वाच्य तत्सर्वं त्वयोक्तमिति संबन्धः ॥४२-४४॥ उपकारेणेति ।तुशब्दोऽवधारणे । उपकारेण युक्तो वीरः प्रतिकारेण युज्यत एव, प्रत्युपकारं करोत्येवेत्यर्थः। नहीति । विक्रमे जिनकारिणमिति पाठः । जिह्यकारिणं कुटिलम् । त्वम् अव्यवसितः उद्योगशून्यः शयं इन्तु न समर्थ इति योजना ॥३६॥ ३७ ॥ पृथिवी|A मिति । परिवर्तयितुम् अधरोत्तरयितुम् ॥ ३८ ॥ ३९ ॥ अहन्त्विति । अहं तु दीप्तेः दीपकः, वाक्यरिति शेषः ॥ १०॥४१॥ अनुरक्तेन अनुरागयुक्तेन । स्निग्धेन तत्कालोचितप्रियपरेण । हितेन उदकहितैषिणा । सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन यद्वाच्यं तत्सर्व त्वयोक्तमिति सम्बन्धः ॥ ४२-४४॥ सुग्रीवस्त्ववश्य मस्माकं प्रत्युपकारं करिष्यतीत्याशयेनाह-उपकारेणेति । तुशब्दोऽवधारणे । उपकारेण युक्तो वीरः, केनचिकृतोपकारः पुरुष इत्यर्थः । प्रतीकारेण युज्यत एव ।।
For Private And Personal Use Only
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अप्रतिकृतः अकृतप्रत्युपकारः पुरुषः । सत्त्ववतां सात्त्विकानाम् । मनः हन्ति पीडयति, सात्त्विकास्तमजलं निन्दन्तीत्यर्थः । सजनापवादभीतः सुग्रीवोऽस्माकं प्रत्युपकारं करोत्येवेति भावः॥ ४५ ॥ प्रणिधाय भाविकार्यमालोच्य । दर्शनं मतम् । प्रणिधानेन दृष्टार्थमित्यर्थः ॥ ४६॥ नचिरात् । स० २८ अविलम्बितम् । जलानि प्रपात्यन्तेऽस्मिन्निति जलप्रपातो वर्षाकालः। भवान् क्षमतां त्वं क्षमस्व । वर्षाकालकृतविरहवेदना मा कुर्वित्यर्थः । रिपुनिग्रहे ।
अथैवमुक्तःप्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् । उवाच राम स्वभिरामदर्शनं प्रदर्शयन् दर्शन मात्मनः शुभम्॥४६॥ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कता नचिराद्धरीश्वरः । शरत्प्रतीक्षःक्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः॥४७॥ नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासाश्चतुरो मया सह । वसाचले ऽस्मिन्मृगराजसेविते संवर्धयन् शत्रुवधे समुद्यमम्॥४८॥ इत्या०श्रीमत्किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥२७॥
स तथा वालिनं हत्वा सुग्रीवमाभिषिच्य च । वसन्माल्यवतःपृष्ठे रामो लक्ष्मणमब्रवीत् ॥१॥ धृतः धैर्ययुक्तः ॥ १७॥ सुग्रीवः प्रत्युपकारं करोतु वा मा वा, सद्यः शववधः कर्तव्य इति पुनः संजातकोपं रामं प्रत्याह-नियम्येति । चतुरो मासान् । आषाढश्रावणभाद्रपदाश्वयुजान् । शरत् कात्तिकमासः। शत्रुवघे समुद्यमम् उत्साहम् । संवर्धयन् अभिवर्धयन् । समुद्यत इति पाठे संवर्तयन् मृग राजादीनाशयन् ॥४८॥ रामानु०-संवर्तयन् काठ यापयन् ॥ ४८ ॥ इति श्रीगोविन्द श्रीरामा मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तविंशः सर्गः२७ | अथ रामः स्वस्याश्रितविशेषासहिष्णुत्वमन्यापदेशेन लक्ष्मणाय प्रदर्शयन् वर्षर्तुवर्णनमारभतेऽष्टाविंशे-स तथेत्यादि । सः, यत्किंचिदिरोधिनिरसना श्रितसंरक्षणलाभेप्यसत्कल्पमेतन्मन्यमानः । माल्यवतः पूर्व प्रस्रवणाख्यतयोक्तस्य गिरेः पृष्ठे उपरि वसन्, सर्वजनोजीवनाय सन्निहित इत्यर्थः॥१॥ प्रत्युपकारं करोत्पेव । अकृतज्ञः अप्रतिकृतः, अकृतप्रत्युपकार इत्यर्थः । सत्ववता परमसात्विकानां मनः हन्ति क्षोभयति ॥ ४५ ॥ अथैवमिति । दर्शनं मतम् । ॥४६॥ नचिरात कर्ता करिष्यति ॥४७॥ ननु सुग्रीवः प्रत्युपकारं करोतु वा मा वा, अस्मत्कर्तव्यं रावणनिरसनमधुनैव करिष्याव इति क्रोधाविष्टं रामं पुनरन।
नयन प्रत्याइ-नियम्य कोपमिति । संवर्तयन कालं सम्पज्ज्ञापयन् । प्रतिपाल्यतां प्रतीक्ष्यताम् ॥४८॥ इति श्रीमहेश्वरतीर्यविरचितार्या श्रीरामायणतत्त्वदीपिका Vख्यायाँ किष्किन्धाकाण्डव्याख्यायां सप्तविंशः सर्गः ॥२७॥१॥
11८०
For Private And Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
mom.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
अयमिति । समयः सुग्रीवस्य स्थानावधित्वेन संकेतितः। सायं जलागमः कालः वर्षाकालः । अथ संप्राप्तः संप्रवृत्तः ॥२॥ नवेति । द्यौः भास्करस्य गभस्तिभिः किरणः । समुद्राणां रसं पीत्वा नवमासधृतं कार्तिकायापाढपर्यन्तनवमासधृतं रसायनं षडरसानां कारणं गर्भ जलं प्रसूते जनयति । भास्करस्य गभस्तिभिरित्यनेन “याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति " इति श्रुतिः सूच्यते । समुद्राणां रसमित्यनेन इंसस्य
अयं स कालः संप्राप्तः समयोऽद्य जलागमः। संपश्य त्वंनभो मेधैः संवृतं गिरिसन्निभैः ॥२॥ नवमासधृतं गर्भ भास्करस्य गभस्तिभिः । पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥३॥ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः। कुटजार्जुनमालाभिरलंकर्तु दिवाकरम् ॥ ४ ॥
सन्ध्यारागोत्थितैस्तारन्तेष्वधिकपाण्डरैः । स्निग्धैरभ्रपटच्छेदैर्बद्धवणमिवाम्बरम् ॥५॥ क्षीरनीरविभागचातुर्यवत् नीरलवणविभागसामर्थ्य द्योत्यते । अत्र प्रस्तुतद्योवर्षवृत्तान्तेनाप्रस्तुतस्यानेकनायकाहितवीर्यगर्भ भस्त्रिकाभिधृत्वा काले प्रेमास्पदसुतप्रसवकृद्धधूवृत्तान्तस्य प्रतीतेः समासोक्तिरलंकारः। यदि सीता सन्निहिता सापीदानी नवप्रसूतिः स्यादिति राममनोरथो गम्यते ॥३॥ शक्यमिति । मेघा एव सोपानानि तेषां पतिभिरम्बरमारुह्य । कुटजार्जुनानां वार्षिकपुष्पाणां मालाभिः । दिवाकरम् अस्मत्कुलगुरुभूतसूर्यमध्ये सदा ध्येयं विष्णुम् । “अलंकारप्रियो विष्णुः " इति न्यायेनालंकर्तुं शक्यम् । लिङ्गसामान्ये नपुंसकम् । “सह पल्या विशालाक्ष्या नारायणमुपा गमत्" इत्युक्तरीत्या सीतया सहाराधनं न लब्धमित्युत्कण्ठा द्योत्यते ॥४॥ संध्यारागोत्थितेः उत्थितसन्ध्यारागैः । आहितारन्यादित्वात् पर निपातः। वस्त्रखण्डपक्षे उत्थितसन्ध्यातुल्यरागैः अत एव ताम्रः । अन्तेषु प्रान्तेषु । अधिकपाण्डरैः अत्यन्तशुभैः । निग्धैः आः । अभ्रपटच्छेदैः अभ्राणि मेघा एव पटच्छेदाः वनखण्डाः तेः । बद्धवणमिवाम्बरं भाति । उपमालंकारः॥५॥ तनि०-अम्बरस्प वणसंबन्धासम्भवादतिशयोक्तिरलंकारः॥५॥ वर्षोधों विरहिभिर्दुस्सह इति हदि निधाय तल्लक्षणमाह-अयमिति । समयः सुग्रीवावस्थानावधित्वेन सहेतितः सोऽयं कालः अद्य सम्माप्तः सम्प्रवृत्तः ॥२॥ पद्यौः भास्करस्प गभस्तिभिः किरणः समुद्राणां रसं पीत्वा नवमासधृतं कार्तिकाद्यापाढपर्यन्तं नवमासपूतं रसायनं षडूसानां कारणं गर्भ जलं प्रस्त इति। योजना । " यामिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति " इति श्रुतिरत्रानुसन्धेया ॥३॥४॥ सन्ध्यारागेति । सन्ध्यारागोत्थितः उत्थितसन्ध्यारागैः,
For Private And Personal Use Only
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.को.
स.२८
पा.रा.भ. | मन्दमारुत एव निश्वासो यस्य तत् तथा|अनेन निरन्तरनिश्वासवत्वमुच्यते । सन्ध्या सम्व्यारागः । स एव चन्दनं तेन रनितम् आलितम् । अनेन ताप
शान्तिकरशीतोपचार उक्तः।आपाण्डुजलदमित्यनेन विरहपाण्डुतोक्ता । अत एव कामातुरं कान्ताविरहपीडितमिवेत्युत्प्रेक्षा रूपकानुप्राणिता ॥६॥ एषेति । धर्मेण ग्रीष्मसंतापेन । सीतापक्षे विरहतापेन । परिक्लिष्टा नववारिभिः परिप्लुता सिक्ता । सीतापक्षे अश्रुक्किन्ना । बाष्पम् ऊष्म अश्रुजलं च
मन्दमारुतनिश्वासं सन्ध्याचन्दनरञ्जितम् । आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥६॥ एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता। सीतेव शोकसन्तप्ता मही वाष्पं विमुञ्चति ॥ ७ ॥ मेघोदरविनिर्मुक्ताः कहारसुखशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥ ८॥ एष फुल्लार्जुनः शैलः केतकरधिवासितः। सुग्रीव इव शान्तारि
र्धाराभिरभिषिच्यते ॥९॥ मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः। मारुतापूरितगुहाःप्राधीता इव पर्वताः॥१०॥ विमुञ्चति । प्रथमजलनिपाते हि भूमेरूष्मा समुदञ्चति । श्लेषालंकारः ॥७॥ मेघेति । मेघेत्यादिना मान्यमुक्तम् । कतारेत्यादिना शैत्यसौरभ्ये । एवं गुणत्वात् वाताः आदरातिशयेन अनलिभिरादाय पातुं शक्यम् । अतिशयोक्तिरलंकारः ॥ ८ ॥ तनि-अअलिभिः पातुं शक्यमिति वातावयवानामति पश्लिष्टावयवत्वमतिशीतलत्वं च व्यञ्जितम् ॥ ८॥ फुल्लार्जुन इत्यनेन मालालंकृतत्वमुच्यते । केतकैरधिवासित इत्यनेन चन्दनादिमत्त्वं च सुग्रीवस्य सूच्यते । शान्तारिरित्यनेन शैलस्य निस्तापत्वमुक्तम् । बिम्बप्रतिबिम्बभावेन साम्यप्रतिपादनादुपमालंकारः॥ ९॥ मेघा एव कृष्णाजिनानि तेषां घराः नीलवर्णतया तद्रूपणम् । शुभ्रत्वेन धाराया उपवीतत्वरूपणम् । धारा निर्झरधाराः । मारुतापूरितगुहा इत्यनेन शब्दहेतुवायुभकण्ठत्वमुच्यते। अन्तरान्तरा समुद्भिवसन्ध्यारागैरिति यावत् । अत एव ताः । अन्तेषु पर्यन्तेषु अधिकपाण्डरेः । स्निग्धैः किञ्चिजलरससम्बन्धः अनपटच्छेदैः अभ्राण्येव पटच्छेदाः तेः । अम्बरमाकाशं कर्तृ । बव्रणमिव, वणगोपनाय निहितेन वृतादिनेत्यर्थः । प्रतीयत इति शेषः ॥ ५ ॥ मन्दमातेति निश्वासनेरन्तर्यम्, सन्ध्याचन्दनेति शीतोपचारः, आपाण्डु इति विरहपाण्डुत्वं चोक्तम् ॥ ६॥ ७॥ मेघोदरेति । " शक्यमनलिभिः पातुम्" इत्यनेन शैत्यमान्यसौरम्पभूयस्त्वा दादरातिशयेनाञ्जलिभिरादाय पातुं शक्यत इत्युच्यते ॥८॥९॥ मेघेति । धारायज्ञोपवीतिनः निर्झरधारोपवीतिनः । मारुतापूरितगुहा इत्यनेन शब्दहेतुत्व
स०-मेघोदरविनिर्मुक्ता इत्यनेन बद्दूरागमनेन मान्य सूचयति । कल्हारदलपच्छीतलः । केतक्या गन्ध व मान्य एषामस्तीति केतकिगन्धिनः । एतादृशशाता भनेकवारम् भकलिनिरादाय पातुं शक्यं शक्याः "मुखनासिकावचन:-" इति सूत्रमापकैवटादिदिशा “ शक्यं क्षुदपहन्तुम् " इतिषष्ठस्पमित्युपपन्नं पदसंस्कारसन इति यम ॥ ८ ॥
For Private And Personal Use Only
Page #533
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्राधीताः प्रकर्षेणाध्येतुमुपकान्ताः । आदिकर्मणि क्तः । रूपकानुप्राणित उपमालंकारः ॥१०॥ कशाभिरिति । वियुद्भिरेख हैमीभिः कशाभिः व्यस्तरूपकम् । ताडितमिव स्थितम् । स्तनितमेव निॉंपो यस्य तत् । अत एव अन्तः सवेदनमिवाम्बरं भाति । कशाभिघातेन उच्चैरधीयानसखेद माणवकसाम्यमुच्यते । उपमोत्प्रेक्षारूपकाणामङ्गाङ्गिभावेन सङ्करः ॥ ११॥ तनि० -अन्तःसन्निहितशब्देन प्राधीयमानवेदानां माणवकानां कशाघातजनित
कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् । अन्तःस्तनितनि?षं सवेदनमिवाम्बरम् ॥११॥ नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे । स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ १२॥ इमास्ता मन्मथवतां हिताः प्रतिहता | दिशः। अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः॥१३॥ कचिद्राष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान।कुटजान पश्य
सौमित्रे पुष्पितान गिरिसानुषु । मम शोकाभिभूतस्य कामसंदीपनान स्थितान् ॥ १४ ॥ रुदितं गुरुच्चारणानूच्चारणशब्दमिश्रमित्युच्यते ॥ ११॥ स्फुरन्ती चलन्ती । तपस्विनी शोच्या ॥ १२॥ धनैरनुलिता इस स्थिताः । नष्टग्रहनिशाकरा अदृष्टशुकादिग्रहचन्द्राः। "णश अदर्शने " इत्यस्मानिष्ठा । यदा नग्रहः ग्रहणरहितः, अदृश्यमान इत्यर्थः । तादृशश्चन्द्रो यासु ताः। अत एवं प्रतिहताः अज्ञातप्राच्युदीच्यादिदिशाविभागाः। ता इमाः दिशः । मन्मथवता मस्त्रीकाणाम् । हिताः सुखकराः, विरहिणां तु दुःखकरा इत्यर्थः । यदा मन्मथवताम् अभिसारिकजनानां हिताः ॥१३॥ कचिदित्यादिसायश्लोक एकान्वयः । बाष्पाभिसंरुद्धान् अभिनवजलकणसेचनसमुत्थानदापोष्मतमा वृतान् । कामुकपक्षे आनन्दबाष्पक्तः । वर्षागमेन समुत्सुकान् आप्यायितान् । अन्यत्र स्त्रीसङ्गमसन्तुष्टान् । गिरिसानुषु पुष्पितान् । मुच्यते । प्राधीता इव अध्येतुमुपक्रान्ता इव ॥ १०-१२ ॥ इमा इति । घनैरनुलिप्ता इव स्थिताः नष्टप्रहनिशाकराः अत एव प्रतिहताः प्रतिइति प्राप्ताः, अपरिज्ञातमाच्योदीच्यादिविभागा इत्यर्थः । ता इमा दिशः मन्मयवतो मन्मथोत्सवक्ताम्, सलीकाणामिति यावत् । हिताः सुखकाराः, विरहिणां तु दुःख करा इति भावः ॥ १३ ॥ बापाभिसंरुद्धान् नववारिपरिप्लुतमहीसमुद्रतोष्मणावृतत्वात् ॥१५॥ MI स०-प्रतिभाति मे । स्फुरन्तीराषणस्याङ्के इति । अस्थापल्यम् इ. चार्मुलः, ते रावयतीति इरावगः । 'स भाषाम करोन्" इति श्रुतेः। एतादृशस्त्र मे अकुरन्ती तपस्विनी देहीव प्रतिमाति
स्वस्य नीलमेघसदशत्वादिति भावः ॥ १२ ॥
For Private And Personal Use Only
Page #534
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ
टी.कि.का. स. २८
अन्यत्र सहासान् । अत एव मम शोकाभिभूतस्य कामसंदीपनान् । अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । अनेन केषुचिदस्मदीयेषु । ॥८॥
ब्रह्मानुभवसंतुऐषु सत्सु केषांचिदस्मदनुभवाभावो ममातीव दुःसह इत्युक्तम् ॥१४॥ अथ भगवत्कटाक्षफलमन्यापदेशेन दर्शयति-रज इत्यादिना रज इत्युपलक्षणम् । रजस्तमसी प्रकान्ते । वाघुशब्देन सततसंसारगतिर्जन इत्युच्यते। सहिम इति शीतलहृदयत्वम् । निदाघेत्यादिना आध्यात्मिकादि
रजः प्रशान्तं सहिमोऽद्य वायुर्निदाघदोषासराः प्रशान्ताः। स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ १५॥ संप्रस्थिता मानसवासलुब्धाःप्रियान्विताः संप्रति चक्रवाकाः। अभीक्षणवर्षोदकविक्षतेषु यानानि मार्गेषु न संपतन्ति ॥१६॥ क्वचित्प्रकाशं क्वचिदप्रकाशं नमः प्रकीर्णाम्बुधरं विभाति । क्वचित्वचित्पर्वत सन्निरुद्ध रूपं यथा शान्तमहार्णवस्य ॥ १७॥ व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम् । मयूर
केकाभिरनुप्रयातं शैलापगाःशीघ्रतरं वहन्ति ॥ १८॥ तापशान्तिः । यात्रा संसारगतिः । स्वदेशान् स्वप्राप्यभूतपरमपदम् । स्वभावार्थस्त स्पष्ट एव ॥ १५ ॥ रामानुक-रज इति । सदिमः सशीकरः । स्विंता: निवृत्ताः । स्थिता यान्तीति च सिद्धवनिर्देशः । वर्षाकाले संभावितत्वात्कृतः ॥ १५ ॥ मानसवासलब्धाः हंसाः संप्रस्थिताः । वर्षभीततया कचिल्लीनाः । परमहंसा ख्यानां संन्यासिनां चातुर्मास्यतया सञ्चारनिवृत्तिोत्यते । चक्रवाकाः कामोद्रेकेण प्रियासमन्विता भवन्ति । यानासंपतने हेतुः अभीक्ष्णेति । यानानि शकटरथादीनि । संपस्थिता इत्यनेन कृतवैराग्यत्वमुच्यते । प्रियान्विता इति भगवद्भक्तिः । अभीक्ष्णेत्यादिना भगवत्कटाक्षेण निवृत्तकर्मत्वमुच्यते ॥ १६ ॥ क्वचिदिति । प्रकीर्णाम्बुधरं विप्रकीर्णमेघम् । अत एव क्वचित्प्रकाशं क्वचिदप्रकाशं नमः । क्वचित्वचित् पर्वतसन्निरुद्धम् । शान्तमहार्णवस्य । लानिस्तरङ्गसमुद्रस्य।रूपं स्वरूपमिव भाति। अनेन मन्दाज्ञानेन प्रकाशाप्रकाशं ब्रह्मस्वरूपमुच्यते॥१७॥ सर्जेः असनपुष्पैः। कदम्बपुष्पश्च व्यामिश्रित|
संमिलितम् । पर्वतधातुताम्रमित्यनेन नदीनां पर्वतादुत्पत्तिरुक्ता । मयूराणां केकाभिः केकारवैः अनुप्रयातम् अनुस्यूतम् । नवं जलं वहन्ति । Mसहिमः सशीकरः। निदाघदोषा उष्मस्वेदादयः । स्थिताः निवृत्ताः॥१५॥ मानसवासलुब्धाः मानसे सरसि वासाय लुब्धाः। यानानि रयशकटादीनिं । न सम्पतन्ति IMन भ्रमन्ति ॥१६॥ शान्तमहार्णवस्य निस्तरङ्गजलधेः ॥१७॥ पर्वतधातुतानं पर्वतनिष्ठधातुसम्बन्धेन ताम्रम् । जलं शैलापगाः क्षुद्रनद्यः वहन्ति प्रवहन्ति ॥१८-२१॥ SI
पर
For Private And Personal Use Only
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अत्र सात्त्विकराजसज्ञानमिश्र भगवद्विषयानुरागयुक्तं भक्तिप्रेरितस्तुतिरवसुखरितपरिसरं हृदयं वहन्तो भक्ताः कथ्यन्ते ॥१८॥ रसाकुलं माधुर्यव्याप्तम् । श पदपदसन्निकाशं भृङ्गवन्नीलम् । जम्बु जम्ब्वाख्यं फलम् । “जम्बूः स्त्री जम्बु जाम्बवम्" इत्यमरः । प्रकामम् अतिशयेन प्रभुज्यते, जनेरिति शेषः। अनेकवर्ण रक्तहरिताद्यनेकरूपम् । आम्रफलं चूतफलम् । अनेन भगवत्कृपया जीवफलभोग उच्यते ॥ १९ ॥ विद्युदिति । नक्षत्रमालास्थानीया बलाक । रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रकामम् । अनेकवर्ण पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम् ॥ १९ ॥ विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसन्निकाशाः । गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥२०॥ वर्षोदकाप्यायितशादलानि प्रवृत्तनृत्तोत्सवबर्हिणानि । वनानि निर्वृष्टबलाहकानि पश्या पराहेष्वधिकं विभान्ति ॥ २१॥ समुद्रहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः। महत्सु शृङ्गेषु मही धराणां विश्रम्य विश्रम्य पुनः प्रयान्ति ॥ २२ ॥ मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपतिः ।
वातावधूता वरपौण्डरीकी लम्बेव माला रचिताऽम्बरस्य ॥ २३ ॥ माला । शैलेन्द्रस्य कूटानां शृङ्गाणामाकृतेः संस्थानस्य सन्निकाशास्तुल्याः । अनेन सर्वलोकप्रसिद्धाः सकलवावदूकाः वेदमार्गप्रतिष्ठापका सकाः
२० ॥ निर्वृष्टाः वर्षकाः बलाहकाः मेघाः येषु तानि । कर्तरि क्तः । अत्र दिव्यदम्पत्योः स्वकरोद्धृतकुम्भजलसिक्तालवालकलितोद्यानतुल्या लोकाः सर्वे भगवत्कृपावर्षेण संपन्नार्थकामा इत्युच्यते ॥२१॥ समुद्रहन्त इति । सगर्भस्त्रीजनाः पर्वतमारोहन्त इव महत्सु शृङ्गेषु पुनः पुनर्विश्रम्य प्रयान्ति । अनेन 'हृदयेनोद्वहन् हरिम्' इत्युक्तरीत्या भगवद्ध्यानेन युक्ताः विशदज्ञानाः सन्ततस्तुतिशीलाः पूर्वाघोत्तराघलेशं क्रमेणोत्तीर्य पर कोटिमापन्नाः प्रति ।
पाद्यन्ते ॥२२॥ मेघेति । गर्भधारणार्थ मेघमभिकामयत इति मेघाभिकामा । परिसम्पतन्ती मेघ प्राप्तुमागच्छन्तीत्यर्थः । संमोदिता सातसंमोदा।। IN पुण्डरीकाणां सितपद्मानां विकारः पौण्डरीकी, वरा चासौ पौण्डरीकी चेति कर्मधारयः। लम्बा रचिता लम्बमानतया कृता । अनेन भगवन्तं कालमेघ
समुदहन्त इति । बलाकिनः मेघाः । सलिलातिभार समुद्वहन्तः अत एव वारिधराः अत एव महीधराणां शरेष विमम्प विश्रम्प प्रयाम्नीति सम्बन्धः । लोके भारभृतामयं स्वभाष इति भावः ॥ २२ ॥ मेघाभिकामा गर्भधारणा मेघमभिकामयत इति तथा । पौण्डरीकी मालेव क्षेतपक्जमालेव ॥२५॥
कम
११४
For Private And Personal Use Only
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥८॥
श्यामं प्राप्त प्रवृत्ता भक्तिरूपापन्नधीभवति सत्पुरुषस्येति द्योत्यते ॥२३॥ बालेन्द्रगोपैः अन्तरेषु चित्रितेन नानावर्णीकृतेन । नवशाबलेन उपलक्षिता टी.कि.को. भ्रमिः शकप्रमेण प्राचुर्येण शकवणेन । लाक्षोक्षितकम्बलेन मध्ये मध्ये लाक्षारसरजितेन कम्बलेन नारीव भाति । अत्र भगवत्कटाक्षवणस.२८ किंचिदुदञ्चितभक्तिका उच्यन्ते ॥ २४ ॥ निद्रेति । आषाढे स्वापारम्भः । श्रावणे निद्रासक्तिरुच्यते । अत्र तुल्ययोगितालङ्कारः । लोकोजीवनप्रवृत्त्या
बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशादलेन । गात्रानुवृत्तेन शुकप्रमेण नारीव लाक्षोक्षितकम्बलेन ॥२४॥ निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति । हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥ २५॥ जाता वनान्ताः शिखिसंप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः । जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा ॥ २६ ॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति । नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवङ्गाः ॥२७॥ प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु।
प्रपातशब्दाकुलिता गजेन्द्राः सार्ध मयूरैः समदा नदन्ति ॥ २८॥ हरेस्तदेकचित्तत्वं शेषभूतानां शेषिपारतन्त्र्यसिद्धिश्च द्योतिता ॥ २५॥ शिखिभिः संप्रनृत्तं येषु ते तथोक्ताः । कदम्बशब्देन कदम्बपुष्पमुच्यते । सकदम्बपुष्पशाखा इत्यर्थः । सस्यवनेन सस्यसमूहेन । अभिरामा रम्या । अनेन सर्वानुकूल्यमुक्तम् ॥ २६ ॥ वहन्तीति । यथासंख्यमलंकारः । प्लवङ्गाः वानराः समाश्वसन्ति । एकत्रेव बहुभक्ष्यलाभेन अचलचित्ता भवन्तीत्यर्थः ॥२७॥ हृष्टाः पूर्वमेव सन्तुष्टाः केतकगन्धमाघ्राय प्रहर्षिताः प्रकर्षण शुकमभेण लाक्षोक्षितेनेति विशेषणद्वयन कम्बलस्य प्राचुर्येण शुकप्रभत्वं मध्ये मध्ये लाक्षारसराग्नितत्वं चोच्यते ॥२४॥२५॥ जाता इति । शिखिसुप्रलापा इति पाठः । शिखिना मयूराणां सुप्रलापा येषु ते तथोक्ताः। सकदम्बशाखाः कदम्बपुष्पसहितशाखाः ॥ २६ ॥ वहन्तीति । नद्यादयो यथाक्रमं वहन्तीत्यादिक्रियामिः | स०-प्रहर्षिताः दृष्टाः । स्वार्थिकेडन्तत्वादिडुपपद्यते । केतकिगन्ध केतकीनां गन्ध आमोदस्तन् । भान्धव्यवचनत्वादेकवचनं युज्यते । केतकिगन्धमित्यत्र " पापोः संज्ञाछन्दसोः " इत्युक्तेः केतकीति - संज्ञात्वावस्व इति पोष्यम् । प्रपातशब्दाकुलिताः प्रपातशब्दाः उन्नतपदेशानतपदेशे जलपातजनितम्वनयः । तैराकुलिताः ये प्रदष्टास्तमयूरः तेम्वेव मेचबुद्धिमिहिमिः सार्ध नदन्तीयन्वयः । एतेन " मेवदर्शनाभावा न्मयूरसाहित्यवर्णनमयुक्तम्, प्रहर्षिता इति पूर्वभुक्तिः उत्तरत्र प्रहृष्टा इति वचनं च तदिव" इति निरस्तम् । यहा प्रहर्षिताः सन्तोषकारणवस्तुभिस्तोषिताः । प्रष्टाः सन्तुष्टा इति मन्तव्यम् । माघ्राप मत्ता इति पाठेसमदाः ससन्तोषा इत्यर्थोऽनसेयः ॥ २८ ॥
IN८३॥
For Private And Personal Use Only
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्तुष्टाः । वननिर्झरेषु यः प्रपातशब्दः पतनकृतशब्दः तेनाकुलिताः ॥२८॥ घारेति । क्षणार्जितं तत्क्षणसम्पादितम् । पुष्परसेनावगाढम् उत्पन्नं मदम् । धारानिपातैः अभिहन्यमानाः अत एव पुष्पं विहाय केवलं शाखा लम्बमानाः । षट्चरणाः भृङ्गाः । त्यजन्ति, कदम्बपुष्पेषु रसबाहुल्यात्क्षणेन मदः क्षणेन तद्धानिश्च भवतीत्यर्यः ॥ २९ ॥ अङ्गारचूर्णानाम् इङ्गालचूर्णानाम् उत्करैः समूदैस्तुल्याः अङ्गारचूर्णोत्करसन्निकाशाः, तदन्नीला इत्यर्थः ॥ ३० ॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः । क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २९ ॥ अङ्गारचूर्णोत्कर सन्निकाशैः फलैः सुपर्याप्तरसैः समृद्धैः । जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौधैः ॥ ३० ॥ तडित्पताकाभिरलंकृतानामुदीर्णगम्भीर महारवाणाम् । विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम् ॥ ३१ ॥ मार्गानुगः शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य । युद्धाभिकामः प्रति नागशङ्गी मत्तो गजेन्द्रः प्रतिसन्निवृत्तः ॥ ३२ ॥ क्वचित्प्रगीता इव षट्पदौघैः क्वचित्प्रनृत्ता इव नीलकण्ठैः । वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो वनान्ताः ॥ ३३ ॥
रामानु०-अत्राङ्गारशब्दः शान्ताङ्गारवाची अन्यया षट्पदौघसाम्यं न स्यात् ॥ ३० ॥ तडिदिति । विद्युत्पताका इति श्लोकोक्तमेवार्थमादरातिशयेन भङ्गयन्तरणोक्त ७ वान् ॥ ३१ ॥ मार्गेति । मार्गानुगः सन्मार्गचारी वेदमार्गानुसारी । दिग्जयाय प्रवृत्तः प्रतिवादिशब्दं श्रुत्वा वादाहवकांक्षी प्रतिसन्निवृत्तः पुरुष धौरेयोऽत्र गम्यते ॥ ३२ ॥ क्वचिदिति । प्रकृष्टं गीतं येषां ते प्रगीताः । एवमुत्तरत्रापि योज्यम् । अनेकाश्रयिणः गीतनृत्तमदाश्रयिणः ॥ ३३ ॥
| सम्बध्यन्ते ||२७||२८|| धारेति । धारानिपातैः वर्षधारानिपातैः । पुष्परसैः पुष्पमकरन्दपानैरित्यर्थः । अवगाढं निविढं मदं त्यजन्तीति सम्बन्धः ॥ २९॥ अङ्गारेति । अत्राङ्गारशब्दः शान्ताङ्गारवाची समृद्धैः फलैरुपलक्षिताः जम्बूदुमाणां शाखाः प्रतिभान्तीति सम्बन्धः ॥ ३० ॥ ३१ ॥ मार्गानुग इति । स्वनिवासभूमिशैल बनानुसारी मार्गानुगः मार्गानुगमनेन सम्प्रस्थितः पृष्ठतो मेघरवं निशम्य प्रतिनिवृत्त इति सम्बन्धः ॥ ३२ ॥ अनेकाश्रमिणः गीतनृत्समदाश्रयिणः ॥ ३३ ॥ स०-क्षणार्जितम् एकेन क्षणेनैवार्जितं सम्पादितं पुष्परसावगाढं पुष्पमकरन्दोनद्धम् । मदं गर्वम् । धारानिपतिरनिहन्यमानास्त्यजन्तीति योजना । जलधारापातेन कदम्पशाखावलम्बनम । तेन पुनः पुष्पान्तराजैनाभावः आर्जितस्यापि त्यागः क्षणार्जितं पुष्परसावगाढं मदमित्यनेन भदनिर्भरता योग्यत इति ज्ञेयम् । क्षणेनोत्सवेनार्जितमिति व्याख्याने बहुदिनार्जितत्वस्यापि शक्योक्तित्वान्माहात्म्यातिशपालाम इति यम् ॥ २९ ॥ उदीर्णगम्भीरमहारवाणाम् उदीर्णः उब, गम्भीर उच्चतरः महान् उच्चतमः रवो येषां तेषाम् । रूपाणि आकाराः ॥ ३१ ॥
For Private And Personal Use Only
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अ.रा.भ.IN
IH
कदम्बैः, सजे बन्धूकै, कन्दलैः भूतालपुष्पैश्वाट्या मयूराणां मत्ताभिरुतैःप्रवृत्तेश्च आपानभूमिप्रतिमा मद्यपानस्थलीतुल्या विभाति । सा हिसंस्कार | पुष्पाच्या मद्यपूर्णा उन्मादनृत्तवत्पुरुषयुक्ता च भवति ॥ ३४ ॥ मुक्तेति । विवर्णच्छदनाः विविधवर्णपक्षाः।विहङ्गाः चातकाः। सुरेन्द्रदत्तं देवेन्द्रदत्तम् ।।
टी.कि.कां. चातकाः भूस्थं जलं न पिबन्ति, किन्तु सद्यो वर्षदेवताभूतेन्द्रदत्तमेव पिबन्तीति प्रसिद्धिः ॥ ३५ ॥ षट्पादा भृङ्गाः एव तन्त्री तस्या मधुराभिधानं ।
कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्नववारिपूर्णा । मयूरमत्ताभिरुतप्रवृत्तैरापानभूमिप्रतिमा विभाति ॥३४॥ मुक्तासकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम् । हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ३५ ॥ षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम् । आविष्कृतं मेघमृदङ्गनादेवनेषु संगीत मिव प्रवृत्तम् ॥ ३६ ॥ क्वचित्प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः । व्यालम्बबर्हाभरणैर्मयूरैर्वनेषु
संगीतमिव प्रवृत्तम् ॥ ३७॥ मधुरनादः यस्मिन् तत् । प्लवङ्गमोदीरितं मण्डूकनाद एव कण्ठतालो यस्मिन् तत् । मेघा एव मृदङ्गाः मर्दलाः तेषां नादेशविष्कृतं प्रकटीकृतं । संगीतं वनेषु प्रवृत्तमिव सम्बभूवेवेति योजना॥३६॥ संगीतविषये केचिन्नृत्यन्ति केचिद्गायन्ति केचित् प्रधाना अनुभवन्ति तत्सर्व वनेपि दर्शयति । नृत्यन्तो मयूराः नर्तकस्थानीयाः। नदन्तो मयूराः गायकस्थानीयाः । वृक्षाग्रनिषण्णकायाः मयूराः अनुभवितृस्थानीयाः । अतस्तैः संगीतं प्रवृत्तमिव ॥ ३७॥ आपानभूमिः मधुपानस्थानम् । तनु कदम्बपुष्पाढचं मधुपूर्ण मत्तजनाभिरावं नृत्युक्तं च, इयं बनान्तभूमिरपि वर्षाकालसम्भूतैः रक्तवर्णैः कदम्बादिभिः पुष्पैराढचा मधुसदृशवारिपूर्णा च मयूरनाम्नां मत्तानामभिरुतेः प्रनृत्तैश्च युक्तेत्यापानभूमिसादृश्यम् ॥३४॥मुक्तासकाशं मुक्ताभिः समानः काशः प्रकाशो यस्य तत्तथोक्तम् । विवर्ण च्छदनाः विविधवर्णपक्षाः॥३५॥ षट्पादतन्त्रीमधुराभिधानं षट्पादाः भ्रमराः त एव तन्त्री तस्याः मधुरनादो यस्मिंस्तत् । प्लवङ्गमोदीरितमेव कण्ठतालो यस्मिन् तत् । मेघमृदङ्गनादैः आविष्कृतं प्रकटितम् । सङ्गीतं वनेषु प्रवृत्तमिवेति सम्बन्धः ॥ ३६॥ सङ्गीतविषये केचिनृत्यन्ति, केचिद्गायन्ति, केचित्प्रधाना अनुभवन्ति । तत्सर्व वनेपि सम्पाद्यते-कचिदिति । नृत्यन्तो मयूराः नर्तकस्थानीयाः, वृक्षाप्रनिषण्णमयूराः अनुभवितृस्थानीयाः, नदन्तो मयूराः मृदङ्गस्थानीया गायकाच अतस्तैस्सङ्गीतं प्रवृत्तमिव ॥३७॥
IV UCH
For Private And Personal Use Only
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsun Gyarmandie
प्लवगाः मण्डूकाः। पनानां स्वनः चिरसन्निरुद्धा चिरकालव्यापारनिरोधिका निद्रां विहाय प्रवुदा इति संवन्धः॥ ३८॥ अथ नदीनां स्वभत्सङ्गमा मिच्छन्तीभिरुत्कटमन्मथाभिर्युवतिभिः साम्यमुच्यते । समुदाहितचक्रवाकाः वारिपूरोन्नमितचक्रवाकाः स्तनस्थानीयाः । अपवाहयित्वेत्येतन्नवोडोर चित्तलजातिलानस्थानीपम् । नवप्राभूतपूर्णभोमाः प्राभृतं फलाद्युपहारः, भोगश्चन्दनकर्पूरकुसुमताम्बूलादिः । स्वभर्तारं समुद्रम् । उपोपयान्ति,
स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रा चिरसन्निरुद्धाम् । अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥३८॥ नद्यःसमुद्राहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा। दृप्ता नवप्राभूतपूर्णभोगा द्रुतं स्वभर्तार मुपोपयान्ति ॥ ३९ ॥ नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः । दवानिदग्धेषु दवाग्निदग्धाः
शैलेषु शैला इव बद्धमूलाः ॥ ४०॥ उपयान्तीत्यर्थः ॥ ३९ ॥ नीलेष्विति । दवाग्निदग्धेषु बद्धमूला दवामिदग्धाः शैला इव नीलेषु मेषेषु सक्ता नवपारिपूर्णाः नीला मेपाः प्रविभान्ति । बद्धमूलत्वस्थाने नववारिपूर्णा इत्युक्तम् । उभयत्र स्थायित्वमर्थः ॥४॥ प्रवगाः मण्डूकाः। चिरसन्निरूद्धा दीर्घमनुस्यूतां निद्रा विहाय घनस्वनेः प्रबुद्धाः पुनर्जाताः अनेकाः (कारण यथा तथा) निरुप्यन्ते ज्ञायन्त इत्पनेकरूपा आकृतयः अषयवसन्निवेशाः वर्णाः नीलपीतादयो येषां ते, नदन्तीत्यर्थः ॥ ३८॥ स्वभर्तृसङ्गमिच्छन्तीभिरुत्कटमन्मथाविष्टाभिर्युवतिभिनंद्य तपमीयन्ते-नय इति । समुदा । हितचक्रवाकाः वारिपूरणोन्नमितचक्रवाकाः स्तनस्थानीयाः । सटानि शीर्णान्यपवाहयित्वत्येतत् वृद्धपरिजनातिक्रमस्थानीयम् । नवोढोचितलज्जातिलानस्थानीय वा, अत एव हप्ता, यौवनभरेणेति भावः । नवपातपूर्णभोगाः मावृतं फलाद्युपहारः, भोगः चन्दनकपुरकन्सुमताम्बूलादिः । स्वभतार समुद्रम् ॥ ३९ ॥ दवाग्नि
सा-साहितामाकाः उत्थापितवनमाकपक्षियः भन्योपमानपदेनोपमेषस्तनाना प्रहणम् । यहा समुद्राहितचक्रवाकेत्यनेन सदो दीवतस्तनायेन तारुण्य चोपसे । तटानि प्रवाहगतो विशीर्णानि महाप पित्या त्याजपित्वा । मनेन चोदेलपसर्पण रचित मवति । अन्यत्र जरयादीनां याजनं शेषम् । नवं नूतनं प्रावृतः प्रगतमागतमावृतमावरणं यस्य सः । स चासौ पूर्णः स्वस्वमनोनुसारः मोगो थाप्सा तास्तथा अन्यत्र नदीपले बप्रेषु तटेषु भापताच ते पूर्णाः पुष्टा भोगाः नागालानि, वातपूर्णभोगा न विद्यन्ते ते यासां ताः । तीनप्रहनेनाधिगततटस्यान्तःसरत्सरीक्षपशरीरा इति भावः । अवहापयित्वेति स्वभाव आर्थः । या“ छन्दसि परेपि । व्यवहिसाब " युक्तेरवेत्वस्य शीर्णपदेनाचये हापयित्वेति साधुः । स्वभार समुद्रम् । अन्यत्र पतिम् । "वप्रस्तुरेणीच रोषसि " इति निकाण्डशेषः । "वमः प्राकाररोधसोः " इति विश्वः । अथवा नवमारतेषु नूतनप्रावरणेषु स्वकमुकेषु पूर्णा भोगाः शरीराणि पेषां सर्पाणां ते तथा । ताः आ सम्यक् नवप्राकृतपूर्णमोगा यातां ताः । उपोषान्ति "प्रसमुपोदः पादपूरणे" इत्युपोपसर्गादित्वम् । माता रेणुरूपितो न मातीति नषप्रावतः स चासी पूर्णः तद्वितपसम्बन्धो भोगो विलासो यास ताः । बौः रेणुभिः भावृतम् भावरण तैः पूर्णा रेणुरूपितास्ते न भवन्तीति तथा ते भोगा पासा ता वा स्वमर्तारमुपोषपान्ति । रता ल्यादिना स्मरपारवश्य प्राष्टिघटना च सूचिते इति ज्ञातव्यम् । नदीप कांश्चन नदान्मध्येऽचनस्साम्य स्वभरि समुनमुपोषयान्तीत्यर्थः ॥ १९॥
For Private And Personal Use Only
Page #540
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रहृष्टेति । वनान्तराणि वनमध्यानि चरन्ति, वनमध्येषु चरन्तीत्यर्थः ॥४३॥ नवेति । कदम्बकेसराणामहतत्वे हेतुः नवानीति ॥ १२ ॥ मत्ता इतिटी .नि.का. मृगेन्द्राः सिंहाः। नगेन्द्राः पर्वतश्रेष्ठाः । रम्याः पल्लवपुष्पाङ्कुरादिमत्त्वादिति भावः । प्रक्रीडित इति कर्तरि निष्ठा ॥ १३ ॥ मेघा इति । अपवाइयन्ति परिवाहयन्ति ॥४४॥ रामानु-अपवाहयन्ति वर्षन्ति ॥ ४४ ॥ वति । वर्षप्रवेगाः अतिवेगा वृष्टय इत्यर्थः । विपुलाः निरन्तराः। नद्यो जलैः विप्रतिपन्नमार्गाः
प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशादलानि । चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि ॥४१॥ नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि । कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्ति ॥४२॥ मत्ता गजेन्द्रामुदिता गवेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥४३॥ मेघाःसमुद्भूतसमुद्रनादा महाजलौघैर्गगनावलम्बाः । नदीस्तटाकानि सरांसि वापीमहीं च कृत्स्नामपवाहयन्ति ॥४४॥ वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णघोषाः । प्रनष्ट कूलाः प्रवहन्ति शीघ्रं नद्यो जलैर्विप्रतिपन्नमार्गाः ॥ ४५ ॥ नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः । घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ४६॥ घनोपगूढं गगनं सतारं न भास्करो दर्शन
मभ्युपैति । नवैर्जलोंधैर्धरणी विसृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ४७ ॥ विरुद्ध प्राप्तमार्गाः ॥४५॥ आभिषिक्ताः नरेन्द्राः स्वां श्रियमिव अभिषिच्यमानाः पर्वताः स्वं रूपं दर्शयन्ति । नैर्मल्यादिनेति भावः ॥४६॥ तमोविलिप्ता दाधेषु शैलेषु बद्धमूलाः दवाग्निदग्धाः शैला इव नीलेषु मेघेषु सक्ता नववारिपूर्णाः नीलमेघाः प्रविभान्तीत्यन्वयः ॥ ४० ॥ सशक्रगोपाकुलशादलानि इन्द्र गोपाख्यकीटविशेषप्रचुरशाद्वलसमेतानि ॥४१॥ ४२ ॥ निभृता निश्चलाः । दण्डयात्रादिन्यापाररहिता इत्यर्थः । प्रक्रीडित इति कर्तरि निष्ठा ॥४३॥ मेघा इति ॥८५|| मेघा महाजलोधेः नद्यादीनपवाहयन्ति परिवाहयन्ति ॥४४॥ वर्षप्रवेगा: अतिवेगा वृष्टय इत्यर्थः । विपुला निरन्तराः । विप्रतिपन्नमार्गाः विरुद्ध प्राप्तमार्गाः॥ ४५ ॥ नवे (३) रमिषिच्यमाना नरेन्द्राः स्वां श्रियं राज्यं सम्पदमिव धनाम्बुकुम्भैरभिषिच्यमानाः पर्वतेन्द्रा रूपं स्वाकारं दर्शयन्ति नैर्मल्यावविधधातुभूषितत्वनाना
64
For Private And Personal Use Only
Page #541
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
दिशःन प्रकाशाः ॥४७॥ प्रपातैः निर्झरः॥१८॥ शैलोत्तमान विपुलाः प्रपाताः निर्झरा शैलोपलप्रम्खलमानवेगाः सन्तः । सन्नादितबार्हणासु गुहासु । विकीर्यन्तः विकीर्यमाणाः । हारा इव अवभान्ति ॥ १९॥ निधीतानि निर्मलीकृतानि शृङ्गोपतलानि शृङ्गसमीपतलानि यैस्ते तथा। गुहोत्सङ्गतलैः गुहामध्यतलैः ॥ ५० ॥ सुरतति । तोयधाराः मौक्तिका इव पतन्तीति स्वरूपोन्प्रेक्षा ॥५१॥ निलीयमानैरिति । निलीयमानः नीडेषु ।
महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति । महाप्रमाणेविपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥४८॥ शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः । गुहासु सन्नादितबहिणासु हारा विकीर्यन्त इवा भिभान्ति ॥४९॥ शीघ्रप्रवेगा विपुलाः प्रपाता निर्धातशृङ्गोपतला गिरीणाम् । मुक्ताकलापप्रतिमाः पतन्तो महा गुहोत्सङ्गतलैधियन्ते ॥९॥ सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः । पतन्तीवाकुला दिक्षु तोयधाराः समन्ततः ॥ ५० ॥ निलीयमानैर्विहगैनिमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः॥५२॥ वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते । वैराणि चैव मार्गाश्च सलिलेन समीकृताः॥५३॥ मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् । अयमध्यायसमयः सामगानामुपस्थितः॥५४॥ गच्छद्भिः ॥५२॥ वृत्ता निवृत्ता । अतोऽग्रे गता सेना प्रतिनिवृत्ता। सलिलेन वैराणि समीकृतानि, सलिलप्रतिरोधाद्वैराणि शान्तानीत्यर्थः। मार्गाश्च
समीकृताः जलेन मार्गामार्गविवेको नासीदित्यर्थः ॥५३॥ मासीति । अनेन भाद्रपदो मासः सम्प्रवृत्त इति सूचयति । ब्रह्म वेदम् । विवक्षताम् अध्येतु Kल विधपुष्पितवृक्षलताद्यलंकृतत्वविशिष्ट स्वाकारं दर्शयन्तीत्यर्थः ॥४६॥४७॥ महान्तीति । महान्ति कूटानि शिखराणि धाराभिधातानि वर्षधाराभिः क्षालितानि ।।
प्रपातैः निर्झरेः उपलक्षितानि भान्तीति सम्बन्धः ॥ ४८ ॥ शैलेति । शैलोनमाना विपुलाः प्रपाताः निर्झराः शैलोपरि प्रस्खलमानवेगास्सन्तः सन्त्रादितबहिणासु गुहास विकीर्यन्तः विकीर्यमाणाः हारा इवाभिमान्तीति योजना ॥४९॥५०॥ टी-त्रिीहारमौक्तिकाः । मौक्तिकशन्दः पुंल्लिकोप्यस्ति " मुक्ता स्त्री मौक्तिकोऽस्त्रियाम्" इत्युक्तेः ॥११॥ निलीपमानः, नीडेविति शेधः । ज्ञायते भनुमीगत इत्यर्थः ॥ १२ ॥ वृत्तेति । नरेन्द्राणां यात्रा वृत्ता निवृत्ता, अतः पुरः प्रस्थिता सेना पतिनिवर्तते । सलिलेन समीकृताः वृष्टि वाहुल्यान्मार्गा निरुद्धाः अत एव वैराण्यपि निरुद्धानीत्यर्थः ।। ५३ ॥ विवक्षताम् अध्ययनं कर्तुमिच्छताम् । अध्यायः अध्ययनम तस्य समयः ॥ टी-मासीति ।
For Private And Personal Use Only
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalasagasun Gyarmandie
३१०६
टी.कि.का. गतस्य शरीरस्वभावं प्राप्तस्य । काम कामवर्तनम् ॥ ९॥ अपराधमङ्गीकृत्य सान्त्वयित्वा इदानी विचार्यमाणे अपराध पन नास्तीत्याह-न चेति स. ३५ निश्चयार्थ निश्चयरूपमर्थम्, । सुग्रीवाभिप्रायमिति यावत् ॥ १० ॥११॥ संरम्भः अभिनिवेशः ॥१२॥ धनधान्येत्यत्र धनशब्दा हस्तिरथाश्चादि परः । वसुशन्दा रबपरः ॥ १३॥ समानेष्यतीति । समानेष्यति घटयिष्यति । निहत्येत्यत्र ल्पवभाव आपः ॥१४-१६॥ ते न शक्या नच गेषवशंतात गन्तुमर्हसि लक्ष्मण । निश्चयार्थमविज्ञायसहसा प्राकृतो यथा ॥१०॥ सत्वयुक्ता हि पुरुषा स्वद्विधाः पुरुषर्षभ । अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥११॥ प्रसादये त्वां धर्मज्ञ सुग्रीवायूँ समा हिता। महान रोषसमुत्पन्नःसरम्भस्त्यज्यतामयम् ॥१२॥रुमा मा कपिराज्यं च धनधान्यवमूनि च । रामाप्रयाथ सुग्रीवस्त्यजेदिति मतिर्मम ॥ १३॥ समानेष्यति सुग्रीवः सीतया सह राघवम् । शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ॥१४॥ शतकोटिसहस्राणि लङ्कायां किल राक्षसाः।अयुतानि च षत्रिंशत्सहस्राणि शतानि च ॥१५॥ अहत्वा तांश्च दुर्धर्षान राक्षसान कामरूपिणः । न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ १६॥तन क्या रण हन्तुमसहायन लक्ष्मण । रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥१७॥ एवमाख्यातवान वाली सह्यभिज्ञा हरा श्वरः । आगमस्तु न मे व्यक्तः श्रवात्तस्माद ब्रवीम्यहम् ॥ १८॥ त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः । आनेतुं
वानरान् युद्धे सुबहून हरियूथपान् ॥ १९॥ इति च्छदः । ते राक्षसाः हन्तुं न शक्याः । रावणो विशेषणासहायेन सुग्रीवेण हन्तुं न शक्यः ॥ १७॥ ताई रावणवृत्तान्तः सर्वोप्याख्याता मित्यत्राइ-एवमिति । आगमः स्वयमवगमः । श्रवात् श्रवणात् । अत्र सुग्रीवेण युद्धाय निर्गमकाले तारया अङ्गन्दोक्तरामसुग्रीवसख्यकरणे अपराधमङ्गीकृत्य सान्त्वयिन्वा इदानीं विचार्यमाणे अपराध एवं नास्तीत्याह-न चेति । निश्चयार्थ निश्श्रयरूपमर्थम्, सुग्रीवाभिमायमिति यावत ॥१०॥ अविमृश्य अविचार्य ॥११॥ संरम्भः सम्ममः ॥ १२-१४॥ अधुनैव रावणः किन हन्यत.इत्यत आह-शतकोटीत्यादि । किलेति वार्तायाम् ॥ १५॥१६॥तेनेति । अत्र नकारोऽनुषज्यते तेन राक्षसवधेन बिना रावणवधस्याशक्यत्वेन असहायेन सहायरहितेन सुमीवेण क्रूरकर्मा रावणो विशेषतोरणे इन्तुं न शक्यच न शक्य एवेति योजना ॥१७॥ एवमारुपातवानिति । ननु सहायरहितेन सुग्रीवेण रावणो हन्तुं न शक्य इति पूर्वोक्तं रावणवलादिकं च। तारायै वाली कदाऽब्रवीदिति चेत,M
For Private And Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥८६॥
www.kobatirth.org
|| मिच्छताम् । अध्यायसमयः वेदारम्भसमयः ॥ ५४ ॥ निवृत्तं कर्म यस्य तन्निवृत्तकर्म आयतनं गृहं यस्य सः निवृत्तकर्मायतनः, उपरतसकल हो |पकरणसम्पादन इत्यर्थः । संचितसञ्चयः सम्पादितधननिचयः । आषाढीम् आषाढमाससमाप्तिपौर्णमासीम् । अभ्युपगतः व्रताङ्गत्वेन स्वीकृतवान् । अमेन ' चत्वारो वार्षिका मासाः ' इति पूर्वोक्तमासानाम् आषाढ: प्राथमिक इति सूचितम् ॥ ५५ ॥ अयोध्यायाः अयोध्यावासिजनस्य ॥ ५६ ॥ इमा
निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः । आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ ५५ ॥ नूनमापूर्यमाणायाः सरय्वा वर्धते रयः । मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥ ५६ ॥ इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते । विजितारिः सदारश्च राज्ये महति च स्थितः ॥५७॥ अहं तु हतदारश्च राज्याच्च महतश्रयुतः । नदी कूलमिव क्विन्नमवसीदामि लक्ष्मण ॥५८॥ शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः । रावणश्च महान शत्रुरपारं प्रतिभाति मे ॥५९॥ अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् । प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ ६० ॥
Acharya Shri Kailassagarsun Gyanmandir
इति । वर्षा इत्यत्यन्तसंयोगे द्वितीया ॥ ५७ ॥ अहं स्विति । अजितारिश्वेत्यपि ज्ञेयम् । किन्नम् आर्द्रम् ॥ ५८ ॥ शोकश्चेति । मम शोकश्च विस्तीर्णः । वर्षाश्च भृशदुर्गमाः अत्यन्तं दुरत्ययाः । रावणश्च महान् शत्रुः । अतश्च एतत्रितयम् अपारं दुस्तरं प्रतिभाति ॥ ५९ ॥ अयात्रां राज्ञामेतत्कालोचित दण्डयात्राभावम् । प्रणते चैव इदानीमेव सीतान्वेषणरावणनिरसनोद्योगः कर्तव्य इति प्रार्थनापूर्वकं प्रह्वीभूते सत्यपीत्यर्थः ॥ ६० ॥
उपस्थितोऽयं कालः । प्रोष्ठपदे मासि माइपदे । ह्म वेदं विवशतां सामगानां ब्राह्मणानाम् अभ्यायोऽव्ययन तस्य, अध्यापनस्य वा समयः || ५४ || निवृत्तकर्मायतनः निवृत्तं कर्म यस्य तत् निवृत्तकर्म आयतनं गृहं यस्य स तथोक्तः, उपरतगृहव्यापार इत्यर्थः । आषाढीम् आषाढमासपरिसमाप्तिपौर्णमासीमभ्युपगतः व्रताङ्गत्वेन स्वीकृतवान् । तदुक्तं महाभारते - " आषाढे तु सिते पक्षे एकादश्यामुपोषितः । चातुर्मास्यव्रतं कुर्याद्यत्किञ्चित्मयतो नः । वार्षिकांश्चतुरो मासान् व्रतं किञ्चित्समापयेत् । असम्भवे तुलार्केऽपि कर्तव्यं तत् प्रयत्नतः ॥ " इति ॥ ५५ ॥ ५६ ॥ वर्षाः वर्षाकालान् ॥ ५७ ॥ निमाईम् ॥ ५८ ॥ शोकश्चेति । इमाः वर्षाः वर्षाकालः रावणः शोकश्चेति मे पत त्रितयमपारं प्रतिभाति, दुर्निस्तरं प्रतिभातीत्यर्थः ॥ ५९ ॥ अयात्रां राज्ञामेतत्कालोचितदण्ड यात्राभावम् । प्रणते चैव इदानीमेव सीतान्वेषणरावणहिंसनोद्योग :
For Private And Personal Use Only
डी...
स० २८
॥८६॥
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
|
आत्मकार्यगरीयस्त्वात् अस्मत्प्रयोजनस्यातिमहत्त्वात्, अल्पयत्नेन अल्पकालेन चासाध्यत्वादित्यर्थः । वक्तुं नियोक्तुम् । नेच्छामीति भूतार्थे लट् ॥ ६१॥रामानु-अपि चातिपरिक्लिष्टबिरादरिः समागत इति प्रथमान्तपाठे इतिकरणं द्रष्टव्यम् ॥६॥ स्वयमिति । कार्ल शरत्कालम् ॥ ६२॥ उक्तोपपत्तिभिः पूर्वसोक्तं द्रढयति-तस्मादित्यादिना ॥ ६३ ॥ उपकारेणेति । अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः । अप्रतिकृतः प्रत्युपकारमकुर्वन् । सत्त्ववतां
अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् । आत्मकार्यगरीयस्त्वादक्तुं नेच्छामि वानरम् ॥ ६॥ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् । उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥६२॥ तस्मात्कालप्रतीक्षोऽहं स्थितो ऽस्मि शुभलक्षण । सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥६३ ॥ उपकारेण वीरो हि प्रतिकारेण युज्यते । अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः॥६॥ तमेवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् । उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ॥६५॥ यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः । शरत्प्रतीक्षःक्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥६६ ॥ इत्याचे श्रीरामायणे
वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥२८॥ महात्मनाम् । मनो हन्ति क्षोभयति । वीरः प्रत्युपकारसमर्थः । उपकारेण हेतुना प्रतिकारेण प्रत्युपकारेण युज्यते हि युज्यत एव । सुग्रीवोप्येवंविध त्वात् प्रत्युपकारं करिष्यतीति भावः । अनेन प्रत्युपकारं कारयित्वा लोके प्रत्युपकारधर्म प्रवर्तयिष्यामि इत्याशयः ॥ ६४ ॥ अस्य रामवचनस्य पूर्वसर्गान्तोत्तरमाह-तमिति । तं राममित्यन्वयः । दर्शनं मतम् ॥ ६५॥ यथोक्तमिति । कर्ता करिष्यति । लुट् ॥ ६६ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टाविंशः सर्गः ॥२८॥ कर्तव्य इति प्रार्थनापूर्वक प्रवीभते ॥६० ॥ अपिचेति । आत्मकार्यगरीयस्त्वात् अस्मत्प्रयोजनस्यातिमहत्त्वात, अल्पयत्नेन अल्पकालेनासाध्यत्वादित्यर्थः । वक्तुं नयाकुमच्छामात भूत लट् । परिकष्टोदारस्समागतः इति प्रथमान्तपाठ इतिकरण द्रष्टव्यम् ॥ टी-अनिवारण युक्त्यन्तरमाह-अपिचति । ननु त्वत्कायस्याल्पत्वात् किमनेन| कालविलम्बेनेत्यत आह आन्मेति ॥ ६१-६३ ॥ उपकारेणेति । अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः अप्रतिकृतः प्रत्युपकारमकुर्वन । सत्ववता महात्मना मनो हन्ति | क्षोभयति । वीरः प्रत्युपकारकरणसमर्थः उपकारेण हेतुना प्रतिकारेण युज्यते हि युज्यत एव, सुग्रीवोप्येवंविधत्वात्प्रत्युपकारं करोतीति भावः ॥ ६४-६६ ॥ इति श्रीमद्देश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायामष्टाविंशः सर्गः ॥ २८ ॥
For Private And Personal Use Only
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भ.
॥८७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ हनुमान् रामभक्तोऽपि स्वस्वाम्यनुज्ञाभावेन तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्याहै कोन त्रिंशे - समीक्ष्येत्यादि हनुमान्वाक्यमत्रवीदित्यन्तमेकं वाक्यम् । हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुणविशिष्टं सुग्रीवं च समीक्ष्य । हरीशं प्रसाद्य दरीश्वरमुपागम्य प्रणयाद्वाक्यमब्रवीदिति संबन्धः । विमलमित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तम् । समृद्धार्थमित्यादिना समयातिक्रमहेतवः समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्। सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥ १ ॥ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् । अत्यर्थमसतां मार्गमेकान्तगत मानसम् ॥ २ ॥ निर्वृत्तकार्य सिद्धार्थ प्रमदाभिरतं सदा । प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ ३ ॥ स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् । विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४ ॥ क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः । मन्त्रिषु न्यस्तकार्ये च मन्त्रिणामनवेक्षकम् ॥ ५ ॥ उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् । निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ६ ॥ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः । वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥७॥ हितं तत्त्वं च पथ्यं च सामधर्मार्थ नीतिमत् । प्रणय प्रीतिसंयुक्तं विश्वासकृतनिश्चयम् । हरीश्वरभुपागम्य हनुमान् वाक्यमब्रवीत ॥ ८ ॥ प्रदर्श्यन्ते । समृद्धार्थ संपूर्णरत्नवस्त्राभरणादिकम् । मन्दः अल्पः धर्मार्थयोः संग्रहः सम्पादनं यस्य तम् । एकान्तगतमानसम् एकस्मिन् काम समीक्ष्येत्यादि 'समृद्धार्थं च ' इत्यादिना ' कामवृत्तमवस्थितम् ' इत्यन्तेनोक्तविशेषणविशिष्टं सुग्रीवं समीक्ष्य मधुरैर्वाक्यैईरीश्वरं प्रसाद्य हरीश्वरमुपागम्य हनुमान् प्रणयाद्वाक्यमब्रवीदिति सम्बन्धः । मन्दधर्मार्थसहं मन्दौ स्वल्पौ धर्मार्थी सद्गृद्वातीति तथा एकान्तगतमानसम् एकस्मिन्नेव कामपुरुषायें अन्तं निश्वयं गतं मानसं यस्य स तथोक्तः । निर्वृत्तकार्य निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतान ईप्सितार्थान मनारथान राज्यमात्यनन्तरमेवं करि प्यामीति मनोरथविषयभूतानर्थाश्च समीप्सितां तारां चापि प्राप्तवन्तमिति सम्बन्धः ॥ १-५ ॥ उत्सन्नराज्यसन्देहः उत्सन्नः नष्टः राज्यसन्देहो यस्य स तथोक्तः, स्वेनारक्षितस्य राज्यस्य कुशलं भवति वा न वेति शङ्कारहितमित्यर्थः ॥ ६ ॥ ७ ॥ हिनम् उदर्कसुखकरम् । पथ्यं नीतिमार्गादनपेतम् । सामधर्मार्थनीतिमत् साम च टीका-अथ त्रिकालवेदी हनुमान् सुप्रीवस्य किष्किन्धाप्रस्थापनसमये रामानुज्ञाते समयमासनं सुशीव कामासक चालोच्य तचित्तानुरञ्जनपुरस्सरं समयोचितं हितमुपदिशति - समीक्ष्येत्यादि । सारसैराकुलं संघुष्ट तत्वोषवत्। प्रणयः प्रार्थना प्रीतिः स्नेहविशेषः ॥ १-८ ॥
For Private And Personal Use Only
टी.कि.की. सं० १९
||20||
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aadhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
%94%
पुरुषार्थे अन्तं निश्चयं गतं मानसं यस्य तथोक्तम् । यद्वा असतां कामुकानां मार्गम् एकान्तगतम् अत्यन्तगतं मानसं यस्य स तथा। "तीवकान्तनिता न्तानि" इत्यमरः । निर्वृत्तकार्य निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थ प्राप्तराज्यम् । अभिप्रेतानीप्सितान् मनोरथान राज्यप्राप्त्यनन्तरमेवं करिष्यामीति संकल्पविषयीभूतानर्थान् तारां च प्राप्तवन्तमिति संबन्धः । कृतार्थ निष्पन्नधनम् । मन्त्रिणामनवेशक मन्त्रिकृतकार्यापरामर्शकम् । उत्सन्नराज्यसन्देश नष्टराज्यनियमनम् । कामवृत्तं कामव्यापारम् । अवस्थितं कामव्यापारपरतन्त्रतयाऽवस्थितमित्यर्थः । निश्चितार्थः निश्चितकर्तव्यः । अब हेतुः-अर्थ
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता। मित्राणां संग्रहः शेषस्तं भवान् कर्तुमर्हति ॥ ९॥ यो हि मित्रेषु कालज्ञः सततं साधु वर्तते । तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥१०॥
यस्थ कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप। समवेतानि सवाणि स राज्यं महदश्नुते ॥११॥ तत्त्वज्ञ इति । कालोचितो धर्मः कालधर्मः तविशेषवित् । वाक्यवित् तदुचितव्याहारवित् । हितम् उदर्कसुखकरम् । तत्त्वं यथार्थम् । पथ्यं नीतिमार्गा दनपेतम् । सामधर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तम् प्रणयः समानविषयोहः, प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयम् आप्तवाक्यत्वविश्वासे विषये कृतनिश्चयम् ॥ १-८॥राज्यमिति । कोली कुलकमागता । श्रीः सम्पत् । अभिवार्धता, अप्रतिद्वन्द्वत्वादिति भावः । मित्राणां संग्रहः तत्कार्यकरणम् । शेषः अवशिष्टो भवति । इदमेव वचनं प्रसाध वाक्ये रित्यादिना पूर्व प्रशंसितम् ॥ ९॥ मित्रकार्यस्यावश्यकर्तव्यत्वमाह-यो हीति । कालज्ञः मित्रसंग्रहकालज्ञः । तत्कालातिकम विपरीतं भवतीत्यर्थः । मित्रेषु वर्तते, मित्राधीनो भवतीत्यर्थः ॥ १०॥ यस्येति । दण्ड्यतेऽनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्यर्थः । समवेतानि समुदितानि । एक न्यूनत्वे महाराज्यहानिरिति भावः ॥ ११॥रामातु-दण्डः दण्डवतेऽनेनेति दण्डः सैन्यविशेषः । तबाह कामन्दक:-"पिनुपतामहो वंशसम्भवो दत्तवेतनः। विरूपातपौरुषो जन्ये धर्मार्थनीतिश्च सामधर्मार्थनीति तदस्यास्तीति तथा । विश्वासकृतनिश्चयम् आतवाक्यत्वविश्वासेन कृतनिश्चयम् ॥ ८॥९॥ यो हीनि । कालज्ञः प्रत्युपकार
कालज्ञस्सन मित्रेषु स्वोपकर्तृप्विति शेषः । यः साधु यथा तथा वर्तते । टी -नित्रसङ्महत्यावश्यकत्वमन्वयव्यतिरेकाम्यामाह-यो हीति ॥१०॥ यस्येति । दण्डः दण्डवतेऽनेनेति पदण्डः, सैन्यविशेषः । तथाह कामन्दक:-" अद्वैध्यः क्षत्रियप्रायो दण्डो दण्डविदा मतः" इति । समवेतानि अन्योन्यमनुकूलानि ॥११॥
6
For Private And Personal Use Only
Page #547
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.सि . स. २९
1८८00
खा.रा.भू. शलः कुशलैर्वृतः । नानामहरणोपेतो नानायुद्धविशारदः । नानायोधसमाकीणों विराजितहयाद्धपः । प्रदास्य च सुदुःखेषु युद्धेषु च कृतश्रमः । अध्यः क्षत्रियपायो दण्डों दण्ड
विदा मतः ॥” इति ॥ ११ ॥ तदिति।निरत्यये अविनाशिनि । पथि सन्मार्ग इत्यर्थः। मित्रार्थ मित्रकार्यम् । अभिनीतार्थ प्रापितप्रयोजनं यथा भवति तथा यथावत यथाप्रतिज्ञमिति यावत्॥१२॥ सन्त्यज्योति । सर्वकर्माणि स्वभोगसाधनानि सन्त्यज्य । कृतोत्साहः सन् संभ्रमात् आदरात् मित्राथें विषये यः तद्भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये । मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ १२ ॥ सन्त्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते । संभ्रमाद्धि कृतोत्साहः सोऽनर्थे वरुध्यते ॥ १३॥ यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते । स कृत्वा महतोप्यान्न मित्रार्थेन युज्यते ॥ १४॥ यदिदं वीर कार्य नो मित्रकार्यमरिंदम । क्रियतां राघवस्यै तद्वैदेह्याः परिमार्गणम् ॥ १५॥ तदिदं वीरकार्य ते कालातीतमरिंदम ॥ १६ ॥ न च कालमतीतं ते निवेदयति
कालवित् । त्वरमाणोपि सन् प्राज्ञस्तव राजन् वशानुगः ॥ १७ ॥ Mअनुवर्तते अनुस्यूततया तिष्ठति, सोऽनर्थेनविरुध्यते न संबध्यते ॥ १३ ॥ एवं कर्तव्य मित्रकार्यमुचित काले कर्तव्यमित्याह-यस्त्विति । कालव्यती
तेषु अतिकान्तकालेषु ॥१४॥ यदिदमिति । हे वीर! नः अस्माभिः । यदिदं मित्रकार्य कर्तव्यम् एतत् वैदेयाः परिमार्गणं क्रियतामिति संबन्धः॥१५॥
रामानु०-पादिदं वीर कार्य नो मित्रकार्यमारन्दम । तदिदै वीरकार्य ते कालातीतमरिन्दम । नच कालमतीत ते निवेदयति कालवित् ॥ इति पाठकपः ॥ १५ ॥ तदिदमिति । ते कार्य। Mत्वया कर्तव्यम् । इदं मित्रकार्यम् ॥ १६॥ न चेति । कालवित्, राम इति शेषः । त्वरमाण इत्यर्ध पूर्वेणान्वेति । कालवित् प्राज्ञो रामः त्वरमाणोपि मित्रार्थ मित्रकार्य अभिनीतार्थम् प्रापितप्रयोजनम् । यथार्थवत यथाप्रतिज्ञमित्यर्थः ॥१२॥१३॥ यस्त्विति । कालव्यतीतेषु उचितकालविशेषातिक्रान्तेषु । अकाले
कृतमकृतमिति भावः॥१४॥ यदिदामिति । वीर अरिन्दम !नः कार्यम् अस्माभिः कर्तव्यम् यदिदं मित्रकार्यमस्ति तदिदं वीरकार्य रामकार्यम् अरिन्दम ! ते कालातीतं Mयुक्तकालमतिक्रम्य वर्तत इत्यर्थः । अस्मिन् लोके अरिन्दमेति द्विरुक्तिः स्त्रीमध्यगतेन सुग्रीवेण हर्षपुरस्सरं स्वोक्तमङ्गीकारयितुमिति वेदितव्यम् ॥ १५ ॥ १६ ॥
कथमहं न ज्ञातवानत आह-न चेति । कालवित् कालज्ञापकः । ( कर्तव्यमेवाह क्रियतामिति । तर्हि कार्यार्थी राम एव ज्ञापयिष्यतीत्यत आह-नचेति । ) राम
For Private And Personal Use Only
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सन् वैदेहीसमानयनाय त्वरमाणोपि सन् न निवेदयतीति संबन्धः ||१७|| कुलस्येति । स्वयं चेति, त्वमपि गुणैरप्रतिम इत्यर्थः ॥ १८ ॥ तस्येति । आज्ञा पयितुम्, वानरसेनामानेतुमिति शेषः ॥ १९ ॥ इदानीं वानरानयनेपि कालव्यतिक्रमस्तुल्य इत्याशङ्कयाह-नहीति । चोदनादृते रामप्रेरणं विना । कालो न व्यतीतो भवेत्, रामचोदनानन्तरं कार्य कियते चेत्तदा कालातिक्रमः, तच्चोदनात्पूर्वमस्माभिः कार्यप्रवर्तने न कालातिक्रमदोष इति भावः ॥ २० ॥
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः । अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ १८ ॥ तस्य त्वं कुरु वै कार्य पूर्वं तेन कृतं तव। हरीश्वर हरि श्रेष्ठानाज्ञापयितुमर्हसि ॥ १९ ॥ न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते । चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ २० ॥ अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर । किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ २१ ॥ शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर । कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे ॥ २२ ॥ कामं खलु शरैः शक्तः सुरासुर महोरगान् । वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ २३ ॥ प्राण त्यागाविशङ्केन कृतं तेन तव प्रियम् । तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ २४ ॥
१३५
Acharya Shri Kailassagarsun Gyanmandir
अकर्तुः अनुपकर्तुः ॥ २१ ॥ शक्तिमानपीति । प्रीतिं कर्तुम् । आज्ञायाम् आज्ञापने । न सज्जसे नोद्योगं करोषि ॥ २२ ॥ २३ ॥ प्राणत्यागेति । प्रेरितैरस्माभिः किमर्थे कर्तव्यम् ? कर्तव्यं चेदपि केन प्रकारेण कर्तव्यमत आह-त्वरमाण इत्यादिश्लोकद्वयेन । अप्रमेयस्वभावः कुलस्य बन्धुः स्वयं गुणैरप्रतिमश्च रामः त्वरमाणोपि तव वशानुगः, अतस्त्वां न प्रेरयतीति शेषः ॥ टी०-अनिवेदनेपि त्वन्निमित्तानुसरणं स्वसामर्थ्यं च कारणमित्यभिप्रायेणाह वरमाण इत्यादि, लोकतयमेकं वाक्यम् ॥ १७ ॥ १८ ॥ तस्येति । किख तेन पूर्व तब कार्य कृतम्, तस्य कार्य कुरु कर्तव्यप्रकारमाह हरीश्वरेति ॥ १९ ॥ इदानीं वानरप्रेषणेपि कालात्ययदोषस्तदवस्थ एवेत्याशङ्कय नेत्याह-नहीति । चोदिनस्य कार्यस्य हि कालव्यतिक्रमो भवेत, कालात्यये सत्यपि चोदनानन्तरं कृतस्य कार्यस्य कालात्ययदोषो भवेदित्यर्थः । चोदनाहते आज्ञां विना क्रियमाणस्य कार्यस्य कालस्तावय नीतो न भवेत् कालातिक्रमदोषो न भवेदेव, अतो रामनियोगात्पूर्वमेव सीतान्वेषणार्थं वानरानयनो द्योगः कर्तव्य इति भावः ॥ २० ॥ अकर्तुरपि अनुपकर्तुरपि । कार्यस्य कर्ता । राज्येन धनेन च प्रतिकर्तुः ॥ १ ॥ शक्तिमानिति । आज्ञायां किन सजसे किमर्थं विलम्बसे ॥ २२ ॥ टी०. अनुयोगे का भीतिरित्यत आह- काममिति । तथापि मर्यादां पालयतीत्याह त्यतिहामिति ॥ २३ ॥ किं तं तेनेत्यत आह-प्राणत्यागेति । प्राणत्यागाविशङ्केन महाबलिना वालिना विरोधे स्वानिष्टशङ्कापरित्यागेनेति भावः ॥ २४ ॥
For Private And Personal Use Only
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.
॥८॥
प्राणत्यागाविश नेत्यनेन उपकारमहत्त्वं घोतितम् ॥ २४-२६ ॥ नाधस्तादिति । कस्यचिदिति अस्माकं मध्ये कस्यचिद्गतिर्न सजत न टी .कि.का. मन्दीभवति ॥ २७॥ तदिति । अप्रधृष्याः कोट्यग्रतः कोट्यधिकाः । हरयः ते सन्ति तेषां मध्ये कः । ते कृते त्वदर्थम् । किं, करोत्विति शेषः । कुन स. २९
न देवा न च गन्धर्वा नासुरा न मरुदणाः । न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः॥२५॥ तदेवं शक्तियुक्तस्य पूर्व प्रियकृतस्तव । रामस्याईसि पिङ्गेश कर्तु सर्वात्मना प्रियम् ॥२६॥ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे । कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ।। २७ ॥ तदाज्ञापय कः किंते कृते कुत्र व्यवस्यतु । हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघाः ॥२८॥ तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् । सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्त माम् ॥ २९॥ स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् । दिक्षु सर्वासु सर्वेर्षा सैन्यानामुपसङ्ग्रहे ॥ ३० ॥ यथा सेना समग्रा मे यूथपालाश्च सर्वशः । समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥३१॥ ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः । समानयन्तु ते सैन्यं त्वरिताः शासनान्मम । स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु
॥ ३२॥ त्रिपञ्चरात्रादूर्वं यः प्राप्नुयान्नेह वानरः। तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ ३३ ॥ कुत्र कार्ये । व्यवस्यतु व्यवसायं करोतु । तदाज्ञापय ॥२८-३०॥ ययेति । सेनामाणि सेनाग्रेसरान्, सेनानेतृनित्यर्थः । तथा कुरु तथा आज्ञापय ॥३१॥ ये विति । अन्तपालाः सेनापर्यन्तपालकाः ॥ ३२॥ त्रिपञ्चेति । त्रिपञ्चरात्रादूर्व पञ्चदशरात्रादनन्तरदिवसे ॥३३॥ रामानु -त्रिपश्चरामादूर्ध्वं यः प्राप्नुया नेति । अस्माकं मध्ये कस्यचिदपीति सम्बन्धः । यद्वा अधस्तात पाताले अस्माकं मध्ये कस्यचिदपि न सज्जत इति सम्बन्धः ॥२५-२॥ तदिति । अनघाः अम" धृष्याः। कोटचमतः कोटवधिकाः हरयः सन्ति हि । तेषां मध्ये का ते कृते त्वदर्थे किं, करोत्विति योषः । कुत्रचित्कुत्र व्यवस्यतु सदाज्ञापयेति योजना॥२८-३०॥ यति । सेनामाणि सेनामेसरान् । तथा कुरु तथा आज्ञापय। असङ्गेन अविलम्वेन ॥३१॥ ये विति । अन्तपालाः सेनापर्यन्तपालकाः ॥३२॥ बिपञ्चेति । बिपञ्चरात्रा र्व पञ्चदशराबादनन्तरदिवसे इह न प्राप्नुयात तस्य प्राणान्तिको दण्ड इति योजना । त्रिपधराबावं यः प्राप्नुयादिह वानरः इति पाठे-पवादशराबाद
For Private And Personal Use Only
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दि वानरः इति पाठे पञ्चदशरात्रादर्वागेव आगन्तव्यमिति भावः ॥ ३२ ॥ वृद्धान् जाम्बवत्प्रभृतीन् ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहारा ख्याने किष्किन्धाकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ अथ शरत्समागमेऽपि सुग्रीवस्यानुद्योगाद्रामको पस्त्रिशे-गुहामित्यादि । सुग्रीवे गुड़ा प्रविष्टे वर्षरात्रोषितो रामः कामशोकाभिपीडितः सन् । क्रमेण गगने घनैर्विमुक्ते । पाण्डरं निर्मलम् । गगनं दृष्ट्वा परमातुरः वर्षाकालिकशोकादधिकं हरीश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् । इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रवि वेश वीर्यवान् ॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः । वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ १ ॥ पाण्डरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् । शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ २ ॥ कामवृत्तं च सुग्रीवं नष्टां च जनकात्म जाम्। बुद्धा कालमतीतं च मुमोह परमातुरः ॥ ३ ॥ स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः । मनस्स्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४ ॥ आसीनः पर्वतस्याग्रे हेमधातुविभूषिते । शारदं गगनं दृष्ट्वा जगाम प प्रियाम् ॥ ५ ॥ दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्। सारसारवसंघुष्टं विललापार्तया गिरा ॥ ६ ॥
शोकं प्राप्तः सन् मुमोह । एतावत्पर्यन्तं कस्यचिदवधेर्विद्यमानतया कथंचिद्धृतवान् । सम्प्रति तदभावान्मुमोहेत्यर्थः ॥ १-३ ॥ स त्विति । मनःस्था मपि वैदेहीं चिन्तयामास पुनः पुनर्विशेषतश्चिन्तितवानित्यर्थः ॥ ४ ॥ रामानु० स त्विति । मुहूर्तान्मतिमान् पुनरिति सम्यक् । मनःस्थामपि वैदेहीं चिन्त यामास चिन्त्यमानामपि वैदेहीं विशेषतश्चिन्तयामासेत्यर्थः । अस्माच्छोकात्परतः आसीनः पर्वतस्याग्र इति श्लोकः । अस्माञ्च परतः दृष्ट्वा च विमलं व्योमेति श्लोकः । व्यत्यासस्तु लेखक प्रमादकृतः ॥ ४ ॥ आसीन इति । मनसा जगाम चिन्तयामासेति यावत् ॥ ५ ॥ दृष्ट्वा न विमलमिति । गिरा स्वरेण ॥ ६ ॥
वागन्तव्यमिति भावः । त्रिरावृत्तानां पञ्चानां रात्रीणां समाहारस्त्रिपञ्चरात्रः ॥ ३३ ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्व० किष्किन्धाकाण्डव्याख्याया (नेकोनत्रिंशः सर्गः ॥ २९ ॥ अथ उक्तानुवादपूर्वकं रामस्य वृत्तान्तमाह-गुहामिति । सुग्रीवेविमुक्त इत्यत्र अविमुक्त इति छेदः । सुग्रीवे गुहां किष्किन्धां प्रविष्टे गगने धनैरविमुक्ते आवृते सति वर्षरात्रोषितो रामः पाण्डरं गगनं दृष्ट्वा मुमोहेत्युत्तरत्र सम्बन्धः ॥ १-३ ॥ स त्विति । मनस्स्थामपि परमप्रियास्पदत्वेन नित्य सन्निहितामपि राक्षसगेहे कामवस्थामनुभवतीति चिन्तयामासेत्यर्थः ॥ ४ ॥ ५ ॥ देति । सारसारवसंघुष्टं सारसानामारवैः संघुष्टं व्योम दृष्ट्वेति सम्बन्धः ॥ ६ ॥
For Private And Personal Use Only
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०३०
ब.रा.भ. सारसेति । सारसारखसन्नादेः सारसारवोत्थितध्वनिभिः ॥७॥ पुष्पितानिति । पश्यन्ती मदिक्षया इतस्ततो टि निक्षिपन्ती ॥८॥९॥ निःस्वनमिति। Roपुण्डरीकविशालाक्षी चक्रवाकनिनदश्रवणस्यासह्यतया नायकागमपथं सलीलमवलोकयन्तीत्यर्थः । कयं भविष्यति ? कथं सत्तां धारयिष्यतीत्यर्थः॥१०॥
वापीः कृत्रिमसरांसि । काननानि महावनानि ॥ ११॥ अपि तामिति । शरद्गुणनिरन्तरः शरद्गुणैः साधनैः निरन्तरः पूर्णः कामः । सौकुमार्यात
सारसारवसनादैः सारसारवनादिनी । याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥७॥ पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान् । कथं सारमते बाला पश्यन्ती मामपश्यती॥८॥ या पुरा कलहंसानां स्वरेण कलभाषिणी। बुध्यते चारुसर्वाङ्गी साऽद्य मे बुध्यते कथम् ॥ ९॥ निःस्वनं चक्रवाकानां निशम्य सहचारिणाम् । पुण्डरीक विशालाक्षी कथमेषा भविष्यति ॥ १०॥ सरांसि सरितो वापीः काननानि वनानिचीता विना मृगशावाक्षी चर नाद्य सुखं लभे ॥ ११॥ अपि तो मद्वियोगाच्च सौकुमार्याच्च भामिनीम् । न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः ॥ १२॥ एवमादि नरश्रेष्ठो विललाप नृपात्मजः। विहङ्ग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ १३ ॥ ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु । ददर्श पर्युपावृत्तो लक्ष्मीवॉल्लक्ष्मणोऽग्रजम् ॥ १४ ॥ तं चिन्तया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी । भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥ १५॥ मद्वियोगाच्च हेतोः । ता भामिनीम् । दूरम् आमरणम् । न पीडयेत्। अपिः सम्भावनायाम् । पीडयेदेवेत्यर्थः ॥ १२ ॥ एवमादीति । त्रिदशेश्वरात्र सलिलमुद्दिश्य सारङ्गश्चातक इव विललापेति सम्बन्धः ॥ १३ ॥ तत इति । चभूर्य कुटिलं चरित्वा । फलाभिलापेण कुटिलमार्गेण चरित्वा सारसेति । सारसारवसन्नादैः सारसारवोत्थितध्वनिभिः । या मे वाला आश्रमे रमते अरमत सा अद्य रक्षोवशं प्राप्ता कथं रमते ॥ ७॥ पुष्पितानिति । पश्यन्ती मदिक्षया इतस्ततः दृष्टिं विक्षिपन्ती ॥८-१०॥ सरांसीति । काननानि लतावृतगुल्मप्रदेशान ॥ ११ ॥ शरदगुणनिरन्ताः शरद्गुणैस्साधनः निरन्तरः पूर्णः कामः सौकुमार्यान्मद्विरहाच हेतोः । ता भामिनीम् । दूरम् आमरणं च न पीडयेदपि । अपिः पदार्थसम्भावनायाम, पीडयेदेवेत्यर्थः ॥ १२ ॥ त्रिदिवेश्वरात सलिलमुद्दिश्य सारङ्ग इव चातक इव विललापेति सम्बन्धः ॥ १३ ॥ तत इति । चधूर्य कुटिलं चरित्वा, फलाभिलाषेण कुटिलमार्गेषु चरित्वेत्यर्थः ॥ १४ ॥ १५ ॥
॥९॥
Tul
For Private And Personal Use Only
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
"नित्यं कौटिल्ये गतौ” इति यङ् ॥ १४ ॥१५॥ किमिति । वशंगतेन, मनसेति शेषः। पौरुष्यं पौरुषम् । स्वार्थे व्यञ् । अयं वर्तमानः । समाधिः चित्तसमाधानम् । सदा तत्र तत्र काले। संहियते सम्पाद्यते । अत्र अस्मिन् काले निवर्तितेन योगेन किम । अयं यदा संहियते समाधिः इति पाठा All न्तरम् । यदा यस्मिन् काले। अयं समाधिः चित्तसमाधानम् । संहियते संपाद्यते। अत्रास्मिन् काले निवर्तितेन योगेन सन्नहने उत्साहेन, किमित्यर्थः ॥१६॥
किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन। अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ॥१६॥ क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् । सहायसामर्थ्यमदीनसत्त्व स्वकर्महेतुं च कुरुष्व हेतुम् ॥ १७॥ न जानकी मानववंशनाथ त्वया सनाथा सुलभा परेण । न चानिचूडां ज्वलितामुपेत्य न दह्यते वीरवराह कच्चित् ॥ १८ ॥ सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः । हितं च पथ्यं च नयप्रसक्तं ससाम
धर्मार्थसमाहितं च ॥ १९॥ तकियेति । क्रियाभियोगं कार्योद्योगम् । मनसः प्रसादम् । समाधियोगानुगतं धैर्योपायाभ्यामनुबद्धं कालं च । सहायसामर्थ्यम् सुग्रीवादिसहायसामर्थ्यम् ।
स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरुष्व, क्रियाभियोगादिकं सर्व स्वकार्यसिद्धौ हेतुं कुरुष्वेत्यर्थः । अत्र प्रकरणे लक्ष्मणेन रामस्याश्रित रक्षणत्वरा संदीप्यत इति स्वोपदेशः सुलभः ॥१७॥ न जानकीति । सुलभालन्धुमहो। अग्निचूडाम् अग्निज्वालाम ॥१८॥ सलक्षणमिति । रामः अप्रधृष्य आर्य ! यदा यस्मिन्काले । समाधिः चित्तसमाधान सम्पादनीयम् । अत्र अस्मिन्काले अयं किं संहियते किमर्थ संहियते ? कामस्य वशंगतेन किं कामक्शगमनेन । किम् ? द्वितीयाया अलमार्षः । भावे निष्ठा । आत्मपौरुष्पपराभवेन किम् ? पौरुषमेव पौरुष्यम् । निवर्तितेन योगेन किम् ? योगः सन्नहनम्, उद्योग इत्यर्थः। धैर्यालम्बनेन उद्योगे कर्तव्ये तत्परित्यागेन कामपरतन्त्रत्वादिकमयुक्तमिति भावः॥ १६ ॥ क्रियाभियोगमिति । हे अधिकसत्व ! क्रियाभियोग कार्योद्योगं मनः प्रसादम् । समाधियोगानुगतं धैर्योपायाभ्यामनुषद्धं कालं च सुग्रीवादिसहायसामर्थ्य स्वकर्महेतुं च स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरुष्व, क्रियाभियोगादिकं सर्व स्वकार्यसिद्धी हेतुं कुरुष्वेत्यर्थः ॥ १७ ॥ नेति । अनिचूडाम् अग्निशिखाम् । त्वयैव सनाया न परेण नान्येन, अनिचूडामुपेत्य न न दह्यते । कञ्चित् किन्तु वह्यत एवेत्यर्थः ॥ १८॥ सलक्षणमिति । रामः अप्रधृष्यं युक्तिभिरविचाल्यम्, स्वभावजं स्वभाषसिद्धम् । हितम् उदर्कसुखकरम् । पथ्यं तत्काल
वि०-रामः अप्रभृश्य युक्तिभिरविचाश्यम् । स्वभावज स्वभाव सिहं वाक्यमुक्तवन्तं लक्षणसहितं लक्ष्मणमुवाच । हे लक्ष्मण ! यक्वया प्रयुक्त वाक्य तद्विर्त तत्कालसुखम् । पश्यं कालान्तरेपि सुखम् । नयपतक्तं राजनीतियुक्तम् । सामसहितं धर्मार्थान्यो समाहित सातम || स-सलक्ष्मणम् इति पाठेऽपि सलक्ष्मणं लक्षणसहितम् । “लक्ष्म गं नाम्नि चिहे च रामभातार लक्ष्मणः " इति विश्वः ॥ १९॥
For Private And Personal Use Only
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू
॥९॥
टी.कि.का.
युक्तिभिरविचाल्यम् । स्वभावज स्वभाषसिद्धम् । हितम् उदर्कसुखकरम् । पथ्यं तत्कालसुखकरम् । नयप्रसक्तं राजनीतियुक्तम् ससाम सान्त्वयुक्तं धर्मार्थ सहितं च वाक्यमुक्तवन्तं सलक्षणं लक्ष्मणमुवाचेति योजना। यद्वा अप्रधृष्यत्वादिविशेषणविशिष्टं वाक्यं राम उवाच । लक्ष्मणोक्तानुवादरूपत्वाद्रामवाक्य स्यापि तथात्वमिति बोध्यम् ॥१९॥रामा-एतच्छाकोक्ताप्रधृष्यत्वादिधर्माणां पूर्वोक्तलक्ष्मणवाक्पेषु विद्यमानत्वादुपरिष्टाद्रामेण लक्ष्मणोक्तस्यास्पैव अन्यमानत्वादुक्तवन्तमिति पदमध्याहर्तव्यम् ॥ १९ ॥ निःसंशयमिति । कार्य सीतान्वेषणादिकम् । निःसंशयं यथा भवति तथा अवेक्षणीयम्, तदनुरूपंधेर्य कर्तव्यमित्यर्थः। क्रियाविशेषः
निःसंशयं कार्यमवेक्षितव्यं क्रियाविशेषो ह्यनुवर्तितव्यः । ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं न चिन्त्यम् ॥ २० ॥अथ पद्मपलाशाक्षी मैथिलीमनुचिन्तयन् । उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २१ ॥ तर्पयित्वा सहस्राक्षः सलिलेन वसुन्धराम् । निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ २२ ॥ स्निग्धगम्भीर निर्घोषाः शैलद्रुमपुरोगमाः। विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज ॥ २३ ॥ नीलोत्पलदलश्यामाः श्यामी कृत्वा दिशो दश । विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥२४॥ जलगर्भा महावेगाः कुटजार्जुनगन्धिनः ।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ २५॥ उत्साहादिः । अनुवर्तितव्यः अनुवर्तितव्य एव । हे कुमार! प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सीताप्राप्तिरूपम् । न चिन्त्यं ननु ? चिन्त्यमेव ॥२०॥ एवं लक्ष्मणसमाश्वासनेन प्रतिष्ठापितधेयोपि सीताविषयककामानुवृत्त्या पुनः शरदं वर्णयति-अयेत्यादिना ॥ २१ ॥ तर्पयित्वेति । निर्वर्तयित्वा परित पक्कानि कृत्वा । कृतकमा कृतकृत्यः॥२२॥ स्निग्धेति । शैलद्रुमपुरोगमाः शैलद्रुमाणामग्रे गच्छन्तः। अत्र प्रकरणे सर्वत्र विषये प्रवृत्तिः रामावतारकृता एच्यते ॥ २३ ॥२४ ॥ जलगर्भा इति । वृष्टिकरा वाता वृष्टिवाताः, पुरोवाता इत्यर्थः ॥ २५ ॥२६॥ मुखकरम । नयप्रसक्तं राजनीतियुक्तम् । ससाम सामवादसहितम् । धर्मार्थसहितं च वाक्यमुक्तवन्तं लक्ष्मा सलक्षणमुवाचेत्यन्वयः ॥ १९ ॥ निस्संशयमिति
कुमार ! प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सीताप्राप्तिरूपं न चिन्त्यमिति न, किन्तु चिन्त्यमेव । क्रियाविशेष: उत्साहादिः । सोपि अनुवर्तितव्यो हि अनु। वर्तितव्य एष । कार्य सीतान्वेषणादि । निस्संशयमवेक्षणीयम्, निस्संशयं यथा तथा कर्तव्यमित्यर्थः ॥ २० ॥ २१ ॥ टी०- उक्त मेवाह-तर्पवित्वेति । निर्वसयित्वा निष्पाद्य । परिश्रान्ता उपरता ॥ २२ ॥ २६ ॥ नीति । शामी कला, स्वसम्बन्धेनेत्यर्थः । श्यामीति भिलादम्, अन्यथा स्यबादेशः स्यात् ।। २४-२८ ।।
॥२१॥
For Private And Personal Use Only
Page #554
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagersun Gyanmandir
चित्रदीप्तिभिः नानावर्णकान्तिभिः ॥ २७ ॥ दर्शयन्तीति । अनेन चिरकालानुवर्तनेन गुरूणां शिष्येभ्यो रहस्यार्थप्रकाशन सूच्यते ॥२८ ॥
शाखास्विति । सप्तच्छदा नाम शरत्पुष्पा वृक्षाः। शरन्की। श्रियं स्वसमृद्धिम् । विभज्य त्रेधा विभज्य । सप्तच्छदशाखादिषु प्रवृत्ता सप्तच्छदेषु पुष्प Mविकासमपा श्रीः तारादिप्रभास निर्मलतारपा गजलीलास उन्मस्तकतारूपा ॥२९ ॥ संप्रतीति । अनेकाश्रयचित्रशोभा सितरक्तनीलपङ्कजादिरूपाल ऽनेकाश्रयतया चित्रशोभा नानावर्णकान्तिः। शरत्कालगुणोपनीता शरत्कालोत्कर्षेण प्रापिता । लक्ष्मीः समृद्धिः। सूर्यस्याग्रहस्तैः प्राथमिककिरणैः ।।
घनानां वारणानां च मयूराणां च लक्ष्मण । नादः प्रस्रवणानां च प्रशान्तःसहसाऽनघ ॥ २६॥ अभिवृष्टा महामेधै निर्मलाश्चित्रसानवः। अनुलिप्ता इवाभान्ति गिरयश्चित्रदीप्तिभिः ॥ २७॥ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसङ्गमसवीडा जघनानीव योषितः ॥२८॥ शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् । लीलासु चैवोत्तमवारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ २९॥ संप्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्काल गुणोपनीता । सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥३०॥ सप्तच्छदानां कुसुमोपगन्धी षट् पादवृन्दैरनुगीयमानः। मत्तद्विपानां पवनोऽनुसारी दर्प वनेष्वभ्यधिकं करोति ॥३१॥ अभ्यागतैश्चारुविशालपक्षैः
सरःप्रियः पद्मरजोवकीर्णः । महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रवाकैः ॥ ३२॥ हस्तशब्देन करा लक्ष्यन्ते । भगवत्कटाक्षबोधितेषु पुरुषेषु नानारूपसंवित्प्रकाश उच्यते ॥ ३० ॥ | अनुमृत्य वर्तमानः, अविच्छेदेनैव । प्रवर्तमान इत्यर्थः । मत्तद्विपानां दर्प करोति । मवृद्धिहेतुत्वादिति भावः ॥३१॥ अभ्यागतेरि... . मिथुनतया आभिमुख्येन संगतैः । चारु यथा तथा विशालपक्षः, हर्षेण विस्तृतपक्षरित्यर्थः । कीडन्ति हंसाः सह चक्रवाकैः, हंसाश्च क्रीडन्ति चक्रवाकाश्च क्रीडन्तीत्यर्थः ॥३२॥ शाखाथि नि । पते पदार्थाः गारदि अतिनयं शोभन्त इति भावः ॥ २९ ॥ सम्प्रतीति । सूर्याप्रपादप्रतिबोभितेषु सूर्यस्य प्रथमप्रसूतकिरणविकसिनेषु ॥३०॥ सप्तच्छदानामिति कर्मणि षष्ठी । नाननुसारी अनमृत्य वर्तमानः पवनः मत्तद्विपानां दर्प करोनीति सम्बन्धः । प्रनिग जमदगन्धशका जनकत्वेनेनि भावः ॥ ३१-३४॥
For Private And Personal Use Only
Page #555
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भ.
॥९२॥
रामानु:-क्रीडन्ति हंसाः सह चक्रवाकरिति । ईसचक्रवाकाः परस्परं वैरिणोपि शरदसणसातहर्षपास्वश्यात् वैरै विस्मृत्य विहरन्ति इति न विरोधः ।। ३२॥३३॥ नभ इति । गतोत्सवाः
टी.कि.को नष्टहर्षा इत्यर्थः । बभूवुरिति शेषः ॥ ३४ ॥ मनोज्ञगन्धैरिति । प्रियके बन्धूकैः । “सर्जकासनबन्धूकपुष्पप्रियकजीवकाः " इत्यमरः ॥ ३५॥
स०३. प्रियान्वितामामिति । कुसुमोद्धतानां सप्तच्छदकुसुमाघ्राणेन मत्तानाम् । मदोत्कटानां मदेन उद्भिन्नकटानाम् ॥ ३६ ॥ व्यभ्रं विगतमेघम् । शस्त्र।
मदप्रगर्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु । प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीबहुधा विभक्ता ॥३३॥ नभः समीक्ष्याम्बुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु । प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ ३४ ॥ मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पातिभारावनतानशाखैः । सुवर्णगौरैर्नयनाभिरामैरुदद्योतितानीव वनान्तराणि ॥ ३५ ॥ प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम् । मदोत्कटानां मदलालसानां गजोत्तमानांगतयोऽद्य मन्दाः ॥ ३६ ॥ व्यभ्रं नमः शस्त्रविधीतवर्ण कृशप्रवाहानि नदीजलानि । कहारशीताः पवनाः प्रवान्ति तमोविमुक्ताश्च दिशः प्रकाशाः ॥ ३७॥ सूर्यातपक्रामणनष्टपका भूमिश्चिरोद्घाटितसान्द्ररेणुः ।
अन्योन्यवैरामर्षायुतानामुद्योगकालोऽद्य नराधिपानाम् ॥ ३८ ॥ विधीतवर्ण विधौतशस्त्रवर्णम् । कृशप्रवाहानि सङ्कचितप्रवाहानि ॥ ३७॥ सूर्यातपेति । चिरोद्घाटितसान्द्ररेणुः चिरात् ईषत् उत्पादितनिबिडरेणुः ।। स्थूलरेणुरित्यर्थः । अन्योन्यवरामर्षायुतानामित्यत्र वृत्तभङ्ग आपः । वैरं विरोधः, अमर्षः असहिष्णुता ताभ्याम् भायुतानाम् आ समन्ताद्युतानाम् । वैरामर्षपूर्णानामित्यर्थः ॥ ३८॥ रामानु०-सूर्यातपेति । समुत्पादितसान्द्ररेणुरिति पाठः । अन्योन्यवरामपायुतानामित्वत्र वृत्तभङ्गः आर्षः । वैरै विरोधः, अमर्षः असहिष्णुता ताभ्यामायुतानाम् आ समन्ताधुक्तानाम् । वैरामर्षपूर्णानामित्यर्थः ॥ ३८ ॥ मनोज्ञेति । प्रियकैः सर्जकेः ॥ ३५ ॥ कुसुमोडताना सप्तच्छदासुमाघ्राणेन मत्तानां मदोत्कटाना मदेनोद्भिनकटानाम् ॥३५॥ व्यनमिति । शस्त्रविधीतवर्ण धोतशत्रवर्णम् ॥ ३७ ॥ सूर्यस्येति । "समुत्सादितसान्द्ररेणुः" इति पाठः । टी-अन्योन्येति । भन्न तमनपरिहाराय अमक्षेति रेफस्योकारः पठनीयः ॥ ३८॥
॥९
॥
For Private And Personal Use Only
Page #556
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
रुपशीभाः शरीरशोभाः॥ ३९ ॥ समन्मथमिति । कुलान्विताः सजातीयसमूदन युक्ताः॥४०॥ सारसौषैः इंससमूः ॥४१॥ महारः वित्रास्येति ।। संबन्धः । भिन्नकटाः, मदेनेति शेषः॥४२॥ व्यपेतेति । सवालुकासु ससिकतासु । ससारसाः इति पदच्छेदः। रावविनादितासु निजान्देन सात शब्दासु ॥ ४३ ॥ नदीति । नद्यश्च घनप्रस्रवणानि च तेषाम् उदकानाम् । प्लवङ्गमानां मण्डूकानाम् ॥ ४४ ॥ अनेकवर्णाः कृष्णपीतादिवर्णाः ।।
शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांसुसमुक्षिताङ्गाः। मदोत्कटाः सम्प्रति युद्धलुब्धा वृषा गवां मध्यगता नदन्ति ॥ ३९॥ समन्मथं तीव्रगतानुरागाः कुलान्विता मन्दगति करिण्यः । मदान्वितं संपरिवार्य यान्तं वनेषु भर्तारमनुप्रयान्ति ॥४०॥त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् । निर्भय॑माना इव सार सौधैःप्रयान्ति दीना विमदा मयूराः ॥४१॥ वित्रास्य कारण्डवचक्रवाकान् महारवभिन्नकटा गजेन्द्राः । सरस्सु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥४२॥ व्यपेतपङ्कासु सवालुकासु प्रसन्नतोयासु सगोकुलासु । ससारसा रावविनादितासु नदीषु हृष्टा निपतन्ति हंसाः॥४३॥ नदीघनप्रस्रवणोदकानामतिप्रवृद्धानिलबर्हिणानाम् । प्लवङ्गमानां च गतोत्सवानां द्रुतं रखाः सम्प्रति सम्प्रनष्टाः ॥४४॥ अनेकवर्णाः सुविनष्टकाया नवोदितेष्वम्बुधरेषु । नष्टाः । क्षुधादिता घोरविषा बिलेभ्यश्चिरोषिता विप्रसरन्ति सर्पाः॥४५॥ चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका ।
अहो रागवती सन्ध्या जहाति स्वयमम्बरम् ॥ ४६॥ सुविनष्टकायाः अत्यन्तकृशशरीराः । नया लीनाः ॥ ४५ ॥ चञ्चञ्चन्द्रकरस्पर्शेन यो हर्षः तेन उन्मीलिततारका निर्मलनक्षत्रा। रागवती आरुण्यवती सन्ध्या । अम्बरम् आकाशम् । स्वयं जहाति । अत्र कान्तकरस्पर्शेन हर्षविस्फारितनेत्रकनीनिका उत्तेजितानुरागा स्वयमेव रतये अम्बरं त्यजन्ती टी-शरद्गुणैः प्रसन्नसलिलादिभिराप्यापिता बाता रूपशोभा येषां ते तथोक्ताः ॥ ३९-४१ ॥ वित्रास्येति । विक्षोभ्य विक्षोभ्य पुनः पुनः प्रसार्य ॥ ४२ ॥ व्यपेतेति । ससारसारावविनादितासु ससारसाश्च तेषामारावविनादिताश्चेति तथा तासु । यद्वा ससारसाः रावविनादितास्विति छेदः ॥ ४३ ॥ नदीति । प्लवङ्गमाना मण्डूकानाम् ॥ ४४ ॥ अनेकेति। अम्बुधरेषु नवोदितेषु सत्तु सुतरी विनष्टाः सङ्कुचिताः कृताः कायाः येषां ते नष्टा अदृश्यमाना, सखाराभावादिति भावः॥ ४५ ॥ ४६॥
For Private And Personal Use Only
Page #557
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandie
चा.रा.भ.
१९३॥
स०३०
कामुकी प्रतीयत इति समासाक्तिः । सन्ध्यारागः प्रायेण शरद्येव भवतीत्येवमुक्तम् ॥ ४६॥ शशाङ्कोदितसौम्यवक्वा उदितशशाङ्करम्यवक्त्रा। टी.कि.को. तारागगोन्मीलितचारुनेत्रा उन्मीलिततारागणचारुनेत्रा ॥४७॥ भुक्त्वा मुखाग्रे गृहीत्वा । माला नानावर्णपुष्पमाला ॥ १८ ॥ सुप्त कईसमिति । इदं । चन्द्रस्थाने, महादस्थमिति गाम्भीर्यकृतनैर्मल्यातिशयन आकाशमाम्याय, घनर्विमुक्तमिति परिपूर्णत्वायोक्तम् ॥ १९ ॥ तनि०-महादशब्देनागाधत्व |
रात्रिः शशाङ्कोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा । ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुक संवृताङ्गी ॥४७॥ विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपतिः । नभः समाक्रामति शीघ्रवेगा वातावधूता ग्रथितेव माला ॥४८॥ सुप्तैकहंसं कुसुमैरुपेतं महाह्रदस्थं सलिलं विभाति । घनैर्विमुक्तं निशि पूर्णचन्द्रं तारा गणाकीर्णमिवान्तरिक्षम् ॥४९॥प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् । वाप्युत्तमानामधिकाऽद्य लक्ष्मीर्वराङ्गनानामिव भूषितानाम् ॥५०॥ वेणुस्वनव्यञ्जिततूर्यमिश्रः प्रत्यूषकालानिलसंप्रवृद्धः । संमूञ्छितो
गर्गरगोवृषाणामन्योन्यमापूरयतीव शब्दः ॥५१॥ मुक्तम् । तनातिनीलाश्रयस्थतया हंसम्यातिधावल्यं प्रकाश्यते ॥ ४९ ॥५०॥ वेणूनां सुषिरवंशानां स्वनेन न्यश्चितं यनूर्य गीतवाद्यं तन मिश्रः। प्रत्यूपा कालानिलेन प्रातःकालवायुना संप्रवृद्धः अभिवृद्धः । संमूच्छितः अभिव्याप्तः । गर्गरगोवृषाणां, गर्गराणां दधिमथनभाण्डाना गवां वृषाणां च शब्दः। अन्योन्यमापूरयतीव परस्परमभिवर्धयतीव । प्रातःकालिकदधिमथनवोषः वत्सोत्सुकानां गवां पुष्टचा कामातुराणां वृषाणां च शब्दः। गोपालवेणुस्वनः प्राभातिकवायुभिश्चापि वृद्धो जायत इत्यर्थः ॥५१॥ रात्रिरिति । शशाङ्कोदितसौम्पवक्त्रा उदिनशशाइसौम्यवस्वा ॥४७॥ विपक्केति । प्रथिता स्त्रोता माला गिव ॥४८॥ सुप्तति । निम्नलिविवभावेन प्रवृत्त उपमा ॥ १८-५० ॥ वेणुस्वनेति । वेणुस्वनष्यनिततर्यमिश्रः बेणुस्वनविशेषितवाद्यमिनः । प्रत्यूषकालानिलसम्प्रवृत्तः अनिलसम्प्रयाता, अनिलसमाक्षिप्त | इत्यर्थः । सम्मलिना गर्गरगोवषाणां गर्गराणां दधिमन्थनभाण्डानां गोवृषाणां वृषभाणां च शब्दः अन्योन्यमापूरयतीव, प्रन्यूषकाले प्रबुद्धा गोपाः गोष्ठेषु
For Private And Personal use only
Page #558
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
| नवैरिति । कुसुमैः प्रभासन्त इति कुसुमप्रभासाःतैः । पटप्रकाशैः पटतुल्यैः । काशैःशुभ्रपुष्पदर्भविशेषैः । नदीनां कूलानि तटानीत्युक्त्या स्त्रीणी जघनोपमा मुच्यते ॥३२॥ बने प्रचण्डाः निरङ्कगतयः। मधुपाने शोण्डाः धूर्ताः । पद्मानामसनानां च रेणभिः गोराः । षट्चरणाः भृङ्गाः वनेषु पवनानुयात्रा वातानुगमनम् । कुर्वन्ति, परिमलानुसारादिति भावः ॥५३॥ जलमिति । प्रभासत इति प्रभासम् । पचायच । विकस्वरमित्यर्थः ।
नवैनंदीनां कुसुमप्रभासाधूयमानैर्मृदु मारुतेन । धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥५२॥ वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः षट्चरणाः प्रहृष्टाः । वनेषु मत्ताः पवनानुयात्रा कुर्वन्ति पद्मासनरेणुगौराः ॥ ५३ ॥ जलं प्रमन्नं कुमुदं प्रभासं क्रौञ्चस्वनः शालिवनं विपक्वम् । मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यप नीतकालम् ॥ ५४ ॥ मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मन्दाः । कान्तोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥ ५५ ॥ सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि । सपत्रलेखानि मरोचनानि वधूमुखानीव नदीमुखानि ॥५६॥ प्रफुल्लबाणासनचित्रितेषु प्रहृष्टपटपादनिकूजितेषु । गृहीतचापोद्यत
चण्डदण्डः प्रचण्डचागेऽद्य वनेषु कामः ॥ ५७ ॥ वर्षव्यपनीतकालं वपांत्ययकालम् । शरत्कालमिति यावत् ॥ ५४॥ मीनेनि । कामिनीनां वारस्त्रीणामित्यर्थः ॥ ५५॥ सचक्रवाकानीति । चकवाक शैवलकाशाः रोचनापत्रलेखावगुण्ठनदुकूलस्थानीयाः॥५६॥ प्रफुल्लेति । वाणाः बाणवृक्षाः । असनाः सर्जकाः । गृहीतचापेन उद्यतः प्रयुक्तः चण्ड दण्डः तीक्ष्णदण्डनं येन म तथा । यद्वा गृहीतचापश्चासौ उद्यतचण्डदण्डश्च । दण्डः शरविशेषः । “दण्डादयः काण्डभेदाः स्युः" इति हलायुधः । वेणुवाद्यानि वादयन्नि, गोप्यो गर्गरांच मनन्ति, गोवृषाश्च नदन्ति । नत्र समुदितशब्दः पवनेन प्रधत इत्यर्थः । गर्गरीशन्दस्य डीवभाव छान्दसः । “ गर्गरी मन्थनीभाण्डी घुमान्मम्यविशेषके " इनि निघण्टुः ॥५१॥ नवैरिति । कुसमप्रभासैः कुसमभास्वरैः॥ ५२ ॥ पवनानुयात्रा पवनानुगमनम् । पद्मासनरेणगौराः पद्मानामसनानो बन्धकानां च रेणुभिाँगः। वनप्रचण्डाः वनसञ्चारक्षमाः । मधुपानेन शोण्डा विरुपाताः “मत्ते शौण्डोत्कटक्षीचाः" इत्यमरः ॥ ५३॥ जल Mमिनि । वर्षव्यपनीनकालं शाकामिनि यावत ॥ १४ ॥१५॥ मचक्रवाकानीति । चक्रवाकवलकाशाः रोचनापत्ररेखावगुण्ठनद्कूलस्थानीयाः ॥५५॥ प्रफलेति।
For Private And Personal Use Only
Page #559
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥९४|
स.
.
वा.रा.भू. प्रचण्डचारः उग्रसञ्चारः ॥५७॥ लोकं जनम् ॥ ५८॥ कुररीभिः क्रौञ्चीभिः । सलिलाशयाः सरांसि ॥ ५९॥ असना इति । बन्धुजीवाटी .लिक
श्यामाश्च लताविशेषाः ॥६०॥६१ ॥ अन्योन्यति । हे नृपात्मज ! जिगीषूगां पार्थिवानामित्यन्वयः ॥ ६२ ॥ रामानु०-अन्योन्येति । जिगीषूणां MR. नृपात्मजेति पाठः ॥ ६२ ॥ इयमिति । यात्रा उपस्थितेति शेषः ॥ ६३ ॥ चत्वारः आषाढायाः । केचिदाहुः श्रावणाद्या इति । 'पूर्वोऽयं वार्षिको
लोकं सुवृष्टया परितोषयित्वा नदीस्तटाकानि च पूरयित्वा । निष्पन्नसस्यां वसुधां च कृत्वात्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥५८॥ प्रसन्नसलिलाः सौम्य कुरीभिर्विनादिताः। चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः॥ ५९॥ असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः। दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥६०॥ हंससारस चक्राद्वैः कुररैश्च समन्ततः। पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥६॥ अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज । उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ ६२॥ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज । नच पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥६३॥ चत्वारो वार्षिका मासा गता वर्षशतोपमाः। मम शोकाभि भूतस्य सौम्य सीतामपश्यतः ॥ ६४॥ चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् । विषमं दण्डकारण्यमुद्यानमिव याऽऽगता ॥६५॥ प्रियाविहीने दुःखाते हृतराज्ये विवासिते । कृपा न कुरुते रोजा सुग्रीवो मयि लक्ष्मण ॥६६॥ अनाथो हृतराज्योऽयं रावणेन च धर्षितः। दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ६७॥ इत्येतैः कारणैः
सौम्य सुग्रीवस्य दुरात्मनः। अहं वानरराजस्य परिभूतः परन्तप ॥६८॥ मासः श्रावणः सलिलागमः' इत्युपक्रमोक्तेः । आश्वयुजकार्तिकयोवर्षानुवृत्त्या वार्षिकत्वम् । “कात्तिके समनुप्राप्ते त्वं रावणवधे यत" इति पूर्वोक्तवचने तु कात्तिके समनुप्राप्त इत्यस्य समाप्ते इत्यर्थ इत्याहुः ॥ ६४-६६ ॥ अनाथ इत्यादि । सुग्रीवस्य परिभूत इति “क्तस्य च वर्तमाने "INImen गृहीतचापोद्यतचण्डदण्डः गृहीतचापश्चासो उद्यतचण्डदण्डव दण्डः शरविशेषः । यद्वा गृहीतचापेन उद्यतः प्रयुक्तः चण्डदण्डः तीक्ष्णदण्डनं येन स तथोक्ता ॥ ५७-६२ ॥ध्यमिति । यात्रा प्रथमा दण्डयात्रा, उपस्थितेति शेषः॥६३॥ चत्वार इत्यादि । चक्रवाकी भर्तारमिव विषमं दण्डकारण्यम् उद्यानमिव या पृष्ठतः। अतुगता गता इदानीं नष्टा च तामपश्यतो मे मासा वर्षशतोपमा गता इत्पन्वयः ॥ ६४-६७ ॥ इत्येतैरिति । सुग्रीवस्य सुग्रीवेण ॥ ६८-७१॥
For Private And Personal Use Only
Page #560
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चाइति षष्ठी । कृपां न कुरुत इत्यादिकं सुग्रीवाभिमानमनुसृत्योक्तम् ॥ ६७-६९ ॥ त्वं प्रविश्य चेत्यादि । शुभमिति, यः उदीरितं वाक्या
सत्येन परिगृह्णाति सत्यत्वेन स्वीकरोति, यथोक्तमनुतिष्ठतीत्यर्थः । मित्राणां न भवन्ति मित्राणामुपकाराय न भवन्तीत्यर्थः । अस्य श्लोकस्य । अन्ते इतिकरणं द्रष्टव्यम् । इति सुग्रीवं ब्रूहीति पूर्वेण सम्बन्धः ॥ ७०-७४ ॥ रामानु० -शुभामिति । यो हि वाक्यमुदीरितमिति पाठः ॥ ७२-७४ ॥
स कालं परिसङ्ख्याय सीतायाः परिमार्गणे । कृतार्थः समयं कृत्वा दुर्मतिर्नावबुद्धयते ॥ ६९॥ त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् । मूर्ख ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ ७० ॥ आर्थिनामुपसन्नानां पूर्व चाप्यु पकारिणाम् । आशा संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥७१॥ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् । सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥७२॥ कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये तान मृतानपिक्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ७३॥ नूनं काञ्चनप्टष्ठस्य विकृष्टस्य मया रणे । द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ॥ ७४ ॥ घोरं ज्यातलनिर्घोष क्रुद्धस्य मम संयुगे । निर्घोषमिव वजस्य पुनः संश्रोतुमिच्छति ॥ ७५ ॥ काममेवं
गतेप्यस्य परिज्ञाते पराक्रमे त्वत्सहायस्यमे वीर न चिन्तास्यावृपात्मज ॥ ७६ ॥ घोरमिति । निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छतीति पाठः ॥७५॥ काममिति । वीर ! नृपात्मज! त्वत्सहायस्य मे एवं गते सालगिरिभूदलनादिपु आमिति । येन प्रकारण वाक्यमुदीरितं तेन प्रकारेण यः परिगृह्वाति निष्पादयति । यो हि वाक्यमुदीरितम् इति च पाठः ॥ ७२ ॥ कृतार्था मियाणां न भवन्ति मित्राणामुपकारका न भवन्तीत्यर्थः । अस्य श्लोकस्यान्ते इतिकरणं द्रष्टव्यम् । इति सुग्रीवं बृहीति पूर्वेण सम्बन्धः ॥ ७३ ॥ अथ सुग्रीवमुहिश्य लक्ष्मण सम्बो । ध्याह-नूनमिति ॥४॥ पुनरिति वालिवधकृतधनुघॉपश्रवण्यापेक्षयोक्तम् ॥७५॥ काममिति । वीर ! नृपात्मज ! त्वत्सहापस्य मे एवंगते सालगिरिभूविदलनादिषु समन्वय सुवानने कथं वत्कालिसिबिति सामणशहा परिछाति-काममिति । एवं पूर्वोक्त कारण । मन्कोपेन मुभाष गतेपि नष्टेपि । अस्प में काम पवा तथा स्वषा हाते सति । तथापि त्यसहा में मिला रिकार्य गत महायज मे पराक्रम अस्व मुग्रीवस्य एवं गतं काले पारशासपि चिन्नास्यादिनि । कामम् भावम् ॥ ७६॥
For Private And Personal Use Only
Page #561
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ. ॥९
स.३०
इत्थमप्रतिद्दत पराकमे कामं परिज्ञात सत्यपि अस्य सुग्रीवस्य चिन्ता समयव्यतिकमे मामपि हनिष्यतीति विचारः न स्यात्, नाभूदित्यर्थः टी.कि.को. ॥ ७६ ॥ यदर्थमिति । अयमारम्भः सख्यकरणवालिनिरसनरूपः । यदर्थ यस्मै सीतान्वषणप्रयोजनाय कृतः । समयं तद्विषयसङ्केतम् । प्लवगेश्वरो । नाभिजानातीति संबन्धः ॥७७॥ वर्षेति। वर्षासमयकालम् वर्षा एव समयकालः सङ्केतकालः तम् । वर्षाशब्देन चत्वारो मासा उपलक्ष्यन्ते ॥७८॥
यदर्थमयमारम्भः कृतः परपुरञ्जय । समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥७७॥ वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः । व्यतीताश्चतुरो मासान विहरनावबुध्यते ॥७८॥ सामात्यपरिषत् क्रीडन् पानमेवोपसेवते। शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ ७९ ॥ उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल । मम रोषस्य यदूपं ब्रूयाश्चैन मिदं वचः॥८॥ न च संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥८१॥ एक एव रणेवाली शरेण निहतो मया। त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ ८२॥ तदेवं विहिते
कार्ये यद्धितं पुरुषर्षभ । तत्तद ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥८३॥ सामात्यपरिषत् सामात्यवान्धवः॥७९॥उच्यतामिति । मम रोषस्य यद्रूपं तत्सुग्रीव उच्यताम् । एनमिदं वक्ष्यमाणं वश्च ब्याः॥८॥न चेति। हतो वाली येन पथा गतः स पन्थाः, परलोक इत्यर्थः । न संकुचितः न नष्ट इत्यर्थः । समये मर्यादायां तिष्ठ । वालिपथं वालिगतं मार्गम् ॥८॥८२॥ तदेवमिति ।। इत्यमप्रतिहते पराक्रमे कामं परिज्ञाते सत्यपि अस्य सुग्रीवस्य चिन्ता न स्यात् समयष्यतिक्रमपि हनिष्यतीति विचारो नाभूदित्यर्थः । यद्वा सुग्रीवव्यामोहाति शयं प्रति विस्मयवचनमेतत् । पर्व गते त्वत्सहायस्य मे पराक्रमे कामं परिज्ञातेपि अस्य सुग्रीवस्य चिन्ता मयि बुद्धिर्न स्यात् न भवेत, अहो विस्मय इत्यर्थः । ॥७६ ॥ यदर्थमिति । अयमारम्भः सख्यकरणवालिनिरसनरूपः यदर्थ यस्मै सीतान्वेषणप्रयोजनाय कृतः । समयं तद्विषयसङ्केतं प्लवगेश्वरो नाभिजानातीति सम्बन्धः ॥ ७॥ वर्ष तु वर्षाकालमेव समयकाल प्रतिज्ञाय अवस्थाय, सङ्केतकालं प्रतिज्ञायेत्ययः । ७८ ॥ सामात्येति । पीयत इति पानम् मद्यम् ॥ ७९ ॥ मम रोषस्य यदपं तत्सुग्रीवस्पोच्यताम् इदं वक्ष्यमाणं वचन या इति सम्बन्धः ॥ ८०-८२ ॥ कार्य लिहिते एवमवस्थिते सति पद्धितं तत बहि। कालव्यतिक्रमोN
९५॥
For Private And Personal Use Only
Page #562
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobalth.org
Acharya Shri Kalassagarsun Gyanmandir
कार्य एवं विहित एवमवास्थितेसति यद्धितं तद् हि । कालव्यतिक्रमः, मा भूदिति शेषः । अतः त्वर त्वरस्वति संवन्धः॥ ८३ ॥ उक्तमर्थ पुनः संक्षेपेण सर्गान्ते दर्शयति-कुरुष्वेति । मयि विषये प्रतिश्रुतं सत्यं कुरु । शाश्वतं धर्ममवेक्ष्य प्रतिश्रुतकरणम् अक्षयो धर्म इत्यवेक्ष्य ॥८॥ स इति । सालक्ष्मणः। हरीश्वरे सुग्रीवे । तीबा मतिम् निग्रहबुद्धिमित्यर्थः । लालप्यमानं प्रलपन्तम् ॥ ८५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ अथाङ्गदेन लक्ष्मणकोपकथनं सुग्रीवायकत्रिंशे-स कामिनमिति । कामिनम् अधिक कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् । मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येमम चोदितैः शरैः॥८४॥स पूर्वजं तीवविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् । चकार तीवां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः॥८५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिंशः सर्गः॥३०॥
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्न समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेवपुत्र रामानुजः पूर्वजमित्युवाच॥१॥ जवानरःस्थास्यति साधुवृत्तेन मंस्यते कर्मफलानुषङ्गान् । न भोक्ष्यते वानरराज्यलक्ष्मी तथाहिनाभिकमतेऽस्य बुद्धिः । कामम् । अत एव दीनम् । तथाप्यदीनसत्त्वम् । एतेन वस्तुतः अदीनसत्त्वोपि दैन्यं भावयतीति गम्यते । शोकाभिपन्नं शोक प्राप्तम् । समुदीर्णकोपम् अभिवृद्धकोपम् । अस्मिन् श्लोके नरदेवपुत्रमित्यत्र देकारो गायत्र्या एकादशाक्षरम् । दशसहस्रलोका गताः॥३॥नेति । साधुवृत्ते साधूनां मित्रसमान सुखदुःखाना सुहृदांवृत्ते आचारे न स्थास्यति । कर्मफलानुपङ्गान् अनिसाक्षिकसरूषरूपकर्मगा वालिनिरसनराज्यदारलाभरूपफलानुबन्धान् नमस्यते। मा भूदिति शेषः । अतस्त्वरेति सम्बन्धः ॥८३॥ कुरुष्वेत्याापन्यासः सङ्कहेण सुग्रीवहितप्रदर्शनार्थम् ॥ ८४ ॥ तीवो मति जिघांसामित्यर्थः ॥८५॥ इति श्रीमहे श्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां विंशः सर्गः ॥ ३० ॥ स कामिनमिति । गायच्याः दे इत्येकादशाक्षरं स कामिनं दीनमित्यस्य श्लोकस्य त्रिंशाक्षरेण दे इत्यनेन संग्रहाति। दीनं वेवादियुक्तम् ॥ १॥ स वानर इति । साधुवृत्ते साधूनो मित्रतमानसुखदुःखाना मुहृदा वृत्ते न स्थास्यति । कर्मफलानुषङ्गात अनिसाक्षिकसख्यरूपकर्मणा प्राप्तवालिनिरसनराज्यदाररू सफलानुबन्धाद्धेतोः न मंस्पते, अस्मानिति शेषः । वानरराज्यलक्ष्मी न भोक्ष्यते तथा हिः अस्य बुद्धिनामिक्रमते, अस्मत्प्रयोजनाभिमुरुपेन न वर्तत इति योज।। स्वानुपेक्ष्य एतत्सर्वमनुमषितुं नाहतीति भावः । वानरराज्य
For Private And Personal Use Only
Page #563
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रा.रा.भू.
टी.कि.का.
रिप
-
-
-
-
-
वानरराज्यलक्ष्मी न भोक्ष्यत । तथा ह्यस्य बुद्धिः नाभिक्रमते अस्मत्प्रयोजनाभिमुख्येन न वर्तत इति योजना ॥२॥मतीति। मतिभ्रमात् बुद्धिविपर्यासात्। तव प्रसादाप्रतिकारबुद्धिः प्रसादस्य राज्यप्रदानादिरूपस्य अप्रतिकारबुद्धिःप्रत्युपकारबुद्धिरहितः । अत एव हतः सुग्रीवः अग्रज वालिनं पश्यतु । एवं विगुणस्य तस्य राज्यं न देयम् । वालिनमिति क्वचित्पाठः । तत्र वृत्तमुपजातिः॥३॥रामानु०-मातक्षयादिति । हतोग्रजं पश्यतु वीर वालिनमित्यत्र वृत्तभङ्ग आर्षः ॥३॥
मतिक्षयादाम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः। हतोऽग्रजपश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम ॥३॥ न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य । हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपल्या विचयं करोतु ॥ ४॥ तमात्तबाणासनमुत्पतन्तं निवेदितार्थ रणचण्डकोपम्। उवाच रामः परवीरहन्ता स्ववेक्षिवं सानुनयं च वाक्यम् ॥५॥ न हि वै त्वद्विधो लोके पापमेवं समाचरेत्। पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥६॥ नेदमद्य त्वया ग्राह्य साधुवृत्तेन लक्ष्मण । तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥७ ॥ सामोपहितया वाचा
रूक्षाणि परिवर्जयन । वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥८॥ नेति ।नधारये अकार्यकरणं कर्तुं न क्षम इत्यर्थः । असत्यं सत्यवचनरहितम् । नरेन्द्रपन्याः सीतायाः। विचयम् अन्वेषणम् ॥ ४॥ मम अहृदयवचन मात्रेण अयं तं हन्यादेवेत्यनुतप्तो रामः प्राह स्म । परवीरहन्ता, नतु स्वाश्रितहन्ता । स्ववेक्षितं सुत्रु निरूपितम् ॥५॥रामानु"-सानुनयं सप्रसादम ॥५॥ न हीति । पापं मित्रहननाध्यवसायरूपम् । आर्येण सम्यग्विवेकेन ॥ ६ ॥ इदं मित्रहननाध्यवसायरूपं पापम् । पूर्ववृत्तं च सङ्गतं पूर्वकृतं सख्यरूपं बान्धवं च ॥ ७॥ सामेति । कालपर्यये कालक्रमे विषये । व्यतीतं व्यतिक्रान्तवन्तम् सुग्रीवम् । रूक्षाणि परुपाणि । परिवर्जयन् । सामोपहितया लक्ष्मी बालिराज्यलक्ष्मीम् ॥२॥ एतदेव विशदयति-मतीति । तव प्रसादे उपकारे विषये । अपतिकारबुद्धिः प्रत्युपकारबुद्धिरहितः ॥ ३॥ विचयम् अन्वेषणम ॥४॥ रामो लक्ष्मणाभिप्राय विज्ञाय चतुर्थोपायनिवारणपूर्वकं सानुनयमाह-तभिति । निवेदितार्थ ज्ञापितप्रयोजनम् । स्ववेक्षितं मुष्ठ निरूपितम् ॥५॥ नहीति। पापं मित्रहननाध्यवसायरूपम् । आर्येण सम्यग्विवेकेन । यो हन्ति निवारयति ॥ ६॥ इदं मित्रहननाध्यवसायरूपम् । साधुवृत्तेन साधुत्वेन पूर्ववृत्तं च सङ्गतं पूर्व कृतसख्यरूपबान्धवं च॥७॥ सामेति । व्यतीतं व्यतिक्रान्तवन्तम । कालपर्यये कालक्रमविषये । व्यतीतं कालपर्ययम् इति च पाठः । रुक्षाणि परुषवचनानि ॥८॥
॥२६॥
For Private And Personal Use Only
Page #564
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सान्त्वयुक्तया वाचा वक्तुमर्हसि ॥८॥९॥ तत इति । प्रतिसंरब्धः प्रतिनिवृत्तहननाद्धयवसायः ॥ १० ॥ सोऽग्रजेनेत्यादिश्योकद्वयोक्तं विस्तरणाहHशकेत्यादिना । पनुः प्रगृह्य सानुमान् पर्वत इव स्थितः। ११॥ यथोक्तेति । यथोक्तं रामोक्तमनतिक्रम्य करोतीति यथोक्तकारी लक्ष्मणः । वचनं । सुग्रीवं प्रति स्वेन वक्तव्यं वचनम् । यथोक्तकारीति विशेषणा पोपदिष्टं वचनमिति सिद्धम् । उत्तरं च स्ववचनस्य सुग्रीवेण वक्ष्यमाणमुत्तरं च । सोत्तरं ५
सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः। प्रविवेश पुरी वीरोलक्ष्मणः परवीरहा ॥९॥ ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः। लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपः॥ १०॥ शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः । प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ११॥ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् । बृहस्पतिसमो बुद्धया मत्वा रामानुजस्तथा ॥१२॥ कामक्रोधसमुत्येन भ्रातुः कोपानिनावृतः। प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३ ॥ सालतालाश्वकर्णाश्च तरसा पातयन बहून् । पर्यस्यन् गिरिकूटानि दुमानन्यांश्च वेगतः ॥१४॥ शिलाश्च शकलीकुर्वन पद्भ्यां गज इवाशुगः । दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद द्रुतम् ॥ १५॥ तामपश्यद्वलाकीर्णा हरि राजमहापुरीम् । दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे ॥ १६॥ रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति
लक्ष्मणः। ददर्श वानरान भीमान किष्किन्धाया बहिश्वरान् ॥ १७॥ स्वेन वक्ष्यमाणोत्तरसहितं मत्वा आलोच्य प्रययाविति संबन्धः। दूरमिति । एकपदं पौरस्त्यपदं दूरं त्यक्त्वा दूरे क्षिप्त्वा । अनेन द्रुतगमनं सूचितम् ।। द्रुतं गच्छन् हि पुरुपः पुरः पादं दूरे क्षिपति ॥ १२-१५॥ तामिति । गिरिसङ्कटे निबिडगिरिमध्ये । अनेन पूर्वोक्तगुहाशब्दो विवृतः ॥ १६ ॥ १७ ॥ सोऽप्रजेनेत्यादि श्लोकद्वयं वक्ष्यमाणस्य संग्रहः ॥९॥ तत इति । प्रतिसंरब्धः प्रतिनिवृत्तहननाध्यवसाय इत्यर्थः ॥१०॥ मन्दरो मन्दरारूपः सानुमान् पर्वत इव ॥ ११॥ यथोक्तकारीति । वचनं सुग्रीवं मति स्वेन वक्तव्यं वचनम् । यथोक्तकारीति वचनादिदं वचनं रामोपदिष्टमिति मन्तव्यम् । उत्तरं स्वपचनस्य सुग्रीवेण वक्ष्यमाणमुत्तरं सोत्तरं स्वेन वक्ष्यमाणेनोत्तरेण सहितं मत्वा आलोच्य ॥ १२॥ प्रभञ्जन इव वायुरिव ॥ १३ ॥ पर्पस्यन् क्षिपन् ॥ १४ ॥ दूरमेकपदं त्यक्त्वा एकपदं पाश्चात्त्यं पादं परं यथा तथा त्यक्त्वा, अनेन पौरस्त्यपादस्य दूरनिक्षेपम्सचितः॥१५-२६ ॥
For Private And Personal Use Only
Page #565
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥९७॥
स० ३१
वा.रा.भू. तं दृट्वेत्यादि । वानराः पूर्वोक्ता बहिश्वराः॥ १८॥ रामानु० - किष्किन्धाया बहिश्वरानित्यतः परम् तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभमित्यर्थं द्रष्टव्यम् ॥ १८॥ ॥ १९-२६ ॥ ॐ टी.कि.कां. ततस्त इति । प्राकारपरिषान्तरान्निष्कम्य आविष्कृतं प्रकाशं यथा भवति तथा तस्थुः ॥ २७ ॥ सुग्रीवस्येति । आर्ते कामपीडितम् ॥ २८ ॥ ७ तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् । शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ १८ ॥ तान् गृहीतप्रहरणान हरीन् दृष्ट्वा तु लक्ष्मणः । बभूत द्विगुणं क्रुद्धो बह्निन्धन इवानलः ॥ १९ ॥ तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः । कालमृत्युयुगान्ताभं शतशी विद्वता दिशः ॥ २० ॥ ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः । क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ २१ ॥ तारया सहितः कामी सक्तः कपिवृषो रहः । न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ २२ ॥ ततः सचिवसंदिष्टा हरयो रोमहर्षणाः । गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ २३ ॥ नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः । सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ॥ २४ ॥ दशनागबलाः केचित्केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभ्रुवुस्तुल्यविक्रमाः ॥ २५ ॥ कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः । अपश्यलक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ॥ २६ ॥ ततस्ते हरयः सर्वे प्राकारपरिघान्तरात् । निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥ २७ ॥ सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् । बुद्धवा कोपवशं वीरः पुनरेव जगाम सः ॥ २८ ॥ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः । बभूव नरशार्दूलः सधूम इव पावकः ॥ २९ ॥
रामानु०- पूर्वजं चार्तमात्मवानिति सम्यक् ॥ २८ ॥ ॥ २९ ॥
तत इति । प्राकारपरिघान्तरात निष्क्रम्य आविष्कृतं प्रकटं यथा तथा तस्थुः ॥ टी० प्राकारपरिचान्तरात् प्राकारपरिचामध्यवर्तिमार्गात् ॥ २७-२९ ॥ स०-सचिवैः सुग्रीत्रामायैः सन्दिष्टाः भीषणमित्याज्ञप्ताः ॥ २३॥ विवृतदर्शनाः प्रकटीभूता इत्यर्थः ॥ २४ ॥ दशगुणोत्तराः शतनागबलाः । नागसहस्रस्यवर्चसः सहस्र गजलाभिव्यञ्जकवचविशेषवन्त इत्यर्थः ॥ २५॥
For Private And Personal Use Only
॥९७॥
Page #566
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बाणेति । बाणशल्यं बाणायमेव स्फुरन्ती जिह्वा यस्य स तथा । सायकासनं धनुः तदेव भोगः फणा तद्वान् बभूवति पूर्वेण सम्बन्धः॥३०॥३१॥ सोऽङ्गन्दमित्यादि । वत्स ! आरिन्दमः एष रामानुजः त्वत्सकाशं प्राप्त इति ममागमनं सुग्रीवः कथ्यताम् । भ्रातृव्यसनसन्तप्तः स लक्ष्मणः द्वारि
बाणशल्यस्फुरजिह्वः सायकासनभोगवान् । स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः ॥ ३०॥ तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् । समासाद्याङ्गदत्रासाद्विषादमगमद भृशम् ॥ ३१ ॥ सोऽङ्गदं रोषताम्राक्षः सन्दिदेशमहायशाः । सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥३२॥ एष रामानुजःप्राप्तस्त्वत्सकाशमारिन्दमः। भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥ ३३ ॥ तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर । इत्युक्त्वा शीघ्र मागच्छ वत्स वाक्यमरिन्दम ॥ ३४ ॥ लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् । पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ३५ ॥ अथाङ्गदस्तस्य वचो निशम्य सम्भ्रान्तभावः परिदीनवक्त्रः । निपत्य तूर्णं नृपते स्तरस्वी ततः कुमारश्चरणौ ववन्दे ॥ ३६ ॥ संगृह्य पादौ पितुरय्यतेजा जग्राह मातुः पुनरेव पादौ । पादौ
रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ ३७॥ तिष्ठति । तस्य वाक्ये तब यदि रुचिः तर्हि साधु युक्तम् । तत्र तव गमनं वा अत्रैव तस्यानयनं वा क्रियताम् । इत्येतद्वाक्यमुक्त्वा शीघमागच्छ इति सोऽङ्गन्दं सन्दिदेशेति सम्बन्धः ॥३२-३४॥ लक्ष्मणस्येति । अयमागत इत्यनन्तरमितिकरणं बोध्यम् ॥३५॥ उक्त विस्तृणाति-अथेति ॥३६॥ रामानु-निपत्य तूर्णं नृपतेस्तरस्वी ततः कुमारश्चरणी ववन्दे इति पाठः ॥ ३६॥ संगृह्यति । मातुः पुनरेवेत्यनेन मातुः पृथग्वन्दनमुच्यते ॥ ३७ ॥ रामानु०-जग्राह मातुः पुनरेख पादावित्यत्र पुनःशब्दः पितृनमस्कारापेक्षया प्रयुक्तः ॥ ३ ॥ बाणेति । बाणशल्यस्फुरजिह्वः बाणशल्यमेव स्फुरन्ती जिह्वा यस्य स तथोक्तः । पचास्यः पन्नग इव बभूवेति पूर्वेण सम्बन्धः ॥ टी-सायकासन धनुः सदेव भोग: सर्पश्मीर तहान् ॥ ३० ॥ तमिति । त्रासालक्ष्मगागमनकाल एवं सुप्रीमो मतो वर्तते अहमपि नागतवेदयं विमरिष्यतीति भयात्तं समासाद्य विषादं दुःसमगमदित्यन्वयः ॥ ३१-३८ ॥ स-कार्यस्मात्यावश्यकताद्योतनाव पुनः प्रणमति-संगधेति । मातुः तारायाः । तम लक्ष्मणागमनरूपम् ॥ १७॥
For Private And Personal Use Only
Page #567
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
म.रा.भ.
टी.कि.का.
प
स इति । मदमत्तः पानकृतमदमत्तः ॥ ३८॥ तत इति । किलकिलेति वानराणां शब्द उच्यते ॥ ३९ ॥ त इति । महौषनिभं महाप्रवाहतुल्यं लक्ष्म ण म् । समं युगपत् ॥४०॥४१॥ अथेति । तेनैव समागतो तदाबानेन समागतौ । मन्त्रिणी प्रशस्तमन्त्रौ। अर्थधर्मयोविपये उच्चावचं वक्तुं प्राप्तं लक्ष्मण
M स निद्रामदसंवीतो वानरो न विबुद्धवान् । बभूव मदमत्तश्च मदनेन च मोहितः ॥ ३८॥ ततः किलकिलां चक्रुलक्ष्मणं प्रेक्ष्य वानराः । प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥३९॥ ते महौषनिभं दृष्ट्वा वज्राशनि समस्वनम् । सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ४०॥ तेन शब्देन महता प्रत्यबुध्यत वानरः । मद विह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ ११ ॥ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ। मन्त्रिणौ वानरेन्द्रस्य सम्मतौ दारदर्शिनौ ॥४२॥ प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः । वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशं सतुः॥४३॥ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः । आसीनं पर्युपासीनों यथा शक्र मरुत्पतिम् ॥४४॥ सत्य पन्ध महाभागा भ्रातरी रामलक्ष्मणौ । वयस्यभावं संप्राप्तौ राज्याह) राज्यदायिनी ॥ ४५॥ तयोरेको धनु
पाणिरि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्तो नादान मुश्चन्ति वानराः॥४६॥ स एष राघवभ्राता लक्ष्मणो वाक्यमारथिः ।व्यवसायरथःप्राप्तस्तस्य रामस्य शासनात॥४७॥ अयं च दयितो गजन् तारायास्तनयोऽङ्गदः ।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥१८॥ शशंसतुः ॥ १२॥ ४३ ॥ प्रसादयित्वेत्यादि । सामनिश्चितैः सान्त्यविपये निश्चितैः । उचतुरिति शेषः ॥४४॥४५॥ यस्येति । यस्य भीताः यस्मात् भीताः ॥४६॥ रामानु --प्रमादपिवेत्यादि भव मत्यप्रतिश्रव इत्यन्तमेकं वाक्पम् । अत्र शशंसतुम्पिनुपश्यत । यम्य भीताः यस्मात् भीताः ॥ ४४-४६ ॥ वाक्यसारथिः । टो-अब रमण वनान्तमा:-- इति । ततः आजदस्य मुशिगमनानन्तरम् । किलकिला कपिजानिप्रयुक्तश-दम् ॥३९॥ महोबनिभ सनुद्भनिनन ॥४॥४१॥ अयेत्यादि । अङ्गदवचः श्रुत्वा तेनैव समागतो मन्त्रिणी उच्चावचं वनं प्राप्तं लक्ष्मणं शशंसतुरिति सम्बन्धः । दारदर्शिनी अन्तःपुरप्रवेशयोग्यौ ॥ ४२ ॥ ४३ ॥ प्रसादयित्वेत्यादि भव सत्यप्रतिश्रवः इत्यन्तमेकं वाक्यम् । अब शशंसतुरित्यनुषध्यते ॥४४॥४५॥ यस्य भीताः यस्माद्रीताः ॥४६॥ वाक्यसारथिः वाक्यमेव सारथिवत् प्रवर्तकं यस्य सः ॥१७-१८॥
॥२८॥
445
For Private And Personal Use Only
Page #568
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
समवाक्यप्ररित इत्यर्थः । कथमिदं दुर्गमकः प्रविष्टवानित्यत्राह व्यवसायस्थ इति । प्रतिपक्षनिरासाध्यवसायस्थः । तस्य तस्मै ॥४७-५०॥ रामानुषो ह्यस्य निवर्यतामिति पाठः ॥ २ ॥ स्वसमये स्वमर्यादायाम् । सत्यप्रतिश्रवः सत्यप्रतिज्ञो भव ॥५१॥ इति श्रीगोविन्दराज श्रीरामायणभूषण मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकत्रिंशः सर्गः ॥३१॥ अथ हुनुमता हितोपदेशो द्वात्रिंशे-अङ्गदस्येत्यादि । अङ्गदस्य प्राधान्यादङ्गदस्य
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् । वानरान्वानरपते चक्षुषा निर्दहन्निव ॥४९॥ तस्य मूर्धा प्रणम्य त्वं सपुत्रः सह बन्धुभिः । गच्छ शीघ्र महाराज रोषो ह्यस्य निवर्त्यताम् ॥५०॥ यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः। राजस्तिष्ठ स्वसमये भव सत्यप्रति श्रवः॥५॥ इत्या श्रीमत्किष्किन्धाकाण्डे एकत्रिंशः सर्गः॥३३॥ अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह । लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ १ ॥ सचिवानब्रवी द्वाक्यं निश्चित्य गुरुलाघवम् । मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥२॥ न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् । लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ ३॥ असुहृद्भिर्ममामित्रर्नित्यमन्तरदर्शिभिः । मम दोपानसंभूतान् श्रावितो राघवानुजः ॥ ४॥ अत्र तावद्यथावद्धि सर्वेरेव यथाविधि । भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः॥५॥ न खल्वस्ति ममत्रासो लक्ष्मणान्नापि राघवात् । मित्रं त्वस्थानकुपितं जनयत्येव संभ्रमम् ॥ ६॥ वचः श्रुत्वेत्युक्तम् । आसनं मुमोच भयेनासनादुदतिष्ठदित्यर्थः ॥ १॥ सचिवानिति । मन्त्रकुशलः मन्त्रप्रयोगकुशलः ॥२॥ रामानु०-मचिवान ब्रवीद्वाक्पमिति गम्यक ॥ २॥ दुर्व्याहतं परुपभापणम् । दुग्नुष्ठितम् अपकारः। किं किमर्थम् ॥३॥ असहद्भिरिति । असुहद्भिः अशोभनदयः॥४॥
अत्रेति । तावत् प्रथमम् । यथाविधि यथाक्रमम् । भावस्य चेष्टायाः। निश्चयः अध्यवसायः॥५॥निजभयकृतमासनचलनमपहृते-न खल्विति ॥६॥ Su४९-५१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥ अङ्गदस्येति । अङ्गदस्य
प्राधान्यादङ्गद वचः श्रुत्वेत्युक्तम् ॥१॥ मंत्रकुशलः मन्त्रप्रयोगकुशलः । मन्त्रेषु परिनिष्ठितः नीतिप्रयोगनिपुण इत्यर्थः ।। २॥ लक्ष्मणक्रोधनिमित्ताभावानाह-न मइनि। मे मयेत्यर्थः ॥ ३ ॥ असुहृद्भिः अशोभनदयः॥2॥तावत प्रथमम् । भाव चेष्टा। निश्चयः अध्यवसायः । तावत साकल्येन ॥५॥ ६॥
s
For Private And Personal Use Only
Page #569
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhara Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
.रा.भ.
टी.कि.क
॥२९॥
स०३२
मित्रस्यास्थानकोपसंभावनायां लोकन्यायमाह-सर्वथति । अल्प, वैषम्य इति शेषः ॥७॥ अत इति । महात्मना रामेण । मम यदुपकृतं तन्मया प्रति कर्तुं न शक्यम् । अता निमित्तम् अस्मानिमित्तात । वस्तोऽहमिति संबन्धः ॥८॥ तर्केण ऊहेन ॥ ९॥ उपकारकृतम् उपकारकारिणम् ॥१०-१५॥
" सर्वथा सुकरं मित्रं दुष्करं परिपालनम् । अनित्यत्वाच्च चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥ ७॥ अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना । यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥८॥सुग्रीवेणैवमुक्तस्तु हनुमान हरि पुङ्गवः। उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥९॥ सर्वथा नैतदाश्चर्य यस्त्वं हरिगणेश्वर । न विस्मरसि सुस्निग्धमुपकारकृतं शुभम् ॥१०॥ राघवेण तु वीरेण भयमुत्सृज्य दूरतः। त्वत्प्रियाथै हतो वाली शक्रतुल्य पराक्रमः ॥११॥ सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः । भ्रातरं संग्रहितवान् लक्ष्मणं लक्ष्मिवर्द्धनम् ॥१२॥ त्वं प्रमत्तो न जानीषे कालं कालविदां वर । फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा ॥ १३ ॥ निर्मलग्रहनक्षत्रा याः प्रनष्टबलाहका। प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ॥ १४॥ प्राप्तमुद्योगकालं तु नावैषि हरिपुङ्गव । त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥ ५ ॥आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् । वचनं मर्षणीयं
ते राघवस्य महात्मनः ॥ ६॥ आर्तस्येति । पुरुपान्तरात् लक्ष्मणात्, आगतमिति शेषः । अत्र मर्पणीयत्वे वहवा हतव उपन्यस्यन्ते । हृतदारस्य परुषवचनं मर्षणीयम् । एवमात पास्येत्यादौ । राघवस्य महात्मनः परमात्मनः. सर्वस्वामिन इत्यर्थः ॥ १६ ॥ मित्रस्यास्थानकोपसम्भावनायां लोकन्यायमाह-सर्वथेति । अल्पेयपराधे सनीति शेषः ॥ टी० बीमान मुकरम , तद्रक्षणन्तु न शक्यमिति लोकन्यायमाह-सर्वथेति ॥७॥
M अत इति । महात्मना रामेण यदुपकृतं ननु मया प्रतिकर्तुं न शक्यम्, अतोऽस्मानिमित्तात त्रस्तोहमिति सम्बन्धः ॥८॥ तकेंग ऊहेन ॥९॥ सर्वथेति ।। उपकारं न विस्मरसीति यत् नैतदाश्चर्यम् ॥१०-१५ ॥ आर्तस्पेति । पुरुषान्तरात लपणात, आगतमिति शेषः ॥ १६ ॥ १७ ॥
॥९॥
For Private And Personal Use Only
Page #570
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथापराधप्रायश्चित्तं विदधाति-कृतेति । कृतापराधस्य न त्वारब्धापराधस्य । अपराधारम्भकाले सानुतापो यदि लघुप्रायश्चित्तेन तदा तस्य परि हारः स्यात् । न तथाऽभूः किन्तु निश्चयेन कृतापराधोसि । तेन अनलिं बहा लक्ष्मणस्य प्रसादनादन्तरेण प्रसादनं विना । अन्यत् क्षमम् अपराधपरि हारक्षम साधनं न पश्यामि । “अलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी" इति शास्त्रात् । लक्ष्मणस्येत्यनेन तदीयं प्रत्यालिरेव भगवदपचारपरिहारक इत्युक्तम्, "स्वदधिमुद्दिश्य" इतिवत् । ते इत्यनेनावाधिकारिनियमो नास्तीत्युच्यते । अनलिमित्येकवचनेन सकृत्करणमेवालमित्युक्तम् । बढत्यनेन
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्धा लक्ष्मणस्य प्रसादनात् ॥ १७॥ नियुक्त मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् । अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥ १८ ॥ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः । सदेवासुरगन्धर्व वशे स्थापयितुं जगत् ॥१९॥नस क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् । पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥२०॥ तस्य मूर्धा प्रणम्यत्वं सपुत्रः ससुहृज्जनः । राजस्तिष्ठ
स्वसमये भर्तुर्भार्येवं तद्रशे ॥२१॥ देशकालनियमाभावः सूचितः । बदवा लक्ष्मणस्य प्रसादनादित्यनेन क्षिप्रं देवप्रसादिनीत्यस्यार्थ उक्तः ॥ १७ ॥ तनि-लक्ष्मणज्याघोषं श्रुत्वा कत कापेयचेष्टेन सुप्रीवेण तादृशावस्थायां कर्तव्यं किमिति प्रश्ने कते सुग्रीवं पति हनुमानाह-कृतापरावस्येति । अपराधारम्भ एवानुतापो यदि लघुपायश्चिनेन परिहारः स्यात, इदानी तावन्मात्रेण न परिहर्तुं शक्यते । किंतु सान्त्वनं कार्यम् । ततश्चाअलिः कर्तव्यः । अनेन भगवदपचारे तदीयप्रसादनं प्रायश्चित्तमिति व्यजितम् । “ अनुM तप्तस्तु तापेन क्षामपेनान्यथा शमः । भगवत्पपचारोपि नैषा शान्तिरनुनमा ॥” इति स्मरणात् ॥ १७॥ किमेवं मां प्रति हीनवृत्तमुपदिष्टवानसीत्यत्राह-नियुक्त | रिति ॥१८॥ कथमिदं हितम् ? तबाह-अभिकृद्ध इति ॥ १९॥ इत्वन्तरमाइ-न स इति ॥२०॥ अनलिं बद्धवेत्युक्तं विवृणोति-तस्येति मत्परुषवचनेन त्वया आग्रहो न कार्य इत्याशयेनाह-नियुक्तरिति । पार्थिवः राजा। अवधृतं निश्चितम् ॥ १८ ॥ उक्तानङ्गीकारे बाधकसुचनाय रामसामर्थ्य | माह-अभिकृद्ध इति ॥ १९ ॥ २० ॥ तस्येति । तदश इति प्रथमान्तपाठस्साधुः । सप्तम्यन्तपाठे स्वसमय इत्यत्र वर्तमान इति शेषः ।। २१॥
For Private And Personal Use Only
Page #571
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
५.रा.म.नि
॥ २३ ॥ सः सराघवस्य लक्ष्मणस् अस्य रामस्य । मानुषं बलं दिव्याघ्रादिन अन्तरंग केवलं स्वाभाविकं १० बलम् । ते मनो ज्ञास्यति हि जानात्येव सालगिरिभेदनादौ दृष्टचरत्वादिति भावः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिने श्रीरामायणभूषणे मुक्ता
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम् । मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥ २२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा । प्रविवेश गुहां घोरां किष्किन्धां रामशासनात् ॥ १ ॥ द्वारस्था हरय स्तत्र महाकाया महाबलाः । बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः ॥ २ ॥ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दश रथात्मजम् । बभ्रुवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ ३ ॥ सतां रत्नमयी श्रीमान् दिव्यां पुष्पितकाननाम् । रम्यां रत्नसमाकीर्णी ददर्श महती गुहाम् ॥ ४ ॥ हर्म्यप्रासादसंवाधां नानापण्योपशोभिताम् । सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥५॥ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः । दिव्यमाल्याम्बरधरैः शोभितां प्रियदर्शनः ॥ ६ ॥ हाराख्यातं किष्किन्धाकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥ अथान्तःपुरं प्रविष्टस्य लक्ष्मणस्य तारया प्रसादनं त्रयस्त्रिंशे- अर्थत्यादि । प्रतिसमा दिष्टः प्रत्याहूतः अङ्गदेनेति शेषः ॥ ३ ॥ २ ॥ निःश्वसन्तमिति । न चैनं पर्यवारयन् भयेन लक्ष्मणमुपगन्तुं नाशक्नुवन्नित्यर्थः ॥ ३ ॥ स तामिति । रत्नमयीं रत्ननिर्मिताम् । स्वनमाकीर्णाम् आपणस्थरत्रैः समाकीर्णाम् ॥ ४ ॥ हयः धनिनां वासाः । प्रासादाः देवगृहाः
न रामेति । सुरेन्द्रवर्चसः सराघवस्य सलक्ष्मणस्य अस्य रामस्य मानुषं दिव्यास्त्रादिवलमन्तरेण केवलं स्वाभाविकं बलमित्यर्थः । ते मनो ज्ञास्यति हि जानात्येष, सालगिरिभेदनादौ दृष्टचरत्वादिति भाषः । टी-स्वाभाविकमेव वा पर्यासमिति भावः ॥ २२ ॥ इति श्रीमहे तीर्थविरचिताय ॐ श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ ३२ ॥ अथेति । प्रतिसमादिष्टः पूर्व प्रेविनेादेत प्रत्येयः ॥ १ ॥ २ ॥ निःश्वसन्नमिति । न चैनं पर्यवारयन एनं लक्ष्मणम् उपगन्तुम् भयेन नाशक्नुवन्नित्यर्थः ॥ ३ ॥ रत्नसमाकीर्णाम् आपणस्य ।। ४६ ।।
For Private And Personal Use Only
टी.कि.कां
स० ३३
॥१००॥
Page #572
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
www.kobatirth.org
पद्मानाम् आलेपविशेषाणाम् ॥५॥६॥ ददौति । गिरिनद्यः गिरिनदीः । व्यत्ययेन द्वितीया ॥७॥ अङ्गदस्येत्यादि । महासाराणि अतिदृढानि ८-१२॥
चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम् । मेरेयाणां मधूनां च संमोदितमहापथाम् । ददर्श गिरिनद्यश्च । विमलास्तत्र राघवः ॥७॥ अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च । गवयस्य गवाक्षस्य गजस्य शरभस्य च॥ ८॥ विद्युन्मालेश्च सम्पातेः सूर्याक्षस्य हनूमतः । वीरवाहोः सुबाहोश्च नलस्य च महात्मनः ॥९॥ कुमु दस्य सुषेणस्य तारजाम्बवतोस्तथा। दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ १०॥ एतेषां कपिमुख्यानां राजमार्ग महात्मनाम् । ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥११ ॥ पाण्डुराभ्रप्रकाशानि दिव्यमाल्य युतानि च । प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च ॥ १२ ॥ पाण्डुरेण तु सालेन परिक्षिप्तं दुरासदम् । वानरेन्द्र गृह रम्यं महेन्द्रसदनोपमम् ॥ १३ ॥ शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः । सर्वकामफलवृक्षः पुष्पितै रुपशोभितम् ॥ १४॥ महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसन्निभैः । दिव्यपुष्पफलैवृक्षः शीतच्छायैमनोरमैः ॥ १५॥ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः । दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम् ॥ १६ ॥ सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः । अवार्यमाणः सौमित्रिमहाभ्रमिव भास्करः ॥१७॥ स सप्त कक्ष्या धर्मात्मा नाना
जनसमाकुलाः ! प्रविश्य सुमहद गुप्तं ददन्तिःपुरं महत ॥ १८॥ पाण्डुरेण सालेन सुधाधवलितप्राकारेण । दिव्यपुष्पफलेवृक्षरित्यनेन इन्द्रदत्ताः स्वगीया वृक्षा उच्यन्ते । पूर्वमुक्ता वृक्षा भौमा इत्यवगन्तव्यम् । पूर्व। 'वानरेन्द्रगृहं रम्यम् ' इत्युक्तस्यानेकविशेषणव्यवधानेन सुग्रीवस्य गृहं रम्बमिति पुनर्वचनम्, स्वरूपतो रम्यम् उक्तविशेषणेश्च रम्पमिति रम्यपदद्वय चन्दनेति । अब पद्मशब्द आलेपनद्रव्यविशेषवाची । मैरेयाणा मिरादेशजातानाम् ॥ गिरिनयः गिरिभ्यः प्रमृता नदीरित्यर्थः ॥७-१२॥ पाण्डुरेणेति । पाण्डुरेण
लेन परिक्षिप्तं स्फटिकशिलामयवमेण परिवेष्टितम् ॥ १३ ॥ सर्वेति । अत्रत्यक्षशब्दो भौमवृक्षवाची । उपरि दिग्यपुष्पफलैरिति दिव्यवृक्षाभिधानात ॥१५-१७ ॥ कक्ष्याःद्वाराङ्गणभूमयः ॥१८॥ १९ ॥
For Private And Personal Use Only
Page #573
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
II
टी.कि.को.
ISM
S
बा.रा.म.निर्वाहः । यद्वा वानरेन्द्रगृहं वानरेन्द्रयोः ऋक्षरजोवालिनोः गृहभूतम् इदानीं सुग्रीवस्य गृहं प्रविवेशेति संबन्धः॥ १३-१९॥ प्रविशन्नेवेति । सः लक्ष्मणः।
ततं वीणादिवाद्यजातम् । मधुरस्वरं मधुरश्रुतियुक्तम् । तन्त्रीशब्देन तन्त्रीवनिर्लक्ष्यते । तद्रूपैर्गीतैः समाकीर्णम् । समगीतपदाक्षरं समतया तन्त्री हैमराजतपर्यद्धैर्बहुभिश्च वरासनैः । महास्तिरणोपेतैस्तत्र तत्रोपशोभितम् ॥ १९॥ प्रविशन्नेव सततं शुश्राव मधुर स्वरम् । तन्त्रीगीतसमाकीर्ण समगीतपदाक्षरम् ॥ २०॥ बह्वीश्च विविधाकारा रूपयौवनगर्विताः । स्त्रियः सुग्रीव भवने ददर्श स महाबलः॥२१॥ दृष्ट्वाभजनसंपन्नाश्चित्रमाल्यकृतस्रजः। फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥२२॥ नातृप्तानापि चाव्यग्रानानुदात्तपरिच्छदान् । सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ २३ ॥ कूजितं नूपुराणां च काञ्चीनां निनदं तथा। सनिशम्य ततः श्रीमान सौमित्रिर्लज्जितोऽभवत् ॥ २४ ॥ रोषवेगप्रकुपितः श्रुत्वा चाभरणस्वनम् । चकार ज्यास्वनं वीरो दिशः शब्देन पूरयन् ॥ २५ ॥ चारित्रेण महाबाहुरपकृष्टः स लक्ष्मणः । तस्थावेकान्तमाश्रित्य रामशोकसमन्वितः ॥ २६ ॥ तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः। विज्ञाया
गमनं त्रस्तः संचचाल वरासनात् ॥ २७ ॥ गीतसमतया गीतानि कण्ठेगीतानि पदान्यक्षराणि च यस्य । यद्रा समानि अन्यूनातिरिक्तानि गीतसंबन्धीनि पदान्यक्षराणि च यस्य ॥२०॥ २१ ॥ दृष्ट्वेति । फलमाल्यकृतव्ययाः फलमाल्यार्थ व्यग्रा इत्यर्थः । नानुदात्तपरिच्छदान् उत्कृष्टवस्त्राभरणादिकान् ॥ २२ ॥ २३ ॥ कूजितमिति । लजितोऽभवत्, उपरिसुरतद्योतकत्वादिति भावः॥२४ ॥ रोषेति । रोषवेगप्रकुपितः रोषप्रवृद्धः। प्रकोपशब्दो ह्यभिवृद्धवाची ॥ २५ ॥ चारित्रेणेति ।
रामशोकसमन्वितः रामविषयशोकसमन्वितः। एकान्तं स्त्रीप्रसङ्गरहितप्रदेशम् ॥ २६ ॥ तेनेति । सौमित्रिः संप्राप्त इत्यागमनं विज्ञायेति संबन्धः पविशन्विति । तन्त्रीशब्देन ध्वनिर्लक्ष्यते ॥ २० ॥२१॥ फलमाल्यकृतव्यमाः फलमाल्यार्थ व्यग्रा इत्यर्थः ॥ २२ ॥ नानुदात्तपरिच्छदान नानुत्कृष्टवस्त्राभरणादि
कान् ॥ २३ ॥ लज्जितोऽभवत्, अन्तःपुरदर्शनादिति भावः ॥ २४ ॥ रोषवेगप्रकुपितः रोषवेगेन प्रवृद्धः ॥ २५ ॥ रामकोपसमन्विता, बुद्धिस्थरामकोप इत्यर्थः।
SSS
॥१०॥
For Private And Personal Use Only
Page #574
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
संचचाल वरासनात् लागूलचालनमाल्यच्छेदनादिकापेयव्यापारानकरोदित्यर्थः ॥२७-२९॥ तत इति । अव्यग्रः, कार्याश इति शेषः॥ ३०-३५॥ त्वयेति । त्वया सान्त्वैः प्रसन्नेन्द्रियमानसमिति संवन्धः । उपकान्तम् उपागतम् ॥ ३६॥ सेति । सा कान्तसंश्लेपं विनापि रमणीयगमनसौन्दर्या । प्रस्ख
अङ्गदेन यथा मां पुरस्तात्प्रतिवेदितम् । सुव्यक्तमेष संप्राप्तः सौमित्रितृवत्सलः ॥२८॥ अङ्गदेन समाख्यातं ज्यास्वनेन च वानरः । बुबुधे लक्ष्मणं प्राप्तं मुखं चास्य व्यशुष्यत ॥ २९ ॥ ततस्तार हरिश्रेष्ठः सुग्रीवः प्रियदर्श नाम् । उवाच हितमव्यग्रस्वाससम्भ्रान्तमानसः ॥३०॥ किंनु तत्कारणं सुभ्र प्रकृत्या मृदुमानसः । सरोष इव सम्प्राप्तो येनायं राघवानुजः ॥ ३१ ॥ किं पश्यसि कुमारस्य रोषस्थानमनिन्दिते । न खल्वकारणे कोपमाहरेन्नर सत्तमः ॥३२॥ यदस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् । तद् बुद्धया संप्रधाशु क्षिप्रमर्हसि भाषितुम् ॥३३॥ अथवा स्वयमेवैनं द्रष्टुमर्हसि भाषितुम् । वचनैः सान्त्वयुक्तैश्च प्रसादयितुमर्हसि ॥ ३४ ॥ त्वद्दर्शनविशुद्धात्मा नस कोपं करिष्यति । नहि स्त्रीषु महात्मानः क्वचित्कुंवन्ति दारुणम् ॥ ३५॥ त्वया सान्त्वैरुपक्रान्तं प्रसन्नेन्द्रिय मानसम् । ततः कमलपत्त्राक्षं द्रक्ष्याम्यहमरिन्दमम् ॥ ३६ ॥ सा प्रस्खलन्ती मदविह्वलाक्षी प्रलम्बकाञ्चीगुण हेमसूत्रा । सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमिताङ्गयष्टिः ॥ ३७ ॥ लन्ती संश्लेषकृतायासेन पदे पदं कृत्वा गच्छन्ती । मदविह्वलाक्षी भोगसंवर्धकमधुपानमदेन विह्वलनेत्रा । प्रलम्बे काचीगुणहेमसूत्रे यस्याः सा प्रलम्ब काञ्चीगुणहेमसूत्रा, ईपच्छिथिलदुकूलतया शयने यथा स्थिता तथैव समागतेत्यर्थः। सलक्षणा व्यक्तैः संभोगलक्षणेः समागता । लक्ष्मणसन्निधानं जगाम । चारित्रेणापकृष्टःसच्चरित्रयुक्ततया परस्त्रीदर्शनेन स्त्रीनपुर शब्दश्रवणेन च लज्जया उदासीनस्सन् एकान्ते स्थितवानिति भावः ॥ २६-३१॥ किमिति । कुमारस्य लक्ष्मणस्य । रोषस्थानं रोपनिमित्तम् ॥ ३२ ॥ भाषितुमईसि मह्यं वकुमर्हसीत्यर्थः ॥ ३३ ॥ ३४ ॥ दारुण क्रूरकर्म, स्त्रीणां कोपालक्ष्यत्वादिति भावः ॥ ३५ ॥ सान्त्वैः प्रियवाक्यैः । प्रसन्नेन्द्रियमानसं तत उपक्रान्तम उपागतम् द्रक्ष्यामीति सम्बन्धः ॥ ३६ ॥ सति । " अथवा स्वयमेवेनं द्रष्टुमर्हसि भामिनि " इति
For Private And Personal Use Only
Page #575
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun Gyanmandir
पा.रा.भू.
॥१०॥
किं मातुरपि गोप्यमस्तीत्यागता । नमिताङ्गन्यष्टिः द्रवीभावावस्थायां नमितं नार्जवमइति । अतः नम्रतेव यथा निरूपकं भवति तथा स्थितेत्यर्थः ॥३७॥ रामानु-सेति । "येनैव वाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन । हता गमिष्यामि समीपमस्य न मामृते राम रमेत बाली॥” इति या रामं प्रत्युक्तवती सेत्यर्थः । यदा “अथवा स्वप । मेवैनं द्रष्टुमर्हसि भामिनि" इति सुग्रीवेणोक्ता सा तारा । (शेष व्याख्यानान्तरवत्)॥३७॥ उदासीनतया तत्कान्तिनिवर्णनानादरतया ॥ ३८॥ नरेन्द्रसूनो धार्मिकस्य
स तां समीक्ष्यैव हरीशपत्नी तस्थावुदासीनतया महात्मा । अवाङ्मुखोऽभून्मनुजेन्द्रपुत्रः स्त्रीसन्निकर्षादिनिवृत्त कोपः ॥ ३८ ॥ सा पानयोगादिनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेन्द्रसूनोः । उवाच तारा प्रणयप्रगल्भं वाक्यं महाथ परिसान्त्वपूर्वम् ॥ ३९ ॥ किं कोपमूलं मनुजेन्द्र पुत्र कस्ते न संतिष्ठति वाङ्गिदेशे । कः शुष्कवृक्षं वनमापतन्तं दवानिमासीदति निर्विशङ्कः॥४०॥ स तस्या वचनं श्रुत्वा सान्त्वपूर्वमसंशयम् । भूयः प्रणयदृष्टार्थ लक्ष्मणो वाक्यमब्रवीत् ॥४१॥ लक्ष्मणस्य दृष्टिप्रसादादेतोः। प्रणयप्रगल्भं स्नेहदृष्टम् ॥ ३९॥ चतुरो मासान् राजपुत्रौ विद्युत्स्तनितसात्कृत्य स्वयं भोगप्रवणा स्थिता तजान, त्यपि कि कोपमूलमित्याह तत्कृपारसविशेषज्ञतया, दृष्टिप्रसादादिति युक्तम् । मनुजेन्द्रपुत्र । पष्टिवर्षसहस्राणि राज्य परिपाल्य प्रजापराचं क्षान्तवतो दशरथस्य पुत्रस्त्वम् अपराधिजनानां शिरच्छेदनं करिष्यामीति संप्रति समागतोसि, सम्यञ्ची भवतो गतिः । कस्ते न संतिष्ठति वानिदेशे यस्ते वाझनिदेशे न तिष्ठति स कः ? अशास्त्रवश्यस्य दृष्टे वस्तुनि सपदि चापलं कृत्वा निवर्तितुमक्षमस्य तिर्यग्जनस्य च्युतान् भोगन स्वयमेव दत्त्वा स्वाज्ञां कुर्वन्तं हिंसितुमिच्छसि । क इत्यादि । वानौ पतन् चपलः शलभः किलेति भावः । तदञ्चपलोऽयमित्येवं दृष्टान्तः । संतिष्ठतीत्या परस्मैपदम् ॥४०॥ स इति । असंशयं निःसंशयम्, अकुटिलमिति यावत् । प्रणयदृष्टार्थे स्नेहसन्दर्शितप्रयोजनम् ॥११॥ सुग्रीवेणोक्ता सा तारा । अस्वलन्ती मदालसतया पदेपदे प्रस्खलन्ती । मदविहलाक्षी भोगसंवर्धनमधुपानमदेन अलसचकितनेत्रा । प्रलम्बकाचीगुणहेमस्त्रा काचीगुणः रशना, प्रलम्बे काचीगुणहेमसूत्रे यस्यास्सा तथोक्ता । सलक्षणा परिदृश्यमानभोगचिह्ना । नमितानपष्टिः स्तनभारेण किषिन्नामितानयष्टिः ॥३७॥ स इति । अवाभुखम्, परखीमुखावलोकस्य निषिद्धत्वादिति भावः ॥ ३८॥ सेति । दृष्टिप्रसारात रष्टेरवाक्प्रसारणात् ॥ ३९ ॥ किमिति । आसीदति आमि मुख्येन तिष्ठति । निर्विशङ्कः निर्भयः ॥ ४०॥ प्रणयदृष्टार्थ प्रकर्षण नयः प्रणयः तेन रष्टः अर्थः प्रयोजनं या मन 0
॥१०२॥
For Private And Personal Use Only
Page #576
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अतीवायुक्तं तव भर्तुर्विषयप्रावण्यमित्याह-किमयमित्यादिना । युक्ते सक्ते ! इति संबुद्धिः । अयं कामवृत्त इति एनं नावबुध्यसे किमिति संबन्धः ॥४२॥ न चिन्तयतीति । राज्यार्थ राज्यरूपप्रयोजनम् ॥ १३ ॥ प्रमाणं मर्यादाम् ॥ १४ ॥ धर्मार्थसिद्धयर्थम्, यतमानस्यति शेषः ॥४५॥ धर्मेति । कृते उपकारविषये अप्रतिकुर्वतः महान् धर्मलोपो भवेत् । प्रत्युपकाराकरणाद्गुणवतो मित्रस्य नाशे सति महानर्थलोपो भवेत् । चकारात किमयं कामवतस्ते लुप्तधर्मार्थसंग्रहः । भर्ता भर्तृहिते युक्ते न चैनमवबुध्यसे ॥ ४२ ॥ न चिन्तयति राज्यार्थ नास्मान् शोकपरायणान् । सामात्यपरिषत्तारे पानमेवोपसेवते ॥४३॥ स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः। व्यतीतांस्तान्भव्यग्रो विहरन्नावबुध्यते ॥४४॥ नहि धर्मार्थसिद्धयर्थ पानमेवं प्रशस्यते । पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥४५॥ धर्मलोपोमहांस्तावत्कृते ह्यप्रतिकुर्वतः । अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥४६॥ मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् । तवयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥४७॥ तदेवं प्रस्तुते
कार्ये कार्यमस्माभिरुत्तरम् । यत्कार्य कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥४८॥ कामलोपश्च ॥ १६ ॥ उक्तमर्थमुपपादयति-मित्रं हीति । सत्यधर्मपरायणं मित्रम् अर्थगुणश्रेष्ठं हि । अत्र गुणशब्दः कामवाची । अर्थकामयो मूलत्वान्मित्रं ताभ्यां श्रेष्ठं हि । तादृशं मित्रं त्यजता सुग्रीवेण तवयम् अर्थकामद्वयम् । परित्यक्तं तु परित्यक्तमेव । धर्मे तु न व्यवस्थितम्, धोपि3 परित्यक्त इत्यर्थः ॥४७॥ तदिति । तत्तस्मात् । कार्यतत्त्वज्ञे ! कार्य, धर्मार्थकामविलोपहेतुभूते मित्रपरित्यागलक्षणे कार्य एवं प्रस्तुते सति यदुत्तरं कार्य अयं कामवृत्त इति एनं नावबुद्धधसे किमिति सम्बन्धः । भर्तृहिते युक्ते ! इति सम्बोधनम् ॥ ४२ ॥ राज्यार्थ राज्यप्रयोजनम् ॥ ४३-४५ ॥ 'पानादर्थश्च' इत्यादिनो कमुपपादयति-धर्मलोप इत्यादिना । कृते उपकारविषये । अप्रतिकुर्वतः प्रत्युपकारमकुर्वतः । महान धर्मलोपो भवेत् चकारात्कामलोपश्च ॥ ४६॥ उक्तमेवार्थ विशदयात-मित्र हीति । सत्यधर्मपरायण मित्रम् अर्थगुणश्रेष्ठम्, अत्र गुणशब्द: कामवाची, अर्थकामाभ्यो श्रेष्ठ हि । तारशं मित्रं त्यजता सुप्रीवेण तदद्वयम अर्थकामद्वयन्तु परित्यक्तमेव । धर्मे तु न म्यवस्थितं धर्मोपि परित्यक्त इत्यर्थः ॥ १७ ॥ तत् तस्मात् । हे कार्यतत्त्वज्ञे ! कार्ये धर्मार्थकामविलोपहेतुभूते| मित्रपरित्यागलक्षणे कार्य एवं प्रस्तुते सति यदुत्तरं कार्यमस्माभिः कार्य कर्तव्यम् तदुदाहर्तुमर्हसीति योजना ॥ ४ ॥
For Private And Personal Use Only
Page #577
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१०॥
SIS
:
मस्माभिः कार्य कर्तव्यम् तत् उदाहर्तुम् वक्तुम् अर्हसि ॥४८॥ सेति । धर्मार्थयोः समाधिना संबन्धेन युक्तम् । गतार्थे प्रयोजनयुक्ते । नरेन्द्रकायें विषये In
पी .कि.का. राविश्वासयुक्तम् ॥ १९॥ न कोपकालः, सुग्रीवस्य कामार्तत्वादिति भावः। त्वदर्थकामस्य त्वत्प्रयोजनपरस्य । जनस्य सुग्रीवस्य ॥५०॥ गुणप्रकृष्टः उत्कृष्टवीर्यगुणः । अपकृष्टसत्त्वे हीनबले । सत्त्वावरुद्धः व्यवसाययुक्तः।"द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । तपसः शान्तिरूपस्या प्रसूतिः उत्पत्तिस्थानम् ॥५१॥ मद्रोषमेव जानासि नतु तद्धेतूनित्यत्राह-जानामीति । हरिवीरबन्धोः रामस्य । रोषं जानामि रोषममोघस्वरूपं
सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् । तारा गतार्थे मनुजेन्द्रकायें विश्वासयुक्तं तमुवाच भूयः ॥४९॥न कोपकालः क्षितिपालपुत्र न चातिकोपः स्वजने विधेयः । त्वदर्थकामस्य जनस्य तस्य प्रमाद मप्यर्हसि वीर सोढुम् ॥५०॥ कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे । कस्त्वद्विधः कोपवशं हि गच्छेत्सत्त्वावरुद्धस्तपसः प्रसूतिः॥५१॥ जानामि रोष हरिवीरबन्धोर्जानामि कार्यस्य च कालसङ्गम् । जानामि कार्य त्वयि यत्कृतं नस्तच्चापि जानामि यदत्र कार्यम् ॥५२॥ तच्चापि जानामि यथाऽविषह्यं बलं नरश्रेष्ठ शरीर
जस्य । जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥५३॥ जानामीत्यर्थः। कार्यस्य च कालसङ्गम् उद्योगरूपकार्यस्य कालविलम्बनं च जानामि । जानामि कार्य त्वयि यत्कृतं नः यत् वालिवधरूपं कार्य नः अस्माकं कृतम्, त्वयि विद्यमानं तदपि जानामि । यत्र कार्यम् अस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं तच्चापि जानामि ॥५२॥ तञ्चेति । हे नरश्रेष्ठ! शरीरजस्य कामस्य बलं यथा अविषह्यं तच्चापि जानामि । अद्य सुग्रीवं यस्मिन् जने कामन असक्तम् अनवरतम् अवबद्धं जानामि । सेति । धर्मार्थसमाधियुक्तं धर्मार्थधैर्यसम्पादकमित्यर्थः । गतार्था अवगतप्रयोजना ॥ ४९ ॥ त्वदर्थकामस्य त्वत्प्रयोजनपरस्य ॥ ५० ॥ अपकृष्टसत्त्वे सत्त्वगुणहीने, क्षुद्र इत्यर्थः । सत्वावरुद्धः रजस्तमसोरनुप्रवेशाय सत्वगुणेन निरुद्धः । तपसः प्रसूतिः उपशमरूपतपस उत्पत्तिस्थानम् ॥ टी०-सच्चगुणेन अवरुद्धः सत्त्वगुणप्रधान इति यावत् ॥ ५१ ॥ अस्मदोषमेव निवारयन्ती त्वं तद्धेतुं न जानासीत्यत आह-जानामीति । हरिवीरवन्धोः रामस्प । रोष रोषस्वभावं जानामि । कार्यस्य ॥१०॥ उद्योगरूपकार्यस्य । कालसङ्ग कालविलम्ब च जानामि । यदव कार्यमस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं तचापि जानामि ॥ ५२ ॥ तच्चेति ।M
For Private And Personal Use Only
Page #578
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
Mतं च स्त्रीजनं जानामीति योजना ॥ ५३॥ लक्ष्मणसंरम्भोपशमनाय स्वप्रागल्भ्येन लोकस्थिति दर्शयति-न कामतन्त्रे इत्यादिना । वं यथा येन प्रकारेण । मन्युवशं प्रपन्नः तेन प्रकारेण । कामतन्त्रे रतिक्रीडादौ । तव बुद्धिनास्ति । कामतन्त्राभिज्ञश्चत्तादृशं न द्विष्या इति भावः । किं कामतन्त्र प्रवणः किमपि न जानातीत्यत्राह-न देशकालाविति ॥५४॥ तमिति । मम सनिकृष्टं समीपस्थम् । अत एव कामवृत्तं कामव्यापारमिति क्रमेण योजना
न कामतन्त्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः। न देशकालौ हि न चार्थधर्मावपेक्षते कामरतिर्मनुष्यः ॥५४॥ तं कामवृत्तं मम सन्निकृष्ट कामाभियोगाच्च निवृत्तलज्जम् । क्षमस्व तावत्परवीरहन्तस्त्वद्भातरं वानर वंशनाथम् ॥५५॥ महर्षयो धर्मतपोभिकामाः कामानुकामाः प्रतिबद्धमोहाः । अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ॥५६॥ इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् । पुनः सखेलं मद विह्वलं च भतुहितं वाक्यमिदं बभाषे ॥ ५७ ॥ उद्योगस्तु चिराज्ञप्तः सुग्रीवेण नरोत्तम । कामस्यापि विधयेन
तवार्थप्रतिसाधने ॥५८॥ आगता हि महावीर्या हरयः कामरूपिणः । कोटीशतसहस्राणि नानानगनिवासिनः॥५९॥ ॥५५॥ महर्पयोपि कामवशाः, किमुत पृथग्जन इत्याह-महर्षय इति । धर्मतपसी अभिकामयन्त इति धर्मतपोभिकामाः । कामस्याभिलापस्य अनु पश्चात् कामो येषां ते कामानुकामाः । प्रतिबद्धमोहाः नियतस्त्रीव्यामोहाः ॥५६॥ इतीति । सलेलं सलीलम् ॥५७-५९ ॥ रामानु०-इत्येवमिति । पुनः सखेलमिति हे नरश्रेष्ठ ! शरीरजस्य कामस्य बलं यथा अविषां तच्चापि जानामि । अद्य सुग्रीवं यस्मिन जने कामेन असक्तमनवरतमवबद्धं जानामि । तं स्त्रीजनं जानामीति योजना । कामेन असक्तं सुग्रीवम् अद्य यस्मिन जने अवबद्धं जानामीति वा योजना ।। ५३॥ लक्ष्मणसंरम्भोपशमार्थ स्वप्रागल्भ्येन सखेलोक्तिमाह-न कामतन्त्र इत्यादि । त्वं यथा येन प्रकारेण मन्युवशं प्रपन्नः तेन प्रकारेण ममैव कामतन्त्र जलक्रीडादो तव बुद्धिर्नास्ति । कामतन्त्राभिज्ञश्चत्तादृशं न द्वेष्टीति भावः कामतन्त्रप्रवणः किमपि न जानातीत्याह न देशकालाविति ॥ ५४ ॥ ५५ ॥ किश्च विशेषतो राज्ञः कामासक्तिर्नाश्चर्यकारिणीत्यभिप्रायेणाह-महर्षय इति ।
काममनुसृत्य कामयन्त इति कामानुकामाः ॥५६॥५७ ॥ उद्योग इति । अर्थप्रतिसाधने कार्यसाधनविषये ॥ ५८ ॥ ५९ ॥ II स० कामवृत्तं खेरछाचारिणम् । अत एव मम सनिकृष्ट मच्छयासक्तम् त्वद्रातरं सखित्वात । एतादृशं सुप्रीवमुद्दिश्य क्षमस्व ॥ १५ ॥
For Private And Personal Use Only
Page #579
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भ.
॥१०॥
स०३५
सम्यक् ॥ ५० ॥ चारित्रं रक्षितं त्वया।अन्तःपुरख्यवलोकनमनुचितमिति बहिरेव तिष्ठता त्वया सदाचारः सम्यगनुष्ठित इत्यर्थः। शरणागतरक्षणाचारस्त्वया। सम्यगनुष्ठित इति वा। अच्छलम् अदोषावहम् ॥६०॥तारयेत्यादिश्लोकचतुष्टयमेकं वाक्यम् । समावृतं परिवृतम् । संरब्धतरः कुपिततरः । अत एव |
तदागच्छ महाबाहो चारित्रं रक्षितं त्वया। अच्छल मित्रभावेन सतां दारावलोकनम् ॥६०॥ तारया चाभ्यनु ज्ञातस्त्वरया चापि चोदितः। प्रविवेश महाबाहुरभ्यन्तरमरिन्दमः॥६१॥ ततः सुग्रीवमासीनं काञ्चने परमासने । महार्हास्तरणोपेते ददादित्यसनिभम् ॥ ६२॥ दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम् । दिव्यमाल्याम्बरधरं महेन्द्रमिव दुजेयम् ॥ ६३ ॥ दिव्याभरणमाल्याभिः प्रमदाभिःसमावृतम् । संरब्धतररक्ताक्षो बभूवान्तकसन्निभः ॥६४॥ रुमां तु वीरः परिरभ्य गाढं वरासनस्थो वरहेमवर्णः। ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रः सुविशाल नेत्रम् ॥६५॥ इत्यायें श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् । सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १ ॥ क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा। भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ॥ २॥ उत्पपात हरि श्रेष्ठो हित्वा सौवर्णमासनम् ।
महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥३॥ रक्ताक्षश्च ॥६१-६५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥३३॥ अथ सुग्रीवं प्रति रामसन्देशकथनं चतुस्त्रिंशे-तमप्रतिहतमित्यादि॥१॥कुद्धमित्यादि । महेन्द्रस्यध्वज इव उत्पपात । स्खलङ्कृत इत्युभयविशेषणम्॥३ चारित्रं रक्षितम् । अन्तःपुरख्यवलोकनमनुचितमिति अत्रैव तिष्ठता त्वया सदाचारो रक्षित इति भावः । अच्छलम् अदोषावहमित्यर्थः॥ ६०॥ तारया चेत्यादि श्लोकचतुष्टयमेकान्वयम् । प्रमदाभिस्समन्तत इति पाठः। अत्र प्रमदामिः सममिति छेदः । प्रमदामिस्सम सुग्रीवं ददर्श, ततस्संरब्धतररक्ताक्षो बभूवेति सम्बन्धः । प्रमदाभिररिन्दम इति पाठे-अरिन्दमः अरिषहजेता ॥६१-६४ ॥ सुप्रीवस्य तदानीन्तनावस्थामाह-कमामित्यादि ॥६५॥ इति श्रीमहेश्वरतीर्थ. श्रीरामायण M तत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायो त्रयविंशः सर्गः ॥ ३३ ॥ टीका-तमिति । लक्ष्मणस्तारया प्रसादितोपि दो वर्तते ममापराधेनेति सुप्रीवो व्यथितेन्द्रियो बभूव ॥ १-१॥ाला
For Private And Personal Use Only
Page #580
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रामानु० उत्पपातेति । महेन्द्रस्य ध्वजी यथा स्वलंकृतः तथा स्वलंकृतः हरिश्रेष्ठः सौवर्णमासनं हित्वा महाध्वज इवोत्पपातेति संबन्धः ॥ २ ॥ ३ ॥ उत्पतन्तमिति । अनुत्पेतुः पश्चादुत्पेतुः ॥ ४ ॥ रामानु० - उत्पतन्तमनृत्पेतुरिति सम्यक् ॥ ४ ॥ संरक्तनयन:, मदेनेति शेषः ॥२- ७॥ यस्त्विति । अथमें इति च्छेदः ॥ ८ ॥ शतमिति । पुरुषः अश्वानृते अश्वविषयानृते । शतं हन्ति, शताश्वहननदोषभाग् भवेदित्यर्थः । एवं गवानृते गोविषयानृते सहस्रं हन्ति सहस्रगोहननदोषभागू
उत्पतन्तमनुत्पेत् रुमाप्रभृतयः स्त्रियः । सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ॥ ४॥ संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः । बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ ५ ॥ रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् | अब्रवी लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ ६ ॥ सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः । कृतज्ञः सत्यवादी च राजा लोके महीयते ॥७॥ यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् । मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥८॥ शतमश्वानृते हन्ति सहस्रं तु गवानृते । आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ९ ॥ पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः । कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ १० ॥ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः । दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
भवेत् । पुरुषानृते आत्मानं स्वजनं हन्ति, आत्मस्वजनहननदोपभाग्र भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोष भागू भवेदिति भावः ॥ ९ ॥ पूर्वमिति । तन्मित्रकार्य न प्रतिकरोति पुनर्न करोति ॥ १० ॥ गीतोयमिति । ब्रह्मणा स्वायम्भुवमनुना ॥ ११ ॥
ॐ टी० समाद्वितीय सपपीस प्राधान्यादेवमुक्तम् ॥ ६ ॥ ७ ॥ य इति । यस्तु राजा स्थितो धर्म इत्यत्र अधर्म इति छेदः ॥ ८ ॥ पुरुषः अश्वानृते अश्वविषयानृते शतं हन्ति, शताश्वहननदोष भाग्भवेदित्यर्थः । एवं गवानृते गोविषयान्ते सहस्रं हन्ति, सहस्रगोहननदोष भाग्भवेत् । पुरुषानृते आत्मानं स्वजनं हन्ति आत्मस्वजनहनन दोषभाग्भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोष भाग्भवेदिति भावः ॥ ९ ॥ अनृतवादिनो दोषमभिधाय कृतघ्नस्य दोषमाह पूर्वमिति ॥ १० ॥ उक्तार्थे सम्मतिमाह गीत इति । अयं श्लोकः कृतघ्नं दृष्ट्वा ब्रह्मणा गीतः तं निबोधत्यन्वयः । नमस्कृतः आदृतः इत्यर्थः ॥ ११-१३ ॥
For Private And Personal Use Only
Page #581
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalasagasun Gyarmandie
चा.रा.भ. ॥१०॥
निष्कृतिः प्रायश्चित्तम् ॥ १२ ॥ १३ ॥ कृतमिच्छता उपकारं स्मरता ॥ १४ ॥ स त्वमिति । मण्डूकराविणं मण्डूकाहणार्थ मण्डूकवद्रौतटी . तमिव वञ्चकं त्वां न जानातीत्यर्थः ॥ १५-१८॥ रामस्य सन्दिष्टं वाक्यमाभिधाय प्रकृतकायोंचितं स्ववाक्यमाह-न नूनमिति । इक्ष्वाकुवरस्य स०३४ ब्रह्मन्ने च सुरापे च चोरे भगवते तथा। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२॥ अनार्यस्त्वं कृत नश्च मिथ्यावादी च वानर । पूर्व कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ १३॥ ननु नाम कृतार्थेन त्वया रामस्य वानर । सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ १४॥ स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रति श्रवः । न त्वां रामो विजानीते सर्प मण्डूकराविणम् ॥ १५॥ महाभागेन रामेण पापः करुणदिना । हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ १६ ॥ कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः । सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥१७॥ न च संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥१८॥न नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान शरान् पश्यसि वचसन्निभान् । ततः सुखं नाम निषेवसे सुखी न
रामकार्य मनसाऽप्यवेक्षसे ॥१९॥ इत्याचे श्रीरामायणे वाल्मी० श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥३४॥ Mकार्मुकच्युतान् बाणान् वज्रसन्निभान् । न पश्यसि नादाक्षीः नूनम् । ततो नाम तस्मात् खलु । सुखं निषेवसे, सुखी सन् रामकार्य मनसापि
नावेक्षस इति योजना ॥ १९॥ रामानु०-जूनं त्वामिति । न नूनमिति वा पाठः ॥ १२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥
कर्तव्यं प्रत्युपकारमाह-नन्विति । कृतमिच्छता उपकारं स्मरता ॥ १४ ॥ सर्व मण्डूकराविण मण्डूकमहणार्थ सोमण्डूकवद्रौति तमिव वचक त्वा नाज्ञासीदित्यर्थः ॥१०५॥ Mu१५-१८ ॥ रामसन्दिष्टं वाक्यमभिधाय प्रकृतकार्योंचितं स्ववाक्पमाह-न नूनमिति । इक्ष्वाकुवरस्प कार्मुकात् च्युतान् बाणान् वचसन्निभान न पश्यसि
नाद्राक्षी नूनम्, ततो नाम तस्मात खल सुखं निषेवसे सुखी सन् रामकार्य मनसापि नावेक्षस इति योजना ॥ १९ ॥ इति श्रीमद्देश्वरतीर्यविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ ३ ॥
ज
For Private And Personal Use Only
Page #582
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ पुनस्तारया लक्ष्मणसान्त्वनं पञ्चत्रिंशे-तथा ब्रुवाणमित्यादि ॥१॥ वक्तव्यः, परुषमिति शेषः ॥२॥ जिह्मः कुटिलः॥३॥ विस्मृत इति । कर्तरि निष्ठा । अन्यैर्दुष्करं तम् उपकारं न विस्मृत इति योजना ॥ ४-६ ॥ विश्वामित्रो घृताच्यामासक्तो दश वर्षाणि अहोऽमन्यत दिनममन्यत ।।
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा । अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥१॥ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति । हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ॥२॥ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः। नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥३॥ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः । रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥४॥ रामप्रसादात्कीर्ति च कपिराज्यं च शाश्वतम् । प्राप्तवानिह सुग्रीवो रुमा मांच परन्तप॥५॥ सुदुःखं शयितः पूर्व प्राप्येदं सुखमुत्तमम् । प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥६॥ घृताच्या किल संसक्तो दश वर्षाणि लक्ष्मण । अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥७॥ स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥८॥ देहधर्म गतस्यास्य परिश्रान्तस्य लक्ष्मण ।
अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ॥९॥ घृताचीशब्देना। मेनकैवोच्यते । मेनकासङ्गस्य बालकाण्डेऽभिधानात् ॥७॥ रामानु०-अत्र घृताचीशब्दो मेनकाया नामान्तरम् । 'तां ददर्श महातेजा मेनका कुशिकात्मजः' इत्यादिना, ' तस्यां वसन्त्यां वर्षाणि पच पच च राघव' इत्यन्तेन विश्वामित्रस्प मेनकायां दशासक्तेर्षालकाण्डेऽभिहितत्वात् ॥ ७॥॥८॥ देहेति । देहधर्म
॥१-३॥ टीका-उपकारमिति । नत्र पछन्दस्य उतार्थमात्रपरामशिवानपुंसकत्वमविरुद्धम् ॥ १- घृताच्यामिति । अत्र घृताचीशब्दो मेनकाया नामान्तरम् । अहः एकदिनम् । अमम्पत, विषया| सक्त्येति भावः ॥ ॥ स हीति । प्रथाजनः प्राकृतः तुच्छ बस्यर्थः ॥ ८ ॥ देहति । देहधर्म गतस्प शरीरस्वभावं प्राप्तस्य । कामं कामवर्तनम् ॥९॥
सा-कृतमुपकारं जानातीति कतबःसन भवतीत्यकृतज्ञः, तादृशो नैव । शठः गूढरेषी । अनुतकथः मूषावादी । जिमः कुटिलः ॥ ३॥ यत् यस्मात् अन्यैर्दुकर रामेण कृतम् उपकारमुदिश्य अयं वीर: समीरः विसतः । मावे कः । विगतं स्मृतं यस्य स तथा विस्मरणवानिति याक्त, नापि नैव मातीत्यर्थः । अतोपि न कृतन इत्ययः ॥॥
For Private And Personal Use Only
Page #583
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अभिहिते एतादृशो रावणः, सुग्रीवो दुर्बलः, तं कथं रामोऽवलम्बत इति वालिनोक्तमिति ज्ञेयम् ॥ १८-२० ॥ रामानु० - श्रवात्तस्माद्रवीम्यहमिति पाठः ॥ १८ ॥ | कृतेति । अत्र सीतान्वेषणकार्यविषये । सुग्रीवेण पुरा त्वदागमनात्पूर्वमेव । संस्था व्यवस्था, त्रिपञ्चरात्रादूर्ध्वं नागन्तव्यमित्येवंरूपा । यथा येन प्रकारेण कृता तथा अद्य अस्मिन् दिने । तैरागन्तव्यम् ॥ २१ ॥ २२ ॥ तव हीति । हिशब्दः पादपूरणे। सर्वाः हरिवरवनिताः तवेदं मुखं निरीक्ष्य प्रथम तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान् । राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥२०॥ कृताऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा । अद्य तैर्वानरैः सर्वेरागन्तव्यं महाबलैः ॥ २१ ॥ ऋक्षकोटिसहस्राणि गोलाङ्गलशतानि च । अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम । कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ २२ ॥ तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः । हरिवरवनिता न यान्ति शान्ति प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मी० श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥ ३५॥ भयस्य शङ्किताः वालिवधजनितभयशङ्किताः सत्यः । रोषाद्धेतोः । क्षतजसमे नयने निरीक्षमाणाः शान्तिं न यान्ति हि न यान्त्येव । प्रथमभयस्य शङ्किता इति कर्मणि षष्ठी । “न लोकाव्यय० -" इत्यादिना षष्ठीप्रतिषेधेपि तत्प्रयोग आर्षः ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥
तारामुखेनाङ्गदोक्तरामसुग्रीव सख्यकरणवृत्तान्तश्रवणानन्तरमति बल पराक्रमरावणनिरसनविषये मां विहाय दुर्बलं सुग्रीवं रामः कथमवलम्बत इति तारायाः | प्रत्युत्तरत्वेनोक्तवानित्यवगम्यते ॥ टी०-पूर्व सुग्रीव रावणं | सीता समानेष्यतीत्युक्तम् ददानीमसमर्यो रावणहनन इति तयैवोच्यते एतत्पूर्वोत्तर विरुद्धमित्यत आह-आगम इति । आगमः सीता प्राप्तिलक्षणकार्यागमः, सुग्रीवेण भविष्यतीति न व्यक्तः न स्फुटः, तर्हि रावणहनने सुप्रीवो निमित्तमिति कथं प्रवीधीत्यत आह-शापादिति । तस्य रावणस्य कर्मप्राप्त शापात् कपिभिरसहायैः रावणो नक्ष्यतीति | नन्दिकेश्वरशापादित्यर्थः । शापात्तस्य ब्रवीम्यहम इत्यस्य व्याख्यातुः पाठः ॥ १८-२० ॥ कृतेति । हे सौमित्रे ! अत्र सीतान्वेषणकार्यविषये । सुग्रीवेण पुरा स्वदागमनात्पूर्वमेव । संस्था व्यवस्था त्रिपञ्चरात्रादवगागन्तव्यमित्येवंरूपा यथा येन प्रकारेण कृता तथा अद्य अस्मिन् दिने तैर्महाबलैरागन्तव्यमिति योजना ॥ २१ ॥ २२ ॥ तवेति । हरिवरवनिताः तवेदं मुखं निरीक्ष्य प्रथमभयस्य शङ्किताः वालिबधजनितभयशङ्किताः सत्यः रोषाद्धेतोः क्षतजसमे नयने निरीक्षमाणाः शान्तिं न यान्ति हि न यान्त्येव । प्रथमभयस्येति कर्मणि षष्ठी ॥२३॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ३५ ॥
For Private And Personal Use Only
Page #584
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥१०७॥
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ लक्ष्मण सुग्रीवसौहृदभाषणं पट्त्रिंशे- इत्युक्त इत्यादि ॥ १ ॥ तस्मिन्निति । सुमहत्रासमिति " आन्महतः ० " इत्याकाराभाव आर्षः । क्किन्नम् आर्द्रम् ॥ २ ॥ रामानु० - सुमहत् सुमहान्तम् ॥ २ ॥ तत इति । बहुगुणं बहुविधभोगप्रदम् । महत् दिव्यम् || ३ | ४ || प्रनष्टेति । इदं पूर्वोक्तं सर्वम् ॥ ५ ॥ इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् । मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ १ ॥ तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः । लक्ष्मणात्सुमहत्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ २ ॥ ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् । चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥ ३ ॥ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः । अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ॥ ४ ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥ ६५ ॥ कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा । तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥ ६ ॥ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् । सहायमात्रेण मया राघवः स्वेन तेजसा ॥ ७ ॥ सहाय कृत्यं किं तस्य येन सप्त महाद्रुमाः । शैलश्च वसुधा चैव वाणेनैकेन दारिताः ॥ ८ ॥ धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण । सशैला कम्पिता भूमिः सहायैस्तस्य किन्नु वै ॥ ९ ॥ अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ । गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥ १० ॥
क इति । तादृशं विक्रमं प्रतिकर्तुम्, तादृशस्य विक्रमस्य प्रतिकर्तुमित्यर्थः ॥ ६ ॥ सीतामिति । सहायमात्रेण मयेत्युपलक्षणे तृतीया । स्वयमेवार्थ ॥ १ ॥ तस्मिन्निति । स्नानानन्तरं निमाई वस्त्रमिव || २ || बहुगुणं बहुविधभोगप्रदम् । महत् दिग्यम् । चिच्छेद तत्याज, विनयेनेति भावः ॥ ३५ ॥ क इति । कः शक्तः को दक्षः ॥ ६ ॥ सहायमात्रेण मयेनि उपलक्षणे तृतीया । स्वयमेवार्थसाधकः अहं तु तस्य परिकरमात्रमिति भावः ॥ ७-९ ॥ अन्विति ।
०धर्मसंहिते प्रचितं वचः अवाक्यं यथा भवति तथा प्रतिजग्राह प्रत्युत्तरं नोक्तवानिति यावत् । इति वाक्यम् उक्तः श्रावित इति वा ॥ १॥ सुमहात्रानम् अतिमहाभयम् । सुमहत्त्रासमितिपाठे सुमहदिति -यस्तं सखपदेनान्वेति ॥ २ ॥
For Private And Personal Use Only
टी.कि.कां. स० ३६
॥१०७॥
Page #585
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
साधकः अहं तु तस्य परिकरमात्रमिति भावः ॥ ७-१०॥ यदीति । अतिकान्तम् अतिक्रमणम् । क्षमितव्यं क्षन्तव्यम् ॥ ११ ॥ तनि०-इदं । कतापराधस्येति पूर्वोपदिष्टार्थस्यानुष्ठानम् । किंचिदिति अधिकातिकमणस्य प्रसादनेनानिवर्त्यत्वम्, यदीति स्वल्पस्पाप्यसंभावना च धोत्यते । विश्वासादिति बुद्धिपूर्वापराधव्यावृत्तिः । प्रणयेनेति अतिकमस्याभासत्वम् । प्रेष्यस्येति बुद्धिपूर्वकवास्तवापराधेपि क्षन्तव्यमिति व्यञ्जितम् । क्षमितव्यमित्युक्त्या अक्षमणे
यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ ११॥ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः। अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥१२॥ सर्वथा हिमम भ्राता सनाथो वानरेश्वर । त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ १३॥ यस्ते प्रभावः सुग्रीव यच्च ते शौचमार्जवम् । अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ १४॥ सहायेन च सुग्रीव त्वया रामः प्रतापवान् । वषिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ १५॥ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः । उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ १६ ॥ दोषज्ञः सति सामर्थ्य कोऽन्ये भाषितुमर्हति । वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ १७ ॥ सदृशश्चासि रामस्य विक्रमेण बलेन च । सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव ॥ १८॥ किंतु शीघ्र मितो वीर निष्काम त्वं मया सह । सान्त्वय स्ववयस्यं त्वं भार्याहरणकर्शितम् ॥ १९॥ प्रत्यवायोपि व्यञ्जितः । न कश्चिन्नापराध्यतीति विश्वासप्रणयपात्रभूतस्प स्वल्मापराधत्वे अयमपराधः सर्वत्र वर्जनीय इति भावः ॥१५॥ १२-१५॥ उपपन्नम् । अहम् । युक्तं युक्तियुक्तम् ॥१६॥ दोषज्ञः स्वदोषज्ञः । लोके हि समर्थः पुरुषः स्वदोषमपढ़ते नतु प्रकाशयति, न तथा त्वमिति भावः ॥१७-१९॥ नरेन्द्रस्य रामस्य । अनु अनुसृत्य यात्रा करिष्ये ॥१०॥ अतिक्रान्तम् अतिक्रमणम् । विश्वासात आश्रितमपराधिनमपि न बाधत इति ज्ञानादित्यर्थः । प्रेष्यस्य परिचारकस्य क्षमितव्यम् । तत्र हेतुमाह कश्चिदिति । कश्चिदपि नापराध्यतीति न, परिचारकेषु मध्ये सर्वोप्यपराधी, तस्मात्क्षन्तव्यमिति भावः ॥११-१३॥ यस्ते प्रभावस्सुग्रीव यञ्च ते शौचमार्जवम् इत्यत्र तेनेत्यध्याहार्यः ॥ १४॥ १५॥ धर्मजस्येति । उपपन्नमर्हम् । युक्तं युक्तियुक्तम् ॥१६॥ दोषज्ञः विद्वान् । “विद्वान् विपश्चिदोषज्ञः" इत्यमरः॥ १७-१९ ॥
For Private And Personal Use Only
Page #586
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. १०८॥
www.kobatirth.org
स्वोक्तपरुषवाक्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तत्वमुपपादयन् स्वापराधं शमयति यचेति । भाषितं सीतोद्देशेन श्रवणासयं विलापम् ॥ २० ॥ तनि० – शोकाभिभूतस्येत्यनेन रामः स्वभावतः परुषभाषणं न वतीति व्यज्यते । " उच्यमानोपि परुषं नोत्तरं प्रतिपद्यते " इति प्रसिद्धेरिति भावः । तादृशस्य रामस्य भाषणं श्रुत्वा मया त्वमुक्त इत्यनेन उक्तानुवादस्यादोषत्वं व्यञ्जितम् । तच्चेति । सूचनस्थापि यद्भवेदित्यनुवादितप्रयुक्तमित्यर्थः । अत्रेदं ७ वेदितव्यम् - कार्याभिसन्धिसद्भावे जाग्रति स्वामिनः श्रीरामस्य सन्निधिं प्रति गन्तव्यत्वरं विस्मृत्य भोगप्रसङ्गसङ्गेनानन्यपरत्वात्समयातिलङ्घनापराधं कृतवति महाराजे लक्ष्मण क्रोधवेगं निररीक्ष्य मित्रश्रेष्ठेन हनुमता "कतापराधस्य हि ते नान्यं पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्धा लक्ष्मणस्य प्रसादनात् ॥ " इति महाराजाय
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् । मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥ २० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
हितोपदेशे कृते सति महाराजोपि बुद्धा "यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा । प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ " इति कथनेन भगवद्विषये कृतापराधेनापि भागवतक्षमापणे कृते सति तन्मुखेन भगवानपराधान् क्षमयते । ततो भगवदपचाररहितः सन् तत्कैङ्कर्ययोग्यो भवतीत्येनमर्थं विशदीचकार । तदनन्तरम् "यच्च शोकाभिभूतस्य कोधाद्रामस्थ भाषितम् । मया त्वं परुषाण्युक्तस्तच त्वं क्षन्तुमर्हसि ॥ " इति लक्ष्मणस्तावदात्मीयपरुषवाक्यानां शोकविवशरामक्रोधमवेक्ष्य तदनुरूपाणि वाक्यान्युक्तानीति सोपाधिकत्वमुपपाद्य सोपाधिकस्वापरापनिवृत्तये सुमित्रात्मजः सुग्रीवं प्रसादयन् सापराधेषु श्रीवेष्णवेषु पश्वात्तापेन कृतप्रायश्चित्तेष्वपराधा निवृत्तेषु च सत्सु सापराधत्वदशायां स्वाचरितानामपचाराणां व्युदासार्थं ते प्रसादनीया इति शास्त्रार्थप्रकटनं कृतवानिति भावः ॥ २० ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥ अथ सर्ववानरसमानयनं सप्तत्रिंशे - एवमित्यादि ॥ १ ॥ स्वोक्तपरुषवाक्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तमुपपादयन् स्वापराधं शमयति यच्चेति । रामस्य भाषितं सीतोद्देशेन श्रवणासह्यविलापम् ॥ २० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपि काख्यायां किष्किन्धाकाण्डव्याख्यायां षटत्रिंशः सर्गः ॥ २६ ॥ १ ॥
For Private And Personal Use Only
टी.कि.क.. स० ३७
॥ १०८ ॥
Page #587
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
|| महेन्द्रादय एव पञ्च शैलाः॥२॥ तरुणेति । पश्चिमायां दिशि ये स्थिताः तेषु ये वानराः स्थिता इति योजना । अस्तगिरिपर्यन्तपर्वतेष्वित्यर्थः॥३॥ आदित्य भवने उदयगिरौ । पद्माः चन्दनविशेषाः ॥ ४ ॥ ५ ॥ मनःशिलागुहावासा मनःशिलामयगुहावासाः । महारुणे महारुणाख्ये । यत्र यच्छन्दो नास्ति तत्राध्याहर्तव्यः ॥ ६-८ ॥ रामानु० - मनःशिलागुहावासाः इति सम्यक् ॥ ६ ॥ सामेति । कल्पैः उपायैः । समानय तदर्थ प्रेषय ॥ ९ ॥ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च । मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥ तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः । पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ ३ ॥ आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे । पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ ४ ॥ अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः । अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ ५ ॥ मनःशिलागुहावासा वानराः कनकप्रभाः । मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥ ६ ॥ तरुणादित्यवर्णाश्च पर्वते च महारुणे । पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ ७ ॥ वनेषु च सुरम्येषु सुग न्धिषु महत्सु च । तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ ८ ॥ तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान् । सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥ ९ ॥ प्रेषिताः प्रथमं ये च मया दूता महाजवाः । त्वरणार्थं तु भूयस्त्वं हरीन्संप्रेषयापरान् ॥ १०॥ ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः । इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ॥ ११॥ अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया । हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥ शतान्यथ सहस्राणां कोटयश्च मम शासनात् । प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ १३ ॥
प्रेषिता इति । प्रेषितदूतत्वरणार्थीक्तिः स्वस्य प्रकृतकार्ये पूर्वमेव सावधानतां लक्ष्मणाय द्योतयितुम् ॥ १० ॥ ये इति । दीर्घसूत्राः चिरक्रियाः उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ॥ ११ ॥ १२ ॥ रामानु० - अहोभिरिति हेतौ तृतीया ॥ १२ ॥ शतानीति । बहुसङ्ख्याभिधानं लक्ष्मणाय वानरासङ्घयेयत्व महेन्द्रेति । पञ्चशैलेषु परिगणितमहेन्द्रादिमन्दरान्तेषु । अस्तमयपर्वतं परितः सौवर्णाः षष्टिसहस्राणि गिरयस्तन्ति तेषु ॥ २॥३ ॥ आदित्यभवन इति । आदित्यो 4.ऽस्मिन् भवति प्रादुर्भवतीत्यादित्यभवनम् उदयाद्रिः । ये स्थिता इति सम्बन्धः । पद्मतालेति । पद्मः चन्दनवृक्षविशेषः । पलाशाख्यो वृक्षो वा ॥४-१०॥ दीर्घ सूत्राः
For Private And Personal Use Only
Page #588
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
टी.कि.कां. स०३७
११०९॥
द्योतनार्थम् ॥१३॥ रामानु०-आनेतृबहुसंख्याभिधानमानेतव्यानामसंख्यातत्वं लक्ष्मणाय द्योतयितु ॥ १३ ॥ १४॥ त इति । गम्यत इति गतिः वासस्थानम् । पृथिव्यां सर्वान् हरीन् आनयन्तु इति संबन्धः॥ १५ ॥ १६ ॥ ते पदमिति । पतत्रिज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः सन्तः । विष्णुविक्रान्तं
मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् । घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः। आनयन्तु हरीन सर्वास्त्वरिताः शासनान्मम ॥ १५॥ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः । दिक्षु सर्वासु विक्रान्तान प्रेषयामास वानरान् ॥१६॥ ते पदं विष्णुविक्रान्तं पतित्रिज्योतिरध्वगाः। प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै॥१७॥ ते समुद्रेषु गिरिषु वनेषु च सरस्सु च । वानरा वानरान् सर्वान रामहेतोरचोदयन् ॥ १८॥ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः । सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९ ॥ ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः । तिस्रः कोटयः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥२०॥
अस्तं गच्छति यत्रार्कस्तस्मिन गिरिवरे स्थिताः । तप्तहेममहाभासस्तस्मात्कोटयो दश च्युताः ॥२१॥ कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् । ततः कोटिसहस्राणि वानराणामुपागमन् ॥ २२ ॥ फलमूलेन जीवन्तो हिमवन्त मुपाश्रिताः। तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥२३॥ अङ्गारकसमानानां भीमानां भीमकर्मणाम् । विन्ध्याद वानरकोटीनां सहस्राण्यपतन द्रुतम् ॥२४॥ पदम् आकाशं प्रयाताः॥ १७-१९॥ रामानु -मुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः इति पाठः ॥ ११ ॥ तत इति । यत्र येन हेतुना राघवो वर्तते ततः चिरक्रियाः । उद्योग कुर्वाणा इव कालयापका इत्यर्थः ॥ ११-१४ ॥ ते इति । गति गम्यत इति गतिः निलयं, पृथिव्या सर्वान हरीनानयन्विति सम्बन्ध ॥ १५ ॥ १६ ॥ हरयः पतत्रिज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः । विष्णुविक्रान्तं पदमाकाशम् तत्क्षणेन प्रयाता इति सम्बन्धः ॥ १७ ॥ १८॥ अथ दूतमुखेन । सुग्रीवाजाश्रवणानन्तरं सर्वेपि कपयस्तमागता इत्याह-मृत्युकालेति । मृत्युकालोपमस्य प्रलयकालतुल्यस्य ॥ १९ ॥ येन हेतुना राघवो वर्तते तस्माद्धेतोः
For Private And Personal Use Only
Page #589
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
4
तस्माद्धेतोः । तस्मात् गिरेः अननगिरेः निर्ययुः ॥ २०-२४ ॥ क्षीरोदेति । अवापतन् द्रुतमित्यनुपज्यते । सङ्ख्या न विद्यत इति । उत्तरत्र संख्या
क्षीरोदवेलानिलयास्तमालवनवासिनः। नारिकेलाशनाश्चैव तेषां संख्या न विद्यते ॥२५॥ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा । आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥२६॥ ये तु त्वरयितुं याता वानराः सर्व वानरान् । ते वीरा हिमवच्छेलं ददृशुस्तं महाद्रुमम् ॥२७॥ तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा । सर्व देवमनस्तोषो बभौ दिव्यो मनोहरः॥२८॥ अन्ननिष्यन्दजातानि मूलानि च फलानि च। अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ॥ २९ ॥ तदन्नसंभवं दिव्यं फलं मूलं मनोहरम् । यः कश्चित्सकृदनाति मासं भवति तर्पितः ॥३०॥ तानि मूलानि दिव्यानि फलानि च फलाशनाः। औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥३१॥ तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च। आनिन्युनिरा गत्वा सुग्रीवप्रियकारणात् ॥३२॥ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् । संचोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ ३३ ॥ तेतु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः । किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः॥३४॥ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः।तं प्रतिग्राहयामासु वचनं चेदमब्रुवन् ॥ ३५ ॥ सर्वे परिगताः शैलाः समुद्राश्च वनानि च । पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥३६॥ कीर्तनं प्रधानाभिप्रायेण ॥ २५ ॥ २६॥ रामानु०-स्नेभ्यो गरेभ्यश्च सरिद्रयश्च महाजवति पाठः ॥ २६ ॥ ये विति । तुशब्दो हनुमत्प्रेरितवानरव्यावर्तकः, अननसङ्काशप्लवङ्गमाना तिस्रः कोटयः तस्माद्गिरेरचनगिरेनिर्ययुरिति योजना ॥२०-२४॥ क्षीरोदेति । अब अपतन् दुतमित्यनुषज्यते ॥२५॥२६॥ ये तुत्वरयितुं याता इत्युक्त्या एते वानराः पूर्व नीलेन प्रेषिताः, नतु हनुमता । अयं निश्चयो विशेषवाचितुशब्दश्रवणात लक्ष्मणसन्निधौ तदानीं प्रेषितानां तदानीमेवागमना सम्भवाच ॥२७॥२८॥ अन्नेति । अन्ननिष्यन्दजातानि होमद्रव्याज्यादिस्रवणाजातानि । तब यज्ञायतने ॥२९-३३॥ ते वानराकारणार्थं गता यूथपाः । तेन मुहूर्तेन ।
For Private And Personal Use Only
Page #590
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
चा.रा.भ. १११०॥
स.
नीलेन पूर्व प्रेरिता इत्यर्थः । तेषामेव लक्ष्मणसन्निधाने समागमनम् । सद्यो हनुमत्प्रेरितानां तदसंभवात् । तं प्रसिद्धम् ॥ २७-३७ ॥ इति श्रीगोविन्द पाटी.कि.. राजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः । प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥३७॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥३७॥
प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ १ ॥ विसर्जयित्वा स हरीन शूरांस्तान्कृतकर्मणः। मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ २॥ स लक्ष्मणो भीमबलं सर्ववानरसत्त मम् । अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् । किष्किन्धाया विनिष्काम यदि ते सौम्य रोचते ॥ ३॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् । सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥४॥ एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ ५॥ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् । विसर्जयामास तदा तारामन्याश्च योषितः ॥६॥ एतेत्युच्चैहरिवरान सुग्रीवः समुदाहरत् । तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ ७॥ बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः । तानुवाच ततः प्राप्तान राजाऽकसदृशप्रभः ॥ ८॥ उपस्थापयत क्षिप्रं शिविकां मम वानराः॥९॥ श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः । समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥१०॥ अथ रामेण सुग्रीवसमागमोऽष्टात्रिशे-प्रतिगृह्येत्यादि । उपायनम् उपदाम् ॥ १-६॥ एतेति । एत आगच्छत ॥७-११॥
IM११०॥ सप्तम्यर्थे तृतीया ॥ ३४-३७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाय गतत्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायो सप्तत्रिंशः सर्गः ॥२७॥ दूतागमनानन्तरं सुग्रीवः किमकार्षीदित्याह-प्रतिगृह्योति ॥ १॥२॥ स लक्ष्मण इति सार्धश्लोकमेकं वाक्यम् । अत्रेतिकरणं द्रष्टव्यम् ॥ ३-६ ॥ पत आगच्छत ॥७॥ स्त्रीदर्शनक्षमाः अन्तापुरघुवतिदर्शनयोग्याः वशीकृतेन्द्रिया इत्यर्थः। अर्कसदृशप्रभ इति च्छेदः ॥ ८॥ उपस्थापयत आनयत ॥९॥ श्रुत्वेति । शीघ्र
For Private And Personal Use Only
Page #591
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
इत्युक्त्वेति । हरिभिः वाहकहरिभिः॥ १२-१६ ॥ आसाद्येति । तथाऽभवन् कृताञलिपुटा अभवन् ॥ १७॥ १८॥ रामानु०-तटाकमिव तं दृष्ट्वा रामः।
तामुपस्थापितां दृष्ट्वा शिविकां वानराधिपः । लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ॥ ११ ॥ इत्युक्ता काञ्चनं यानं सुग्रीवः मूर्यसन्निभम् । बृहद्भिहरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ १२॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । शुक्कैश्च वालव्यजनै—यमानैः समन्ततः॥ १३ ॥ शङ्खमेरीनिनादैश्च हरिभिश्चाभिनन्दितः। निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ १४ ॥ स वानरशतैस्तीक्ष्णैर्बहुभिः शत्रपाणिभिः । परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥ १५ ॥ स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् । अवातरन्महातेजाः शिवि कायाःसलक्ष्मणः॥ १६॥ आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् । कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवं स्तथा ॥ १७॥ तटाकमिव तद् दृष्ट्वा रामः कुड्मलपङ्कजम् । वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ १८॥ पादयोः पतितं मूर्धा तमुत्थाप्य हरीश्वरम् । प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥१९॥ परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ २० ॥ तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ २१॥ धर्ममर्थं च कामं च यस्तु काले निषेवते । विभज्य सततं वीर स राजा हरिसत्तम ॥ २२ ॥ हित्वा धर्म तथाऽर्थ च कामं यस्तु निषेवते । स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ २३ ॥ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः । त्रिवर्गफलभोक्ता
तु राजा धर्मेण युज्यते ॥ २४ ॥ कुटमलपङ्कजमिति पाठः ॥ १८॥ पादयोरिति । पूर्व दूरादञ्जलिः कृतः संप्रति समीपे पादयोः पतनम् ॥ १९-२३ ॥ अमित्राणामिति । त्रिवर्गफलभोक्ता विक्रमाः सत्वरपादविन्यासाः, राज्ञां कालविलम्बस्थासहिष्णुत्वादिति भावः ॥ १० ॥ ११ ॥ हरिभिः बाहकैः । युक्तम् अवलम्बितम् ॥ १२-१४ ॥ स इति ।। परिकीर्णः परिवेष्टितः ॥ १५॥१६॥ आसाद्योति । तथा अभवन् कृतात्रलिपुटा अभवन् ॥ १७-२३ ॥ अमित्राणामिति । प्रिवर्गफलभोक्ता धर्मार्थकामफलाधिष्ठाता
For Private And Personal Use Only
Page #592
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsen Gyarmandie
यथाकालं धर्मार्थकामरूपफलभोक्ता । अयथाकालानुष्ठानवैषम्यं द्योतयति तुशब्दः । धर्मेण राजधर्मेण ॥२१-२६॥ प्रनष्टेत्यादि सार्घशोकमेकं टी.कि.को. वाक्यम् । देव ! त्वत्प्रसादात्तव धातुः प्रसादाच कपिराज्यादिकं पुनश्व प्राप्तम् ॥२७॥२८॥ एत इति । आदाय आहूय ॥२९-३१ ॥ शतेरित्यादि ।
उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन । संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ॥ २५ ॥ एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ २६ ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया। तव देव प्रसादाच्च भ्रातुश्च जयतां वर ॥२७॥ कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥२८॥ एते वानरमुख्याश्च शतशः शत्रसूदन । प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥२९॥ ऋक्षाश्चावहिताः शूरा गोलाङ्गलाश्च राघव । कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ ३० ॥ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः । स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥३१॥ शतैः शतसहस्त्रैश्च कोटिभिश्च प्लवङ्गमाः । अयुतैश्चावृता वीराः शङ्कभिश्च परन्तप ॥ ३२॥ अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः। समुद्रैश्च परार्धेश्च हरयो हरियूथपाः । आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः ॥ ३३ ॥ मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः । ते त्वामभिगमि
प्यन्ति राक्षसं ये सबान्धवम् । निहत्य रावणं सङ्खये ह्यानयिष्यन्ति मैथिलीम् ॥ ३४ ॥ Mअत्र केचित्पदमध्याहर्तव्यम् । केचित् प्लवङ्गमाः शतैः कपिशतैः आवृता आगमिष्यन्ति । केचिच्छतसहस्रैरावृता आगमिष्यन्ति । केचित्कोटिभि
रावृता आगमिष्यन्ति । केचिदयुतैरावृता आगमिष्यन्ति । केचिच्छङ्कुभिः। केचिर्बुदैः । केचिन्मध्यैः । केचिदन्तैरावृता आगमिष्यन्ति । केचिद्धरयः इत्यर्थः । अयथाकालानुष्ठानवैषम्पद्योतकस्तुशब्दः । धर्मेण राजधर्मेण ॥२४--२६॥ प्रनष्टेति सार्धश्लोकमेकं वाक्यम् । हे देव ! त्वत्प्रसादात तव भ्रातुः प्रसादाच ॥ इदं राज्यादिकं पुनः प्राप्तमिति सम्बन्धः ॥२॥२८॥ स्वस्योपकारविस्मरणं नास्तीति द्योतयितुमाह--एत इति । आदाय आय ॥ २९-११ ॥ शतेरित्यादि।
अत्र केचित्पदमध्याहतप्यम् । केचित् प्लवङ्गमाः शतैः कपिशतैः आवृता आगमिष्यन्ति । केचित्सहस्रावृताः केचिदर्वदेः केचिदर्बुदशतैः केचिन्मध्यैः IIकेचिदन्तेः केचित्समद्रः केचित्परार्धेरावता आगमिष्यन्तीति योजना । हरियूथपा इत्येतत् प्रथमान्तविशेषणत्वेन सर्वत्र सम्बध्यते । शतसहनं लक्षम्, शतलक्षण
॥११॥
TI
For Private And Personal Use Only
Page #593
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandie
।
समुद्ररावृता आगमिष्यन्ति केचित्परार्धेरावृता आगमिष्यन्तीति योजना । संख्यालक्षणमुक्तं ज्योति शास्त्रे-"एक दश शतमस्मात्सहस्रमयुतं ततः। परं लक्षम् । प्रयुत कोटिमथार्बुदवृन्दे खर्व निखर्व च । तस्मान्महासरोज शङ्ख सरितांपतिं त्वन्तम् । मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तथा ज्ञेयम्" इति । हरियूथपा इत्येतत्प्रथमान्तविशेषणत्वेन सर्वत्र संबध्यते ॥ ३२-३४ ॥ तत इति । प्रबुद्धनीलोत्पलतुल्यदर्शनः विकसितनीलोत्पल ततस्तमुद्योगमवेक्ष्य बुद्धिमान हरिप्रवीरस्य निदेशवर्तिनः । बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्य दर्शनः ॥ ३५ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥ ३८॥ इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १॥ यदिन्द्रो वर्षते वर्ष न तच्चित्रं भवेत्वचित् । आदित्यो वा सहस्रांशुः कुर्यादितिमिरं नमः ॥२॥ चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप ॥ ३॥ एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥४॥ त्वत्सनाथः सखे सङ्खये जेतास्मि सकलानरीन् । त्वमेव मे सुह न्मित्रं साहाय्यं कर्तुमर्हसि ॥५॥ दर्शनीयवर्णः ॥३५॥ इनि श्रीगोवि० श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अधात्रिंशः सर्गः ॥३८॥ अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे इति अवाणमित्यादि ॥ १॥ यदिन्द्र इत्यादि । त्वद्विधः त्वादृशः सत्पुरुषः । मित्राणां प्रतिकुर्यात् प्रत्युपकारं कुर्यात् न तच्चित्रमिति कोटिः, अयुतं दशसदनम्, कोटिलक्ष शङ्का, शङ्कसहनमव॒दम्, अर्बुदाद्दशगुणं मध्यम्, अस्मादशगुणोऽन्तः, अस्मादिशतिगुणस्समुद्रा, अस्मात्रिंशद पणाला परार्थः । शतादयः परार्धान्ताः शब्दाः सबचावाचकाः ॥ ३२-३४ ॥ तत इति । प्रबुद्धनीलोत्पलतुल्यदर्शनः विकसितनीलोत्पलवदर्शनीयवर्णः ॥ ३५ ॥ इति श्रीमहेश्वरती० श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायामष्टात्रिंशः ॥ ३८॥ १ ॥२॥ त्वद्विधः त्वत्सदृशः सत्पुरुषः मित्राणां प्रतिकुर्यात मयुग पकारं कुर्यात् न तञ्चित्रमिति सम्बन्धः ॥ ॥ हे सौम्य ! त्वयि यच्छोभनं प्रत्युपकारलक्षणं भवेत् एतन्न चित्रमिति सम्बन्धः ॥ ४ ॥ सुहत शोभनदयः ॥ ५॥ टीका-वर्धते । आत्मनेपदमार्थम् । वद्विधः त्वादशस्सन्पुरुषः प्रतिकुनि तचित्रमिति सम्बन्धः । ययेन्द्रादीनां प्रवर्षणादिशीलत्वं नाश्चर्यकरं तवष्यपि प्रत्युपकारशीलत्वादिक न विस्मयावहमित्यर्थः ॥२-41
तशत॥१॥
For Private And Personal Use Only
Page #594
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhara Kendra
www.bath.org
Acharya Shri Kalassagasun Gyarmandie
पा.रा.भ./
॥११॥
टी.कि.कां. स०३९
संबन्धः । शोभनं प्रत्युपकाररूपम् । सुहृत् शोभनहृदयः ॥२-५॥ जहारेति । इन्द्रेण ईप्सितां पौलोमी तपितुः पुलोमस्थानुमत्याऽनुहादा जहार । इन्द्रस्त्वनुमन्तारं पुलोमं हत्वा तां पुनरानीयोदवहादिति पौराणिकी कथा ज्ञेया ॥ ६॥ ७॥ समभिवर्तत समभ्यवर्तत । मूर्च्छता व्याप्नुवता
जहारात्मविनाशाय वैदेही राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुहादो यथा शचीम् ॥६॥ नचिरात्तं हनिष्यामि रावणं निशितैः शरैः । पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ॥७॥ एतस्मिन्नन्तरे चैव रजः समभिवर्तत । उष्णां तीवां सहस्रांशोश्छादयद्गगने प्रभाम् ॥८॥ दिशः पर्याकुलाश्चासन रजसा तेन मूर्च्छता। चचाल च मही सर्वा सशैलवनकानना ॥९॥ ततो नगेन्द्रसंकाशैस्तीक्ष्णदंष्ट्रैर्महाबलैः । कृत्स्ना संछादिता भूमि रसङ्खयेयैः प्लवङ्गमैः ॥ १०॥ निमेषान्तरमात्रेण ततस्तैहरियूथपैः । कोटीशतपरीवारैः कामरूपिभिरावृता॥११॥ नादेयैः पार्वतीयैश्च सामुद्रेश्च महाबलैः । हरिभिर्मेघनिर्बादैरन्यैश्च वनचारिभिः ॥ १२ ॥ तरुणादित्यवर्णेश्च शशि गौरैश्च वानरैः । पद्मकेसरवणेश्च श्वेतैर्मरुकृतालयैः ॥ १३॥ कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा । वीरः शत
वलि म वानरःप्रत्यदृश्यत ॥१४॥ ॥८॥९॥ अथ सेनासमुदायव्याप्तिमाह-तत इति । ततः रजोव्याप्त्यनन्तरम् ॥ १०॥ निमेपेति । ततः सेनासमुदायव्याप्त्यनन्तरम् । नादेयः जहारेति । अबेन्द्रेणेप्सिता पौलोमी तत्पितुः पुलोमस्यानुमत्या तामनुहादो जहार । इन्द्रस्त्वनुमन्तारं पुलोम हत्वा ततः तो प्रत्यानीतवानिति पौराणिकी प्रसिद्धिरतुसन्धेया ॥ ६॥ ७॥ एतस्मिन्निति । एतस्मिन्नन्तरे रामसुमीवसल्लापावसरे ॥ ८ ॥ मूर्च्छता व्यामुवता ॥९॥ ततः रजोव्यात्यनन्तरम् । अनेन श्लोकेन सेनासमुदायव्याप्तिरुच्यते ॥ १० ॥ ततः सेनासमुदायव्याप्त्यनन्तरम् ॥ ११॥ नादेयः नदीतीरवनभवैः । “नद्यादिभ्यो ढक" । पार्वतीयैः " पर्व ताच्छः" । सामुद्रेः "तत आगतः" इत्यण् प्रत्ययः। अन्यैश्च वनचारिभिरावृतेति पूर्वेण सम्बन्धः ॥१२॥१३॥ वानरमात्रागमनमुक्त्वा इदानी तत्तत्सङ्ख्याविशिष्ट स०-शशिगौर : चन्द्रवद्धवलः । तस्यापि कलङ्कित्वात्तदपेक्षया धावल्पं वक्तुं श्वेतरिरयुक्तम् ॥ १३ ॥
॥११२॥
For Private And Personal Use Only
Page #595
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
नदीतीरवनभवः । पार्वतीयः पर्वतोत्पन्नः । वनचारिभिः आवृतेति पूर्वेणान्वयः ॥ ११-१४ ॥ तत इति । तारायाः पिता सुषेणः ॥ १५ ॥ तथेति । रुमायाः पिता तारः॥१६-२०॥ माहचलेति । कोटिभिः कोटिसंख्याकैः ॥२१-२३॥ दुरीमुखश्चेति । सुग्रीवं समुपस्थितः प्राप्तः ॥२४॥ ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता। अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥१५॥ तथाऽपरेण कोटीना सहस्रेण समन्वितः। पिता रुमायाः संप्राप्तः सुग्रीवश्वशुरो विभुः ॥ १६॥ पद्मकेसरसंकाशस्तरुणार्कनिभाननः । बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ॥ १७॥ अनीकैबहुसाहानराणां समन्वितः । पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥ १८॥ गोलागृलमहाराजो गवाक्षो भीमविक्रमः । वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ १९॥ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥२०॥ महाचल निभैरैः पनसो नाम यूथपः। आजगाम महावीयस्तिमृभिः कोटिभिवृतः॥२१॥ नीलाञ्जनचयाकारो नीलो नामाथ यूथपः । अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ २२ ॥ ततः काञ्चनशैलाभो गवयो नाम यूथपः। आजगाम महावीर्यः कोटिभिः पञ्चभिवृतः॥ २३ ॥ दरीमुखश्च बलवान् यथपोऽभ्याययौ तदा। वृतः कोटि सहस्रेण सुग्रीवं समुपस्थितः॥ २४ ॥ मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ । कोटिकोटिसहस्रेण वानराणा मदृश्यताम् ॥२५॥ गजश्च बलवान् वीरः कोटिभिस्तिसृभिवृतः । आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ २६ ॥ ऋक्षराजो महातेजा जाम्बवान्नाम नामतः । कोटिभिर्देशभिः प्रातः सुग्रीवस्य वशे स्थितः ॥२७॥ रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् । आययौ बलवस्तूिर्ण कोटीशतसमानः ॥२८॥ रामानु०-सुग्रीवं समुपस्थितमिति पाठः ॥ २४ ॥ मैन्दश्चेति । अदृश्यताम् अदृश्येताम् ॥२५-२७॥ रुमणानाम विकान्तो वानरो वानरेश्वरमाययौ ॥२८--३०॥ कपिवरागमनमाह कोटीत्यादिना ॥ १४ ॥ तत इति । तारायाः पिता सुषेणः ।। १५ ॥ रुमायाः पिना ताः ॥ १६-२० ॥ महाचलेति । तिसृभिः कोटिभिरूप
For Private And Personal Use Only
Page #596
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥११॥
स०३९
तत इति । ताराद्यतिः नक्षत्रतुल्पप्रभः । तारः रुमायाः पितुरन्योऽयम् ॥ ३१॥ रामानु-ततस्ताराद्युतिस्तारो हरिभीमपराक्रमः इति पाठः ।। ३१ ॥३२-३४॥ टी.कि.का. कैलासेति । कोटिसहस्रेणोपलक्षितैर्वानरैर्वृत इति संबन्धः ॥ ३५ ॥ नल इति । कोटीशतेनेत्यायुपलक्षणे तृतीया ॥३६-३९॥ आगता इति । पृथिव्यांग
ततः कोटिसहस्राणां सहस्रेण शतेन च । पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ २९॥ ततः पमसहस्रेण वृतः शङ्कुशतेन च । युवराजोऽङ्गदः प्राप्तःपितृतुल्यपराक्रमः ॥ ३० ॥ ततस्ताराद्युतिस्तारो हरिीमपराक्रमः । पञ्चभि हरिकोटीभिर्दूरतः प्रत्यदृश्यत ॥ ३१ ॥ इन्द्रजानुः कपि:रो यूथपः प्रत्यदृश्यत । एकादशानां कोटीना मीश्वरस्तैश्च संवृतः॥ ३२ ॥ ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः । अयुतेनावृतश्चैव सहस्रेण शतेन च ॥३३॥ ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः । प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ ३४॥ कैलासशिखराकार निरीमविक्रमैः । वृतः कोटिसहस्रेण हनुमान प्रत्यदृश्यत ॥ ३५॥ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः । कोटीशतेन संप्राप्तः सहस्रेण शतेन च ॥३६॥ ततो दधिमुखः श्रीमान कोटिभिर्दशभिर्वृतः । संप्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः॥३७॥ शरभः कुमुदो वहिर्वानरो रंह एव च । एते चान्ये च बहवो वानराः कामरूपिणः॥३८॥ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च। यूथपाः समनुप्राप्तास्तेषां सङ्ख्या न विद्यते॥३९॥ आगताश्च विशिष्टाश्च
पृथिव्यां सर्ववानराः॥४०॥ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव॥४१॥ विशिष्टाश्च अप्राकृताः, देवयोनय इत्यर्थः।सर्ववानराश्च प्राकृतवानराश्च आगता एव॥४०॥आप्लवन्त इति । आप्लवन्तःलवयन्तः।अभ्रगणाः मेघगणाः॥११॥
लक्षितर्महाचलनिभैर्वानरत्त इति सम्बन्धः ॥ २१-१०॥ तत इति । तारः रुमापितुरन्यः कश्चित् ॥ ३१ ॥ इन्द्रेति । तैः एकादशकोटिसचाकैः कपिभिरित्यर्थः ॥११॥ H॥ ३२-३४ ॥ कैलासेति । कोटिसहस्रेणोपलक्षितैः वानरैर्वृत इति सम्बन्धः ॥ ३५ ॥ कोटीशतेन सहस्रेण शतेन चेत्युपलक्षणे तृतीया ॥३६-३९॥ आगता इति ।
पृथिव्या विशिष्टाश्च सर्वे वानराः प्राकृतवानराश्च ॥ ४० ॥ आप्लवन्तः आ समन्तात प्लवन्तः लवयन्तः ॥४१॥
For Private And Personal Use Only
Page #597
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
रामानु०- सूर्यमभ्रगणा इवेति पाठः ॥ ११ ॥ कुर्वाणा इति । न्यवेदयन् । आत्मानमिति शेषः॥ ४२ ॥ अपर इति । संयम्य वस्त्रादिकं संकुचितं कृत्वा ।। सन्नम्येति च पाठः ॥४३॥ सुग्रीवः प्रानलिस्त्वरितः सन् सर्वान् रामे निवेदयिता स्थितः तानबीच । तदेवाह-यथोति । भो वानरेन्द्राः ! पर्वतादिषु स्वानि बलानि यथासुखं निवेशयित्वा । बलज्ञो यूथपः। स्वं बलं प्रतिपत्तुं ज्ञातुम् ईटे ईशो भवेत् । लिङथै लट् । यद्वा रामे निवेदयित्वा तदधीनं कृत्वा कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः । शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन् ॥ ४२ ॥ अपरे वानरश्रेष्ठाः संयम्य च यथोचितम् । सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥४३॥ सुग्रीवस्त्वरितो रामे सर्वीस्तान वानर र्षभान् । निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥४४॥ यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वान रेन्द्राः । निवेशयित्वा विधिवद्वलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥४५॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि काव्ये श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९॥
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः। उवाच नरशार्दूलं रामं परवलार्दनम् ॥ १॥
आगता विनिविष्टाश्व बलिनः कामरूपिणः । वानरा वारणेन्द्राभा ये मद्विषयवासिनः ॥२॥ अब्रवीत् तत्तत्स्वरूपमब्रवीत् । यथेति । वानरेन्द्र इति च पाठः । सुग्रीवः बलं प्रतिपत्तुमीष्ट स्म ॥४४॥४५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण । Mभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अथ सीतान्वेषणाय पूर्वस्यां दिशि सुग्रीवेण विनतप्रेषणं चत्वा रिशे-अथ राजेत्यादि।।१॥ आगता इति ।मद्विषयवासिनः मदवगतदेशवासिनः। “विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि" इत्यमरः । यद्वा मद्राज्य सुग्रीवाय न्यवेदयन् , आत्मानमिति शेषः ॥ ४२ ॥ संयम्य वस्त्रादिक सङ्कचितं कृत्वा ॥ ४३ ॥ सुग्रीव इति । सुग्रीवः प्राञ्जलिः त्वरितः सर्वान्वानरर्षभान रामे निवेदयित्वा स्थितः तानववीत, भो वानरेन्द्राः ! पर्वतनिझरेषु वनेष स्वानि बलानि यथासुखं निवेशयित्वा बलज्ञो यूधप: स्वं स्वं बलं प्रतिपतुं ज्ञातुमीष्टे ईशो भवेत् । व्यत्ययेन लिङ लट् ॥ ४४ ॥ ४५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ अथ सुग्रीवो रामाज्ञापुरस्सरमेव सीतान्वेषणं कारयितुं तदनुज्ञा प्रार्थयते-अयेति ॥ १॥ मद्विषयवासिनः मदवगत
For Private And Personal Use Only
Page #598
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥११४॥
www.kobatirth.org
वासिनः ॥ २ ॥ ३ ॥ ख्यातकमपदानाः, कर्म दूरलङ्घनादिक्रिया, अपदानं पूर्ववृत्तं विस्मयनीय शत्रुनिरसनं ख्याते कर्मापदाने येषां ते तथा। कोटय टी.कि.कां. यश इति बहुसंख्योपलक्षणम् ॥ ४ ॥ ५ ॥ गुरुहिते स्वामिहिते ॥ ६ ॥ त इति । बहुसाहस्रैर्भाभिविक्रमे नीकैः सहिताः । त इम इत्यङ्गुल्या निर्देशः ।
स० ४०
त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसन्निभाः ॥ ३ ॥ ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः । पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४ ॥ पृथिव्यम्बुचरा राम नानानगनिवासिनः । कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ ५ ॥ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः । अभिप्रेतमनुष्ठा शक्ष्यन्त्यरिन्दम ॥६॥ त इमे बहुसाहस्रैरनीकै भीमविक्रमैः । यन्मन्यसे नरव्यात्र प्राप्तकालं तदुच्यताम् । त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ७ ॥ काममेषामिदं कार्यं विदितं मम तत्त्वतः । तथापि तु यथातत्त्वमाज्ञापयितु मसि ॥ ८ ॥ इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः । बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत् ॥ ९ ॥ ज्ञायतां मम वैदेही यदि जीवति वा न वा । स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ १० ॥ अभिगम्य तु वैदेहीं निलयं रावणस्य च । प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ ११ ॥ नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः । त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ १२ ॥
| प्राप्तकालं कालोचितम् ॥ ७ ॥ एषां कार्यम् एभिः कर्तव्यम् । मम विदितं मया विदितम् ॥ ८-१३ ॥
Acharya Shri Kailassagarsun Gyanmandir
| देशवासिनः । यद्वा मद्राज्यवासिनः ॥ २ ॥ ३ ॥ ख्यानकर्मापदानाः अत्र कर्मशब्दः अतिदूरलङ्घन क्रियावाची अपदानशब्दः पूर्ववृत्तादिविस्मयनीयवीर्य शत्रुनिरसनरूपक्रियावाची । कोटयग्रश इत्येतद्वहुसङ्ख्योपलक्षणम् ॥ ४ ॥ ५ ॥ निदेशेति । गुरुहिने स्वामिहिने । अभिप्रेतमभिलषितं कार्यम् ॥ ६ ॥ प्राप्तकालं कालोचितम् ॥ ७ ॥ काममिति । एषां कार्यम् एभिः कर्तव्यं मम मया विदितम्, तथापि त्वमाज्ञापवितुमर्हसि भवतः सर्वस्वामित्वादिति भावः ॥ ८-११ ॥ नाह स०-रावणनिवास उपलब्पश्वेतत्र किं कार्यम, किं रावणो हन्तव्यः उतेहानेतव्यः १ इत्यत आह-अधिगम्येति । अधिगम्य विज्ञाप । अनन्तरं तत्कालोचितं विधास्यामि ॥ ११ ॥
For Private And Personal Use Only
॥ ११४ ॥
Page #599
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सुहृद्विनीय इति च पाठः ॥१४-१६॥ सोमेत्यादि । देशेति । कार्याकार्यविनिश्चये विषये । देशकालनयैः देशोचितनीतिभिः कालोचितनीतिभिश्चेत्यर्थः । देशकालानुगुणनयप्रवर्तनं कर्तव्यमित्यर्थः।।१७-१९॥ नदीमित्यादि रजताकरामित्यन्तमेकं वाक्यम् । प्राप्येति शेषः। ततस्ततः सीतां मृगयद्भिर्भवद्भिः ।
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । त्वं हि जानासि यत्कार्य मम वीर न संशयः ॥ १३॥ सुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥१४॥ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः॥ १५॥ शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ॥ १६॥ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम । देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ १७॥ वृतः शत सहस्रेण वानराणां तरस्विनाम् । अधिगच्छ दिशं पूर्वी सशैलवनकाननाम् ॥ १८॥ तत्र सीतां च वैदेहीं निलयं रावणस्य च । मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ १९॥ नदी भागीरथीं रम्यां सरयूं कौशिकी तथा । कालिन्दी यमुना रम्यां यामुनं च महागिरिम् ॥ २०॥ सरस्वती च सिन्धुं च शोणं मणिनिभोदकम् । महीं कालमहीं चैव शैलकाननशोभिताम् ॥ २१ ॥ ब्रह्ममालान्विदेहांश्च मालवान काशिकोसलान् । मागधांश्च महा ग्रामान पुण्ड्रान्वङ्गांस्तथैव च । पत्तनं कोशकाराणां भूमिं च रजताकराम् ॥२२॥ भागीरथ्यादिकं प्राप्य एतत्पूर्वोक्तं सर्व विचेतव्यमिति संबन्धः। अत्रेदमवधेयम्-शरावती नाम काचिनदी हिमवद्विन्ध्यमध्यदेशे वलयाकारेण प्रवहति ।। तदपेक्षया प्राचीदिगिदानी विचेयत्वेनोच्यते, नतु किष्किन्धापेक्षया नापि मेर्वपेक्षयेति । यामुनं महागिरि यमुनासंबन्धिनं पर्वतम् ॥२०॥ मह्यादयो । मिति । अस्मिन कायें वानरप्रेषणरूपकार्ये । सुहृहितीयः सुहृल्लक्ष्मणापेक्षया द्वितीयत्वम् । नदी भागीरथीमित्यारभ्य भूमिं च रजताकरामित्यन्तन प्राप्येति । शेषः । ततः सीतां मृगयद्भिर्भवद्भिः भागीरथ्यादिकं प्राप्य एतत्पूर्वोक्तं सर्व विचेतव्यमिति सम्बन्धः । ननु मेरोः पूर्वदिगवस्थितोदयाचलपर्यन्तमन्वेष्टुं प्रेषितान वानरान् प्रति मेरोदक्षिणदिगवस्थितभागीरथ्यादिनदीपर्वताद्यन्वेषणविधानं कयमुपपद्यत इति चेत, हेमाचलविन्ध्यमध्यदेशवायर्यावर्तापेक्षया प्राच्यादि। विभागो विवक्षित, नतु मेर्वपेक्षया स्वावस्थितमाल्यवदपेक्षया वेति न दोषः ॥१२-२०॥ महीकालमह्यो नद्यो । २१॥ कोशकाराणां स्वर्णकाराणाम् ॥२२॥२३॥
For Private And Personal Use Only
Page #600
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०४०
वा.रा.भू. देशविशेषाः। मागधान् मगधदेशान् । महायामान महायामयुक्तान् । कोशकाराणां राजविशेषाणाम् ॥२१-२३॥ समुद्रमित्यादि । समुद्रम् अवगाढान्टी .कि.का. ॥११५॥
प्रविष्टान् पर्वतान् । मन्दरस्य आयतां कोटिं च संश्रिताः ये कर्णप्रावरणादयः एतेषामालयाः सर्वे विचेया इति संबन्धः । काननौकस इति संबोधनम् ।
सर्वमेतद्रिचेतव्यं मार्गयद्भिस्ततस्ततः। रामस्य दयितां भार्या सीतां दशरथस्नुषाम्॥२३॥समुद्रमवगाढांश्च पर्वतान पत्तनानि च । मन्दरस्य च ये कोटि संश्रिताः केचिदायताम् ॥ २४ ॥ कर्णप्रावरणाश्चैव तथा चाप्योष्टकर्णकाः। घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ २५ ॥ अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः । किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ २६ ॥ आममीनाशनास्तत्र किराता द्वीपवासिनः । अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥२७॥ एतेषामालयाः सर्वे विचेयाः काननौकसः॥२८॥ गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ।रत्न वन्तं यवदीपं सप्तराज्योपशोभितम् ॥२९॥ सुवर्णरूप्यकं चैव सुवर्णाकरमाण्डितम् । यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ ३० ॥ दिवं स्पृशति शृङ्गेण देवदानवसेवितः । एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च । मार्गध्वं
सहिताः सर्वे रामपत्नी यशस्विनीम् ॥ ३१ ॥ कर्णप्रावरणाः आच्छादितकर्णाः । निष्कर्णा इत्यर्थः । ओष्ठे कर्णी येषां ते ओष्ठकर्णकाः। लोहमुखाः लोहतुल्यमुखाः । कर्णेषु चूडा येषां ते कर्णचूडाः। आममीनाशना इति पूर्वोक्तकिराता व्यावर्त्यन्ते । द्वीपवासिनः द्वीपान्तरेपि वसन्तो मन्दरेपि वसन्तीत्यर्थः । नरव्याघ्राः अर्धनररूपा व्याघ्ररूपाश्चेत्यर्थः J॥२४-२८॥ एवं जम्बूद्वीपान्वेषणं विधाय द्वीपान्तरान्वेषणं विधत्ते-गिरिभिरित्यादि रामपत्नी यशस्विनीमित्यन्तमेकं वाक्यम् । ये द्वीपाः गिरिभिर्गम्यन्ते।। समुद्रमवगाहान् प्रविष्टान् पर्वतान् । पट्टणानि वनानि मन्दरस्य कोटिं च ये संश्रिताः एतेषामालयाः सर्वे विचेतव्या इति सम्बन्धः । काननौकस इति सम्बोधनम्।।
कामरूपिण इति च पाठः । नरव्याघ्राःनराशते व्याघ्राश्च, नररूपा व्याघ्ररूपा इत्यर्थः। कर्णमेव प्रावरणं येषां ते कर्णप्रावरणाः। पर्णचोलाच इति पाठः। पर्णचोलाः पर्णकृत ॥१५॥ चकचकाः । आममीनाशनाः अपकमत्स्याशनाः । किराता अल्पतनवः । “स्यात् किरातस्तु भूनिम्वे म्लेच्छे चाल्पतनावपि" इति विश्वः ।। २४-२८ ॥ गिरिभियेच
गम्यन्ते इत्यारभ्य रामपत्नी यशस्विनीमित्यन्तमेकं वाक्यम् । पवनेन लङ्घनेन च ये गम्यन्ते, प्लवेन उडुपेन च ये गम्यन्ते । यबद्वीपं यवकोटिपर्युपलक्षितद्वीपम्,
For Private And Personal Use Only
Page #601
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पूवनेन लड्नेन च ये गम्यन्ते । प्लवेन उडुपेन ये गम्यन्ते । तान् द्वीपान् । सप्तराज्योपशोभितम् सप्तखण्डोपशोभितम् । यवद्वीपं च गच्छत । तं यव । दीपमतिक्रम्य यः शिशिरो नाम पर्वतः शृङ्गेण दिवं स्पृशति तं गच्छत । एतेषां द्वीपादीनां गिरिदुर्गेषु वनेषु च । प्रपातेषु निर्झरेषु च। रामपत्नी मार्गध्व मिति संबन्धः। यवद्वीपसुवर्णरूप्यकावपि लङ्कादीपवत समुद्रान्तवर्तिनौ द्वीपविशेषौ।।२९-३१॥ एवं जम्बूद्वीपं लवणसमुद्रं चोक्त्वा प्लक्षद्वीपप्रदेशानाह
ततो रक्तजलं शोणमगाधं शीघ्रगामिनम् । गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ ३२॥ तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ३३॥ पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः । मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ ३४ ॥ ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ॥ ३५॥ ऊर्मि मन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ ३६॥ तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः । ब्रह्मणा समनुज्ञाता
दीर्घकालं बुभुक्षिताः ॥३७॥ तं कालमेघप्रतिम महोरगनिषेवितम् । अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥३८॥ तत इत्यादिना । समुद्रस्यं पारं लवणसमुद्रापरपारस्थम् । रक्तजलम् अगाधं शीघ्रगामिनं सिद्धचारणसेवितम् । शोणं शोणाख्यं नदं गत्वा । तस्य तीर्थेषु | अवतारेषु वनेषु च वेदेह्या सह रावणो मार्गितव्यः । केवलं रावणं केवलं सीतां च दृष्ट्वा नागन्तव्यम्, रावणहननाय सीतानयनाय च उभावपि दृष्ट्वा आगन्तव्यमिति भावः ॥ ३२ ॥ ३३ ॥ प्लसदीपपर्वतादीनाह-पर्वतेति । निष्कुटा उद्यानविशेषाः ॥३४॥ अयेक्षुसमुद्रदीपानाह-तत इति ॥ ३५॥ इक्षुसमुद्रविशेष वक्तुमाह-ऊर्मिमन्तमित्यर्धम् । ऊर्मिमन्तं समुद्रम् , इक्षुसमुद्रमित्यर्थः । अभिगच्छतेति शेषः । " लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः | समम्" इति समुद्रकमः॥ ३६ ॥ इक्षुसमुद्रस्य दुर्गमत्वं दर्शयति-तत्रेति । तत्र इक्षुसमुद्रे ॥ ३७॥ तमिति । तीर्थेनाभिगम्य उपायेनाभिगम्य ।। अस्तीति शेषः । सप्तराज्योपशोभितं सुवर्णरूप्यकं च यवद्वीपं चातिक्रम्य यः शिशिरो नाम पर्वतः शृङ्गेम दिवं स्पृशति । एतेषां गिरिदुर्गेषु वनेषु च रामपत्नी मार्गध्वमिति सम्बन्धः । यवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपादिवत्समुद्रान्तर्वतिद्वीपविशेषौ ॥ २९-३२ ॥ तत इत्यादिना पर्वतांश्च बनानि च इत्यन्तेन प्रक्षद्वीप प्रदेशा उच्यन्ते । समुद्रस्य पारं लवणसमुद्रपारस्थम् । रक्तजलमगाधम् । शीघ्रगामिनं सिद्धचारणसेवितं शोणं शोणाख्यं नदं गत्वा तस्य तीर्येषु अवतरणप्रदेशेषु वनेषु च वैदेह्या सह रावणो मागिंतव्य इति सम्बन्धः । ततो नित्यजलं भीममिति पाठे नित्यजलमिति तदस्य संज्ञा ॥ ३२-३४ ॥ समुद्रद्वीपान इक्षुसमुद्रस्थित द्वीपान ॥ ३५ ॥ ऊर्मिमन्तम् इक्षुसमुद्रम् । तत्र इक्षुसमुद्रे ॥ ३६ ॥ ३७ ॥ तम् इक्षुसमुद्रम् । तीर्थेन उपायेनाधिगम्प । “तीर्थ मन्त्रायुपाये च" इति निघण्टुः।
For Private And Personal Use Only
Page #602
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.भू.
"तीर्थ मन्त्राद्युपाध्यायशानेष्वम्भसि पावने । पात्रोपायावतरणेषु” इति वैजयन्ती । छायाग्राहिपरिहारेण गन्तव्यमित्यर्थः । यद्वा तीर्थनावतरणेन टी.कि.का. गन्तव्यं नान्येन । तेन छायाग्राहिपरिहारो भविष्यतीति भावः । ततो गताः इश्वसमुद्रान्निर्गताः । तां कूटशाल्मली लोहितं नाम सागरं मधुसमुद्रस०४० च द्रक्ष्यथ । गृहं चेति । तत्र शाल्मलिद्वीपे ॥३८-४०॥ तत्र मधुसमुद्रे । सूर्यस्योदयनं प्रतीत्यतः परं निहता इत्यर्धम् । ततः परम्
ततो रक्तजलं भीमं लोहितं नाम सागरम् । गता द्रक्ष्यथ तां चैव बृहती कूटशाल्मलीम् ॥ ३९ ॥ गृहं च वैनतेयस्य नानारत्नविभूषितम् । तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥ ४० ॥ तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः। शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥४१॥ ते पतन्ति जले नित्यं मूर्यस्योदयनं प्रति। निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः । अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः ॥ ४२ ॥ ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् । गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः॥ ४३ ॥ तस्य मध्ये महान् श्वेत
ऋषभो नाम पर्वतः । दिव्यगन्धैः कुसुमितै राजतैश्च नगैर्वृतः ॥ ४४ ॥ अभितप्ताश्चेत्यर्धम् । लम्बन्ते वर्तन्त इत्यर्थः । ब्रह्मतेजोभिः गायत्रीप्रभावैः॥४१॥४२॥ ततः पाण्डरेति । अत्र मधुसमुद्रानन्तरं सर्पिर्दघि समुद्रयोः कुशकोञ्चदीपयोश्च वक्तव्यत्वेऽपि तान् विहाय क्षीरोदप्राप्त्यभिधानं तदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसंभवात् । अतः अनुक्तावपि ता| तावेव समुद्रौद्वीपो चेति बोध्यम् । यद्वा लवणसमुद्रं तन्मध्यद्वीपांश्चोक्त्वा प्लक्षदीपशाल्मलिद्वीपकुशद्वीपक्रौञ्चदीपान् इक्षुसुरासर्पिदधिसमुद्रांश्च तन्त्रण दर्शयति "ततः समुद्रदीपांश्च सुभीमान् द्रष्टुमर्हथ" इति । ततः 'ऊर्मिमन्तम् ' इत्यादिना इक्षुसमुद्रस्य विशेषणमुक्त्वा ततो रक्तजलम् । Vइत्यादिना सुरासमुद्रस्य स्वरूपमुक्त्वा ततः शाल्मलिदीपवृत्तान्तं प्रदर्य अन्यत्र विशेषाभावात् क्षीरसमुद्रगमनं निर्दिशति-ततः पाण्डरमेघाभा मित्यादिना । ऊर्मिभिर्मुक्ताहारं मुक्ताहारयुक्तमिव स्थितम् ॥ ४३ ॥४४॥
११६॥ लउपायेन गमनं नाम छायाग्राहिपरिहारेण गमनम् ॥ ३८ ॥ ततो गताः ततः इक्षुसमुद्राङ्गताः निर्गताः। तो कूटशाल्मलि लोहितं नाम सागरं मधुसमुद्रं च द्रक्ष्ययोति
सम्बन्धः ॥ ३९ ॥ तत्र शाल्मालद्वीपे ॥ ४० ॥ तत्र मधुसमुद्रे ॥ ४१ ॥ निहता इति । ब्रह्मतेजोमिः गायत्रीप्रभावैः ॥ टी-समतेजोनिर्गायत्रीप्रभावः । अत्र " रक्षासि हवा परोऽनुवाके " इत्यनुवाकार्थोऽनुसन्धेयः ॥ ४२ ॥ ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् इति । 'लवणेक्षुसुरासर्पिर्दधिदुग्धजलैस्समम्' इत्युक्तप्रक्रियया मधुसमुद्रानन्तरं
For Private And Personal Use Only
Page #603
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalasagasun Gyarmandie
सरश्चेति । नाना सुदर्शनं सर इत्यन्वयः ॥४५॥ रामानु-सरश्चेति । नाना सुदर्शनं नाम राजहंससमाकुलमिति पाठः ॥ ४५ ॥४६॥ क्षीरोदमिति । जलोदं शुद्धजलM समुद्रम् ॥ १७॥ रामानु०-जलोद सागरश्रेष्ठमिति पाठः । घृतोदं सागरश्रेष्ठमिति पाठस्तु लेखकपमादकृतः ॥ ४७ ॥ तत्र शुद्धोदके । कृतं निक्षितम् । कोपजम् और्व
सरश्च राजतैः पद्मवलितैहेमकेसरैः । नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥४५॥ विबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः। हृष्टाः समभिगच्छन्ति नलिनी तां रिरंसवः ॥ ४६ ॥ क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः। जलोदं सागर श्रेष्ठं सर्वभूतभयावहम् ॥४७॥ तत्र तत्कोपजं तेजः कृतं हयमुखं महत् । अस्याहु स्तन्महावेगमोदनं सचराचरम् ॥४८॥ तत्र विक्रोशतां नादो भूतानां सागरौकसाम् । श्रूयते च समर्थानां दृष्ट्वा तद् वडवामुखम् ॥ ४९॥ स्वादूदस्योत्तरे देशे योजनानि त्रयोदश। जातरूपशिलो नाम महान कनकपर्वतः॥५०॥
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ५१ ॥ कोपजम् । हयमुखं तत्प्रसिद्धम् महत्तेजः, वर्तत इति शेषः । अस्य तेजसः। सचराचरं महावेगम् तत्, जलमिति शेषः। ओदनमाहुः, संहारवेलाया। मिन्धनमाहुरित्यर्थः॥ १८॥ तत्रेति । समर्थानामपि वडवामुखं तत्तेजो दृष्ट्वा विक्रोशतां नादः श्रूयते ॥ १९ ॥ स्वादूदस्य शुद्धजलसमुद्रस्य । उत्तरे देशे अपरे पारे ॥५०-५३॥ रामानु०-स्वादूदस्योत्तरे देशे इति पाठः ॥ ५० ॥ तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम् । पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ इति पाठः ॥५१॥ सर्पिर्दधिसमुद्रान्वेषणे वक्तव्ये, तो विहाय क्षीरोदप्राप्तेरभिधानातदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसम्भवात्तदुभयप्राप्तिरनुक्ताप्युक्तेत्यवगन्तव्या ॥ ४३-४६ ॥ जलोद| शुद्धोदकम् ॥१७॥ कोपजम् और्वकोपजम् । हयमुखं तन्महत्तेजः । तत्र शुद्धोदके । कृतं निक्षिप्तमिति सम्बन्धः । हयमुखं कृतं तत्तेजः तत्र वर्तत इति वा । अस्य तेजसः सचराचरं तद्, जलमिति शेषः । ओदनमाहुः संहारवेलायामिन्धनमाहुरित्यर्थः ॥४८॥ भूएते च समर्थानामित्यत्र चकारोऽप्यर्थः ॥ ४९-५३॥
स०-तत्कोपजम् । तच्छन्दन बुधिस्थ औषः परामुश्यते । उतं च भारते आदिपर्वणि औ- ततस्तत्कोपजं तात जीर्वामिं वरुणालये । उत्ससर्ज स चैवाप उपभुक्ते महोदधौ । महदयशिरो भूत्वा यत्तं वेद | विदो विदुः । तमनिमुद्रमन् वक्रास्पियत्यापो महोदी ॥" इति । अस्य तेजसः । सचराचरं जगत् ओदनं वदन्ति, ज्ञानिन इति शेषः । चराचरमोदनमिति चराचरातृत्वकथनेनास्य तेजसो भगवद्रूपत्वं प्रतीयते । |" अत्ता चराचरमहणात " इति सूत्रात् । तथा भाचारपि-" अव मत्वा बारवन्त बन्दव्याः " इति ऋचि " वारखान् वडवामुखः " इत्यादिना सष्टमुकेष ॥ १८॥ तावामुख दृष्ट्रा स्थितानामसमर्थाना सत्प्राप्य जीवितुं सामर्थ्यरहिताना सागरीकसां नादः आस्विरः श्रूयते च ॥ १९॥
For Private And Personal Use Only
Page #604
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥११७॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
VI
टी.कि.क.
पूर्वस्यामिति । पूर्वस्यां दिशि तन्निर्माणं कृतम् । पूर्वदिगवधित्वेन तालरूपः केतुः कल्पित इत्यर्थः ॥ २४-९६ ॥ तत्र उदयपर्वत ॐ कोटौ ॥ ५७ ॥ तत्र पूर्वमिति । विष्णुः त्रिविक्रमे त्रिविक्रम प्रस्तावे । तत्र सौमनसशृङ्गे । पूर्वे पदं कृत्वा द्वितीयं पदं मेरोः पश्चिमदिगवधिभूतस्य सार्वणि स० ४० || मेरोः शिखरे चकार । पूर्वपश्चिमदिगवधिभूतयोरुदयाचलसावर्णिमेव विष्णोः पदविन्यासः बलेः कृत्स्नराज्यग्रहणार्थः । भूमध्यस्थमेरौ पदविन्यासे आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम् । सहस्रशिरसं देवमनन्तं नीलवासमम् ॥५२॥ त्रिशिराः काञ्चनः केतुस्ताल स्तस्य महात्मनः । स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ५३ ॥ पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ ५४ ॥ ततः परं हेममयः श्रीमानुदयपर्वतः । तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ ६५ ॥ जातरूपमयी दिव्या विराजति सवेदिका । सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः । जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ ५६ ॥ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ५७ ॥ तत्र पूर्व पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे । द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ ५८ ॥ उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः । दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ५९ ॥ तत्र वैखानसा नाम वालखिल्या महर्षयः । प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ६० ॥
| कृत्स्नाक्रमणं न लभ्येत । वस्तुतस्तु मेरोरेव शिखरे द्वितीयं पदं न्यस्तम् । मेरुशिखरस्य स्वर्गत्वात् । भूमावेकं स्वर्गे द्वितीयं तृतीयं त्रह्मलोक इति पौराणिकी गाथा ॥ ५८ ॥ उत्तरेणेति । दिवाकरः जम्बूद्वीपमुत्तरेण जम्बूद्वीपोत्तरभागे । “ एनपा द्वितीया " इति द्वितीया । परिक्रम्य महोच्छ्रयं तत् सौमनसं शिखरं, प्राप्येति शेषः । दृश्यो भवति, मेरोदक्षिणपार्श्ववर्तिनां दृइयो भवतीत्यर्थः ॥ ५९ ॥ तत्रेति । वैखानसाः ब्रह्मनखोत्पन्नाः । वालखिल्याः ब्रह्म पूर्वस्थामिति । पूर्वस्यां दिशि निर्माणं कृतमः पूर्वदिगवधित्वेन तालरूपः केतुः त्रिदशेश्वरः कल्पित इत्यर्थः॥१४- ५७॥ तत्रेति । तत्र कोट्याम् । पूर्व विष्णुः त्रिविक्रमे ॐ त्रिविक्रम प्रस्तावे । तत्र सौमनसशृङ्गे पूर्वपदं कृत्वा द्वितीयपदं मेरोः पश्चिमदिगवधिभूतस्य सावर्णिनिवासमेरुशिखरे चकारेति सम्बन्धः ॥ ५८ ॥ उत्तरेणेति । अत्र प्राप्येत्यध्याहर्तव्यम् । दिवाकरः अस्तमयानन्तरं जम्बूद्वीपमुत्तरेण परिक्रम्य महोच्छ्रयं तत्सौमनसशिखरं प्राप्य भूयिष्ठं दृइयो भवति, मेरोर्दक्षिणभागवर्तिनां
For Private And Personal Use Only
॥११७॥
Page #605
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| रोमोत्पन्नाः “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतेः ॥ ६०॥ अयम् उदयपर्वतपार्श्वस्थो द्वीपः सुदर्शनो नाम सुदर्शनसंज्ञाऽन्यर्थेत्याह यस्येति । यस्य तेजसः । पुरः सन्निधौ । सर्वप्राणभृतामपि चक्षुः प्रकाशते विपयग्रहणशक्तं भवति । तत्तेजः सूर्याख्यं यस्मिन् दीपे प्रकाशते अयं द्वीपः अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते । यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ ६१ ॥ शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६२ ॥ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः । आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ ६३ ॥ पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च। सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ ६४ ॥ तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ६५ ॥ ततः परमगम्या स्याद्दिक पूर्वा त्रिदशावृता । रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरा वृता ॥ ६६ ॥ शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च । ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ ६७ ॥ सुदर्शनो नामेति योजना ॥ ६१ ॥ शैलस्येति । शैलस्य उदयशैलस्येत्यर्थः ॥ ६२ ॥ ६३ ॥ पूर्वमिति । हि यस्मादेतदुदयपर्वतः । द्वारशब्दापेक्षया नपुंसकत्वम् । पृथिव्याः भुवनस्य च पूर्व द्वारं कृतं प्रथमद्वारत्वेन ब्रह्मणा सृष्ट्यादौ कल्पितम् । सूर्यस्य परितो भ्रमणाय प्रथमम् एतदुदयनं च कृत मुदयस्थानं कल्पितम् । तस्मादेषा पूर्वा दिगुच्यते ॥ ६४ ॥ तस्येत्यादि । सम्यगन्वेषणाय पुनरुक्तिः ॥ ६५ ॥ रामानु० - तस्य शैलस्य पृष्ठेष्विति पाठः ॥ ६५ ॥ त्रिदशावृता त्रिदशाधिष्ठिता । दिक् उदयाचलप्रदेशरूपा । ततः परम् उदयाद्रेः परम् अगम्या ॥ ६६ ॥ उपसंहरति-शैलेष्विति । ये मया नोक्तास्तेषु | दृश्यो भवतीत्यर्थः ॥ ५९ ॥ ६० ॥ अयमिति । अस्य तेजसः । पुरः सन्निधौ । अयं सुदर्शनो द्वीपः शोभनदर्शनोऽयं द्वीपः प्रकाशते । अयमिति शृङ्गमाहिकया निर्देशात जम्बूद्वीप उच्यते । यद्वा सुदर्शनाकारत्वात्सुदर्शन शब्देन जम्बूद्वीप उच्यते । सर्वप्राणभृतां चक्षुश्च यस्य तेजसः पुरः प्रकाशते तस्य शैलस्य कुञ्जेषु कन्दरेषु च वैदेह्या सह रावणो मार्गितव्य इति सम्बन्धः ॥ ६१-६३ ॥ पूर्वदिशो निर्वाचनमाह पूर्वमेतदिति । हि यस्मात्कारणात् पृथिव्या भुवनस्य च पूर्वद्वारं कृतं प्रथमद्वारं ब्रह्मणा सृष्ट्यादौ कल्पितम् । सूर्यस्य परितो भ्रमणाय प्रथमे तदुदयनं च कृतम् उदयस्थानं कल्पितम् । तस्मादेषा पूर्वा दिमित्युच्यते ॥ ६५॥६५॥ तत इति । त्रिदशावृता इन्द्रादिदेवावृता । ततः परम् उदयाद्रेः परम् अगम्येति सम्बन्धः ॥ ६६ ॥ उक्तेध्वमुक्तप्रदेशाः ॥ ६७ ॥
For Private And Personal Use Only
Page #606
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.को. ..
वा.रा.भू. शैलादिषु विचेया ।। ६७ ॥ अमर्यादं ग्रामनगरादिमर्यादारहितम्, केवलान्धकारभूतमित्यर्थः ॥ ६८--७० ॥ महेन्द्रति । महेन्द्रकान्ताम् इन्द्रप्रियाम् ।
निपुणेन नैपुण्येन ॥ ७१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम् ॥ ६८॥ अधिगम्य तु वैदेही निलयं रावणस्य च । मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥६९॥ ऊ मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥७०॥ महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। अवाप्य सीता रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ ७१ ॥ इत्याचे श्रीमद्रामायणे वाल्मी कीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४०॥
ततः प्रस्थाप्य सुग्रीवस्तन्महदानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ १॥ नीलमग्निसुतं चैव हनुमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥२॥ सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥३॥ मैन्दं च द्रिविदं चैव विजयं गन्धमादनम् । उल्कामुखमसङ्गं च हुता शनसुतावुभौ ॥ ४ ॥ अङ्गदप्रमुखान्वीरान वीरः कपिगणेश्वरः । वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित् ॥५॥ तेषामग्रेसरं चैव महदलमसङ्गगम् । विधाय हरिवीराणामादिशदक्षिणां दिशम् ॥६॥
अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे-ततः प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ॥ १॥ नीलमित्यादि । अत्रोक्तः सुषेणस्तारापितु रन्यः ॥२-४॥ वेगविक्रमसंपन्नप्रेषणे हेतुमाह विशेषविदिति ॥५॥ रामानु-संदिदेश विशेषविदिति पाठः ॥ ५ ॥ तेषामिति । असङ्गगम् अविलम्बगामि, Mअभास्करं सर्यरहितम् अत एव अमर्यादम् ॥६८-७१॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४०॥
तत इति । अभिलक्षितान् दृष्टापदानान ॥१॥ नीलमित्यादि । अत्रोक्तस्तुणस्तारापितुरन्यः ॥२-५॥ तेषां सहायमाज्ञापयति-तेषामिति । तेषां नीलादीनाम् ॥६॥
॥११८॥
For Private And Personal Use Only
Page #607
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वेगवदिति यावत् । बलं सैन्यम् । अग्रेसरम् अग्रचरं विधाय ॥६॥ये केचनेति । तान् समुद्देशान् ॥७॥ सहस्रशिरसमित्यादि । पूर्ववन्मध्यदेशा पेक्षया विन्ध्यस्य दक्षिणत्वव्यपदेशः ॥८॥ रामानु०-सहस्त्राशिरसमित्यादिना पूर्वभागस्थान देशानुपदिशति ॥ ८॥ ॥९॥१०॥ तत्र सर्वमेवानुपश्यतेत्यन्तेन । विन्ध्यस्य पश्चिमभागस्थास्तदक्षिणपार्श्वस्थांश्च नदीनगरदेशानुपदिशति-विदर्भानित्यादिना । पूर्वभागस्थान देशानुपदिशति नदी गोदावरीमिति ।
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः । कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥७॥ सहस्रशिरसं विन्ध्यं नानादुमलतायुतम् । नर्मदा च नदी दुर्गा महोरगनिषेविताम् ॥८॥ ततो गोदावरी रम्या कृष्णवेणी महानदीम् । वरदां च महाभागां महोरगनिषेविताम् ॥ ९॥ मेखलामुत्कलां चैव दशार्णनगराण्यपि । अश्ववन्ती मवन्ती च सर्वमेवानुपश्यत ॥१०॥ विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि । तथा वङ्गान कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ ११॥ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् । नदी गोदावरी चैव सर्वमेवानुपश्यत । तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान सकेरलान्॥१२॥ अयोमुखश्च गन्तव्यः पर्वतोधातुमण्डितः। विचित्रशिखरः श्रीमांश्चित्र पुष्पितकाननः ॥ १३॥ सचन्दनवनोद्देशो मार्गितव्यो महागिरिः॥ १४॥ ततस्तामापर्गा दिव्यां प्रसन्नसलिला शिवाम् । तत्र द्रक्ष्यथ कावेरी विहितामप्सरोगणैः ॥ १५॥ दण्डकारण्यवर्तिगोदावरीखण्डमित्यर्थः ॥ ११ ॥१२॥ अयोमुखः सह्यः ॥ १३॥ १४॥ तत इति । अप्सरोगणैः विहितां पूजितामित्यर्थः ॥ १५॥ तत्र विचेयप्रदेशानाह-ये केचनेति ॥ ७॥ तदेव विवृणोति-सहनशिरममित्यादि । पूर्ववत मध्यदेशापेक्षया विन्ध्याद्रेर्दक्षिणदिक्त्वव्यपदेशः सहस्रशिरसं सहस्र । शिखरम् ॥ ८ ॥९॥ वरारोहा महाभागा, पर आरोहो देष्य यस्यास्ताम् । “आरोहो देय॑मानयोः" इति विश्वः ॥ १०॥ सहनशिरसमित्यादिना सर्वमेवानु पश्यतेत्यन्तेन विन्ध्यस्य पश्चिमभागस्थान दक्षिणपार्श्वस्थाच नदीनगरदेशानुपदिश्य विदर्भानित्यादिना पर्वभागान् देशानुपदिशति ॥ ११ ॥ नदी
स-अत्र नदी गोदावरीमिति दण्डकारण्यस्थितगोदावरीप्रदेशप्रहणन, दतच तत्रैव सीताया गमनाविशेषतस्तत्रान्वेषणार्थम् ॥ १२ ॥ अगोमुख इति मलपस्य नामान्तरम् । सचन्दनवनोदेश इति तमिवदर्शनात "तस्यामीन नालाय मलयस्थ इनि अपमाण जाव। १३॥ १४॥अमरोगगदितां विठ्ठल विहरणम् अस्या अस्तीति मन्वयमाययान्तोऽयम् । ततश्च अप्सरोगणकर्तृक यद्विहरणं तद्वतीमित्येकदेशेनान्वयो बोभ्यः ॥१५॥
For Private And Personal Use Only
Page #608
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥११॥
वस.४१
一路路路基金会全一
तस्येति । तस्य प्रसिद्धस्य ॥ १६ ॥ १७ ॥ रामानु० - ताम्रपर्णी ग्राहजुष्टामिति पाठः ॥ १७॥ १८॥ तत इति । पाण्डयानां पाण्डयराजानाम् । युक्तं शटी.लिक योग्यम् । कवाटम्, अनेन नगरं लक्ष्यते । मुक्तारूपैर्मणिभिः रवैः भूषितम्, तदुत्पत्तिदेशत्वादिति भावः ॥ १९ ॥ अथ महेन्द्रं वर्णयति-तत
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् । द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥१६॥ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना । ताम्रपर्णी ग्राहजुष्टां तरिष्यथ महानदीम् ॥१७॥ सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी। कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥१८॥ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् । युक्तं कवाट पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥१९॥ ततः समुद्रमासाद्य संप्रधाार्थनिश्चयम् । अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २०॥ चित्रनानानगः श्रीमान महेन्द्रः पर्वतोत्तमः । जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१॥ नाना विधैर्नगैः सर्वेर्लताभिश्चोपशोभितम् । देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ २२ ॥ सिद्धचारणसबैश्च प्रकीर्ण सुमनोहरम् । तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ ॥ द्वीपस्तस्यापरे पारे शतयोजनमायतः । अगम्यो मानुषैदीप्तस्तं मार्गध्व समन्ततः । तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ २४ ॥ इत्यादिना । मार्गितव्या विशेषत इत्यन्तमेकान्वयम् । ततः पाण्ड्यनगरात् समुद्रमासाद्य अर्थनिश्चयं कर्तव्यसमुद्रलङ्घनाद्यर्थनिश्चयम् । संप्रधार्य । कृत्वा । अगस्त्येन तत्र सागरे अन्तरे अवकाशे निवेशितः । श्रीमान् पुष्पफलादिसमृद्धिमान् । श्रीमान् कान्तिमान् । महेन्द्रोऽस्ति । तं पर्वतम् ।। गोदावरीमिति । अब गोदावरीशब्देन दण्डकारण्यवर्तिगोदावरीखण्ड उच्यते, अता न पुनरुक्तिः ॥ १२-१८ ॥ ततो हेममयमिति । कवाट पाण्डवानां नगरद्वार कबाटम् ॥ १९ ॥ तत इति । अर्थनिश्चयः सम्प्रधाः भवद्भिरिति शेषः । दुर्गप्रदेशत्वादिति भावः । अत्र श्रीशब्दः पुष्पफलादिसमृद्धिपरः । द्वितीयः श्रीशब्दः ॥११॥ शोभापरः ॥ २०-२३ ॥ द्वीप इति । तस्य समुद्रस्यापरे पारे परपारातिरिक्ते आन्तरालिके पार इत्यर्थः ॥ २४ ॥ सा-युवती कान्ता उत्रया यथा दिव्यदकुनैः प्रच्छन्नसर्बस्वाजयवा सती स्वकाम् गच्छति तददियमपि दिब्बलस्थानीयैश्चन्दनथिनः प्रच्छन्नदीपजलादिसावयवा सती स्वकान्तं समुद्रमवगाहते ॥१८॥
For Private And Personal use only
Page #609
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पर्वसु पर्वसु समुद्रखानायागच्छति । तस्यापरे पारे आन्तरालिकतीरे दीपोऽस्ति तं मार्गध्वम् । तत्र सर्वात्मना सर्वप्रयनेन विशेषतः सीता मार्गितव्यान इत्यर्थः ॥२०-२४॥ स हीति । एवं रावणालयावगमेऽपि इतरदिक्षु वानरप्रेषणं स्थानान्तरे सीतामादाय किं न गच्छोदिति शङ्कयति बोध्यम् ॥२५-२६॥ ननु पूर्व “न जाने निलयं तस्य सर्वथा पापरक्षसः" इत्युक्तम्, संप्रति “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः" इत्युच्यते, अतो विरुद्धमिदमित्या
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः। राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥२५॥ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी । अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥२६॥ एवं निस्संशयान् कृत्वा संशयान्नष्ट संशयाः । मृगयध्वं नरेन्द्रस्य पत्नीममिततेजप्तः ॥ २७ ॥ तमतिक्रम्य लक्ष्मीवान समुद्रे शतयोजने । गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥२८॥ चन्द्रसूर्याशुसंकाशः सागराम्बुसमावृतः । भ्राजते विपुलैः शृङ्गैरम्बरं
विलिखन्निव ॥ २९ ॥ तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः। श्वेतं राजतमेकं च सेवते यं निशाकरः ॥३०॥ Mशङ्कय परिहरति एवमिति । एवं मदुक्तरीत्या । संशयान संशयविषयभूतान देशान् । निःसंशयान संशयाविषयीभूतान् । निश्चितसदसद्भावान् कृत्वा
नष्टसंशयाः सन्तः अमिततेजसो नरेन्द्रस्य पत्नी मृगयध्वम् । यदृच्छादर्शनापरिस्फुटज्ञातमर्थ कथं निश्चयेन कथयामीति न जान इति पूर्वमुक्तम् इदानी तथाविधमप्यर्थमन्वेषणगौरवाय निश्चयेन ब्रवीमिति भावः ॥२७॥ तमतिकम्यति ।“ परावरयोगे च " इति क्त्वाप्रत्ययः । एवं पूर्वत्रापरत्र च बोध्यम् ॥ २८ ॥ २९ ॥ तस्यैकमिति । दक्षिणायन इति शेषः ॥ ३० ॥३१॥ तस्य देशस्य रावणसम्बन्धितया सामान्येनेवावगतत्वेपि सुदृढान्वेषणार्थ तं देशं तदीयत्वेन निश्चित्योक्तवान् ॥२५॥ समुद्रे अप्रमत्तैर्गन्तव्यमित्यभिप्रायेण तत्रत्यं । बाधकमाह-दक्षिणस्येति ॥ २६ ॥ एवं निस्संशयान् कृत्वा संशयान नष्टसंशयाः यथा संशयतो रावणदेशो निश्चयेनान्विष्यते एवं संशयान् संशयितान् देशान
टीका-स हीति । न जाने निलयं तस्य सर्वथा पापरक्षसः ' इत्यादिना पूर्व रावणनिवासापरिज्ञान प्रकटीकृतन् इदानीमेतत्कथमुच्यते । इति चेत्, बालिवधात्पूर्वमेव राजगनिवासमुक्तं दालिवधमकृत्वैव स्वयमेव रावगं हत्वा सीतमानेश्वति, ततः स्वस्थ राज्यप्राप्ति लिवधश्च न भविष्यतीति मिया तदानी नोक्तम्, इदानीं सर्वार्थपरिपूर्णत्वादुक्तवानियविरोषः । यद्वा यादृच्छिकदर्शनापरिस्फुटपरिज्ञातमर्थ कथ निश्चयेन कथयामीति न जान इति पूर्वमुक्तवान् । इदानी वपरिस्फुटबातमप्यर्थमन्वेषणगौरवाय निश्चयेन ब्रवीमीति निश्चित्याकघवन् । द्वितीयपक्षे तस्प देशस्य रावणसम्बन्धितया सामान्येनाबगतत्वेपि सुद्धान्वेषणार्थ तं देश तदीयत्वेन निबित्योक्तवान् ॥ २१ ॥ स०- पूऑक्तप्रकारेण संशयान् संशयविषयान् समुद्रतरणच्छायामहनिवारणादीन् प्रति । निस्संशषान् निर्गतः संशषो ये तान् मया परं तीरं प्राप्यते नवा,
For Private And Personal Use Only
Page #610
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१२०॥
www.kobatirth.org
तमतिक्रम्येति । हे दुर्धर्षाः ! सूर्यवान् नाम पर्वतः वर्तत इति शेषः । दुर्विगाहेनाध्वना उपलक्षितः । योजनानि चतुर्दश, पुष्पितक सूर्यवतोरन्तराल इति शेषः ॥ ३२ ॥ वराणां श्रेष्ठानामहणीति वराणि । परं ततः परं देशम् ॥ ३३-३५ ॥ अगस्त्यभवनं विशेषयति तत्र योजनेति । शरणं
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ ३१ ॥ तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः । अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ ३२ ॥ ततस्तमप्यतिक्रम्य वैद्यतो नाम पर्वतः । सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ ३३ ॥ तत्र भुक्त्वा वराहणि मूलानि च फलानि च । मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥ ३४ ॥ तत्र नेत्रमनः कान्तः कुअरो नाम पर्वतः । अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ ३५ ॥ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् । शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ ३६ ॥ तत्र भोगवती नाम सर्पाणामालयः पुरी । विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ॥ ३७ ॥ रक्षिता पन्नगैर्घोरै स्तीक्ष्णदंष्ट्रैर्महाविषैः । सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः । निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ ३८ ॥ तत्र चानन्तरा देशा ये केचन सुसंवृताः ॥ ३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृहम् ॥ ३६ ॥ तत्रेत्यादि । निर्याय अगस्त्यभवनान्निर्गत्य || ३७ ॥ ३८ ॥ तत्रेति । ये अनन्तराः अव्यवहिता देशाः । ते मार्गितव्या इति शेषः॥ ३९ ॥ निस्संशयान् कृत्वा निश्चितसदसद्भावान् कृत्वा नष्टसंशयाः नरेन्द्रपत्नी मृगयध्वम् । यथा शङ्कासद्भावेपि रावणेऽपि लङ्काद्वीपेपि निश्चयेन मृग्यते, एवं शङ्का कारणवत्स्वन्पेष्वपि देशेषु निश्चयेन मृगयतेत्यर्थः ॥ २७-३१ ॥ तमतिक्रम्य लङ्काद्वीपमतिक्रम्य ॥ ३२ ॥ ३३ ॥ अगस्त्यभवनमेव विशिनष्टि-तत्रेति । तत्र कुञ्जरपर्वते। योजनविस्तारं शतयोजनं शरणं गृहमिति सम्बन्धः ॥ ३४-३७ ॥ निर्यायेति । सा भोगवती पुरी मार्गितव्या । तस्याः निर्याय निर्गत्य ॥ ३८ ॥ तत्र ये केचन सुसंवृताः अनन्तरदेशा, मार्गितव्या इति सम्बन्धः ॥ ३९ ॥
- छायाग्रहो निवार्यते वा नवा इत्यादिसंशयरहितानिति यावत् । कृत्वा नियोज्य तत्कार्यकरणाय तादृशाने नियोज्येत्यर्थः । नष्टसंज्ञयास्वन्तो मृगयध्वमित्यर्थः । एवमकरणे पूर्वोक्तच्छायाग्रह निस्तरणोपाया कथनेनासङ्गत्यापत्तिः ॥ २७ ॥
For Private And Personal Use Only
टी.कि.का. स० ४१
॥ १२०॥
Page #611
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
www.kobieth org
Acharya Shri Kalassagarsun Gyarmandie
तं च देशमतिकम्य, तस्मादेशात्परत इत्यर्थः । ऋषभसंस्थितः ऋषभतुल्पसंस्थानः ॥४०॥ मोशीर्षकं गोरोचनासदृशवर्णम् । पद्मकं पद्मदलसवर्णम् । हरिश्याम तमालदलवर्णम् । अग्निसमप्रभम् अग्निसदृशवर्णम् । एवंविधं दिव्यं चन्दनं यत्रोत्पद्यते स ऋषभः पर्वतो वर्तत इति ।
तं च देशमतिक्रम्य महानृषभसंस्थितः । सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥४०॥ गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् । दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम् ॥४१॥ न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन । रोहिता नाम गन्धर्वा घोरा रक्षन्ति तदनम् ॥ ४२॥ तत्र गन्धर्वपतयः पञ्च मूर्यसमप्रभाः। शैलूषो ग्रामणीः शिवः शुभ्रो बभ्रुस्तथैव च ॥४३॥रविसोमानिवपुषां निवासः पुण्यकर्मणाम् । अन्ते पृथिव्या दुर्धर्षा स्तत्र स्वर्गजितः स्थिताः ॥ ४४ ॥ ततः परं न वः सेव्यः पितृलोकः सुदारुणः । राजधानी यमस्यैषा कष्टेन तमसा वृता॥ ४६॥ एतावदेव युष्माभिर्वीरावानरपुङ्गवाः । शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥४६॥ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते । गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ ॥४७॥ यस्तु मासानिवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति । मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥४८॥ ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः। कृतापराधो बहुशो मम बन्धुभविष्यति ॥४९॥ पूर्वेणान्वयः॥ ४१-४८॥ ततः तस्मात् पुरुषात् प्रियतरो नास्ति । मम प्राणात् विशेषतः, सः प्रियतर इति शेषः ॥ १९ ॥ ऋषभस्येव संस्थितिरवस्थानं यस्पेति विग्रहः ॥ ४०॥ गोशीर्षकं गोरोचनासदृशवर्णम्, पद्मकं पद्मदलसमानवर्ण, हरि कुहुमसमानवर्ण, श्याम तमालदलनिभम् ।। अग्निसमप्रभम् अग्निसदृशवर्णम् । तञ्चन्दनं च यत्रोत्पद्यत इति सम्बन्धः ॥ ४१ ॥ तत्र काङ्क्षा न कर्तव्येत्याह-न वित्ति । तत्र हेतुमाह रोहिता इति ॥ ४२ ॥४३॥ स्वर्गजितः प्राप्तस्वर्गा इत्यर्थः ॥४४॥ कष्टेन दुष्प्रवेशेन ॥१५-४८ ॥ ततः प्रियतरो नास्ति । तस्मात्भियतरो नास्ति । मम प्राणाद्विशेषतः,
स०-गोशीर्षकं गोमेदमणिः । पयक पनरागमणिः । हरिश्यामम् इन्द्रनीलमणिः । चन्दनं चेत्येतावत्पदार्थजातं तथा अग्नि जमप्रभ माणिक्य च यत्रोत्पद्यते । तवैवेति पूर्वोकरनापेक्षयाऽस्य विशेष सूचयति ।। या गोशी_दयस्सवें चन्दनप्रभेदाः ॥ ११॥ मतुल्यविभवम्सन् युवं यथा मजति तथा विहरिष्यति । तस्मै मदर्थराज्याधिपत्यं दास्यामीत्यभिप्रायः ॥ ४८ ॥
For Private And Personal Use Only
Page #612
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
टी.कि.का.
M
बा.रा.भू. तिधिगुणं तदनुगुणम् । पुरुषार्थ पुरुषव्यापारम् । अब संयमिनीपर्यन्तमभिधानात् सप्तद्वीपसागरगमनमर्थसिद्धम् । एवमुत्तरसर्गयोरपि बोध्यम् । अत्र सार्धपञ्चाशत् श्लोकाः ॥१०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥४॥
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः। मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमार भध्वम् ॥५०॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशःसर्गः ॥४१॥ __ अथ प्रस्थाप्य सुग्रीवस्तान हरीन दक्षिणां दिशम् । अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम् ॥ १॥ तारायाः पितरं राजा श्वशुरं भीमविक्रमम् । अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ २॥ मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् । वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ॥३॥ बुद्धिविक्रमसंपन्नं वैनतेयसमद्युतिम् । मरीचिपुत्रान मारीचानचिालान्महाबलान् ॥४॥ऋषिपुत्रांश्च तान सर्वान् प्रतीचीमादिशदिशम् । द्राभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः । सुषेणप्रमुखा यूयं वैदेही परिमार्गत ॥५॥ सुराष्ट्रान सहबाह्रीकान् शूरान् भीमांस्तथैव च । स्फीतान जनपदान रम्यान विपुलानि पुराणि च ॥६॥ पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् । तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ॥ ७॥
अथ पश्चिमदिशि वानरयोजनं द्विचत्वारिंशे-अथेत्यादि ।॥॥ ताराया इति । प्राञ्जलित्वादिकथनार्थमत्रवीदिति अतोन पौनरुक्त्यम् ॥२॥ मरीचि पुत्रमिति । मारीचपदमन्वर्थसंज्ञेति द्योतयितुं मरीचिपुत्रमित्युक्तिः । मरीचिपुत्रान् मारीचानित्यत्रापि तथा । मारीचमिति ज्येष्ठ उक्तः । मारीचा इति तदनुजा उच्यन्ते । अर्चिालान् आर्चिष्मतः॥ ३-६ ॥ पुन्नागगहनं पुन्नागवनम् । कुक्षिः मध्यदेशविशेषः । उद्दालकाः वृक्षविशेषाः । केतक न प्रियतर इति सम्बधः ॥ ४९ ॥ ५० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायामेकचत्वारिंशः सर्गः ॥४१ NI अथेति । प्रस्थाप्य प्रयाणोपदेशं कृत्वा । अयं पूर्वोक्तसुषेणादन्यः सोमपुत्रः सुषेण इति वेदितव्यम् ॥ १॥ ताराया इति । अप्रवीदिति पुनर्वचनं प्रालित्वामि। गमनादिविशेषकथनार्थम् ॥ २ ॥ महर्षिपुत्रं मारीचं महमरीचेः पुत्रं मारीचम् ॥३-६॥ पुत्रागगहनं कुक्षिमित्यादिना केतुमालपदेशानुपदिशति । कुनिर्देश
॥१२१॥
For Private And Personal Use Only
Page #613
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पण्डान् केतकवनानि । प्रत्यक स्रोतो गच्छन्तीति प्रत्यक्त्रोतोगमाः। शिवाः पावनाः । कान्ताराः दुर्गममार्गाः । तान् मार्गध्यमिति पूर्वेण संबन्ध
७-८॥ ततः स्थलीमित्यादि श्शेकद्वयमेकान्वयम् । स्थल्यादिकं मागित्वा ततः तस्माद्देशात् पश्चिमं समुद्रमागम्य तिमिनकायुतजलमक्षोभ्यं तं द्रष्टु महथ ।। ९॥ १० ॥ रामानु०-तिमिनकायुत जलमनोभ्यमय वानरा इति पाठः ॥ १० ॥ तत इति । कपयो भवदीयाः ॥ ११ ॥ तत्रेति । वेलातटनिविष्टेषु ।
प्रत्यक्स्रोतोगमाश्चैव नद्यःशीतजलाः शिवाः। तापसानामरण्यानि कान्तारा गिरयश्च ये ॥८॥ ततः स्थली मरु प्रायामत्युच्चशिरसः शिलाः। गिरिजालावृतां दुर्गा मार्गित्वा पश्चिमां दिशम् ॥ ९॥ ततः पश्चिममासाद्य समुद्र द्रष्टुमर्हथ । तिमिनक्रायुतजलमक्षोभ्यमथ वानराः॥१०॥ ततः केतकषण्डेषु तमालगहनेषु च । कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥ ११॥ तत्र सीतां च मार्गध्वं निलयं रावणस्य च । वेलातटनिविष्टेषु पर्वतेषु वनेषु च ॥ १२॥ मुरचीपत्तनं चैव रम्यं चैव जटीपुरम् । अवन्तीमङ्गलोपांच तथा चालक्षितं वनम् । राष्ट्राणि च विशालानि पत्तनानि ततस्ततः॥१३॥ सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः। महान हेमगिरि म शतशृङ्गो महाद्रुमः॥१४॥ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः । तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ १५॥ तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये। दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः । विचरन्ति विशालेऽस्मिन् तोयपूर्णे समन्ततः॥१६॥ वेलायाम् अम्बुविकृतौ तटे च स्थितेषु । “अध्यम्वुविकृतौ वेला कालमर्यादयोरपि" इत्यमरः ॥ १२॥ रचीति । पूर्वस्यां दिश्यवन्त्यन्या । इयं| चान्या । यत्र प्रविष्टा वननैरन्तर्येण न लक्ष्यन्ते तदलक्षितं नाम । मार्गध्वमित्यनुपङ्गः॥ १३॥ सिन्धुनदविशेषः । तत्र पश्चिमदिशि । पक्षर्गच्छन्तीति पक्षगमाः, सपक्षा इति विशेषणम् । नीडानि वृक्षाग्रस्थस्वावासस्थानानि । अत एव महाद्रम इति पूर्वमुक्तम् ॥ १४ ॥१५॥तानीत्याद्यर्धत्रयम् । विशेषः । कान्तारा गिरयश्च एतानपि मार्गध्वमिति पूर्वेण सम्बन्धः ।। ७-१० ॥ कप रो भवदीयाः ॥११॥ तत्रेति । पत्तनानि ततस्तत इत्येतत्पर्यन्तं मार्गध्वमित्यनु । ज्यते ॥ १२ ॥ अवन्तीमङ्गलोपा चेति द्वे नगयों ॥ १३ ॥ १४ ॥ पक्षगमाः पक्षाभ्यां गच्छन्तीति पक्षगमाः, सपक्षा इत्यर्थः । सिंहाः तिमिमत्स्यगजानीडान्या रोपयन्ति स्वावासस्थानानि प्रापयन्ति ॥ १५ ॥ नानीति । समन्ततः नोयपूर्णे अस्मिन्स्थले ये गजास्सन्ति गिरिशृङ्गगताश्च येते गजास्तानि नीडानि विचरान्ति
For Private And Personal Use Only
Page #614
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kasagarsun Gyarmandir
चा.रा.भू.
का
टी.कि.को स०१२
॥१२२॥
समन्ततस्तोयपूर्णेऽस्मिन् स्थले ये गजाः सन्ति गिरिशृङ्गगताश्च ये ते गजास्तानि नीडानि विचरन्ति, सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थः । बाधक स्थानगमने हेतुमाइ दृप्ता इति ॥ १६॥ तस्येति । कपिभिः, भवद्भिरिति शेषः ॥ १७॥ तत्र समुद्रे गतां पारियात्रस्य कोटि शृङ्गम् ॥ १८॥
तस्य शृङ्गं दिवस्पर्श काञ्चनं चित्रपादपम् । सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ १७ ॥ कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम् । दुर्दशी पारियात्रस्य गतां द्रक्ष्यथ वानराः ॥ १८ ॥ कोट्यस्तत्र चतु विशद्गन्धर्वाणां तरस्विनाम् । वसन्त्यनिनिकाशानां घोराणां कामरूपिणाम् ॥ १९ ॥ पावकार्चिःप्रतीकाशाः समवेताःसहस्रशः। नात्यासादयितव्यास्ते वानरैीमविक्रमैः॥२०॥ नादेयं च फलं तस्माद्देशात् किंचित् प्लवङ्गमैः। दुरासदा हिते वीराः सत्त्ववन्तो महाबलाः॥२१॥ फलमूलानिते तत्र रक्षन्ते भीमविक्रमाः । तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी। न हि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम् ॥ २२ ॥ तत्र वैडूर्यवर्णाभो वजसंस्थान संस्थितः। नानाद्रुमलताकीर्णो वजो नाम महागिरिः ॥ २३ ॥ श्रीमान् समुदितस्तत्र योजनानां शतं समम् ।
गुहास्तत्र विचेतव्याःप्रयत्नेन प्लवङ्गमाः ॥२४॥ रामानु०-कोटि तत्र समुद्रस्पति पाठः ॥१८॥१९॥ पावकार्चिःप्रतीकाशा इत्यादि । नात्यासादयितव्याः नातिसमीपं प्राप्तव्याः । नादेयं न स्वीकार्यम् । तर्हि ते गन्धर्वा अस्मान् हनिष्यन्तीत्यत्राह-तत्रेति । यत्नः फलचापलानिवृत्तौ यत्रः कर्तव्यः। विशालत्वादन्वेषणे यत्रो वा । न किंचिद्भयम् । कपिसंचा रस्य वनमात्रधर्मत्वादिति भावः । अनुवर्तताम् अनुवर्तमानानाम् ॥२०-२२ ॥ रामानु-नादेयमिति । न आदेयमिति च्छेदः । तेषां दुरासदत्वे तत्र कथं मार्गणं घटत इत्याशझ्याह तत्रति । हि यस्मात् कारणात् कपित्वमनुवर्ततां प्राकृतकपित्वमनुवर्तमानानां भवतां तेभ्यो भयं न । तस्मात्तत्र यत्नः कर्तव्यः, जानकी मागिंतव्या चेति सम्बन्धः ॥२१॥२२॥ तत्र वैडूयेत्यादिसायश्लोक एकान्वयः । श्रीमानिति । योजनानां शतं समं यथा भवति तथा समुदितः समुन्नतः ॥ २३ ॥२४॥ सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थः । बाधकबाहुल्येपि सचारात पर्वतस्यातिरमणीयत्वमवगम्यते, जातिप्रयुक्तवैरीस्सिहाध्यमाना अपि गजास्तगिरि न जह तीति भावः ॥ १६-१८॥ कोटिमिति । तत्र समुद्र पारियात्रस्य कोटिं द्रश्यति सम्बन्धः ॥ १९ ॥ २० ॥ नादेयम् आदातुमर्ह न भवति ॥२१॥ तेभ्यो गन्ध बेभ्यो भयं नास्ति ते रामकार्यसहायत्वादिति भावः ॥ २२ ॥ तत्र वैडूर्येत्यादि सार्धश्लोकमेकं वाक्यम् । योजनाना शनं समं यथा तथा । समुदितः
१२२॥
For Private And Personal use only
Page #615
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| चतुर्भागे चतुर्थभागे । समुद्रस्य लवणसमुद्रस्य ॥ २५ ॥ तत्र चक्रवत्पर्वते । पुरुषोत्तमो विष्णुः । " श्रीपतिः पुरुषोत्तमः " इत्यमरः । चक्ररक्षकं हय ग्रीवाख्यं दानवं हत्वा चक्रम्, पञ्चजनाख्यं दानवं हत्वा तदस्थिभूतं पाञ्चजन्याख्यं शङ्खं च जग्राह । कृष्णः पञ्चजनं हत्वा पाञ्चजन्यं जग्राहेत्युच्यते । चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः । तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ २५ ॥ तत्र पञ्चजनं हत्वा हयग्रीवं
नवम् । आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ २६ ॥ तस्य सानुषु चित्रेषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २७ ॥ योजनानां ततः षष्टिर्वराहो नाम पर्वतः । सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥ २८ ॥ तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम् | यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ॥ २९ ॥ तत्र सानुषु चित्रेषु विशालासु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ३० ॥ तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः । पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ ३१ ॥ तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः । अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ ३२ ॥ यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः । अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ ३३ ॥ तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम् । षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ ३४ ॥ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः । जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥ ३५ ॥ तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः । आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ ३६ ॥ तद्विष्ण्यवतारेप्यस्तीति ज्ञेयम् ॥ २६-२८॥ तत्र वराहपर्वते ॥ २९ ॥ ३० ॥ तमतिक्रम्य तस्मात्परत इत्यर्थः । काञ्चनान्तरनिर्दरः सौवर्णमयान्तरप्रदेश वत्कन्दरः, अन्तर्बहिश्च सौवर्णकन्दरः इत्यर्थः॥३१॥ तं गजाश्रेति । तेन शब्देन स्वशब्देन दर्पिता गजादयस्तं पर्वतमभिगर्जन्ति ॥ ३२ ॥ यस्मिन्निति । सम्यगुत्पन्नः ॥ २३॥२४॥ चतुर्भागे समुद्रस्य लवणसमुद्रस्य ||२५|| कस्मिंश्चिदेवासुरयुद्धे विष्णोरवतारः पुरुषोत्तमः पञ्चजनं हयग्रीवाख्यं दानवंच हत्वा सुदर्शन पाञ्चजन्यो जग्राहेति पौराणिकी कथा ।। २६-२८ ।। तत्र वराहपर्वते ॥ २९ ॥ ३० ॥ तमिति । काञ्चनाः स्वर्णविकारा अन्नरनिदेरा मध्यपाषाणसन्धयो यस्य सः ॥ ३१ ॥ तेन शब्देन स्वकीयध्वन्युत्पन्नमतिध्वनिना दर्पिना गजादयस्तं पर्वनमभिगर्जन्ति ।। ३२-३६ ।।
For Private And Personal Use Only
Page #616
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प.रा.भ.
।। १२३ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरिहयः श्यामवर्णाश्वयुक्तः । राजाऽभिषिक्तः राजत्वेनाभिषिक्तः ।। ३३-३६. || वरमेवाह - तेनैवमिति । प्रभया रक्ता भविष्यन्तीत्यन्वयः तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः । मत्प्रसादाद भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥ ३७ ॥ त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः । ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥ ३८ ॥ विश्वेदेवाश्च मरुतो वसवश्च दिवौकसः । आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम् ॥ ३९ ॥ आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभि पूजितः । अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥ ४० ॥ योजनानां सहस्राणि दश तानि दिवाकरः । मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ ४१ ॥ शृङ्गे तस्य महद्दिव्यं भुवनं सूर्यसन्निभम् । प्रासादगण संबाधं विहितं विश्वकर्मणा ॥ ४२ ॥ शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः । निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ ४३ ॥ अन्तरा मेरुमस्तं च तालो दशशिरा महान् । जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ॥ ४४ ॥ तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४५ ॥ यत्र तिष्ठति धर्मज्ञ स्तपसा स्वेन भावितः । मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः ॥ ४६ ॥
॥ ३७ ॥ ३८ ॥ विश्वेदेवा इति । पश्चिमां सन्ध्याम् “अत्यन्तसंयोगे द्वितीया ” । मेरुसदृशत्वान्मेरुम् । मेरुमागम्य आदित्यमुपतिष्ठन्ति पूजयन्ति । तेन आदित्येन || ३७ || ३८ || विश्वदेवादयः पश्चिमां सन्ध्याम् अस्मदपेक्षया उत्तरपर्वतं मेरुमासाद्य वर्तमानमादित्यमुपतिष्ठन्ति पूजयन्ति । अस्तगिरिसमीपस्थ सावर्णिमेरोरभिधानात् तत्तः पूर्वस्था अनुक्तास्समुद्रद्वीपादयोपि मार्गितव्यत्वेनोक्ता इत्यवगन्तव्यम् ॥ ३९ ॥ ४० ॥ मेरुपर्वतास्ताचलमध्यदेशप्रमाणं सूर्यस्य गतेर्वेगं चाह-योजनानामिति । दिवाकरस्तमस्ताख्यं शिलोच्चयमभिमुखीभूय मुहूर्तार्थेन मुहूर्ताद्धों घटिकाया अपि स्वल्पकाल इति मन्तव्यम्, योजनानां दशसहस्राणि गच्छतीति सम्बन्धः । मेरोरस्ताचलस्य चान्तरमयुनयोजन परमिति यावत् ॥ ४१-४३ ॥ अन्तरेति । अन्तरा मेरुमस्तं च सावर्णिमेरोरस्ता चलस्य च मध्ये ॥ ४४ ॥ ४५ ॥ यत्र मेरो ॥ ४६ ॥ ४७ ॥
Tel
For Private And Personal Use Only
टी.कि.कां. सं० ४२
।। १२३॥
Page #617
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
Fa
मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थसावर्णिमेरोरभिधानात्सर्वेपि समुद्रद्वीपादयोपि मागितव्यत्वेनोक्ताः ॥ ३९-१७॥ रामानु०-विश्वेदेवाण इति । पश्चिमा सन्ध्याम् अस्मटपेक्षया पश्चिमसन्ध्यायाम उत्तरपर्वतं मेरुमासाथ वर्तमानमादित्यमुपतिष्ठन्ति पूजयन्ति । मन्त्रकरणाभावात्परस्मैपदम् । अस्तगिरिसमीपस्थ | सावर्णिमेगेरभिधानात्ततः पूर्वस्था अनुक्ताः समुद्रबीपादयोपि मागितव्यत्वेनोक्ता इत्यवगन्तव्यम् । योजनानां सहस्राणि दश तानि दिवाकरः इति पाठः ॥ ३९-४७ ॥ एतावदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत् उदयास्ताद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ १८-५० ॥ सदैवेति । दिष्ट
प्रष्टव्यो मेरुसावर्णिमहर्षिः मूर्यसन्निभः। प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिली प्रति ॥४७॥ एतावज्जीवलोकस्य भास्करो रजनीक्षये। कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥४८॥ एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः। अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४९ ॥ अधिगम्य तु वैदेहीं निलयं रावणस्य च । अस्तपर्वतमासाद्य पूणे मासे निवर्तत । ऊ मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ॥५०॥ सहैव शूरो युष्माभिः श्वशुरो मे गमि ष्यति । श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ॥५१॥ गुरुरेष महाबाहुः श्वशुरो मे महाबलः । भवन्तश्चापि विक्रान्ताःप्रमाणं सर्वकर्मसु ॥५२॥ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिम दिशम् । [भवन्तः परिपश्यन्तुयथा दृश्येत जानकी । ] दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः । कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥५३॥
अतोऽन्यदपि यत्कार्य कार्यस्यास्य हितं भवेत् । संप्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ ५४॥ कारिभिः आदिष्टकारिभिः॥ ५१ ॥ रामानु० शुरी मे गमिष्यतीति पाठः ॥ ५१ ॥५२॥ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिम दिशमिति पाठः।। प्रमाणं व्यवस्थापकम् । पश्यध्वं पश्यत । आत्मनेपदमार्पम् ॥५३॥ अतोऽन्यदिति । अस्य कार्यस्य सीतान्वेषणरूपस्य अन्यदपि यद्धितं भवेत् । पतापदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत्सर्वमुदयास्तमयाद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ १८-५१॥ भवन्तश्चेति । एवं सुषेणं प्रमाणं व्यवस्थापकम् ॥ ५२ ॥ ५॥ अन इत्यादि । अस्य रामस्य यत्कार्य प्रियमनुकूलं भवेनद्भवद्भिस्सम्मधार्य कर्तव्यमित्यर्थः ॥ ५४॥
For Private And Personal Use Only
Page #618
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.को.
-
-
देशकालार्थसंहितं तसंप्रदाय भवाद्भिः कार्यमित्यन्धयः॥५४॥रामानु-अतोऽन्यदापि यत्कार्य कार्यस्यास्य हितं भवेन । सम्पधार्य भवद्भिश्च देशकालाथसंहितम् ॥ पाठः ॥ ५५ ॥ ॥५५ ।। अत्र अष्टपञ्चाशत् श्लोकाः ॥ इति श्रीगोविन्दराज श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥४२॥ ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीववाक्यं निपुणं निशम्य। आमन्थ्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभि गुप्ताम् ॥ ५५ ॥ इत्यारे श्रीमद्रामायणे वाल्मीकीये आदि• श्रीमत्किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः ॥४२॥
ततः संदिश्य सुग्रीवः श्वशुरं पश्चिम दिशम् । वीरं शतवलिं नाम वानरं वानरर्षभः॥ १॥ उवाच राजा धर्मज्ञः सर्ववानरसत्तमम् । वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २ ॥ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । वैवस्वतसुतैः सार्ध प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ३॥ दिशं युदीची विक्रान्तां हिमशैलावतंसकाम् । सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४॥ अस्मिन् कायें विनिर्वृत्ते कृते दाशरथेः प्रिये । ऋणान्मुक्ता भविष्यामः कृतार्थार्थ विदां वराः॥५॥ कृतं हि प्रियमस्माकं राघवेण महात्मना । तस्य चेत् प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥६॥ अर्थिनः कार्यनिवृत्तिमकर्तुरपि यश्चरेत् । तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥७॥ एतां बुद्धिमवस्थाय दृश्यते जानकी यथा। तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ८॥ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । अस्मासु चागतप्रीती रामः परपुरंजयः ॥ ९॥ अथोत्तरदिशि शतवलिप्रेषणं त्रिचत्वारिंशे-ततः संदिश्येत्यादि ॥ १॥२॥३॥ रामानु० -प्रतिषस्व स्वमन्त्रि भिरिति सम्यक ॥ ३ ॥ हिमशैलावतंसका हिम शेलालङ्काराम् ॥ ४ ॥ अस्मिन्निति । कृतार्थाश्चार्थविदश्च कृतार्थार्थविदः तेषां वराः ॥५-९॥
५५॥ इति श्रीमहेश्वरतीयविरचिताय श्रीरामायणतत्त्वदीपिकारख्यायो किष्किन्धाकाण्डव्याख्यायां द्विचत्वारि शस्सर्गः ॥ ४२ ॥ १-३ ॥ दिशमिति विक्रान्तामाधिकाम् ॥ ४॥ सीतान्वेषणस्य फलमाह-अस्मिन्निति । अस्मिन्कार्ये सीतान्वेषणकायें । कृताधिविदां वराः इत्यत्र सवर्णदीर्घ आर्षः ॥५॥६॥ प्रत्युपकारस्थावश्यकर्तव्यत्वं के मुत्यन्यायन द्रढयति अर्थिन इति । यः पुरुषः अकर्तः पूर्वमुपकारमर्वतोपि आर्थन: कार्यापेक्षिण: पुरुषस्य कार्यनिति
-
-
-
| ॥१२४॥
For Private And Personal Use Only
Page #619
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इमानि वक्ष्यमाणानि । नद्यः नदीः । तत्रेति । भरतान् इन्द्रप्रस्थादिप्रदेशान् । कुरून् दाक्षिणकुरून् हिमवदन्तान् पुनः पुनरवीक्ष्य परिमार्गन्विति। पूर्वेण संबन्धः॥ १०-१३॥ लोधेति । पद्मकाश्चन्दनविशेषाः, साहचर्यात् ॥ १४ ॥ रामानु०-लोध्रपनकषण्डेष्वित्यत्र पद्मकशब्दश्चन्दनव्यतिरिक्तवृक्षविशेषवाची, इमानि वनदुर्गाणि नद्यः शैलान्तराणि च । भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा॥१०॥ तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च । प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥११॥ काम्बोजान यवनांश्चैव शकानारट्टकानपि । बाहीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥१२॥ चीनान परमचीनांश्च नीहारांश्च पुनः पुनः। अन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव च ॥ १३ ॥ लोध्रपाकषण्डेषु देवदारुवनेषु च ।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥१४॥ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । कालं नाम महासानु पर्वतं तु गमिष्यथ ॥ १५॥ महत्सु तस्य शैलस्य निदरेषु गुहासु च । विचिनुध्वं महाभागां रामपत्नी ततस्ततः॥ १६॥ तमतिक्रम्य शैलेन्द्रं हेमगर्भ महागिरिम् । ततः सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥ १७॥ ततो देवसखो नाम पर्वतः पतगालयः । नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥१८॥ तस्य काननषण्डेषु निर्झरेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥१९॥
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥२०॥ अकाले वनद्रव्यभूतलोध्रादिसहपाठात् ॥ १४ ॥ ॥ १५॥१६॥ तं कालं नाम महागिरिमतिकम्य । ततः तस्मात् । सुदर्शनं पर्वतं गन्तुमर्हथ ॥१७॥ तत इति Vापतगालयः पक्षिणामावासभूतः । पक्षिणां वैविध्यमाह-नानापक्षिसमाकीर्ण इति ॥ १८ ॥रामानु-ततो देवसरखो नाम पर्वतः पर्वताल या इति पाठः । पर्वतालयाः । इति वानराणां संबोधनम् ॥ १८ ॥ १९॥ तमिति । तमतिकम्य तस्माद्देवसखाख्यपर्वतात्परम् । अपर्वतनदीवृक्षं शुन्यारण्यस्थलम् । वर्तत इति शेपः ॥२०॥ चरेत कुर्यात तस्य जन्म सफलं स्यात, पूर्वकारिणः किंपुनः ॥७-९॥ इमानाति । नद्यः नदीः ॥१०॥भरतान् इन्द्रप्रस्थहस्तिनापुरप्रदेशान् । कुरून् कुरुक्षेत्रप्रदेशान । म्लेच्छादीन हिमवदन्तान देशान पुनः पुनरन्वीक्ष्य परिमार्गन्विति पूर्वेण सम्बन्धः ॥ ११-१७ ॥ तत इति । पर्वतालया इति कपिसम्बोधनम् ॥ १८ ॥ १९ ॥ सतमतिक्रम्य देवसखाख्यपर्वतात्परम् । आकाशं शून्यावरणस्थलम, वर्तत इति शेषः ॥ २०-२२ ॥
For Private And Personal Use Only
Page #620
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
टी.किका
॥१२५॥
पतं विति । कैलासमिति । यद्यपि कैलासो हिमवदेकदेश इति पुराणान्तरोक्तं तथापि तदविरुद्धं ज्ञेयम्, मध्ये शून्यप्रदेशेपि तावत्पर्यन्तं हिमवानिति ॥२१॥ तत्रेत्यादि । तत्र कैलासे। नलिनी मानसाख्यसरसी ॥२२॥२३॥ तत्रेति । तत्र कैलासे ॥२४॥ तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ २५ ॥ विलं
तं तु शीघ्रमतिक्रम्य कान्तारंरोमहर्षणम् । कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥२१॥ तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। कुबेरभवनं दिव्यं निर्पितं विश्वकर्मणा ॥ २२ ॥ विशाला नलिनी यत्र प्रभूतकमलोत्पला । हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥२३॥ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः । धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ २४ ॥ तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २५॥ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥२६॥ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः। देवैरप्यर्चिताः सम्यग देवरूपा महर्षयः ॥ २७॥ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २८ ॥ क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः । अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २९॥ न गतिस्तत्र भूतानां देवदानवरक्षसाम् । स च
सर्वेविचेतव्यः ससानुप्रस्थभृधरः ॥ ३० ॥ स्कन्दशक्तिकृतम् ॥२६-२८॥ क्रौञ्चस्येत्यादि । शिखरं च प्रधानभूतं शिखरं च । अवृक्षं अवृक्षाख्यं प्रत्यन्तपर्वतम् । विहगालयं मानसं मान । साख्यं गिरिं च निरीक्ष्य ते विचेतव्या इति पूर्वेण संबन्धः ॥२९॥ न गतिरिति । तत्र मानसाख्ये पर्वते । ससानुप्रस्थभूधरः, सानवः उपत्यकाः, प्रस्थाः नलिनी मानसाख्यप्तरसी ॥ २३ ॥ २१॥ तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ २१ ॥ क्रौश्चमिति । बिलं स्कन्दशक्तिकृतं रन्धम् ॥ २६-२८ ॥ क्रोश्वस्य शिखरं प्रधानभूतं शिखरं च अवृक्षम् अवृक्षाख्यप्रत्यन्तपर्वतं कामशैलं च मानसं मानसाख्यगिरि ततो निरीक्ष्य विचेतव्या इति पूर्वेण सम्बन्धः ॥ २९॥ तब मानसारये पर्वते । सः मानसपर्वतः । सानुः पर्वतपार्चसमतलः । प्रस्थस्तु विषमतलः ॥ ३० ॥
॥१२५॥
For Private And Personal Use Only
Page #621
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
मध्यतटाः । भूधराः अधित्यकाः ॥ ३० ॥ क्रौञ्चं गिरिमतिक्रम्य कौञ्चगिरेः परतः । मैनाको नाम पर्वतः, वर्तत इति शेषः ॥ ३१ ॥ अश्वमुखीनां किंपुरुषस्त्रीणाम् ॥ ३२ ॥ तं देशमिति । आश्रमं सिद्धसेवितम्, अस्तीति शेषः ॥ ३३ ॥ तपःसिद्धाः अणिमाद्यटैश्वर्यप्तिद्धियुक्ताः ॥३४॥
क्रौञ्च गिरिमतिक्रम्य मैनाको नाम पर्वतः । मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥३१॥ मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः । स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु॥३२ ॥ तं देशंसमतिक्रम्य आश्रमं सिद्धसेवितम् । सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥३३॥ वन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः । प्रष्टव्या चापि सीतायाः प्रवृत्तिविनयान्वितैः ॥ ३४॥ हेमपुष्करसंछन्नं तस्मिन् वैखानसं सरः । तरुणादित्यसंकाशैईसैविचरितं शुभैः ॥३५॥ औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः । गजः पर्येति तं देशं सदा सह करेणुभिः॥३६॥ तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥३७॥ गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते । विश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैः स्वयंप्रभैः ॥ ३८॥ रामानु०-प्रपल्या चापि सीतायाः प्रवृत्तिविनयान्वितरिति पाठः ॥ ३४ ॥ ॥ ३५॥ औपवाद्यः राजाह वाहनम् । "राजवाहस्सोपवायः" इत्यमरः ॥३६॥ अथ महाश Mमेरुपर्यन्तेलावृतप्रदेशानुपदिशति-तत्सर इति । उत्तरत्र “हिमवन्तं च मेरंच समुद्रं च तथोत्तरम्" इति वक्ष्यमाणवादत्र मेरुकीर्तनप्रसक्तिरेव नास्तीति न भ्रमितव्यम् । व्योम, वर्तत इति शेषः । व्योम्रो नष्टचन्द्रदिवाकरादित्वं नियतमार्गवतिनां चन्द्रसूर्यादीनां मेरुनिकटे किरणसञ्चाराभावात् । तदुक्तं विष्णुपुराणे-" यावत्पुरस्तात्तपति तावत्पृष्टे च पार्श्वयोः। ऋते हेमगिरेमरोरुपरि ब्रह्मणः सभाम् ॥” इति ॥ ३७ ॥ गभस्तिभिरिति । स देशः क्रौञ्चं गिरिमतिक्रम्य क्रौधगिरेः परं मैनाको नाम पर्वतो वर्तत इति शेषः ॥ ३१ ॥ स्त्रीणामञ्चमुखीनां किम्पुरुषयोषिताम् ॥ ३२॥ आश्रमं सिद्धसेवितम्, अस्तीति
शेषः ॥ ३३ ॥ तपस्सिद्धाः तपसा सिद्धाः अणिमाद्यष्टैश्वर्यसिद्धियुक्ताः ॥ ३४ ॥ ३५ ॥ ओपवाह्यः राजवाहनम् । पर्योत अटति ॥ ३६ ॥ व्योम, वर्तत इति शेषः । दव्योम्नो नष्टचन्द्रदिवाकरत्वं नियतमार्गवर्तिनां चन्द्रादीनां तत्र सधाराभावात ॥ ३७॥ ३८॥
For Private And Personal Use Only
Page #622
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
।। १२६ ।।
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अर्कस्य गभस्तिभिरिव स्थितैः स्वयंप्रभैः स्वतः सिद्धज्ञानैः तपःसिद्धैः प्रकाशते ॥ ३८॥ तं त्विति । निम्नगा वर्तत इति शेषः ॥ ३९ ॥ उभयोरिति । तस्याः शैलोदायाः उभयोस्तीरयोः कीचका नाम वेणवः सन्ति । ते उभयतीरजाः कीचकाः अन्योन्यसंग्रथिततया गमनसाधनभूताः सन्तः सिद्धान् परं तीरं नयन्ति प्रत्यानयन्ति च ॥ ४० ॥ रामानु० - उभयोस्तीरयोस्तस्याः कीचका नाम वेगवः । ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ इति पाठः ॥ ४० ॥ उत्तराः तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ ३९ ॥ उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः । ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ ४० ॥ उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४१ ॥ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । नीलवैडूर्यपत्त्राभिर्नद्यस्तत्र सहस्रशः ॥ ४२ ॥ रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४३ ॥ महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४४ ॥ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४५ ॥ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४६ ॥
कुरवः उत्तरकुरुसंज्ञकाः देशाः वर्तन्त इति शेषः । कृतपुण्यानां प्रतिश्रयाः आश्रयभूताः आवासभूताः ॥ ४१ ॥ ततः कृतपुण्यप्रतिश्रयत्वाद्धेतोः । कृतपुण्यभोग्यभूमित्वात् उक्तविशेषा नद्यः सन्तीति भावः । पद्मिनीभिः पद्मलताभिः कृतोदकाः पर्याप्तोदकाः । “युगपर्याप्तयोः कृतम्” इत्यमरः ॥४२॥ | रक्तेत्यविभक्तिकनिर्देशः । रक्तैरुत्पलवनैर्हिरण्मयैरुत्पलवनैः, तरुणादित्यसदृशैरुत्पलवनैश्वेत्यर्थः। तत्रात्र तेष्वेतेषु कुरुष्वित्यन्वयः॥४३॥ महाईमणयो नील | रत्नानि । तत्तुल्यपत्रैः ॥४४॥ निस्तुलाभिः वर्तुलाभिः । "वर्तुलं निस्तुलं वृत्तम्" इत्यमरः । महाधनैः बहुमूल्यैः । उद्भूतपुलिनाः उन्नतपुलिनाः। निम्नगाः | तमित्यादिश्लोकद्वयमेकं वाक्यम् । उभयोस्तीरयोर्जताः कीचकाः अन्योन्यसंग्रथिततया गमन साधन भूतास्सन्तः सिद्धान् परं तीरं नयति प्रत्यानयन्ति चेति सम्बन्धः ॥ | टी- देश सिद्धाश्रमसरः प्रान्तदेशम् । तस्याः शैलोदाया उपयोस्तीरयोः कोचका नाम वैणवः सन्तीति शेषः । “वेणवः काँचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः " इत्यमरः ॥ ३९ ॥ ४० उत्तरकुरुसंज्ञकाः तत्र वर्तन्त इति शेषः । कृतपुण्यप्रतिश्रयाः, पुण्यानां प्रतिश्रया आश्रयभूताः ज्योतिष्टोमादयः ते कृता यैस्ते कृतपुण्यप्रतिश्रयाः । यद्वा कृतपुण्यानां सुकृतिनां प्रतिश्रया इति वा । ततः कृतपुण्यप्रतिश्रयत्वात् । काञ्चनपद्माभाः पद्मिनीभिः कृतोदकाश्च दिव्यसरसीभिः कृतजलक्रीडादिकाः । नीलवैदूर्येत्यादिना उत्तरकुरुदेशो वर्ण्यते- नीलवैडूर्याणि पत्राणि च तैराडचाः नीलवेंर्यपत्राचाः ॥ ४१-४४ ॥ निस्तुलाभिः वर्तुलाभिः “ निस्तुलं वर्तुलं वृत्तम् " इत्यमरः ॥ ४५ ॥ नगोत्तमैः पर्वत
For Private And Personal Use Only
टी.कि.का. स० ४३
।। १२६॥
Page #623
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भान्तीति शेषः ॥४५॥ सर्वेति । नगोत्तमैः पर्वतश्रेष्ठैः। अवगाढाः प्रविष्टा इति निम्नगाविशेषणम् ॥४६॥ पत्ररथाकुलाः । पक्षिभिराकुलाः सर्वकामान् सर्वाभीष्टान् ॥४७॥४८॥ रामानु-नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः इति पाठः । नगोत्तमाः वृक्षश्रेष्ठाः ॥ ४८ ॥ मुक्तेति । सर्वर्तुसुखसेव्यानि हेमन्तातुष्वपि नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। दिव्यगन्धरसस्पर्शाः सर्वकामान स्रवन्ति च ॥४७॥ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥४८॥ मुक्तावैडूर्यचित्राणि भूषणानि तथैव च । स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च । सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥४९॥ महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः । शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥५०॥ मनाकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः । पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥५॥ स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः। गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा । रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ १२ ॥ सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥५३ ॥ गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । श्रूयते सततं तत्र सर्वभूतमनोहरः॥५४॥ तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः। अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥५५॥ समतिक्रम्य तं देशमुत्तरः पयसानिधिः ॥ ५६॥ तत्र सोमगिरिनाम मध्ये हेममयो महान् । इन्द्रलोक गता ये च ब्रह्मलोकगताश्च ये। देवास्तं समवेक्षन्ते गिरिराज दिवं गताः॥५७॥ स तु देशो विमूर्योऽपि तस्य भासा
प्रकाशते । सूर्यलक्षम्याऽभिविज्ञेयस्तपतेव विवस्वता ॥ ५८॥ सुखेन सेवितुं योग्यानि ॥ ४९-५२॥ सर्व इति । सहयोषितः योपित्सहिताः ॥५३॥ रामानु०-सहयोपित इत्येतदेकं पदम् ॥ ५३॥ गीतेति । सोत्कृष्टहसित स्वनः उत्कृष्टहासशब्दसहितः ॥५४॥ तत्रेति । असत्प्रियः अविद्यमानाङ्गनः । गुणाः सुखादयः ॥ ५५ ॥ समतिकम्येति । पयसानिधिः लवण समुद्रः, अस्तीति शेषः ॥५६॥ तत्र लवणसमुद्रे । मध्ये मध्यदेशे। ये दिवं गता इत्यनुपज्यते ॥१७॥ स देशः विसूोपि रात्रौ विगतसॉपि श्रेष्ठः ॥४६ ॥ पत्ररथाः पक्षिणः ॥ ४७-४९ ॥ नगोत्तमाः वृक्षश्रेष्ठाः ॥ ५०-५५॥ उत्तरः पयसानिधिः उत्तरलवणसमुद्रः, अस्तीति शेषः ।। ५६॥ तत्र लवणसमुद्रे मध्ये मध्यप्रदेशे ॥५७ ॥ स देशो विसोपि रात्रौ विगतसूर्योपि विगतसूर्यकिरणोपीति वा । तस्य सामगिरेः भासा प्रकशते । कथमिव ! सूर्यलक्ष्म्याभिविज्ञेयः
।
For Private And Personal Use Only
Page #624
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मा.रा.भू. तस्य सोमगिरे सा प्रकाशते । कथमिव ? सूर्यलक्ष्म्या अभिविज्ञेयः ज्ञातव्यपदार्थको देशः तपता विवस्वतेव ॥५८ ॥ विश्वात्मा विश्वशरीरकटी .कि.का. ३१२७॥ भगवान् पाइगुण्यपरिपूर्णों वासुदेवः । “एवमेव महान् शब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः॥" इत्युक्तेः । नचेदमपि शम्भु
स०४३ विशेषणम् , एकादशात्मकत्वविरोधात् । नहि विश्वात्मकत्वमेकादशात्मकत्वं चैकत्र संभवति । एकादशात्मकः एकादशमूर्तिः । शम्भुः रुद्रः। देवेशो । ब्रह्मा । ब्रह्मर्षिपरिवारितः तत्र वसति । इयं च क्रिया सर्वत्रापि संबध्यते । यद्यत्र कश्चित् प्रकरणाभावात् विष्णुरत्र नोच्यत इति कथयेत् तर्हि रुद्रोपि नोच्येत । कथमिति चेत् ? शं भावयतीति शम्भुरिति व्युत्पत्त्या "शम्भू ब्रह्मत्रिलोचनौ " इति कोशकारवचनाच्च सर्वाण्यपि विशेषणानि ब्रह्मपराणि ।
भगवानपि विश्वात्मा शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥५९॥ न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः । अन्येषामपि भूतानां नातिकामति वै गतिः ॥६॥
स हि सोमगिरिनाम देवानामपि दुर्गमः । तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥६१ ॥ भवेयरिति ॥५९ ॥ रामानु०-विश्वात्मा विश्वशरीरकः । भगवान् भगवच्छब्देन पाइगुण्यपरिपूर्णों वासुदेवोऽभिधीयते । तत्र तस्यैव मुख्यत्वात् । तदुक्तं श्रीविष्णुपुराणे-" एवमेव महान् शब्दो मैत्रेप भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥” इति । एकादशात्मकः एकादशमूर्तिः शम्भुः । देवेशो ब्रह्मा । ब्रह्मर्षिपरिवारितः तत्र वसति । वसतिक्रिया पूर्वत्रापि संबध्यते । ब्रह्मर्षिपरिवारित इत्येतच्च भगवान् शम्भुरित्पत्रापि संवध्यते । अन्यथा तस्य सन्निहितब्रह्ममात्रसंबन्धे आद्ययोरेकैकविशेषणत्वं तृतीयस्य द्विविशेषणत्वमिति बैरूप्यं । स्यात् ॥ ५९॥ न कथञ्चनेति । कुरूणामुत्तरेण " पष्ठयपीष्यते " इत्यनेनैनपा योगे षष्ठी । अन्येषामपि शक्तिविशेषविशिष्टदैत्यादीनामपि । सूर्यप्रभया विज्ञेयो देशः तपता विवस्वतेवेति योजना ॥१८॥ भगवान नारायणः रूदनामेदम् । स हि भगवच्छब्देन झटिति प्रतीयते । अयमत्र पदान्वयः-विश्वात्मा | भगवान ब्रह्मर्षिपरिवारितस्तत्र वसति । एकादशात्मकः शम्भुः ब्रह्मर्षिपरिवारितस्तत्र वसति । देवेशो ब्रह्मा ब्रह्मर्षिपरिवारितस्तत्र वसतीति योजना ॥ टी०-भग बानित्यादि । भावान् षड्गुणैश्वर्यसम्पन्नः ममा वेदात्मकः शम्भुः शिवः तत्र वसतीत्याशयः॥१९॥ न कथचनेति। वः युष्माभिः । अन्येषामपि शक्तिविशेषविशिष्टदेत्यादीनामपि ॥६०॥६॥ I स-भगवान् स्वोचितश्वर्यादिगुणः । विश्वामा समस्तमनोनियामकः । एकादशात्मकः तणस्वामी । शम्भुस्ता वसति । अनेनात्र भगवच्छब्दस्य श्रवणात्तस्य नारायणे रुवस्वास एवान तेन पाहा इति निर ॥१२॥ स्तम् । “ एनस्यां साधि सम्पापा भगवान् भूतभावनः । परीतो भूतपापतिः" इत्यादी भागवतादी मवेपि भगवच्छब्दप्रयोगात् । " अन्यतमो मुकुन्दाको नाम लोके भगवरपदार्थः " इति तु निरवधिक श्वर्यादिमबोधकमागवच्छन्दविवक्षया प्रवृत्तमिति न तद्विरोधः । ब्रह्मा च वसति ॥ १९ ॥
For Private And Personal Use Only
Page #625
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
wwww.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
वायुष्माभिः, न गन्तव्यम् ॥ ६० ॥६॥ एतावत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात् परम् । समुद्रद्वीपादिकम् अभास्करममर्यादं च प्रदेशं न जानीमः । ततः परस्य देशस्य सर्वगन्तुमशक्यत्वेन मयापि अनवगतत्वादिति भावः ॥ ६२ ॥ सर्वमिति । यदन्यदपि नोक्तं च तत्रापि क्रियता मतिः, गम्यत्वेनोक्तप्रदेशानां यत्पादिकमनुक्तं तत्रापि अन्वेषणे मतिः कर्तव्येत्यर्थः ॥ १३॥ ततः अन्वेषणानन्तरम् । विदेहजादर्शनजेन कर्मणा । एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम् ॥६२ ॥ सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ६३॥ ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् । कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥६४॥ ततः कृतार्थाः सहिताः सबान्धवा मयाऽचिताः सर्वगुणमनोरमैः। चरिष्यथोवी प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥६५॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४३॥
"
"
दाशरथेमहत्प्रियं कृतं भविष्यति । मम चापि ततः दाशरथिप्रियात् महत्तरं प्रियं कृतं भविष्यतीति योजना ॥ ६४ ॥ भूतधराः प्राणिभृतः, प्राणिभि| रुपजीव्या इति यावत् ॥६५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने विचत्वारिंशः सर्गः ॥४३॥ एतानत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात्परं समुद्रीपादिकम् अस्ति । अभास्कर खाररहितम अमर्यादम् । अज्ञातमर्यादाप्रदेश न वजानीमः, ततः परस्य देशस्य सर्वैर्गन्तुमशक्यत्वेन मयाप्यनवगतत्वादिति भावः ॥६२| सर्वमिति १पि नोक्तं च तत्रापि क्रियता मतिः, गम्यत्वेनोक्तप्रदे शानां यावत्पार्धादिकमनुक्तं तत्राप्यन्वेषणे मतिः कर्तब्येत्यर्थः॥६॥६॥ नत इति । भूतधराः प्राणमुद्धरामाणिभिरुपजीव्याः सन्तः उर्वी चरिष्यथेति सम्बन्धः भूतधरामिति पाठे उ/विशेषणम्॥६५॥इति श्रीमहेश्वरतीर्थविरचि० श्रीरामायणतत्वदीपिकाख्यायो किष्किन्धाकाण्डप्याख्यायां त्रिचत्वारिंशस्सर्गः ॥४३॥ स०-भूतधरा:-धरतीति पराः भूतस्य धराः नीतालाभेन यथार्थवचनवरा: न्यापनार्गस ३।। * भूतं नादी लाचारीपाये मयोपमान पोः " तिथि: ॥५॥
For Private And Personal Use Only
Page #626
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भू.
॥१८॥
अथ निश्चितकार्यसाधनसामर्थ्याय हनुमते अङ्गुलीयकदानं चतुश्चत्वारिंशे-विशेषेण वित्यादि । हुनुमति विषये । अर्थ वक्ष्यमाणार्थम् उक्तवान् । विशेषार्थकथने हेतुमाह-स हीति । अर्थसाधने विषये निश्चितार्थः ॥ १॥ रामानु-स विशेषेणेति पाठः । हनुमत्पर्यमुक्तवान् निक्षिप्तवान् । धातूनामनेकार्थत्वात् कर्माधि। करणवाचिपदसमभिव्याहृतो बचिनिक्षेपे वर्तते ॥ १ ॥ संग्रहेणोक्तमर्थ विस्तरेण दर्शयति-अत्रवीच्चेत्यादिना ॥ २ ॥ भूमौ सजातीयप्रतिपक्षबहुलायाम् । अन्त |
विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् । स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ १॥ अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम्॥२॥ न भूमौ नान्तरिक्षेवा नाम्बरे नामरालये। नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ॥३॥ सासुराः सहगन्धर्वाः सनागनरदेवताः। विदिताः सर्वलोकास्ते ससागरधराधराः॥ ४॥ गतिर्वेगश्च तेजश्च लाघवं च महाकपे । पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥५॥
तेजसा वापि ते भूतं समं भुवि न विद्यते । तद्यथा लभ्यते सीता तत् त्वमेवोपपादय ॥६॥ पारिक्षे निरालम्बे मेघादिसञ्चारमार्गे । अम्बरे वातचकाक्रान्तप्रदेशे । अमरालय प्रबलाधिष्ठिते स्वर्गे । अप्सु तिर्यसञ्चारानहाँसु वा गतिसङ्गं गतिविलम्ब न पश्यामि ॥ ३॥४॥ गतिः अप्रतिहतगतिः ॥५॥ तेजसेति । भूतं जन्नुः । तत् तस्मात्कारणात् । तत् सीतान्वेषणम् । उपपादय संपादय ॥ ६॥ स विशेषेणेति । अर्थ प्रयोजनमुक्तवानिक्षिप्तवानित्यर्थः । टीका-विशेषोपदेशस्तु-अयं रामः श्रीविष्णुरियेवरूपो हि । तथोक्त वृसिंहपुराणे "वायुपुत्रसमीप तु गावा तं वाक्यमब्रवीत् । शृणु मचने वीर हनुमन्मास्तात्मज । अयमिक्ष्वाकुदायादो राजा रामः प्रतापवान् । सहिमा सर्वलोके शो विष्णुर्मानुषरूपभूत् ||" इति । अत्र हेतुमाह-स हीति । यस्मात्कारणामुग्रीवः अर्थसाधने विषये तस्मिन् हरिश्रेष्ठ निश्चितार्थः । अयं माव:-सीताम्वेषणाय सर्वास्वपि दिक्षु वानरान्जियुज्य हनुमतस्सर्वोत्तमत्वात् अनेनैव कार्यसिद्धिर्भविष्यतीति निश्चित्य तत्प्रशंसापूर्वकं तं प्रत्यर्थमुक्तवानिति ॥ १ ॥२॥ न भूमा विति । अन्तरिक्षे पतत्रिमेघसचारप्रदेश, अम्बरे तदुपरि सिद्धविद्याधरादिसञ्चरणप्रदेशे । अमरालये स्वर्गे । एतदुपरितनलोकानामपुपलक्षणम् ॥३-५ ॥ तेज
स-गतिसङ्गं गमनव्यवधानकरम् । अन्तरिक्ष पक्षिमार्गः | अम्बरं व्योम | अमरालयः स्वर्गः । यद्वा अम्बरे अमालये इति सामानाधिकरण्येनामषः । अश्वा असु बालये सर्वप्रलये । हे अमर ! अवि नाशिन् ! गतिस ज्ञान प्रतिबन्धम् । " प्रलयकाले पि प्रतिमातपरायः "हायुतः । ना पुमान् अहं न पश्यामीति भावः ॥ ३ ॥ पितुः वापोः । गत्या गतिः सदशी । बेगेन वेगः । तेजसा तेजः । लाघवेन लाघवं चेत्यन्वयो द्रष्टव्यः ॥ ५॥
॥१२८३
For Private And Personal Use Only
Page #627
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नयपण्डितेत्यनन्तरमितिकरणं बोध्यम् । इत्यत्रवीदिति पूर्वेणान्वयः ॥ ७ ॥ ततः सुग्रीववचनात् हनूमति कार्यसमासङ्गं कार्यविषयासक्तिम् अवगम्य अस्मिन् सुग्रीवेण स्वकार्यभारो निक्षिप्त इति ज्ञात्वेत्यर्थः । स्वयमपि हनुमन्तं कार्यसाधकं विदित्वा चिन्तयामास ॥ ८ ॥ चिन्ताप्रकारमाह--सर्वथेत्या दिना श्लोकद्वयेन । अन्ते इतिकरणं बोध्यम् । कार्यसाधने विषये निश्चितार्थः निश्चित कार्यसाधकः । हनुमानपि निश्चितार्थंकरः || ९ || तदेवमिति । अस्य
त्वय्येव हनुमन् स्वस्ति बलं बुद्धिः पराक्रमः । देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ७ ॥ ततः कार्यसमासङ्गमव गम्य हनूमति । विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥ ८ ॥ सर्वथा निश्चितार्थोऽयं हनुमति हरीश्वरः । निश्चितार्थ करश्चापि हनुमान कार्यसाधने ॥ ९ ॥ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥ १० ॥ तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् । कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ११ ॥ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् । अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ १२ ॥
Acharya Shri Kalassagarsuri Gyanmandir
कार्यफलोदयः अस्य संबन्धिनी कार्यसिद्धिः । ध्रुवः निश्चितः १० ॥ व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठम् । कृतार्थः संवृत्त इव, अमन्यतेति ७ शेषः || ११|| राजपुत्र्या अभिज्ञानम् अभिज्ञायतेऽनेनेत्यभिज्ञानम् । ननु त्यक्तसकलधनस्य वन्यवृत्त्या वर्तमानस्य कुतोऽङ्गुलीयकमिति चेत् इदमेकमेत त्कार्यार्थे रक्षितवान् । अत एवाङ्गुलीयमुन्मुच्येति नोक्तम् । यद्वा रामनामाङ्कितमङ्गुलीयकं सीतायाः कदाचिद्रावणागमनात् पूर्व प्रणयपरत्वेन रामेण स्वीकृतमिति बोध्यम् । यद्वा भार्याखेहेन कनिष्ठिकायां सदा मुद्रिका धार्यत इति देशाचारः । यद्वा विवाहकाले जनकेन दत्तमिदं वरालङ्कारत्वेन । सेति । भूतं सत्त्वम् । तत्त्वमित्यत्र तदिति च्छेदः । तत् तथाशब्दायें। नयपण्डितेत्यत्रेतिकरणं द्रष्टव्यम् । तस्थाब्रवीचेति पूर्वेण सम्बन्धः ॥ ६ ॥ ७॥ अथ रामस्तुग्रीव वचनैर्हनुमतो न दुर्लभमस्तीत्यालोच्य समनन्तरकर्तव्यं चिन्तयति तत इति । ततः सुग्रीववचनात हनुमति कार्यसमासङ्गमवगम्य सुग्रीवेण हनुमति कार्यभारो निवेशित इति बुद्ध्वा हनुमन्तं स्वयमेव कार्यसाधकं विदित्वा च राघवचिन्तयामास ॥ ८ ॥ चिन्ता प्रकार माह- सर्वथेति श्लोकद्वयेन । कर्मभिः परिज्ञातस्य अस्य हनुमतः फलोदय इत्यत्र इतिकरणं द्रष्टव्यम् । एतस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥९॥१०॥ तं समीक्ष्येति । व्यवसायोत्तरमुद्योग प्रधानम् ॥११॥ अभिज्ञायते
स०-हनुमान् निश्चितार्थतरः । इदं च " अत्यन्तमन्तरङ्गत्वात्प्रधानाङ्ग हि मारुतिः इत्युक्तेः प्रधानत्वायुक्तमिति भावः ॥ ९ ॥
For Private And Personal Use Only
Page #628
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
मा.रा.भ.
"गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूपणम्" इत्युक्तेः ॥ १२ ॥ भवचनमेवालं किमर्थमेतद्दीयते ? तबाइ-अनेनेति । पश्यति द्रक्ष्यति ॥ १३ ॥ हनुमन्तं प्रशंसति-व्यवसाय इति । सत्त्वयुक्तो विक्रमः बलं च विक्रमश्चेत्यर्थः ॥ १४ ॥ १५॥ प्रकर्षन् नयन् । हरिणामित्यत्र दीर्घाभाव आपः॥१६॥
टी.कि.को.
सं.
अनेन त्वां हरिश्रेष्ट चितेन जनकात्मजा। मत्सकाशादनुप्राप्तमनुदिनाऽनु पश्यति ॥ १३ ॥ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः । सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ॥ १४॥ स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृता अलिः । वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥१५॥ स तत्प्रकर्षन हरिणां बलं महदभूव वीरः पवनात्मजः कपिः । गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ॥ १६ ॥ अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः। पवनसुत यथाऽभिगम्यते सा जनकसुता हनुमन् तथा कुरुष्व ॥ १७ ॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥४४॥ पुनरपि गच्छन्तं प्रति रामवचनम्-अतिबलेति । अतिबलेति संवृद्धिः । हरिवरविक्रम ! सिंहश्रेष्ठविक्रम सुग्रीवतुल्यविक्रमेति वा । श्लोकान्ते इति रामो ऽब्रवीदित्यच्याहार्यम् ॥१७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥ अनेनेत्यभिज्ञानमडूलीयकम् ॥ १२ ॥ १५॥ 'अनुदिनाऽनु पश्यति ' इति कथनं कथमित्याशवाह-व्यवसाय इति । सिद्धिं कथयतीव मे इत्यत्र इत्यवादीदित्यध्याहर्तव्यम् ॥ १४ ॥ १५ ॥ स इति । हरिणामित्यत्र दीर्घाभाव आर्षः ॥ १६॥ अतिवलेति । तथा कुरुष्वेत्यनन्तरं इति च रामोऽब्रवीदित्यध्या हर्तव्यम् । अतिबलेति सम्बोधनम् ॥१७॥ इति श्रीमहेश्वरतीविरचितार्या श्रीरामायण तत्त्वदीपिकारूपाय किष्किन्धाकाण्डण्यापायां चतुश्चत्वारिंशः सर्गः॥४॥
स०-हरिणां हरीणाम् । पहा हरः मनः येषामस्ति ते हरिणः मनस्विनः तेषाम् । जन्यजनकवोर निमन्मान निमानेोः . प्रमादिक मुनर " * महतचतुर्मुखान् " इत्यादिवदेक्यव्यपदेशात् इरिणा मनस्विनामित्यर्थः सम्भवतीति शेयम् ॥ ११ ॥
aon
॥१२॥
For Private And Personal Use Only
Page #629
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथ प्रेषितानां वानराणां सन्नाह उच्यते पञ्चचत्वारिंशे - सर्वाश्वेत्यादि । सर्वानाहूय ततः समस्तान् सङ्घीभूतान् पुवगान् अब्रवीत् । यद्वा सम इति च्छेदः । समः सर्वत्र पक्षपातरहितः । एतत्पूर्वोक्तं एवम् अस्मदुक्तप्रकारेण इत्यत्रवीदिति सम्बन्धः ॥ १ ॥ तदिति । शलभा इति बहुलमात्रे दृष्टान्त: | ॥ २ ॥ सीताधिगमे सीताधिगमनिमित्तम् । कृतः कृतसङ्केतः॥ ३ ॥ प्रतस्थे प्रस्थातुमुयुक्तः । सन्ति सुप्रीसन्निवौ सवाहकथनात् ॥४-६॥ ततइति । सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तानब्रवीद्धयो रामकार्यार्थसिद्धये । एवमेतद्विचेतव्यं यन्मया परि कीर्तितम् ॥ १ ॥ तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः । शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥ २ ॥ रामः प्रत्र वणे तस्मिन् न्यवसत्सहलक्ष्मणः । प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ ३ ॥ उत्तरं तु दिशं रम्यां गिरि राजसमावृताम् । प्रतस्थे सहसा वीरो हरिः शतवलिस्तदा ॥ ४ ॥ पूर्वी दिशं प्रति ययौ विनतो हरियूथपः । ताराङ्गदादिसहितः प्लवगो मारुतात्मजः ॥५॥ अगस्त्यचरितामाशां दक्षिणां हरियूपथः । पश्चिमां तु भृशं घोरी सुषेणः प्लवगेश्वरः । प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ६ ॥ ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् । कपिसेनापतीन मुख्यान् मुमोद सुखितः सुखम् ॥ ७॥ एवं सम्बोधिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ ८ ॥ आनयिष्यामहे सीतां हनिष्यामश्च रावणम् । नदन्तश्चोत्रदन्तश्च गर्जन्तश्च प्लवङ्गमाः । वेलन्तो धावमानाश्च विनदन्तो महाबलाः ॥ ९॥
मुमोद सुखितः सुखमिति । पूर्व राज्यलाभेन सुखितो राजा सुखं यथा भवति तथा मुमोद उत्तरोत्तरं सुखं प्रापेत्यर्थः ॥ ७ ॥ एवमित्यादि । स्वां स्वां दिशं स्वांशभूमण्डलम् । आनयिष्यामह इत्यत्र इतिकरणं द्रष्टव्यम् । आनयिष्यामह इति नदन्त इत्यन्वयः । नदन्तः शब्दं कुर्वन्तः । उन्नदन्तः ॥ १ ॥ वानरप्रस्थानमाह तदिति । शलभोपमानेन वानराणामसङ्कवेयत्वमुक्तम् ॥ २ ॥ सीताधिगमे इति निमित्तसप्तमी ॥ ३८ ॥ अनविष्यामह इति । अत्रेति सन् चैरिहिंसकान् । धर्व हिंसायाम् इति धातोः । यद्वा समस्तान् मातमध्ये नायातान्मच्छिक्षाविषया इति पूर्व सम्यङ् निरस्तान् । रामकार्यार्थसिद्धये कार्य सीतालामक्ष अर्थो मोक्ष तयोस्सिद्धप यम् एवञ्च नार्थानर्थतेति ज्ञेयम् ॥ १ ॥ अगस्त्यचरिताम् अगस्त्यस्य चरितन, भावे क्तः । चरितं चरणं सचारो यस्पात्सा ताम् । अगत्यचरितं चरित्रं यस्यामिति वा ॥ १ ॥ सुखितः आज्ञानुसारिभि "रमखं प्रापितः । सुखं सु शोमनानि खानि इन्द्रियाणि यस्मिन्कर्मणि तद्यथा भवति तथा मुमोद स्वयं तुतोष ॥ ७ ॥
For Private And Personal Use Only
Page #630
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१३०॥
www.kobatirth.org
पुनः सन्तोपातिशयेन उच्चैर्नदन्तः । गर्जन्तः आत्मायां कुर्वन्तः । क्ष्लन्तः सिंहनादं कुर्वन्तः । विनदन्तः विविधान् विकृतान्या नादान्कुर्वन्तः । संप्रत स्थिरं इति पूर्वेणान्वयः ॥ ८ ॥ ९ ॥ रामानु० मंदमुखितः स्वयमित्यतः परम एवं संवोदिताः सर्वे राज्ञा वानरयूथपाः । स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थि || आन भविष्यामहे सीतां हनिष्यामश्च रावणम् इति पाठक्रमः । अत्रेतिकरणं द्रष्टव्यम् । अस्याभिप्रेत्येत्यनेन सम्बन्धः || ८ || ९ || अहमित्यादि सागरानित्यन्तमेकान्वयम् ॥ १०--१३॥
अहमेको हनिष्यामि प्राप्तं रावणमाहवे । ततश्चन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ १० ॥ वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह । एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ११ ॥ विमथिष्याम्यहं वृक्षान पातयिष्याम्यहं गिरीन् । धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ १२ ॥ अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः । शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ॥ १३ ॥ भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ १४ ॥ इत्येकैकं तदा तत्र वानरा बलदर्पिताः । ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ॥ १५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
Acharya Shri Kalassagarsuri Gyanmandir
रामानु० भवद्भिः स्थीयतामिति इति पाठः । अहं योजनसङ्ख्यायाः शतं लवितेत्येकस्य वचनम् | योजनसङ्गयायाः शतं समधिकमित्यन्यस्य । हिः प्रसिद्धौ ॥ १३ ॥ ॥ १४ ॥ १५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
करणं द्रष्टव्यम् । नदन्तः नादमात्रं कुर्वन्तः । उन्नदन्तः उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां कुर्वन्तः । क्ष्वेलन्तः सिंहनादान् कुर्वन्नः । विनदन्तः विकृतनादान कुर्वन्तः ॥ ९-१२ ॥ अहं योजनसङ्ख्यायाः शतं विना नात्र संशय इत्येकस्य वचनम् योजनसङ्ख्यायाः शतं समधिकमित्यन्यस्य ॥ १३ ॥ १४ ॥ इतीति । ऊचुश्व अत्र चकारः प्रस्थानवीरवादयोस्समुच्चयवाचकः । उक्त्वा मनस्थिर इत्यर्थः ॥ १५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तवदीपिकाख्यायां किष्किन्धा काण्डव्याख्यायां पञ्चचत्वारिंशस्सर्गः ॥ ४५ ॥
For Private And Personal Use Only
टी.कि.कां. सि० ४५
॥१३०॥
Page #631
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानमूलकथनं षट्चत्वारिंशे-गतेष्वित्यादि ॥ १ ॥ प्रणतात्मवान् प्रणतदेहवान् ॥२॥ यदेति । केचिदत्र दुन्दुभिशब्देन उपचारान्मायाव्येवोच्यते मायाविनो वृत्तान्तस्यानुवादादित्याहुः । तन्न, महिषाकृतिमित्यस्य विरोधात् । तदा विवेशमहिषः। महिषो विन शेदिति" इति पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनमर्हति । तर्हि कथमुपपत्तिरिति चेत् ? उच्यते-पूर्व मायाविवृत्तान्ताभिधानादत्र महिष
गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्व वै मण्डलं भुवः ॥१॥ सुग्रीवस्तु ततो राम मुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥२॥ यदा तु दुन्दुभि नाम दानवं महिषाकृतिम् । परिकालयते वाली मलयं प्रति पर्वतम् ॥३॥ तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तजिघांसया ॥४॥ ततोऽहं तत्र निक्षिप्तो गुहादारि विनीतवत् । न च निष्कमते वाली तदा संवत्सरे
गते॥५॥ ततःक्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥६॥ वृत्तान्ताभिधानाच्च तदानीमुभावप्यागताविति वेदितव्यम् । तत्र महिषः कथंचित् स्वात्मानं गोपायित्वा वालिनि विनिर्गते पुनः मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः। वक्ष्यत्येवमन्यत्रापि विषये । यथा रावणेन सीतोपनवे उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यो, तत्रैका पूर्वमुक्ता अन्या वानरसन्निधावनुवादे । तस्मादयमृपेः स्वभाव इति बोध्यम् । परिकालयते पलाययति । कलतेर्मितो वृद्धिरापी ॥ ३ ॥ तत्रापि गुहायामपि । तजि घांसया मलयं विवेश ॥४॥ विनीतवत् विनययुक्तमिति क्रियाविशेषणम् ॥५॥ भ्रातृशोक एव विषं तेन अर्दितः, अभवमिति शेषः॥ ६॥
गतेष्विति । अत्रेतिकरणं द्रष्टव्यम् ॥ १ ॥ २ ॥ यदा तु दुन्दुभिर्नामेति पूर्वोक्तमायाविवृत्तान्तस्यैवेदानमिनूद्यमानत्वात अब दुन्दुभिशब्देनाभेदोपचारात्तत्पुत्रो मायाव्येवोच्यते ॥ ३॥ विवेशेति । तत्रापि गुहायामपि । तजिघांसया मलय मलयगुहां विवेशेति सम्बन्धः ॥४॥ विनीतवत् भृत्यवत् ॥५॥ तत इति ।
सा-अन्ययानामनेकार्थत्वात् वै इत्यर्थे । ततश्च इत्यत्रीदित्यन्वयः ॥ १॥ प्रणतात्मवान प्रणतश्वासावात्मा देहश्च मोऽस्वासातितवा । एकदेशिनेत्यादिनिर्देशात् "न कर्मचारवान " इति ना निर्देशाब चमत्ववनिषेधोऽनित्य इति प्रणतरमवानिति साधुः । आरमा मनोऽस्यास्तीत्यात्मवान् । प्रणतश्वासावात्मवांश्वनि वा ॥ २ ॥ दुन्दुभिरिति ननक त्यादिवर कुलनाम । मापावीति तन्मात्रनामेति दुन्दुः पितृत्वात्कथं
माषाविनि पुत्र तन्नामेति निरस्तः । अथवा पिननाम्ना लक्षणषा पुत्रो गूयते ॥ ३॥
For Private And Personal Use Only
Page #632
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मा.रा.भू. Mअथेति। अहं गुरुनिहत इति कृतयुद्धिः, अभवमिति शेपः। विनशेत विनश्येदित्यर्थः ॥७॥८॥ सामि अवसम् । दानवर्षभमायाविनम्॥९॥ भययन्त्रितः टी.कि.को ॥१३१॥ भयपरवशः॥१०॥ परिकालयते निरकासयत् ॥ ११॥ सानुबन्धः सामात्यः। नदीः पश्यनई प्रधावित इत्यन्वयः ॥ १२ ॥ १३ ॥ पश्याम
स०४६ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतप्तकाशा विलदारि मयावृता ॥७॥ अशक्नुवनिष्क्रमितुं महिषो विनशेदिति । ततोऽहमागां किष्किन्धा निराशस्तस्य जीविते । राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥८॥ मित्रैश्च सहितस्तत्र वसामि विगतज्वरः। आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥९॥ ततोऽहमददा राज्यं गौरवाद्ययन्त्रितः ॥ १०॥ स मां जिघांसुर्दुष्टात्मा बाली प्रव्यथितेन्द्रियः । परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ॥ ११ ॥ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः । नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ १२॥ आदर्शतलसङ्काशा ततो वै पृथिवी मया। अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ १३ ॥ पूर्वी दिशं ततो गत्वा पश्यामि विविधान दुमान् । पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥ १४ ॥ उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् । क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ १५॥ परिकालयमानस्तु वालिनाऽभिद्रुतस्तदा। पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥१६॥ अपश्यम् ॥१४॥रामानु०-पर्वतांश्च नदी रम्याः इति पाठः साधुः ॥ १४ ॥ अप्सरसा अप्सरसाम् । पूर्वसवर्णदीर्घः। वालिनाभिद्रुतः परिकालयमानोऽहं ।। तद्रक्तपूर्ण बिलं दृष्ट्वा विस्मितः भ्रातृशोकविषादितश्चाभूवमिति शेषः ॥ ६॥ अथनानन्तरम् । गुरुः वाली मुव्यक्तं निहत इति गतबुद्धिः प्राप्तबुद्धिः आसमिति शेषः ॥ ७॥ विनशेत विनश्यदित्यर्थः ॥८॥ वसामि अवसम् ॥९॥१०॥ स मामिति । परिकालयते निरकासयत् ॥ ११ ॥ सानुबन्धः सामात्यः ॥ १२ ॥ अलातचक्रमतिमा आनियुक्तकाष्ठभ्रमणसमा, गैरिकादिधातुचित्रितचक्रवालपरिवृतत्वामेरलातचक्रसाम्यम् ॥ १३-१६ ॥ स०-दाली सचिवैस्सह धावन्तं माम् | अवालीति । अवाली न विद्यते वाली यस्येत्यबाली । अह मुत इति मत्ता एवं कृतवानिति अवाली सुग्रीव इति मवा प्रतिकालयत इत्यन्वये न पुनरुक्तिः ॥ ११॥
॥१३॥
For Private And Personal Use Only
Page #633
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
दुमादिकमपश्यमिति पूर्वेणान्वयः ॥ १५ ॥ १६ ॥ रामानु० - उदयमित्याद्यर्धत्रयमेकं वाक्यम् । एतदनन्तरम् पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो । पुनरावर्तमानस्तु बालिनाभिद्रुतो द्रुतामिति पाठः ॥ १५ ॥ १६ ॥ पुनरित्यादि लोकद्वयमेकान्वयम् । अस्याः पूर्वस्याः दिशः पुनरावृत्य प्रस्थितोऽस्मि । आवर्तमानोऽहं वर्तमानस्तु वालिनाभिद्रुतो द्रुतम् । दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ॥ १७ ॥ विन्ध्यपादप सङ्कीर्णी चन्दनभूषिताम् । द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतोऽपरान् ॥ १८॥ पश्चिम तु दिशं प्राप्तो वालिना समभिद्रुतः । संपश्यन् विविधान् देशानस्तं च गिरिसत्तमम् । प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां संप्रधावितः ॥ १९ ॥ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ २० ॥ यदा न विन्दं शरणं वालिना समभिद्रुतः । तदा मां बुद्धिसंपन्नो हनुमान वाक्यमब्रवीत् ॥ २१ ॥ इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः । मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रम मण्डले ॥ २२ ॥ प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् । तत्र वासः सुखोऽस्माकं निरुद्विग्ग्रो भविष्यति ॥२३॥ ततः पर्वतमासाद्य ऋश्य मूकं नृपात्मज । न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥ २४ ॥
पुनर्वालिनाभिद्रुतोस्मि । विन्ध्यपादपेत्यनेन किष्किन्धाया दक्षिणतोपि विन्ध्यपर्वतशेषोऽस्तीति गम्यते ॥ १७-१९ ॥ हिमवन्तमिति । अपश्यमिति शेषः ॥ २० ॥ शरणं रक्षणम् । न विन्दं नाविन्दम् ॥ २१ ॥ इदानीमित्यादि । राजन् ! अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि तदाऽस्य मूर्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो यथाभिशप्तः तथा इदानीं मे स्मृतमिति योजना । निरुद्विनः निर्भयः । भावे निष्ठा । इति हनुमान् वाक्य मब्रवीदिति सम्बन्धः ॥ २२ ॥ २३ ॥ आसाद्य, स्थितोड़मिति शेषः ॥ २४ ॥
दिश इति । तस्याः पूर्वस्याः दिशः पुनरावर्तमानः । विन्ध्यपादपसङ्कीर्णा दक्षिणां दिशं प्रस्थित इति सम्बन्धः ॥ १७ ॥ १८ ॥ प्राप्येति । सम्पश्यन्नित्यनुषज्यते । हिमवन्तं च मेरुं च उत्तरसमुद्रं च संपश्यन उत्तरां दिशं सम्प्रधावित इति सम्बन्धः । हिमवन्तं च सम्पश्यन्नित्यभिधानात् पश्चिमदिशोपि हिमवत्पर्यन्तं पुनरावृत्य | उत्तरां दिशं प्रधावित इत्यवगम्यते ॥ १९ ॥ २० ॥ यदा शरणं रक्षितारं न विन्दं नाविन्दम् । अडभाव आर्षः ॥ २१ ॥ इदानीमित्यादि सार्धश्लोकमेकं वाक्यम् राजन अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि अस्य मूर्द्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरोऽभिशप्तः । तदिदानीं मे स्मृतमिति योजना ।। २२-२४ ॥
For Private And Personal Use Only
Page #634
--------------------------------------------------------------------------
________________
San Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Slvi Kalassagarsur Gyarmandir
॥२२॥
स०
44444
अस्य ऋश्यमूकस्य गुहां सीताभरणस्थानभूताम् ॥२५॥ इति श्रीगोविन्द श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः॥४६॥ टी.कि.का. अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे-दर्शनार्थ वित्यादि । यथोक्तं देशम् ॥ १॥ तदेव विवृणोति-सरांसीत्यादिना । कक्षान् गुल्मान् । एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् । पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः ॥२५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४६॥
दर्शनार्थ तु वैदेह्याः सर्वतः कपियूथपाः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥३॥ सरांसि सरितः कक्षा नाकाशं नगराणि च । नदीदुर्गास्तथा शैलान विचिन्वन्ति समन्ततः ॥२॥ सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः। प्रदेशान प्रविचिन्वन्ति सशैलवनकाननान्॥३॥विचित्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेषु वानराः॥४॥ सर्वर्तुकामान् देशेषु वानराः सफलान द्रुमान् । आसाद्य रजनी शय्यां चक्रुः सर्वे प्वहस्सु ते ॥५॥ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः । कपिराजेन संगम्य निराशाः कपियूथपाः॥६॥ लतागृहानित्यर्थः । आकाशं वृक्षगुल्मादिरहितप्रदेशम् । नदीदुर्गान् नदीभिर्दुर्गमान् ॥२॥३॥ विचित्येति । धृताः तत्पराः॥१॥ विचित्येति श्लोकोक्तं , विवृणोति-सर्वेति । सर्वर्तुकामान् काम्यन्त इति कामाः पुष्पफलादयः, सर्वर्तुसम्भवफलपुष्पादियुक्तानित्यर्थः । सफलान् वानरैरुपभुज्यमानत्वेन सफलान् । दुमानासाद्य । सर्वेष्वहस्सु एकमासान्तर्गतसर्वदिनेषु । रजनी रजन्यामेव । शय्यां चक्रुः । अनेनाहारविश्रमादिकमहस्सु नास्तीत्यवगम्यते ॥५॥ तदहः प्रस्थानदिनं प्रथमं कृत्वा तदारभ्य मासे पूणे सति । निराशाः सीतान्वेषणे निरुत्साहाः सन्तः । कपिराजेन सङ्गम्य तस्मै स्वागमनं एवमिति । गुहाँ मतङ्गाश्रमस्थऋश्यमूकगृहां सीताभरणनिक्षेपस्थानभूताम् ॥ २५ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां चट्चत्वारिंशः सर्गः ॥४६॥ अथ प्रस्थिताना वानराणां वृत्तान्तमाह-दर्शनार्थमिति ॥ १ ॥ स सरांसि सरित्कुक्षान इति पाठः। सरित्कुक्षान् नदीकुन्नान । नदीदुर्गान् नदीभिर्दुर्गमान् प्रदेशान् ॥ २॥ ३ ॥ धृता नियुक्ताः ॥ ४ ॥ ते वानराः सर्वेष्वहस्तु दिवसेषु सीता विचित्य सर्वर्तुकामान् सार्व
H ॥१३२ कालिकपुष्पफलयुक्तान सफलान तत्तत्कालीनफलयुक्तांच दुमानासाद्य फलादिभक्षणार्थ रजनी रजन्यो शय्यो चक्रुरिति योजना । अनेन आहारविश्रमादिकम अहस्तु नास्तीत्यवगम्यते ॥ ५॥ तदह इति । प्रस्थानविशिष्टमहः । निराशा, अभवन्निति शेषः ॥ टीका-दानी तेषां प्रतिप्रयागमाह- तदह इति । सङ्गम्य कपिराजेन, न्यादिष्ट
For Private And Personal Use Only
Page #635
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
निवेद्येत्यर्थः । प्रसवर्ण माल्यवन्तं गताः ॥६॥ एवं सामान्येन वानरागमनमुक्त्वा प्रत्येक च दर्शयति-विचित्येद्यादिना । सचिवः सहायभूतैः H७॥८॥ उपचक्रमे उपागतः॥९॥ प्रस्रवणपृष्ठस्थं प्रस्रवणाग्रस्थम् । रामेण सहासीनम्, रामेण सहितमित्यर्थः ॥१०॥ वनानि क्षुदवनानि । यह
विचित्य तु दिशं पूर्वी यथोक्तां सचिवैः सह । अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥७॥ उत्तरांच दिशं सर्वा विचित्य स महाकपिः। आगतः सह सैन्येन वीरः शतवलिस्तदा॥८॥ सुषेणः पश्चिमामाशा विचित्य सह वानरैः । समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे ॥९॥तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च । आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ १०॥ विचिताः पर्वताः सर्वे वनानि गहनानि च । निम्नगाः सागरान्ताश्च सर्वे जन पदाश्च ये॥११॥ गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः । विचिताश्च महागुल्मा लताविततसन्तताः ॥ १२॥ गहनेषु च देशेषु दुर्गेषु विषमेषु च । सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ॥ १३॥ उदारसत्त्वा भिजनो महात्मा स मैथिली द्रक्ष्यति वानरेन्द्रः । दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्
॥ १४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥४७॥ नानि महावनानि । सागरान्ताः समुद्रतीराणि । लताविततसन्तताः लताभिर्वितताः व्याप्ताः सन्तताः निरन्तरा इति महागुल्मविशेषणम् ॥ ११॥१२॥ गहनेषु दुष्प्रवेशेषु, नानाद्वीपेष्वित्यर्थः । दुर्गेषु दुःखेन गन्तव्येषु, निम्नोन्नतेष्वित्यर्थः । अतिप्रमाणानि अतिमात्रशरीराणि । विचितानि, किमयं । रावणः उत नेतीति भावः॥ १३ ॥ उदारसत्त्वः श्रेष्ठसत्त्वोऽभिजनो वंशो यस्य स उदारसत्त्वाभिजनः। महाबलवतः पुत्र इति सीतादर्शने प्रथम इति शेषः । प्रस्थानदिवसं प्रथममादिम कृत्वा मासे संपूर्णे इति शेषः । सीतादर्शनाभावेन निराशास्सन्तः, प्रलवणमृश्यमूक गता प्राप्ता इति सम्बन्धः ॥९॥ एकैकस्यागमनमाह-विचित्येत्यादिना ॥७-११ ॥ लताविततसन्तताः लतामिर्वितताः सन्तताश्च तिर्यगृर्य च व्याप्ता इत्यर्थः ॥ १२ ॥ सत्त्वान्यतिप्रमाणानि, रावणचान्त्येति भावः । तहि को वा स-या दिशं गता सीतेत्यनेन मनःपूर्व रक्षःक्षयायैव गता, न तु स्वासाममून नीतेति वनयति, अन्यथा नीतेत्यवश्यत् ॥१७॥
क
For Private And Personal Use Only
Page #636
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. Mहेतुः। महात्मा महाधैर्य इति द्वितीयः । दिशं त्वित्यादिना तृतीयो हेतुः । इति अब्रुवन् वानरा इति पूर्वेणान्वयः । अस्मिन् सर्गे चतुर्दशटी .कि.का. MAnश्लोकाः ॥ १४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥४७॥
स०४८ सह ताराङ्गदाभ्यां तु गत्वा स हनुमान कपिः । सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥१॥ स तु दूरमुपागम्य सर्वेस्तैः कपिसत्तमैः । विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥२॥ पर्वतापानदीदुर्गान सरांसि विपुलान दुमान् । वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान् ॥३॥ अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् । न सीता ददृशुवीरा मेंथिली जनकात्मजाम्॥४॥ते भक्षयन्तो मूलानि फलानि विविधानि च । अन्वेषमाणा दुर्धर्षा न्यवसं स्तत्र तत्र ह । स तु देशो दुरन्वेषो गुहागहनवान महान् ॥ ५॥ निर्जलं निर्जनं शुन्यं गहनं रोमहर्षणम् । त्यका तु तं तदा देशं सर्वे वै हरियूथपाः ॥६॥ तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः। देशमन्यं दुराधर्ष विविशु श्वाकुतोभयाः ॥७॥ यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः। निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥८॥ अथ सीतान्वेषणाय दक्षिणां दिशं गतानामसुरनिरसनपर्यन्तो वृत्तान्तोऽष्टचत्वारिशे-सह ताराङ्गदाभ्यामित्यादि ॥ १॥ पर्वतावान् विन्ध्याग्रप्रदे शान् । पर्वतान् पर्यन्तपर्वतान् ॥२॥ रामानु-विचिनोति स्म विन्ध्यस्यति पाठः साधुः ॥२॥३-७॥ रामानु० ते भक्षयन्तो मूलानि फलानि विविधानि च । अन्वेषमाणा दुर्धर्षा न्यबसंस्तत्र तत्र ह । स तु देशो दुरन्वेषो मुहागहनवान्महान् । निर्जलं निर्जन शून्यं गहनं रोमहर्षणम् । त्यक्त्वा तु तं तदा देशं सर्वे व हरियूथपाः । तादृशान्यप्यरण्यानि विचित्य । भशपीडिताः । देशमन्य दुराधर्ष विविशुश्वाकृतोभयाः । इति पाठक्रमः ॥ ५-७ ॥ बन्ध्यफलाः फलैवन्ध्याः , निष्फला इत्यर्थः ॥८॥९॥ सीता द्रक्ष्यतीत्यपेक्षायामाह-उदारेति ॥ १३ ॥ १४ ॥ इति श्रीमहेश्वरती० श्रीरामायणतत्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायो सप्तचत्वारिंशः सर्गः॥४॥ NI इतरदिपस्थितवानरवृत्तान्तस्य अल्पत्वेन प्रथमत एव संवर्य इदानी दक्षिणदिक्प्रस्थितवानरवृत्तान्तमाह-सहेति ॥ १ ॥२॥ पर्वतान विन्ध्यम्य प्रत्यन्तपर्व
तान गोमन्तव्यम्बकादीन् । धनपादपानि ति सर्वत्र विशेषणम् ॥ ३ ॥४॥ सः प्रसिद्धो देशः, अस्तीति शेषः ॥५-७ ॥ तेः प्रविष्टं देशं वर्णपति-पत्र वन्ध्य ॥१३॥ - स०-पर्वतापनदीदुर्गान् पर्वतामस्थिताच नद्यश्च ताभिर्गान् दुस्साध्यगमनान् स्थल विशेषान् विपुलदुमान् दुर्गविशेषणमेतत् । वृक्षपण्डानिति सकीचकन्येन पोयम् । धना मेघाः पादपेषु वृशेषु येषु । एरोन मेघमण्डलपर्यन्तमौनत्य पर्वतानां योत्पते ॥ ३ ॥ बन्यानि पुरोडरमरोहाहेतवः फलानि येषां ते । वन्ध्यानि नीरसानि फलानि येषामिति वा, अथवा बन्ध्यानां फलमिव फलं येषां ते । अनुत्पनकला इति यावत् ॥ ८॥
For Private And Personal Use Only
Page #637
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स्निग्धपत्रा इत्यादि । अत्रापि न सन्तीत्यनुपज्यत इति केचित् । तन्न, भ्रमरैश्चापि वर्जिता इत्यस्यानन्वयात् । किंतु भ्रमरैरप्यनुपभुक्तं स्थलपद्मिनी लामात्रमित्यर्थः । सर्वेपि महातटाकाः स्थलपद्मिनीतं गता इति भावः । अन्य देशं विविशुरिति पूर्वेणान्वयः ॥ १०॥ रामानु०-निग्धपत्रा इत्यादावपि
न सन्ति महिषा यत्र न मृगा न च हस्तिनः शार्दूलाः पक्षिणो वापि ये चान्ये बनगोचराः ॥९॥ न यत्र वृक्षा नौषध्योन लता नापि वीरुधः। स्निग्धपत्त्राःस्थले यत्र पद्मिन्यः फुल्लपङ्कजाः। प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ॥१०॥ कण्डुर्नाम महाभागः सत्यवादी तपोधनः । महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ ११॥ तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः । प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ १२ ॥ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महदनम्। अशरण्यं दुराधर्ष मृगपक्षिविवर्जितम् ॥ १३॥ तस्य ते काननान्तांश्च गिरीणां कन्दराणि च । प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥ १४ ॥ तत्र चापि महात्मानो नापश्यन
जनकात्मजाम् । हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ १५॥ न सन्तीत्यनुषज्यते । भ्रमरैश्चापि वर्जिता इति पाठः ॥ १० ॥ देशस्य तादृशत्वे निमित्तमृषिरित्याह-कण्डरित्यादिना ॥ ११ ॥ तत्र वने विषये । जीविताल न्ताय तस्य नाशाय कुपितः॥१२॥अशरण्यम् अनाश्रयम् ।अभवदिति शेषः॥ १३॥रामानु०-मृगपशिविवर्जितमिति पाठः ॥ १३ ॥ तस्येति । नदीनां प्रभवानि । फलेत्यादिना । बन्ध्यान्यनुपमोग्यानि फलानि येषां ते ॥ ८॥९॥ ओषध्यः ब्रह्मादयः । स्निग्धपत्रा इत्यादापि न सन्तीत्यनुपज्यते ॥ १०॥ तस्य देशस्योक्त रूपत्वे कारणमाह-कण्डनामेत्यादिना ॥ ११ ॥ तस्येति । जीवितान्ताय जीवितान्तकराय । बनाय क्रुद्ध इत्यर्थः ॥ १२ ॥ १३ ॥ तस्य देशस्य । नदीशब्देन
स०-वनगोचराः बनविष्याः । यहा बनगौः वनभूमिः तत्र चान्तीति तथा ॥९॥ न वल्ल्यो नापि वीरधः इति पाठः । वल्यः वृक्षालिहिताः । वीरुधः स्थललताः शापानन्तरमित्यत्र शापात्पूर्वमित्युत्तरत्र स्निग्धपत्रा इत्यादौ च शेषो ज्ञेयः । नेत्यनुकर्ष कृत्वा व्याख्यान पमिनीमहत्वकचानानुगुणमित्यनादरणीयम् । अमरेश्च विवर्जिताः वर्जितविकताः विवर्जिताः सत्यक्ता इत्पर्षः। अथवा गतैः एकमनरसपानतुन्दिलैरिन्दि मन्दिरैर्विवर्जिताः सुगन्धाः सुगन्धयः, सुगन्याः सुगन्धदम्याणि । पृथविशेष्यम । मतो " गन्धस्पेत् " इतीचं कथं नेति शङ्कानवकाशः ॥ १०॥
For Private And Personal Use Only
Page #638
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagasun Gyarmandir
खा.रा.भू.
गिरिगणमध्यप्रदेशाः॥ १४ ॥१५॥ सुरनिर्भयं सुरेभ्यो निर्भयम् ॥ १६॥ गाढं परिहिताः दृढं परिहितवसनाः अभवन् ॥ १७ ॥ संहितं.टी.कि.की.' दृढमित्यर्थः ॥ १८॥ रामानु०-तं दृष्ट्वेति । गाढं परिहिताः हद परिहितवाससः, स्थिता इति शेषः । दृष्ट्वा तान्पर्वतोपमान् इति पाठः । सोपि तानित्पत्र तच्छब्दस्य इत्यनवीm दित्यनेन संबन्धः ॥१७॥ १८ ॥ ॥१९॥ पर्यस्तः पातितः ॥२०॥ तस्मिन्नसुरे निरुच्छ्वासे, मृत इत्यर्थः । तस्मिन्नसुरे रावणभ्रान्त्या तत्समीपवने चिरमन्वे
ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् । ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ १६॥ तं दृष्ट्वा वानरा घोरं स्थितं शेलमिवापरम् । गाढं परिहिताः सर्वे दृष्ट्वा तान् पर्वतोपमान् ॥ १७॥ सोऽपि तान्वानरान् सर्वान् नष्टाः स्थेत्य ब्रवीद्ली। अभ्यधावन संक्रुद्धो मुष्टिमुद्यम्य संहितम् ॥ १८॥ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा । रावणोऽयमिति ज्ञात्वा तलेनाभिजवान ह ॥ १९॥ स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्रमन् । असुरोऽभ्य पतभूमौ पर्यस्त इव पर्वतः ॥२०॥ तेपि तस्मिन्निरुच्छासे वानरा जितकाशिनः । व्यचिन्वन् प्रायशस्तत्र सर्व तद्भिरिगह्वरम् ॥ २१ ॥ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः । अन्यदेवापरं घोरं विविशुर्गिरिगुह्वरम् ॥२२॥ ते विचित्य पुनः खिन्ना विनिष्पत्यसमागताः। एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥ २३ ॥ इत्यारे श्रीरामायणे
बाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ पितवन्त इति बोध्यम् ॥२१॥ अपरम् अदूरम् । “परं दूरान्यमुख्येषु" इति वैजयन्ती । गिरिगह्वर गिरिमध्यप्रदेशम् ॥ २२ ॥ विनिष्पत्य विनिर्गत्य ।। समागताः सङ्घीभूताः। अस्मिन्सर्गे चतुर्विशतिश्लोकाः ॥२३॥ इति श्रीगो श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः॥१८॥ निस्तोयनदीप्रदेशा उच्यन्ते, " निस्तोयास्सारतो यत्र" इति पूर्वमभिधानात् । प्रभवानि उत्पत्तिस्थानानि ॥ १४-१६ ॥ गाढं परिहिताः दृढं परिधानं कृत
वन्तः॥ १७ ॥ अङ्गदः संहत मुष्टिमुद्यम्यापतन्तमयं रावण इति ज्ञात्वा तस्य मूत्रिं तलेनाभिजधानेति सम्बन्धः ॥ १८-२१॥ विचितमिति । अपरं परं न nava Mभवतीत्यपरम्, सनिकृष्टमित्यर्थः ॥ २२-२४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्ड० अष्टाचत्वारिंशः सर्गः ॥४८॥ का स-सुरनिर्भयं निर्गता भीषस्य स तया । सुरेभ्यो निर्भयः सुरनिर्भयप्तम । सुनिर्भय मिति पाठः स्फुटार्थः । न केवलं कर्मणाऽसुरप्रायत्वादसुरोऽपन अपितु पितुरपि तजातित्वमित्याह-आतुरमिति असुरस्यायमासुरः ।" तस्वेदम् " त्यण ॥१९॥
For Private And Personal use only
Page #639
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
।
पुनः प्रदेशान्तरान्वेषणमेकोनपञ्चाशे-अथाङ्गद इत्यादि । सह युगपत् ॥ १-५॥ दाक्ष्यम् उत्साहः “दक्ष उत्साहे" इत्युक्तेः । मनसश्वापराजयः धैर्यमित्यर्थः॥ ६॥ वनमेतत् विचीयताम् अविष्यताम् ॥ ७॥ रामानु०-विचयप्रकारमेबाह-खेदमिति । विचिन्वनामिति चिनोलोटि प्रयमपुरुषबहुवचने रूपम्
अथाङ्गदस्तदा सर्वान वानरानिदमब्रवीत् । परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ १॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दयों गिरिगुहाश्चैव विचितानि समन्ततः ॥२॥ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते । तदारक्षो हृता येन सीता सुरसुतोपमा ॥३॥ कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः । तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः॥४॥ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् । विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥५॥अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः। कार्यसिद्धिकराण्याहुस्तस्मादेतद ब्रवीम्यहम् ॥६॥ अद्यापितदनं दुर्ग विचिन्वन्तु बनौकसः। खेदं त्यक्त्वा पुनः सर्वनमेतद्रिचीयताम् ॥ ७॥ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् । अलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥८॥ सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च
वानरः । भेतव्यं तस्य सततं रामस्य च महात्मनः ॥९॥ लाविचीयतामिति पाठे युष्पाभिरिति शेषः ॥७॥ मीलनं नेत्रमीलनम्, कर्तव्यमकृत्वा तूष्णीभाव इत्यर्थः ॥ ८-१२ ॥
॥१॥२॥ तत्र तत्रेति । सहास्माभिरित्यात्मनि बहुवचनम् । अस्माभिः सह विचितानि, युष्माभिरिति शेषः ॥३॥ कालश्चेति । समयातिक्रमेण मारयिष्यतीति भावः ॥ ४ ॥ तन्द्रीं प्रमीलाम्, निद्रामालस्यमिति यावत् ॥ ५ ॥ किं तत्कार्यसाधकमित्यत आह-अनिर्वेदमिति । मनसश्चापराजयः मनोजय इत्यर्थः ॥ ६ ॥ हे वनौकसः! इदं दुर्ग वनम् अद्यापि विचिन्वन्तु, भवन्त इति शेषः । कथमिति चेत् ! खेदं त्यक्त्वा पुनरेतद्नं विचीयताम्, भवद्भिरिति शेषः ॥ ७॥ अवश्य मिति । निवेदमागम्यालम् कुतः ? मीलनं नेत्रे निमील्यावस्थानम, निरुद्योगमिति यावत् । नः अस्माकम् । न क्षमम् ॥ ८॥ विचयनाभावे बाधा सूचयति-सुग्रीव । सम्-तथा रक्षोऽपहर्ता च सीतायश्चैव दुष्कृती । इति पाठः । रक्षस्मु राक्षसेषु तन्मध्य इति यावत् । अपहर्ता कश्चिद्राक्षसः । यहा रक्षः राक्षसः । अपहर्ता अन्धः कोपि । अत्र च अपहर्तिति विष शरिणतमन्चेति । तयैव दुष्कृति चेति ॥ ३॥
For Private And Personal Use Only
Page #640
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
चा.रा.भ.
टी.कि.को.
स.
९
कककककककककर
कन्दरान् भेदान् ॥ १३ ॥ विचिन्वन्तु वनं सर्व इति, भवन्तः इति शेषः ॥ १४-२२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे हितार्थमेतदुक्तं वः क्रियतां यदि रोचते । उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥१०॥ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः । उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ११ ॥ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह । हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ १२ ॥ पुनर्मार्गामहै शैलान् कन्दरांश्च दरीस्तथा । काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ १३॥ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना । विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः॥१४॥ ततः समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसंकीर्णी विचेरुदक्षिणां दिशम् ॥१५॥ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् । शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ १६ ॥ तत्र कोद्रवनं रम्यं सप्तपर्णवनानि च । व्यचिन्वंस्ते हरिवराः सीतादर्शनकाक्षिणः ॥१७॥ तस्याग्रमाधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्ति स्म वैदेही रामस्य महिषी प्रियाम् ॥ १८॥ ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् । अवारोहन्त हरयो वीक्षमाणाः समन्ततः॥ १९ ॥ अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः । स्थित्वा मुहूर्तं तत्राथ वृक्षमूल मुपाश्रिताः॥२०॥ ते मुहूर्त समाश्वस्ताः किञ्चिद्भग्रपरिश्रमाः। पुनरेवोद्यताः कृत्स्ना मार्गितुं दक्षिणां दिशम् ॥२१ ॥ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः । विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः ॥ २२॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥४९॥ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ १९ ॥ इत्यादि । तस्य तस्मादित्यर्थः ॥९-११॥ सदशमिति । अङ्गदः यद्वाक्यमुवाच तद्वाक्यं वो युष्माकं सदृशं खलु सम्मतं खल्विति सम्बन्धः ॥ १२ ॥ १३ ॥ यथो दिष्टानीति । विचिन्वन्तु, भवन्त इति शेषः ॥१४-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण० किष्किन्धाकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥४९॥
॥१३५०
For Private And Personal Use Only
Page #641
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ ऋक्षबिले स्वयंप्रभादर्शनं पञ्चाशे-सहेत्यादि । नगेन्द्रस्य शार्दूलजुष्टेषु । विषमेषु विषमप्रदेशेषु शिलाः महाप्रसवणेषु सरितश्च विचिनोति । स्मति पूर्वेणान्वयः ॥ १॥२॥ कालः सुग्रीवोक्तमासः। 'मासः पूर्णो बिलस्थानाम् ' इत्युत्तरत्राङ्गदवचनस्य बिल एवान्यो मासो गत इत्ययों
सहताराङ्गदाभ्यां तु सङ्गम्य हनुमान कपिः। विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च॥१॥सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा । विषमेषु नगेन्द्रस्य महाप्रसवणेषु च ॥२॥ आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् । तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ ३॥ स हि देशो दुरन्वेषो गुहागहनवान महान् ॥४॥ तत्र वायुसुतः सर्व विचिनोति स्म पर्वतम् । परस्परेण हनुमानन्योन्यस्याविदूरतः॥५॥ गजो गवाक्षोगवयः शरभोगन्धमादनः। मैन्दश्च द्विविदश्चैव सुषेणो जम्बवानलः ॥ ६ ॥ अङ्गन्दो युवराजश्व तारश्च वनगोचरः। गिरिजालावृतान्देशान मार्गित्वा दक्षिणां दिशम् । विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥७॥ दुर्गमृक्षविलं नाम दानवेनाभिरक्षितम् ।
क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः । अवकीर्ण लतावृक्षैर्ददृशुस्ते महाबिलम् ॥८॥ वक्ष्यते ॥ ३॥ ननु विचेतव्यप्रदेशेषु बहुषु विद्यमानेषु कथमत्रैव मास क्षपितवन्त इत्याशङ्ग्याइ-स हीति ॥१॥ तति । सङ्गमय्येत्यध्याहार्यम् । वायुसुतः हनुमान् । अन्योन्यस्याविदूरतः परस्परेण सङ्गमय्य सर्वे पर्वतं विचिनोति स्मेति संबन्धः॥५॥ मज इत्यादि । सकारादनूमांश्च । गजादयः | गिरिजालावृतान् वेशान्मार्गित्वा ततो दक्षिणां दिशं विचिन्वन्तः तत्र विवृतं विस्तृत विलं ददृशुरिति संवन्धः ॥६॥७॥ दानवेन मयेन ।।
सिंहति । नगेन्द्रस्य सिंहशालअष्टेषु विषयेषु शिलाब महामनवणेषु सरितश्च विचिनोति स्मेति पूर्वेष सम्बन्धः॥२॥ आसेदुरिति । स काला चपीव कल्पितो मासरूपः म्यत्यवर्तत, व्यतीतप्राय इत्यर्थः । 'मासः पूर्णो बिलस्थानाम् ' इत्युत्तरबाङ्गदेनाभिधानात । दक्षिषधिमा दक्षिणपश्चिमयोरन्तरालम्, नेतीमित्यर्थः॥३॥५॥तब साम्येत्यध्याहार्यम् । घायुसुतः अन्योन्यस्याविदूरतः परस्परेण साम्प सर्व पर्वतं विचिनोति स्मेति सम्बन्धः । समन्ततो वानरा | नविदूरे स्थापयित्वा सानुगारादिविशिष्टं कृत्स्नं पर्वतं वायुसुतो महता वेगेन विचिनवानित्यर्थः ॥५-७ ॥ दुर्गमित्यादिसाखोकमेकं वाक्यम् । दुर्ग दुर्गमम्
For Private And Personal Use Only
Page #642
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
म० ५०
४१३६॥
ब.रा.भू. ऋक्षविलं नाम ऋबिलमिति प्रसिद्धम् । महाविलं ददृशुरिति पुनरुक्तिर्गुणान्तरविधानाय ||८|| निष्क्रमन् निरक्रमन् ॥ ९ ॥ दुरतिक्रमं दुष्प्रवेशम् (डी.कि.कां. ||१०|| सञ्जातपरिशङ्काः किमिदं पातालम् उतान्यन्मायामयमिति सन्दिहानाः । असंहृष्टाः सन्तः अभ्यपद्यन्नभ्यपद्यन्त । नानेति श्लोको विलविशे ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् । जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ ९ ॥ ततस्तद्विल मासाद्य सुगन्धि दुरतिक्रमम् । विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ॥ १० ॥ सञ्जत परिशङ्कास्ते तद्विलं प्लवगोत्तमाः । अभ्यपद्यन्न संहृष्टास्तेजोवन्तो महाबलाः ॥ ११ ॥ नानासत्त्वसमाकीर्ण दैत्येन्द्रनिलयोपमम् । दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ॥ १२ ॥ ततः पर्वतकूटाभो हनुमान् पवनात्मजः । अब्रवीद्वानरान सर्वान् कान्तारवनकोविदः ॥ १३ ॥ गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् । वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ॥ १४ ॥ अस्माच्चापि बिलाद्धंसाः क्रौञ्श्चाश्च सह सारसैः । जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः ॥ १५ ॥ नूनं सलिलवानत्र कूपो वा यदि वा हृदः । तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥ १६ ॥ इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम् । अचन्द्रसूर्य हरयो ददृशू रोमहर्षणम् ॥ १७ ॥ निशाम्य तस्मात्सिंहश्चि तांस्तांश्च मृगपक्षिणः । प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ॥ १८ ॥
पणम् ॥ ११ ॥ १२ ॥ कान्तारे दुर्गमार्गे वने कोविदः समर्थः ॥ ३३ ॥ रामानु० - ततः पर्वतकूटाभो हनुमान् पवनात्मज इति पाठ: ॥ १३ ॥ गिरिजालावृतान देशान् दक्षिणां दिशम्, तादृशदेशरूपां दक्षिणां दिशमित्यर्थः ॥ १४ ॥ १५ ॥ नूनमिति । अस्तीति शेषः ॥ १६ ॥ इत्युक्त्वेति । हनुमदुक्तप्रकारेण सर्वे प्युक्त्वा विविशुः । तिमिरावृतं ददृशुश्च । अचन्द्रसूर्य चन्द्रसूर्यकिरणरहितम्॥ १७॥ तस्मान्निर्गच्छतः सिंहान् तांस्तान् नानाप्रकारान् मृगपक्षिणश्च ॥ १८ ॥ दानवेन मयेन बिलस्य विशिष्टतां द्योतयितुं ददृशुरिति पुनरभिधानम् ॥ ८-१० ॥ सञ्जातपरिशङ्का इत्यादि श्लोकयमेकं वाक्यम् । सञ्जातपरिशङ्काः इदमेव रावणस्थानमिति सञ्जाता परिशङ्का ऊहा येषां ते तथोक्ताः ॥ ११ ॥ १२ ॥ कान्तारवनकोविदः कान्तारे दुर्गमार्गे बने च कोविदः ॥ १३ ॥ दक्षिणां दिशं दक्षि णस्यां दिशीत्यर्थः ॥ १४-१६ ॥ इत्युक्त इति पाठे इत्युक्ते सति सर्वे हरयः तद्विलं विविशुः ॥ १७ ॥ हरिशार्दूलाः तस्मात् बिलात निर्गच्छतः सिंहादीन निशाम्य
For Private And Personal Use Only
।। १३६ ।।
Page #643
--------------------------------------------------------------------------
________________
Shri Maharan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
वर्तते अयत्नपूर्व प्रवर्तत इत्यर्थः ॥ १९॥ रामानु-तेजः प्रभावः । “तेजः प्रभावे दीप्तौ च " इति विश्वः ॥ १९ ॥ प्रकाशं निस्तमस्कम् ॥२०॥ संग्रहेणोक्तं प्रपञ्चयति-ततस्तस्मिन्नित्यादि । अन्योन्यं सम्परिष्वज्य हस्तावलम्बनं कृत्वा॥२१॥परिपेतुःजग्मुः। कंचित्कालमित्यत्यन्तसंयोगे द्वितीया॥२२॥आलोकं
न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः । वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ॥ १९ ॥ ते प्रविष्टास्तु वेगेन तद्विलं कपिकुञ्जराः । प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ॥ २०॥ ततस्तस्मिन बिले दुर्गे नानापादपसङ्कले । अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम् ॥ २१॥ ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः । परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ॥ २२ ॥ ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः। आलोकं ददृशुर्वीरा निराशा जीविते तदा ॥२३ ॥ ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् । ददृशुः काञ्चनान वृक्षान् दीप्तवैश्वानर प्रभान् ॥ २४॥ सालास्तालाश्च पुन्नागान ककुभान वञ्जुलान् धवान् । चम्पकान नागवृक्षांश्च कर्णिकारांश्च पुष्पितान ॥ २५ ॥ स्तबकैः काञ्चनैश्चित्रै रक्तः किसलयैस्तथा । आपीडैश्च लताभिश्च हेमाभरणभूषितान् ॥२६॥ तरुणा दित्यसङ्काशान् वैडूर्यकृतवेदिकान् ।विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ॥ २७ ॥ प्रकाशम् ॥२३-२५ ॥ आपीडैः शेखरैः लताभिश्च, उपशोभितानिति शेषः । हेमाभरणभूषितान् फलितहेमाभरणान् । पादपांश्च हिरण्मयान् । रजतमयांश्च वृक्षान् ॥ २६ ॥२७॥ दृष्ट्वा तद्विलं प्रविष्टा इति योजना ॥१८॥ कथमन्धकारावृतबिलप्रवेश इत्यत्राह-न तेषामिति । तेजः प्रभावः, तेजआदि तद्विलस्थतमसि न प्रवर्तत इत्यर्थः ॥१९॥ त इति । प्रकाश तिमिररहितं देशं दूरादहशुरित्यर्थः ॥ ३० ॥ एवं सहेणोक्त्वा सप्रपञ्चमाह-ततस्तस्मिन्नित्यादिना । अन्योन्य सम्परिप्वज्य अन्योन्यं हस्ता वलम्बनं कृत्वा ॥ २१॥ २२॥ आलोकं प्रकाशवन्तं देशम् । “ आलोको दर्शनोद्योतो" इत्यमरः ॥ २३-२५ ॥ स्तबकैरिति श्लोकद्वयमेकं वाक्यम् । आपीडैः शेखरैः । हेमाभरणभूषितान फलितहेमाभरणान् । हिरण्मयान् रजतमयान स्तबकादिभिश्च युतान् पादपान दहशुरिति पूर्वेण सम्बन्धः ॥ २६ ॥ २७ ॥
For Private And Personal Use Only
Page #644
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
टी.कि.कई.
॥१३॥
स.५०
नीलवैडूर्येत्यादि श्लोकदयमेकान्वयम् । उक्तविशेषणविशिष्टाः पद्मिनीः उक्तविशेषणयुक्ता नलिनीश्च ददृशुरित्यन्वयः । अतो न पुनरुक्तिः ॥२८॥२९॥ काञ्चनानीत्यादि । हेमराजतभौमानीति शेषः । गृहमुख्यविशेषणं वा ।। ३०-३६ ॥ रामानु०-हैमराजतभौमानि हेमरजतमपभूपदेशानि ॥३१॥३२॥ मणि
नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः। महद्भिः काञ्चनैः पद्मव॒ता बालार्कसन्निभैः ॥ २८ ॥ जातरूपमयैर्मत्स्यै महद्भिश्च सकच्छपैः । नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः॥ २९ ॥ काञ्चनानि विमानानि राजतानि तथैव च । तपनीयगवाक्षाणि मुक्ताजालावृतानि च ॥ ३०॥ हैमराजतभौमानि वैडूर्यमणिमन्ति च । ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः॥३१॥पुष्पितान फलिनो वृक्षान प्रवालमणिसन्निभान् । काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ॥ ३२ ॥ मणिकाञ्चनचित्राणि शयनान्यासनानि च । महार्हाणि च यानानि ददृशुस्ते समन्ततः ॥ ३३ ॥ हैम राजतकांस्यानां भाजनानां च सञ्चयान । अगरूणां च दिव्यानां चन्दनानां च सञ्चयान् ॥ ३४ ॥ शुचीन्यभ्यव हार्याणि मूलानि च फलानि च । महार्हाणि च पानानि मधूनि रसवन्ति च ॥ ३५ ॥ दिव्यानामम्बराणां च महा होणां च संचयान् । कम्बलानां च चित्राणामजिनानां च संचयान् ॥ ३६॥ तत्र तत्र च विन्यस्तान दीप्तान्वैश्वानर प्रभान् । ददृशुर्वानराः शुभ्रान् जातरूपस्य संचयान् ॥ ३७॥ तत्र तत्र विचिन्वन्तो विले तस्मिन्महाबलाः।
ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः ॥३८॥ काश्चनचित्राणि शयनान्यासनानि चेत्यतः परम्-महाणि च पानानि मधूनि रसवन्ति च । दिव्यानामम्चराणां च महार्हाणां च संचयान् । कम्बलानां च चित्राणामजिनानां च संचयान् । तत्र तत्र च विन्यस्तान दीप्तान् वैश्वानरप्रभान् । ददृशुर्वानराः शुभ्रान् जातरूपस्य संचयान् । इत्येष पाठक्रमः ॥ ३३ ॥धान निर्मलान् ॥ ३७-३९।। नीलवैडूर्येत्यादि श्लोकद्वयमेकं वाक्यम् । पतगावृताः बालार्कसन्निभैमहद्भिः काञ्चनैः काचनमयैः पौः वृताः। नीलवैडूर्यवर्णाः पद्मिनीः सकच्छपैः जातरूपमये मत्स्यैर्वृताः। प्रसन्नसलिलावृताः नलिनीश्च दहशुरिति योजना ॥ २८-३१ ॥ पुष्पितानिति । मधूनि पुष्परसाः " मधु मद्ये पुष्परसे" इत्यमरः ॥ ३२-३४ ॥ पानानि उदकानि ॥ ३५-३८॥
वाणामणि पानानि मामानां चन्दनानानानि दहशुस
॥१३॥
For Private And Personal Use Only
Page #645
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रामानु०-तौ दृष्ट्वा भृशसंत्रस्ता इति पाठः ॥ ३९ ॥ यवातिष्ठन्त दूरे स्थिता इत्यर्थः ॥ ४० ॥ रामानु० - विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः इत्यतः परम् - पमच्छ हनुमांस्तत्र कासि त्वं कस्य वा विलमित्यर्थं केषुचित् कोशेषु दृश्यते । तेन विनापि कथासंगतरविरोधः ॥ ४० ॥ पप्रच्छेत्यर्धस्य विवरणम्-ततो हनुमानिति । अस्मिन् सर्गे साधें कचत्वारिंशच्छ्लोकाः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्तादाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० तां दृष्ट्वा भृशसंत्रस्ताचीरकृष्णाजिनाम्बराम् । तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ३९ ॥ विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः । पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ॥ ४० ॥ ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् । पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ॥ ४१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् । अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् । क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ २ ॥ महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः । इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ३ ॥ दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः । कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ ४ ॥ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च । काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ५ ॥
अथ स्वयंप्रभया ऋक्षविलवृत्तान्तोक्तिरेकपञ्चाशे- इत्युक्त्वेत्यादि ॥ १॥ परिखिन्नाः अध्वश्रमखिन्नाः॥२॥ क्षुत्पिपासापरिश्रान्तत्वेपि पिपासैव प्रवेशहेतु रित्याशयेनोक्तम् पिपासिता इति । भावान् पदार्थान् ॥ ३ ॥ प्रव्यथिताः किमिदमसुरादिमायेति संजातव्यथाः । नष्टचेतसः कर्तव्यबुद्धिरहिताः ॥४॥५॥ तामिति । संत्रस्ताः तदीयातिरिक्ततेजोदर्शनेनेति भावः॥ ३९ ॥४०॥ तत इति । वदस्व वद ॥४१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चाशस्सर्गः ॥ ५० ॥ १ ॥ २ ॥ भावान् पदार्थान ॥ ३ ॥ वयं प्रव्यथिताः अलौकिकवस्तुसन्दर्शनजनितभयेनेति भावः ॥ ४-७
स०-वदस्व वद " भासनो सम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः " इत्युक्तेरात्मनेपदता प्रकाशमाना सती वदेत्यर्थः ॥ ४१ ॥
For Private And Personal Use Only
Page #646
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.कां.
मणिजलावृतानि रत्नमयजालकानि । जालकगवाक्षयोंमेंद उक्तः ॥६॥७॥ आत्मानं त्वाम् । अनुभावं प्रभावम् । कस्य चैतत्तपोबलं तच्चेत्यर्थः 11८॥९॥ मयो नाम त्रिपुराधिपतिः त्रिपुरे नष्टे स्वरक्षणार्थमिदं बिलं कृतवानिति मात्स्यपुराणे त्रिपुरदहनप्रस्तावेऽभिहितम् । मायया विचित्र
तपनीयगवाक्षाणि मणिजालावृतानि च । पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः ॥६॥ इमे जाम्बूनदमयाः पादपाः कस्य तेजसा । काञ्चनानि च पद्मानिजातानि विमले जले॥७॥ कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः। आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ ८॥ अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि । एवमुक्ता हनुमता तापसी धर्मचारिणी। प्रत्युवाच हनूमन्तं सर्वभूतहिते रता॥९॥मयो नाम महातेजा मायावी दानवर्षभः। तेनेदं निर्मितं सर्वमायया काञ्चनं वनम् ॥१०॥पुरा दानवमुख्यानां विश्वकर्मा बभूव ह । येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥ ११॥ स तु वर्षसहस्राणि तपस्तप्त्वा महावने । पितामहादरं लेभे सर्वमौशनर्स धनम् ॥ १२ ॥ वनं विधाय बलवान् सर्वकामेश्वरस्तदा । उवास सुखितः कालं कंचिदस्मिन् महावने ॥ १३ ॥ तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् । विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः॥१४॥ इदं च ब्रह्मणा दत्तं हेमायै
वनमुत्तमम् । शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् ॥ १५॥ शक्त्या । मायावी मायायुक्तः। दानवर्षभ इत्यनेन नायमसुरतक्षा मय इति सूचितम् ॥१०-१३॥ तं स्वपुत्री मन्दोदरीं रावणाय दत्तवन्तम् । एकान्ते हेमायां सक्तं विदित्वा । ईशः त्रैलोक्याधिपतिः अशनि वज्रं गृहीत्वा जघान ॥ १४ ॥ रामानु०-गृह्य गृहीत्वा ॥ १४ ॥ इदं चेति-मयनाशानन्तरम् इदं वनं । कथं मत्स्याश्चेति । आत्मनस्त्वनुभावात, तवानुभावादित्यर्थः ॥ ८॥९॥ मयो नामेति । मायया विचित्रशक्त्या ॥ १० ॥११॥ औशनसं धनं विचित्र निर्माण प्रतिपादकशिल्पशास्त्रज्ञानम्, शिल्पस्योशनसा प्रणीतत्वात्तद्धनत्वव्यपदेशः ॥ १२॥ वनमिति । विधाय सर्व धनं काधनं कृत्वा ॥ १३ ॥ १४ ॥ इदमिति
स-महत वने इति छेदः । महावन इति पाठे बनविशेषणम् । महतो वनमिति वा । अथवा आदित्यादित एवं निर्देशादनित्यताऽऽत्वस्य शापितेति । " तस्यैव महासुखत्वात्तेषाम् " इत्यादिवदाचाभावे ऐकप शेयम् ॥ १२॥
For Private And Personal Use Only
Page #647
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagasun Gyarmandie
Mब्रह्मणा हेमाय दत्तम्॥१५॥१६॥ ममेति ।सेदानी ब्रह्मसदनं गतेत्याशयेनाह नृत्तेति॥१७॥ कि कार्य किं प्रयोजनम् । कस्य हेतोः कस्मात् प्रयोजनात्॥१८॥ अस्मिन् सगै सार्धे कोनविंशतिश्लोकाः ॥१९॥ इति श्रीगोवि. श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥५१॥ दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा। इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ १६॥ मम प्रियसखी हेमा नृत्तगीतविशारदा । तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ॥ १७ ॥ किं कार्य कस्य वा हेतोः कान्ताराणि प्रपश्यथ। कथं चेदं वनं दुर्ग युष्माभिरुपलक्षितम् ॥ १८॥ इमान्यभ्यवहायांणि मूलानि च फलानि च । भुत्ता पीत्वा च पानीयं सर्व मे वक्तुमर्हथ ॥१९॥ इत्यार्षे श्रीरामायणे श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥५१॥
अथ तानब्रवीत्सर्वान् विक्रान्तान हरिपुङ्गवान् । इदं वचनमेकाना तापसी धर्मचारिणी॥॥वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् । यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ २ ॥ तस्यास्तद्वचनं श्रुत्वा हनुमान मारुतात्मजः।आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥३॥राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।रामो दाश रथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥४॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ ५ ॥
अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे-अथेत्यादि ॥ ३ ॥२॥ आर्जवेन अकपटेन ।। ३-५॥ विचित्रनिर्माणसामर्थ्यगुणयोगात अत्र ब्रह्मशब्दो दानवविश्वकर्ममयवाची ॥ १५ ॥ तर्हि त्वं का, किमर्थं चात्र तिष्ठसीत्यत आह-दहितेति । तस्याः हेभाया| इति सम्बन्धः ॥ १५ ॥ दत्तवरा, वरः पराप्रधृष्यत्वादिरूपः । युवयोः कः सम्बन्ध इत्यत आह ममेति । तथापि रक्षणसामर्थ्य तव कथमित्यत आह सयेति॥१७॥वानरागमनं पृच्छति-किं कार्यमिति ॥१८॥१९॥इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायो किष्किन्धाकाण्ड एकपञ्चाशः सर्ग:५१
अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे-अथेत्यादि ॥१॥ वानरा इति । मया श्राव्य मया श्रोतुं योग्यम ॥२॥ तस्या इति । आर्जवेन ऋजुस्वभावेन ॥३॥ Vाटी०-महेन्द्रवरुणोपमः महेन्द्रवरुणाभ्याम् उपमा साम्पं शौर्यगाम्भीर्यादौ यस्य स तथा ॥-4॥
For Private And Personal Use Only
Page #648
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भू. ११३९॥
टी.कि.का.
वीर इति । दक्षिणामाशां येन प्रस्थापिताः स राजाऽस्तीति पूर्वणान्वयः ॥६-१२॥ रामानु०-वीरस्तस्य सखा राज्ञ इति पाठः । अगस्त्यचरितामाशा दक्षिणाम् । यमराक्षितामित्यस्य येन प्रस्थापिता वपमित्यनेन संबन्धः ॥ ६ ॥ ७ ॥ विचित्योति । बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिता इति पाठः ॥९॥ तेषामिति । अनुमान
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः। राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥६॥ अगस्त्यचारता माशां दक्षिणां यमरक्षिताम् । सहभिर्वानरैपोरैरङ्गन्दप्रमुखैर्वयम् ॥७॥रावणं सहिताः सर्वे राक्षसं कामरूपिणम् । सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८॥ विचित्य तु वयं सर्वे समयां दक्षिणां दिशम् । बुभुक्षिताः परि श्रान्ता वृक्षमूलमुपाश्रिताः॥९॥ विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः । नाधिगच्छामहे पारं मनाश्चिन्ता महार्णवे ॥ १०॥ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् । लतापादपसंछन्नं तिमिरेण समावृतम् ॥ ११ ॥ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविनवैः। कुरराः सारसाश्चैव निष्पतन्ति पतत्त्रिणः। साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ॥१२॥ तेषामपि हि सर्वेषामनुमानमुपागतम् । गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ॥१३॥ ततो गाढं निपतिता गृह्य हस्तौ परस्परम् । इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ १४ ॥ एतन्नः कार्यमेतेन कृत्येन वयमागताः। त्वां चैवोपगताः सर्वे परिघुना बुभुक्षिताः ॥ १५॥ आतिथ्यधर्मदत्तानि मूलानि च फलानि
च । अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः॥ १६॥ मुपागतम् जलचरसत्त्वदर्शनेन जलवुद्धिर्जातेत्यर्थः । यदा भर्तृकार्यत्वरान्विताः सन्तो गच्छामः । बिलद्वारमिति शेषः। बिलं प्रविशाम इति अनुमानम् | अङ्गीकरणम् ॥ १३॥ १४॥ परियूनाः परिक्षीणाः ॥१५-१८॥ अगस्त्यचरितामिति । दक्षिणामाशा प्रति येन प्रस्थापिता वयमिति सम्बन्धः । यमरक्षितामित्यनेन दुर्गमत्वमुक्तम् ॥ ७-१२ ॥ तेषामिति । तेषामपि हि सर्वेषाम् अनुमानमुपागतं जलक्लिन्नपक्षिनिर्गमरूपलिङ्गदर्शनाद्विलप्रवेशनमङ्गीकृतमित्यर्थः॥१३|| निपतिताः मिलिताः॥१४॥ त्वां चेति । परियूनाः परिक्षीणा॥१५॥१६॥
H स-यातिथ्यधर्मदत्तानि अतिथये हमानि । आतिश्यानि च तानि धर्मदचानि च "अतिर्यः " "क्रमादातियातिथेये अतिष्पर्धेऽत्र साधुनि" हत्यमरः ॥ १९॥
. ॥१३९॥
For Private And Personal Use Only
Page #649
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सर्वेषामिति । संबन्धसामान्ये षष्ठी ॥१९॥ इति श्रीगोविन्दराज श्रीरामायण• मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विपञ्चाशः सर्गः॥५२॥ अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे-एवमुक्त इत्यादि ॥१॥ शरणमित्यादि । बिले च परिवर्तताम् इत्यनेन बहुकालं वानरैविले स्थित यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया । ब्रूहि प्रत्युपकारार्थ किं ते कुर्वन्तु वानराः ॥ १७ ॥ एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा । प्रत्युवाच ततः सर्वानिदं वानरयूथपान् ॥१८॥सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम्। चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥१९॥ इत्याचे श्रीरा० श्रीमत्किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः॥५२॥
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् । उवाच हनुमान वाक्यं तामनिन्दितचेष्टिताम् ॥ १॥ शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि । यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ॥२॥ स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् । सा त्वमस्माद्विलाद घोरादुत्तारयितुमर्हसि ॥३॥ तस्मात्सुग्रीववचनादतिक्रान्तान गतायुषः। त्रातु मर्हसि नः सर्वान सुग्रीवभयकर्शितान् ॥४॥ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि । तच्चापि न कृतं कार्यमस्माभि रिहवासिभिः॥५॥ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् । जीवता दुष्करंमन्ये प्रविष्टेन निवर्तितुम् ॥६॥ तपसस्तु प्रभावेन नियमोपार्जितेन च। सर्वानेव बिलादस्मादुद्धारष्यामि वानरान् ॥७॥ निमीलयत चहूंषि सर्वे वानरपुङ्गवाः। नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥८॥ ततःसंमीलिताः सर्वेसुकुमाराङ्कुलैः करैः। सहसा पिदधुदृष्टिं हृष्टा
गमनकाइया ॥९॥ वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा। निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥१०॥ लामिति गम्यते ॥२-१०॥ रामानु--वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा । निमेषान्तरमात्रेण विलादुत्तारितास्तपा । इति पाठः ॥ १० ॥ ॥१७-१९ ॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतत्वदीपिकारूपाय किकिन्धाकाण्डव्याख्यायां द्विपञ्चाशः सर्गः ॥ ५२ ।। १-१४॥
स-किं ते कुर्वन्तु वानराः इति परोक्षनिर्देशो देवत्वात् स्वस्प तस्या अपि देवीवायुक्तः " परोक्षप्रिया व हि देवाः" इति श्रुतेः ॥ १७॥ | सा-अंगुलीनां सम्हा भांगुलानि । सुकुमाराणि अंगुलानि येषां ते. एतेनादारवादसङ्ख्याध्यषादिवास्कर्थ पत्रचावितिनिरस्तम् ॥९॥
24
For Private And Personal Use Only
Page #650
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.को.
चा.रा.भू, ७१४०॥
IM स०५३
तत इति । विषभात् सङ्कटप्रदेशात् ॥ ११ ॥ रामानु०-धर्मचारिणी यान् विलादुत्तारयामास तान् समाश्वास्य इदमब्रवीदिति सबन्धः ॥ ११॥ ॥ १२-१५ ॥ पादे दक्षिणपाचे, दक्षिणपश्चिमकोटावित्यर्थः। “हिमवद्विन्व्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा " इति भेषजकल्पोक्तिः ॥ १६ ॥ पुष्पातिभारापान पुष्पैरतिभाराणि अग्राणि येषां तान् । वासन्तिकान् वसन्तफलिनशूतादीन् । ये वसन्ते फलन्ति ते शिशिरे पुष्प्यन्ति । भयशङ्किताः सुग्रीवाद्य ।
ततस्तान्वानरान्सीस्तापसी धर्मचारिणी। निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥११॥ एष विन्ध्यो गिरिः श्रीमान्नानादमलताकुलः । एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥ १२ ॥ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः। इत्युक्त्वा तद्विलं श्रीमत् प्रविवेश स्वयंप्रभा ॥ १३॥ ततस्ते ददृशुर्घोरं सागरं वरुणालयम् । अपारमभिगर्जन्तं घोरैरूमिभिरावृतम् ॥१४॥ मयस्य मायाविहितं गिरिदुर्ग विचिन्वताम् । तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः॥ १५॥ विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे। उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ १६ ॥ ततः पुष्पातिभाराग्रान लताशतसमावृतान् । इमान वासन्तिकान्दृष्वा बभूवुर्भयशङ्किताः ॥ १७॥ ते वसन्तमनुप्राप्त प्रतिबुद्ध्वा परस्परम् । नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥ १८॥ ततस्तान्कपिवृद्धास्तु शिष्टा श्चैव वनौकसः। वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ १९॥ स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥२०॥ विषयशङ्कावन्तः ॥ १७॥त इति । वसन्तम् अनुप्राप्तं प्रत्यासन्नम् । तदानी हि शिशिरः । तथाहि-शरत्कालान्त मार्गशीर्षे मासि सेनां सन्निधाप्य पौषमासमवधि कृत्वा प्रस्थापितवान् । स पौषो माधश्चातीतः। फाल्गुन एवं प्रवृत्त इति । तेन वसन्तः प्रत्यासन्न एव, न प्राप्तः॥१८-२०॥ मयस्यति । गिरिदुर्गम् ऋक्षबिलम् ॥ १५ ॥ विन्ध्यस्येति । चिन्ताम् अतः परं किं कुर्म इत्येवंरूपाम ॥ १६ ॥ वासन्तिकान दुनान वसन्तकालफलिनो दुमान चूतादीन । ये वसन्ते फलन्ति ते शिशिरादौ पुष्प्यन्ति हि ॥१७॥ वसन्तं प्राप्तं वसन्तकालं प्रत्यासत्रम् । तदानीं शिशिरः कथम् । तथाहि-शरत्कालान्ते सुग्रीवो मार्गशीर्ष सेना सन्निपात्य पोषमासमवर्षि दत्वा सीतान्वेषणार्थमस्मान प्रस्थापितवान, स पोषोऽतीतः, मधुः प्रवृत्त इति, तेन वसन्तः प्रत्यासन्न एव न प्राप्त इति । मन्तव्यम् ॥ १८ ॥ १९ ॥ स विति। सिंहषयोरिव स्कन्धी यस्य स तथा ॥ २०॥
॥१४०॥
For Private And Personal Use Only
Page #651
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ere
शासनादित्यादि । वयमाश्वयुजे मासीति कालसंख्याव्यवस्थिताः कालसंरूपया नियमिताः। वयम् आश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण पञ्चदश रात्रसंख्यया नियम्य समाहूताः। ततो मार्गशीर्षे लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः। ततः सीतान्वेषणे पोषमासमवधि कृत्वा तेन प्रेषिताः।। एवमाश्वयुजमासमारभ्य कालसङ्ख्याव्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । अन्ये तु-आश्वयुजे मासि दशम्यामुत्थितायामिति वत्सामीपिकाधिकरणविवक्षया सप्तमी । तेन “कात्तिके समनुप्राप्ते त्वं रावणवधे यत" इत्युक्तकालातिकमणप्रयुक्तरामकोपदर्शनात् कार्तिकान्तो
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः। मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते ॥ २१॥ वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः। प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥ २२ ॥ भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः। हितेष्वभिरता भर्तुनिसृष्टाः सर्वकर्मसु ॥ २३ ॥ कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः । मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥२४॥ इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । हरिराजस्य सन्देश
मकृत्वा कः सुखी भवेत् ॥ २५॥ विवक्षितः । सोपि चातीतः स मार्गणावधिभूतमार्गशीर्षमासः ।अपिचेत्याभ्यां पदाभ्यां तदनन्तरभूतौ पौषमाषौ समुच्चीयते । अतश्च फाल्गुन एव प्राप्त इति भाव इत्याहुः । अत उत्तरं किं कार्यम् ॥२१॥२२॥ प्रत्ययं विश्वासम् । नीतिमार्गे विशारदाः प्रगल्भाः। निसृष्टाः दक्षा इति यावत् ॥२३-२५ ॥ शासनादिति । बिलस्थानां विले परिवर्तमानानाम् अस्माकमषधित्वेन सुग्रीवपरिकल्पितमासः पूर्णः किं न बुद्धयते भवद्भिर्न ज्ञायते किम् ? खेदं त्यक्त्वा पुनरेत । द्वनं विचेयं, भवद्भिरिति शेषः । इदानीं शिशिरतुलिङ्गभूतपुष्पदर्शनेन न जानीय किमिति भावः ॥ २१॥ कालस्थातीतत्वमुपपादयन्नाह-वयमिति । वयमाश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण त्रिपञ्चरात्रतचया नियम्य समाहूताः । ततो मार्गशी लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः । ततः सीतान्वेषणे पोषमासमवधि दत्त्वा तेन प्रेषिताः। एवमाश्वयुजमासमारभ्य कालसवयया व्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । यद्वा आश्वयुजे मासि दशम्या | मुत्थितायामितिवत्सामीप्याधिकरणविवक्षया सतमी, सेन कार्तिकमास उच्यते " कार्तिके समनुपाते त्वं रावणवधे पत । एष नस्समयस्सौम्य प्रविश स्वं स्व। मालयम्" इत्युक्तकालातिक्रमप्रयुक्तरामकोपदर्शनात कार्तिकान्तो विधक्षितः। "प्रस्थिताः सोपि चातीतः किमतः कार्यमुत्तरम् ।" इत्यत्र अपिचेत्यनेन मार्गणा
वधिभूतमार्गशीर्षानन्तरमासस्समुच्चीयते ॥ २२ ॥ भवन्त इति । प्रत्ययं विश्वास प्राप्ताः ॥ २३-२७ ॥ al स-सर्वकर्मसु कर्तव्यत्वेनोपस्थितेषु प्रत्यग प्रमुविश्वासम् यस्मै हितेषु अभिरताः तस्मा निसृष्टा इति यत्तच्छन्दाध्याहारेण योजनायो " चतुर्यातदार्थचलिहितमुखरक्षितः" इत्यनुकूलितं भवति । यद्वा हनु
मदितरेषां हिताभिरतेरभावमादपति । भर्तुरिति षष्ठी ॥ २३ ॥
भ
For Private And Personal Use Only
Page #652
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandie
वा.रा.भू.
टी.कि.
स०५३
कृते स्वयम् । प्रायोपवसर्वानपराधकृतो गत्यक्तापुत्रांश्च दारांश्च ना न चाह में
तस्मिन्निति । प्रायाय अन्तगमनाय उपवेशनं शयनं प्रायोपवेशनम् ॥२६॥२७॥ अप्रवृत्ती अवार्तायाम् । प्रायोपविशनमिति गुणाभाव आर्षः ॥२८॥२९॥ रामानु-धुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः । वनाप्रतिरूपेण श्रेयान्मृत्युरिदेव नः । इति पाठः ॥ २९ ॥ त्वां यौवराज्ये कृतवान् सुग्रीवः कथं
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् । प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ २६ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभाने व्यवस्थितः। न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ २७ ॥ अप्रवृत्तौ च सीतायाः पापमेव करिष्यति । तस्मात्क्षममिहाचैव प्रायोपविशनं हि नः ॥२८॥ त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च । ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः। वधेनाप्रतिरूपेण श्रेयान मृत्युरिहैव नः ॥२९॥ न चाहं यौव राज्येन सुग्रीवेणाभिषेचितः। नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥ ३०॥ स पूर्व बद्धवैरो मा राजा दृष्ट्वा व्यतिक्रमम् । घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥३१ ॥ किं मे सुहद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे। इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ ३२॥ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् । सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ ३३ ॥ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः । अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समा
गतान् ॥ ३४॥राघवप्रियकामार्थ घातयिष्यत्यसंशयम् । न क्षमं चापरद्धानां गमनं स्वामिपार्श्वतः॥३५॥ हिंस्यादित्यवाह-न चाहमिति ॥ ३० ॥३१॥ मे जीवितान्तरे जीवितावधौ । व्यसनं पश्यद्भिः सुहृद्भिः किम् ? सुहृहो मद्यसनप्रदर्शनेन केशयित्वा । मम किं प्रयोजनमित्यर्थः ॥ ३२-३५॥ अप्रवृत्ती वार्ताभावे । पापं वधम् । प्रायोपविशनम् अनशनदीक्षा | “प्रायश्चानशने मृत्याम्" इति कोशः । प्रायोपविशनमिति गुणाभाव आर्षः ॥२८॥ तत्रैव वधो भवत्वित्यत आह-वधेनेति । बधादित्यर्थः । अप्रातिरूपेण अनहेंणेत्यर्थः ॥ २९॥ पुत्रप्रीत्या त्या युवराज कृतवान् सुप्रीवः कथं इनिप्यतीत्या शाचाह-न चाहमिति ॥३॥३१॥ बन्धषु विद्यमानेषु प्रायोपवेशनं न युक्तमित्यत आह-किंम इति । मे जीवितान्तरे जीवितावधी व्यसनं पश्यद्भिः सहद्भिः किम् । सहदो मयसनमदर्शनेन केशयित्वा मम किं प्रयोजनमित्यर्थः ॥ ३२--३८ ॥
१५॥
For Private And Personal Use Only
Page #653
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इहैवेति । सीतामन्विष्य तस्याः प्रवृत्तिं वृत्तान्तमुपलभ्य वीरं तं गच्छाम नोचेदिहेव यमक्षयं यमगृहं गमिष्यामः ॥ ३६-३८॥ श्रुत्वेति । अङ्गदस्या प्यनुकूलं तारस्य वचनं श्रुत्वेत्यन्वयः। विधानं कार्यम् । कर्मणि ल्युट् । असक्तम् अविलम्बम् । अस्मिन् सर्गे साधेकोनचत्वारिंशयोकाः॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥५३॥
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा । नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ ३६॥ प्लवङ्गमानां तु भयादितानां श्रुत्वा वचस्तार इदं बभाषे । अलं विषादेन विलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ ३७॥ इर्द हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम् । इहास्ति नो नैव भयं पुरन्दरान्न राघवादानरराजतोऽपि वा ॥ ३८॥ श्रुत्वाऽङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः। यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः॥३९॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिपञ्चाशः सर्गः॥५३॥
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि । अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १ ॥ बुद्धया ह्यष्टाङ्गया युक्त चतुर्बलसमन्वितम् । चतुर्दशगुणं मेने हनुमान वालिनः सुतम् ॥ २॥
अथ हनुमता अङ्गदमतभेदनपूर्वकमङ्गदस्य सुग्रीवसमीपगमनाय नियोजनं चतुष्पञ्चाशे-तथेत्यादि । राज्यं हृत मेने । राज्यं कर्तुं सामर्थ्यमस्तीति मिन इत्यर्थः ॥ १॥ अष्टाङ्गया "ग्रहणं धारणं चैव स्मरणं प्रतिपादनम् । ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः" इत्युक्ताष्टाङ्गयुक्तया । चतुर्वल समन्वितं बाहुबलमनोबलोपायबलबन्धुबलयुक्तम् । चतुर्दशगुणम् देशकालज्ञता दाढये सर्वक्लेशसहिष्णुता । सर्वविज्ञानिता दाक्ष्यमूर्जः संवृतमन्त्रता श्रुत्वाऽङ्गदस्यापि वचोऽनुकलम अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यर्थः । प्रतीता हृष्टाः सन्तः । असक्तमविलम्बम् ॥ ३९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां त्रिपक्षाशः सर्गः॥ ५३ ॥ अथ महाप्राज्ञो हनुमान् तारादिमतस्याप्रतिपिद्धत्वाददं तन्मतावलम्बिन मवगम्य तस्याशंसितं प्रतिषेधयति-तथेति । राज्यं हृतं मेने, राज्यं कर्तुं सामर्थ्यमस्तीति मेन इत्यर्थः ॥ १॥ सामर्थ्यमेव प्रतिपादयति-बुद्धचा हीत्यादिना । अष्टाङ्गया अष्टगुणया । ते च गुणा:-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । उहोऽपोहोऽर्थविज्ञानं तद्विज्ञानं च धीगुणाः ॥" इति । चतुर्बलसमन्वितम् बाहु बलमनोवलोपायबलबन्धुबलसमन्वितम् । यद्वा चतुर्विधवलानि साभादयश्चतुरुपायाः। चतुर्दशगुणास्तु-"देशकालज्ञता दार्थ सर्वनेशसहिष्णुता । सर्वविज्ञानिता
।
For Private And Personal Use Only
Page #654
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www
batth.org
Acharya Shri Kalassagersun Gyanmandir
बा.रा.भू. ॥१४॥
अविसंवादिता शौर्य शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममार्फत्वमचापलम् ॥" इत्युक्तचतुर्दशगुणयुक्तम् ॥२॥ आपूर्यमा गमित्यादि । तारस्य .कि.कां. शुश्रूषमाणम् । नटस्य शृणोतीतिवत्कारकशेषत्वात् षष्टी । शुकस्येव पुरंदरमिति । पुरन्दरशब्दसन्निधानादन शकशब्दो बृहस्पतिपरः । यद्वा स०५
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः । शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥३॥ बृहस्पतिसमं बुद्धया विक्रमे सदृशं पितुः । शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥४॥ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम् । अभिसन्धातु मारेभे हनुमानङ्गन्दं ततः ॥ ५॥ स चतुर्णामुपायानां तृतीयमुपवर्णयन् । भेदयामास तान् सर्वान् वानरान्वाक्य संपदा ॥ ६ ॥ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् । भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः॥७॥त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् । दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ८॥ कस्यां चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानित्यवगम्यते । गुरोरिख पुरन्दरमिति क्वचित्पाठः । अभिसंधातुम् अनुकूलयितुम् । ॥३-५॥ स इति । चतुर्णा सामादीनाम् । तृतीय भेदम् । “साम दानं च भेदश्च दण्डश्चेति यथाक्रमम् ।" इति क्रमनियमात् ॥ ६ ॥ कोपरूप उपायः कोपोपायः दण्डः तत्समन्वितैः ॥७॥ त्वमिति । पित्रा पितुः ॥ ८॥ दाक्ष्यमूर्जस्संवतमन्त्रता। अविसंवादिता शौर्य शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममार्षत्वमचापलम् ॥" इत्युक्तचतुर्दशगुणयुक्तम् ॥ २॥ ३ ॥ शुबूपमाण मिति । तारस्य शुश्रूषमाणम, वाक्यमिति शेषः । (तारमतपक्षपातिनमित्यर्थः । ) शुक्रस्येव पुरन्दरम् । पुरन्दरसन्निधानादन शुक्रशब्दो बृहस्पतिपरः । यद्वा स कस्थाश्चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानिति गम्यते ॥ ४॥ भर्तुरिति । अभिसन्धातुं समाधातुम् । उक्त विचारानिवर्तयितुमिति यावत् ॥५॥ स इति । चतुर्णी सामादीना मध्ये तृतीय भेदमनुवर्णयन् ॥ ६॥ तेविति । कोपोपायसमन्वितैः कोपजन्योपायः कोपोपायः दण्डः तत्समन्विते, कोपोपायाभ्यो समन्वितेरिति वा ॥ ७ ॥ त्वमिति । पितुः सुग्रीवात् । यथा पिता वाली कपिराज्यं युद्धे धुरं च रद धारयितुं शक्त इति सम्बन्धः ॥८॥
स-शुक्लपक्षत्येनादिः कृष्णपक्षस्य । समयः शुक्लपक्ष इत्यर्थः । तस्मिन् ॥ ३ ॥ शुश्रूषमाणम आकर्णयन्तम् | तारस्य वच इति शेषः । कदापि नैतटत इति सूचयितुमभूतोपमितिमाह-शुक्रस्येव पुरन्दर मिति । शुक्रस्य वाक्य शुश्रूषमाणं पुरन्दरमिवेत्यन्वयः ॥ १ ॥
For Private And Personal Use Only
Page #655
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
44:44
नित्यमिति । आज्ञाप्यम् आज्ञापनम् । भावे कृत्यप्रत्ययः । पुत्रदारान् विना पुत्रदाविरहिताः । स्वयेति करि तृतीया । अस्य आज्ञाप्यमित्यनेन । |संबन्धः॥९॥ अयं जाम्बवानीलः सुहोत्रश्च एते त्वां यथा नानुयुग्नेयुः नानुवर्तेरन् तथाऽहमपि नानुवर्ते हि । त इमे सर्वे सामादिभिः सुग्रीवा
नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव । नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान विना त्वया ॥९॥ त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्ष प्रवदामि ते । यथाऽयं जाम्बवानीलः महोत्रश्च महाकपिः ॥ १०॥ न ह्यहं त इमे सर्वे सामदानादिभि र्गुणैः । दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ ११॥ विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः । आत्मरक्षा करस्तस्मान्न विगृहीत दुर्बलः ॥ १२॥ यां चेमा मन्यसे धात्रीमेतद्विलमिति श्रुतम् । एतल्लक्ष्मणबाणाना
मीषत्कार्य विदारणे ॥ १३॥ दिपकर्षितुं न शक्याः ॥१०॥११॥ रामानु०-दण्डेन न त्वया शक्या इति पाठः ॥ ११॥ बलीयसः प्रबलस्य दुर्बलेन समं विगृह्य आसनमण्यवस्थानमपि ।
कर्तव्यमाहुः, न तु दुर्बलस्य बलीयसा । तस्मात् आत्मरक्षाकरः स्वक्षेमकाम इति यावत् । दुर्बलः बलीयसा न विगृह्णीत विगृह्य नासीत ॥ १२॥ स्वतो बलाभावेपि दुर्गबलमस्तीत्याशङ्याह-यां चेति । यामिमां गुहां धात्री रक्षिका मन्यसे । एतद्विलमिति ताराच्छुतम्, एतत् ऋक्षबिलं विदारणे. तथा चेदेभिस्सहास्मिन बिल एवं राज्यं करिष्यामीत्यत आह-नित्यमिति । आज्ञाप्यम् आज्ञापनम् । पुत्रदारान विना पुत्रदाविरहिताः । त्वयेति कर्तरि तृतीया। त्वया आज्ञापनं न सहिप्यन्ति ॥९॥ त्वामिति । एते पत्रदारादीन् त्यक्त्वा त्वां नानुयु यु नानुवर्तेरनित्यर्थः । एते नानुपु युरित्युक्तम्, तानेवाह यथेति । यथा जाम्बवानीला महोत्रश्च एते त्वां नानुयुञ्जयुस्तथा अहमपि नानुवर्त इति योजना । दण्डेनेत्यर्धमेकं वाक्यम् । सुग्रीवात पूर्वोक्ता हरयः दण्डेन सुग्रीवादपकर्षितुं नई शक्याः ॥१०॥११॥ ननु तथा ह्यहमेक एवं सुप्रीवेण विगृह्य स्थास्थामीत्यत आइ-विगृह्येति । विगृह्मासनमपि विगृह्यावस्थानमपि दुर्बलेन सह बलीयस एवं कर्तव्यमाहुः, नतु दुर्बलस्य बलीयसा । तस्मादात्मरक्षाकरः स्वक्षेमकारीदुर्बलः बलीयसा न विगृहीत विगृह्य नासीतेति योजना ॥१२॥स्वतो बलाभावेपि दुर्गवला. मस्तीत्याशय परिहरति-यांचेति । यामिमा गुहां धात्रींरक्षित्रीम् मन्यसे एतदृक्षबिलम क्षविलमिति चताराहतम् एतदक्षबिलं विदारणे विदारणविषये लक्ष्मण
स-एमा गुलाम् । इमां स्वयंप्रभा वा । धात्रीम् एकत्र रक्षावित्रीम् अपरत्र धारभित्रीम् । एतत् परिदृश्यमाने चिलम् । मन्यसे इतराशस्यस्थान मन्यसे । एतद्विदारणं बुद्धिस्थं विलविदारणम् । लक्ष्मणवाणानां लक्ष्मणबागेः । षत् कार्यमिति के पदे, अल्पकार्यमित्यर्थः । तेन न खल्नसक्तिः । " सत्यं दिकृतम्" इत्युत्तरमन्धानुकूलमिदं व्याख्यानम् । बलभाव आर्ष इति व्यापानमैकपयाश्रयेण तस्य प्रतिकूल मिति मन्तव्यम् ॥ १३ ॥
For Private And Personal Use Only
Page #656
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
स०५४
बा.रा.भ.पाविषये लक्ष्मणबाणानामीषत्कार्यम्, अयत्नसाध्यमित्यर्थः ॥ १३॥ स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्याशनि वजं क्षिपतेन्द्रेण स्वल्पं कृतं ।
टी.कि ॥१४॥शद्वारमात्रं कृतम् । लक्ष्मणस्तु निशितेबाणेः पत्रपुटमिव भिन्द्यादि ॥१४॥ तद्विधाः तादृशाः, अपरिच्छिन्नवैभवा इति यावत् । गिरीणामपि दारणा,
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनि पुरा । लक्ष्मणो निशितैर्वाणैर्भिन्धात्पत्रपुटं यथा ॥ १४॥ लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः। वजाशनिसमस्पर्शा गिरीणामपि दारणाः॥ १५॥ अवस्थाने यदैव त्वमासिष्यसि परंतप । तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ १६॥ स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः। खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः॥१७॥ स त्वं हीनःसुहादिश्च हितकामैश्च बन्धुभिः। तृणादपि भृशोदिनः स्पन्दमानाद्भविष्यसि ॥ १८॥ न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः । अपवृत्तं जिवांसन्तो महावेगा दुरासदाः ॥ १९ ॥ अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्। आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति
॥ २०॥ धर्मकामः पितृव्यस्ते प्रीतिकामो दृढवतः । शुचिः सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥२॥ बिलस्य किमुतेति भावः ॥ १५ ॥ अवस्थाने बिले । यदा विगृह्यावस्थाने आसिष्यसि स्थास्यसि, विगृह्यावस्थानं यदाऽध्यवसिष्यसीत्यर्थः । ॥ १६-१८॥ न चेति । लक्ष्मणसायकाः अपवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्युरिति न, हिंस्युरेवेत्यर्थः ॥ १९॥ आनुपूर्व्यात् वाणानामीपत्कार्यम्, अयत्नसायमित्यर्थः॥१३॥ स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्य अशनि क्षिपतेन्द्रण स्वल्पं कृतं द्वारमात्रमेव कृतम् न तु बिलभेदनम्, लक्ष्मणस्तु निशितेर्बाणैः पत्रपुटमिव भिन्द्याद्धि ॥ १४ ॥ लक्ष्मणस्य तथाविध सामर्थ्य कथमित्यत आह-लक्ष्मणस्पेति । तद्भिदाः इति पाठे बिलभेदकाः ॥ १५ ॥ अवस्थान इति । अवस्थाने बिले । यद्वाअवस्थाने विगृह्यावस्थाने यथाआसिष्यसिस्थास्यसि,विगृह्यावस्थानं यथा अध्यवसिष्यसीत्यर्यः१६॥१७॥ ततः किमित्यत ॥१४॥ आह-स त्वमिति । भयोद्विग्नः भयचलितः ॥ १८॥ लक्ष्मणसायकाः असंवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्पुरित न, हिंस्युरेवेत्यर्थः ॥ टीकेवलं मयमेव, किन्तु अत्यन्तहानिरपीत्याह-न चेति । एतद्विलं लक्ष्मणबाणानामेबालक्ष्यम् किमुत रामबाणानामित्यभिप्रायेण लक्ष्मणवाणग्रहणम् ॥ १९॥ किष्किन्धाप्रवेशे तथा भविष्यतीत्याइ
...
For Private And Personal Use Only
Page #657
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
IM क्रमप्राप्तेः ॥ २०-२२ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुष्पञ्चाशः सर्गः ॥५॥ MI अथ हरीणां प्रायोपवेशः पञ्चपञ्चाशे-श्रुत्वेत्यादि ॥१॥स्थैर्य स्थिरबुद्धिता । आत्ममन शौचम् आत्मशुद्धिः मनसः शौचम्, अन्तःकरणशुद्धिश्च । त्यर्थः । धैर्य गाम्भीर्यम् ॥२॥ मनःशौचाभावमुपपादयति-भातुरिति । स कथं धर्म जानीत इति वक्ष्यमाणमाकृष्यते । जीवत इत्यनेन भातुर्मरणा प्रियकामश्च ते मातुस्तदर्थ चास्य जीवितम् । तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम् ॥ २२॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुष्पश्चाशः सर्गः ॥५४॥
श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ १॥ स्थैर्यमात्ममनः शौचमानृशंस्यमथार्जवम् । विक्रमश्चैव धैर्य च सुग्रीवे नोपपद्यते ॥२॥ भ्रातुयेष्ठस्य यो भार्या जीवतो महिषीं प्रियाम् । धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः । कथं स धर्म जानीते येन भ्रात्रा महात्मना ॥३॥ युद्धायाभि नियुक्तेन बिलस्य पिहितं मुखम् ॥४॥ सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः । विस्मृतो राघवो येन स कस्य
तु कृतं स्मरेत् ॥५॥ लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा। आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ॥६॥ नन्तरं तद्भार्यापरिग्रहः कुलधर्म इत्यवगम्यते ॥३॥ आनृशंस्याभावमुपपादयति-युद्धायेति । युद्धायाभिनियुक्तेन, द्वारानिर्गतस्य शत्रोः युद्धाय वालिना नियुक्तेनेत्यर्थः ॥ ४॥ आर्जवाभावमुपपादयति-सत्यादिति । पाणिगृहीतः पाणौ गृहीतः ॥५॥ कथं तईि सेनामानीतवान् सुग्रीव इत्या शङ्कयाह-लक्ष्मणस्यति । नाधर्मभयभीरुणा, भयशब्दोऽत्र भयहेतुपरः, अधर्मरूपभयहेतोीरुणा न च, किन्तु लक्ष्मणस्य भयात्, लक्ष्मणदण्ड । अस्माभिरिति । आनुपूात् क्रमप्राप्तात् ॥ २०-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायो किष्किन्धाकाण्ड० चतुष्पश्चाशस्सर्गः ॥५४॥ MI॥१॥२॥ धर्मेण मातरं ज्येष्ठभ्रातृपत्नीत्वरूपधर्मप्रयोज्यमातृत्ववतीम् । भ्रात्रा वालिना । नियुक्तेन, त्वं बिलद्वारि तिष्ठ अहमन्तः प्रविश्य योत्स्यामीनि युद्धाया। समिनियुक्तेन दुरात्मना सुग्रीवेण बिलस्य मुखं पिहितम् आच्छादितम् । स कर्य धर्म जानीत इति सम्बन्धः ॥ ३ ॥ ४ ॥ सत्यादिति । पाणिगृहीतः पाणी गृहीत वान ॥५॥ तर्हि सीतागवेषणप्रयला कथमकारीत्यत आह-लक्ष्मणस्पेति । अधर्मभयभीरुणा अधर्मरूपं भय हेतुः तस्मात् भीरुणा नादिष्टाः, किन्तु लक्ष्मणस्या
For Private And Personal Use Only
Page #658
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
१४४॥
| निमित्तभयादित्यर्थः ॥ ६ ॥ ७ ॥ तव यौवराज्यस्थापनं किं विस्मृतोऽसीत्यत्राह - राज्य इति । पुत्रः जनिष्यमाणः स्वपुत्रः ॥ ८ ॥ भिन्नमन्त्रः प्रकाशित बा.रा.भू. ) विगृह्यावस्थानमन्त्रः । अपराद्धः कृतापराधः । यद्वा पितृहिंसनेन सआतापराधः ॥ ९ ॥ उपांशुदण्डेन रहस्यदण्डरूपेण | उपपादयेत् प्रापयेत् ॥ १० ॥ तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि । आर्य को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ ७ ॥ राज्ये पुत्रः प्रतिष्ठाप्यः सगुण निर्गुणोऽपि वा । कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ८ ॥ भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् । किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ९ ॥ उपांशुदण्डेन हि मां बन्धनेनो पपादयेत् । शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १० ॥ बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम् । अनुजानीत मां सर्वे गृहं गच्छन्तु वानराः ॥ ११ ॥ अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् । इहैव प्राय मासिष्ये श्रेयो मरणमेव मे ॥ १२ ॥ अभिवादन पूर्व तु राघवौ बलशालिनी । अभिवादनपूर्व तु राजा कुशलमेव च । वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ १३ ॥ आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे । मातरं चैव
तारामाश्वासयितुमर्हथ ॥ १४ ॥ प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी । विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ १५ ॥ एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च । विवेश चाङ्गदो भूमौ रुदन दर्भेषु दुर्मनाः ॥ १६ ॥ तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः । नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ १७ ॥ बन्धनाद्वाऽवसादान्म इति । वेति प्रसिद्धौ । बन्धनरूपावसादात् ॥ ११ ॥ १२ ॥ अभिवादनेति । राघवौ कुशलं वाच्यावित्यनुषङ्गः ॥ १३ ॥ रामानु० - अभिवादनपूर्व तु राघवौं बलशालिनौ । अभिवादनपूर्वं तु राजा कुशलमेव च । वाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः ॥ इति पाठक्रमः ॥ १३ ॥ १४॥ तपस्विनी शोच नीया ॥ १५ ॥ १६ ॥ तस्य संविशतस्तस्मिन् संविशति । संवेशः शयनम् ॥ १७ ॥ १८ ॥
| भयादेवादिष्टाः ॥ ६ ॥ स्मृतिहीने पूर्वोपकारस्मरणशून्ये ॥ ७ ॥ ८ ॥ मिन्नेति । भिन्नमन्त्रः प्रकाशितविगृह्यावस्थानविषयमन्त्रः ॥ ९-१६ ॥ तस्येति । समीप इति
For Private And Personal Use Only
टी.कि.कां. सं० ५५
॥ १४४॥
Page #659
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तत्र विन्ध्ये ॥ १९ ॥ उदक्तीरं समुद्रस्योत्तरतीरम् । एतत् प्रायोपवेशनं क्षममिति, मत्वेति शेषः ॥२०॥ जनस्थानवघं जनस्थानस्थरक्षोवधम् ॥२३॥ आगतं भयं प्रायोपवेशनरूपभयानिमित्तं च । वदतां वदत्सु च स महीधरो भृशं सन्नादितनिर्दरान्तरो बभूवेत्युत्तरेणान्वयः । अस्मिन्सर्गे सार्धत्रयो । विंशतिश्लोकाः ॥ २२-२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥१५॥
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् । परिवार्याङ्गदं सर्वे व्यवसन प्रायमासितुम् ॥१८॥ मतं तदालिपुत्रस्य विज्ञाय प्लवगर्षभाः। उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन्॥१९॥ दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः। मुमूर्षवो हरिश्रेष्ठा एतत्क्षममिति स्म ह ॥ २०॥ रामस्य वनवासं च क्षयं दशरथस्य च । जनस्थानवधं चैव वधं चैव जटायुषः ॥२१॥ हरणं चैव वैदेह्या वालिनश्च वधं रणे । रामकोपं च वदतां हरीणां भयमागतम् ॥ २२ ॥ स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः । बभूव सन्नादितनिर्दरान्तरो भृशं नदद्धिर्जलदैरिवोल्बणैः ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले । हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ १॥ संपाति म नाम्ना तु चिरञ्जीवी विहङ्गमः । भ्राता जटायुषः श्रीमान प्रख्यातबलपौरुषः॥२॥ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः । उपविष्टान हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥३॥ अथ संपातिसंवादः षट्पञ्चाशे-उपविष्टा इत्यादि । उपचक्रमे प्राप्ठमुपकान्तः॥॥ संपातिरित्यादि श्शेकद्वयमेकान्वयम् ॥२॥३॥ शेषः ॥ १७॥१८ ॥ मतमिति । तत्र विन्ध्ये ॥१९॥ दक्षिणाष्विति । उत्तरीयं समाहिता इति कर्तरि निष्ठा । उत्तरीयं संवसितवन्त इत्यर्थः । उदक्तीरं समाश्रिता इति च पाठः ॥ २० ॥ २१ ॥ हरीणां भयमागतं सम्पातिरूपं भयानिमित्तं प्राप्तम् । एतच्चानन्तरसर्गादो स्पष्टीभविष्यति ॥ २१ ॥ भयनिमित्तागमने हेतुमाह-स संविशद्भिरिति । सन्त्रादितनिर्दशन्तरत्वस्य भयनिमित्तसम्पात्यागमनहेतुत्वात् । नदद्भिः सम्पातिदर्शनजनितभयेन नादं कुर्वद्भिः ॥ २३॥ इति श्रीमहेश्वरतीर्थ || विरचितायो श्रीरामायणत त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ५५॥१-३॥
For Private And Personal Use Only
Page #660
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१४५॥
विधिः दैवम् । विधानेन योगक्षेमसंपादनेन । यथा यस्मात्कारणात्॥४॥ पराणां वानराणांमध्ये मृतं मृतं परं वानरं भविष्य इत्येवं वच उखाचेत्यन्वयः॥५॥ रामानु०-पराणां श्रेष्ठानां वानराणां मध्ये परं वानरं मृतं मृतं मारायित्वा मारयित्वा भविष्य इत्येवं वच उवाचेति संबन्धः । पूर्वत्र हरीणां भयमागतमिति वचनस्य परत्र पश्य सीतापदे ||
टी.कि.को विधिः किल नरं लोके विधानेनानुवर्तते । यथाऽयं विहितो भक्ष्याश्चिरान्मह्यमुपागतः ॥ ४॥ परं पराणां भक्षिष्ये
०५६ वानराणां मृतं मृतम् । उवाचेदं वचः पक्षी तानिरीक्ष्य प्लवङ्गमान् ॥५॥ तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः । अङ्गन्दः परमायस्तो हनुमन्तमथाब्रवीत् ॥६॥ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः। इमं देश मनुप्राप्तो वानराणां विपत्तये॥७॥ रामस्य न कृतं कार्य राज्ञो न च वचः कृतम् । हरीणामियमज्ञाता विपत्तिः
सहसागता ॥ ८॥ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा । गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः॥ ९॥ शेने त्याद्यङ्गदनिवेदवचनस्य च स्वयं मृतभक्षणे अनुपपन्नत्वान्मारयित्वा मारापत्वेति व्याख्यातम्॥ ५ ॥ परमायस्तः परमोद्विग्न इत्यर्थः॥६॥७॥ रामानु:-इम देशमनु । प्राप्तः इति सम्यक ॥ ७ ॥ अज्ञाता अचिन्तिता॥८॥रामानु०-हरीणामियमज्ञाता विपत्तिरिति पाठः ॥ ८॥ ९॥ विधिरिति । विधिः देवम् । विधानेन योगक्षेमसम्पादनेन । नरं प्राणिनमनुवर्तते । यदा यस्मात्कारणात् । मह्यं विहितोऽयं भक्ष्यः वानररूपः चिरादिहागत इति सम्बन्धः॥४॥ पराणां श्रेष्ठानां वानराणां मध्ये परं मुख्यं वानरं मृतं मृतं हत्वा हत्वा भक्षिष्य इत्येवं बच उवाचेति सम्बन्धः । अन्यथा स्वयंमृतभक्षणे पूर्व बानराणां भयमागतमिति सम्पातिनिमित्तभयागमनवचनं, पश्य गृध्रापदेशेनेति वक्ष्यमाणमङ्गदनिवेदवचनं च नोपपद्यते । नहि स्वयंमृतमक्षिणः पक्ष्यादयो भयहेत वो भवन्ति । किश्च क्षुधितः तदानीमामिषार्थं निर्गतः सः तेषां स्वयंमरणं नापेक्षते अतो हत्या हत्येति व्याख्यातम् ॥ ५॥ परमायस्तः परमश्रान्तः ॥६॥ ७॥ अज्ञाता विपत्तिः अचिन्तिता विपत् ॥ ८॥९॥
सा-विधिः दैवं कर्मफलं वा । विधानेनापूर्वकर्मानुरोधेन नरमनुवर्तते । सामान्येनोक्त म्वस्मिनिगमपन्नागमति-यति । चिरादुपोषितायेति शेषः । विहितो मय मयोग्यः । भक्ष्यः कपिपिशितरूपः । यहा महा मिति पतुर्थी दितीयायें। विदितो योग्यो मक्ष्यो मामुपागत इत्यन्वयः ॥ ४ ॥ सीतापदेशेन सीतान्या जेन प्राप्तप्रायोपवेशानामित्यर्थः । वानराणां विपत्तये साक्षाविवस्वतो यमः अब गूधरूपी इम देशमन
प्राप्तः । गधापदेशेनेति पाठे सुगमार्थः । शनैश्वरच्यावृत्तये यम इति । यमलनमभ्रंशाय वैवस्वत इति ॥ ७॥ पूर्व पति हनुमन्मानं सम्बोयोक्तमिति त इति वक्तव्ये व इत्युक्तिः आमदस्पास्मरणामावेनेति ॥१४॥ Hशेषम् । परापूर्व पक्पायुक्तिर्मुख्यत्वाष्टोतृषु हनुमतः सम्भवति । अत्र मुख्यामुच्योभयविवक्षषा व युक्तिः ॥९॥
For Private And Personal Use Only
Page #661
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ब
हकारुण्ययन्त्रिताः स्नेहकारुण्याभ्यां बद्धाः । अन्योन्यं प्रत्येकं प्रत्येकम् ॥ १०-१२॥ परमां गतिं मुक्तिमित्यर्थः ॥ १३ ॥ १४ ॥ राम
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियंकुर्वन्तिरामस्य त्यक्त्वा प्राणान् यथा वयम् । अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः॥१०॥ तेन तस्योपकारार्थ त्यजतात्मानमात्मना। प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥११॥राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः। कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्॥१२॥ स सुखी गृध्रराजस्तु रावणेन हतोरणे। मुक्तश्च सुग्रीवभयाद्तश्च परमांगतिम्॥१३॥ जटायुषो विनाशेनराज्ञो दशरथस्य च। हरणेन च वैदेह्याः संशयं हरयो गताः॥१४॥ रामलक्ष्मणयोर्वास अरण्ये सह सीतया। राघवस्य च बाणेन वालिनश्च ।
तथा वधः॥१५॥रामकोपादशेषाणां राक्षसानां तथा वधः । कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥ १६॥ लक्ष्मणयोरित्यादि । रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्वमिदं विकृतं कैकेय्या वरदानेन कृतं हीति संबन्धः । इत्यङ्गदोऽब्रवीदिति तथेति सार्धश्लोकमकं वाक्यम् । स्नेहकारुण्ययन्त्रिताः रामस्नेहकारुण्याभ्यां निबद्धाः वयं यथा तथा उपकुर्वन्ति उपकुर्वाणानि तिर्यग्योनिगतान्यपि सर्वाण्यपि भूतानि अन्योन्य प्रत्येक प्रत्येकम रामस्य प्रियं कुर्वन्ति ॥१०॥ जटायुषा रामस्य प्रियं कृतमित्युक्तं तदेव विवृणोति-तेनेति । तस्य रामस्य उपकारार्थम् आत्मानं| त्यजता जटायुषा प्रियं कृतमिति सम्बन्धः ॥११॥राघवार्थ इतिं । संत्यक्तजीविताः सन्त्यक्तजीविताशाः॥ १२॥ सुमीवभयान्मुक्तः सुग्रीवस्य वनचरेश्वरत्वेन वान | राणामिव जटायुषोपि सुग्रीवनिमित्तकं भयं सम्भविष्यतीति आलोच्यैवमुक्तमिति भावः।।१३।। जटायुषो विनाशेन दशरथस्य विनाशेन वैदेह्या हरणेन च हरयःसंशयं प्राणसंशयम् गता इति योजना। जटायुर्यदिन विनश्येत् सीता नापहियेतदशरथो यदि जीवेत रामादीनां बना प्रत्यानयनं सम्भवेदिति भावः । जटायुर्वेदेवाः कृते रावणेन सह युद्धं कृत्वारामसत्रिधानमरणेन उत्तमगतिभागभूत, वयं तु रामसमीपेन बसामः, सीतामपिन पश्यामः अतो वृथा प्राणांस्त्यजाम इति दुःखातिशयोक्ति रिति ज्ञेयम् ॥ १४ ॥ उक्तहेतूनां कारणमाह-रामलक्ष्मणयोरित्यादिना श्लोकद्वयेन । रामादीनां वनवास: राक्षसाना खरादीनां वालिनो वधश्च इतीदं विकृतं केकेच्या वरदानेन कृतं हीति सम्बन्धः । कैकेयीवरदानेन हेतुना रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्व प्राप्तमिति भावः ॥ १५ ॥ १६ ॥
सा-स्नेहकारुण्ययन्त्रिता: उत्तमेषु स्नेहो भक्तिः । मध्यमेषु स्नेहः प्रीतिः । अधमेषु कारुण्यं कृपा । यजतेति तृतीयान्त जटायुधो विशेषणम् । आत्मानं शरीरम् । आत्मना मनसा ॥ १०॥११ सामान्यतस्तियवस्वामित्वं सुग्रीवस्येति सचीवमयान्मुक्त इति जटायुष प्रति पचनमुक्तिमिति भावः । यहा स्पेषां सुवीवाये यथा तथा सवामपि भयं तस्मादिति आन्तिपरवातयाऽदेनैवमुक्त सुग्रीवभपात् सुपीवस्य मयं सकार्याकरणे यस्मात्स तथा रामः तस्मात् मुक्तः शरीरात परमां गतिं गत इत्यन्वयः । अनेन सुप्रीमोपि परतन्त्र इति भीतोऽस्मान् भीषयतीति सूच्यते ॥१३॥
A
For Private And Personal Use Only
Page #662
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.भू. संबन्धः॥१५॥१६॥ तदसुखमिति । समीक्ष्य ज्ञात्वेत्यर्थः । ज्ञानं च वचनश्रवणं वानराणां दर्शनं च । अस्य श्लोकस्यानन्तरं सर्गसमाप्तिर्भवितुमर्हति॥१७|| टी.कि.का.
रामातु-तदसुखमिति । श्रुत्वेति शेषः । स गृध्रराडिति सम्यक् । अन्यथा वृत्तभङ्ग स्यात् । केषुचिकोशेषु अस्य श्लोकस्पानन्तरं सर्गकरण दृश्यते । केषुचित्सूर्यांशुदग्धपक्षत्वादिति २१४६॥
स०५६ तदसुखमनुकीर्तितं वचो भुवि पतितांश्चसमीक्ष्य वानरान् । भृशचलितमतिर्महामतिः कृपणमुदाहृतवान स गृध्रराट् ॥१७॥ तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् । अब्रवीद्रचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ १८ ॥ कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे । जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥१९॥ कथमासीजनस्थाने युद्धं राक्षसगृध्रयोः । नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ २०॥ इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् । यवी यसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥२१॥ अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात् । तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ २२ ॥ भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः । तस्यैव च मम भ्रातुः सखा दश रथः कथम् ॥२३॥ यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः। सूर्याशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम्॥२४॥
इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः॥२५॥ इत्या०श्रीरामायणे श्रीमत्किष्किन्धाकाण्डे षट्पञ्चाशः सर्गः॥५६॥ श्लोकस्यानन्तरं दृश्यते । प्रायेण सर्गसमाप्तिद्योतकवृत्तभेदसद्भावात् तदसुखमिति श्लोकानन्तरं सर्गकरणमुपपन्नमिति प्रतीयते ॥ १७ ॥ तीक्ष्णतुण्डः तीक्ष्णमुखः। “वकास्ये वदनं । तुण्डम्" इत्यमरः ॥१८-२४॥ अत्र "कथमासीजनस्थाने युद्धं राक्षसगृध्रयोः । सखा दशरथ कशम्" इत्येवमनुवादात् पूर्वमिदमप्यङ्गन्देनोक्तमिति ध्येयम् । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः॥२५॥ इति श्रीगो. श्रीरामा० मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६॥ तदसुखमिति । वचः भ्रातृनिधनज्ञापकं वचः, श्रुत्वेति शेषः । वानरान् भुवि पतितांश्च समीक्ष्य ज्ञात्वा कृपणं भ्रातृवधमकारप्रश्नत्वाहीनं बच इत्यनुषङ्गः । उदा इतवान् पृष्टवान् ॥ १७-१९॥ कथमासीजनस्थाने युदम्, सखा दशरथः कथमित्यनुवादेन च तदुभयमप्यङ्गदेन पूर्वमुक्तमित्यवगन्तव्यम् ॥ २०-२५॥
इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतत्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षट्रपक्षाशः सर्गः ॥ ५६ ॥ 0 सा--गस्य स्वानुजमरणश्रवणतोऽङ्गस्मरण नास्तीति सूचयितुं कविः पुनः तीक्ष्णतुण्डो बचनमब्रवीदिति वदति-तस्विति । यद्वा पूर्व वानरान् प्रत्युदाहृतवानिति अन तु अङ्गदस्य मुखोद्गतं श्रुत्वा वचन IN मजबीदित्युक्या राजपुत्रत्वेनाङ्गदमात्र प्रत्युक्तिरिति न पुनरुक्तिः ॥ १८॥
॥१४६॥
For Private And Personal Use Only
Page #663
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandie
अथ सम्पातिप्रश्नोत्तरं सप्तपञ्चाशे-शोकादित्यादि । कर्मणा हिंसाकर्मणा ॥१॥ रौद्राम् आत्मत्यागाध्यवसायरूपत्वेन क्रूराम् ॥२-४॥बभूवेत्यादि । शोकाद भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः। श्रद्दधुर्नेव तद्वाक्यं कर्मणा तस्य शङ्किताः॥१॥ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्र प्लवङ्गमाः। चक्रुर्बुद्धिं तदा रौद्रा सर्वान् नो भक्षयिष्यति ॥२॥ सर्वथा प्रायमासीनान यदि नो भक्षयि ष्यति । कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः॥३॥ एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः । अवतार्य गिरेः शृङ्गाद गृध्रमाहाङ्गदस्तदा ॥ ४॥ बभूवःरजा नाम वानरेन्द्रः प्रतापवान् । ममार्यः पार्थिवः पक्षिन धार्मिक स्तस्य चात्मजो॥५॥ सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ । लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम॥६॥ राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः। रामो दाशरथिः श्रीमान प्रविष्टो दण्डकावनम् ॥ ७॥ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया। पितुर्निदेशनिरतो धयं पन्थानमाश्रितः । तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ ८॥ रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् । ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥९॥रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ १० ॥ एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ ११ ॥ ततो मम पितृव्येण सुग्रीवेण महात्मना।
चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ १२ ॥ मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ॥ १३ ॥ Mआर्यः पितामहः । आत्मजौ औरसौ । ओघबलौ ओघसङ्ख्याकपुरुषबलौ । ओघसङ्ख्या च पूर्वोक्ता ॥५-८॥ रामस्य तु पितुमित्रमिति कथनात् SI शोकादिति । कर्मणा शहिताः " मृतं मृतं च भक्षिष्ये " इति भक्षणकर्मप्रतिपादकवाक्येन भीताः ॥ १॥ रोद्रो बुद्धिम् आत्मत्यागाध्यवसायरूपत्वेन करा मतिम् ॥ २-४ ॥ आर्यः पितामहः ॥ ५॥ ओघवली ओघसङ्ख्याकपुरुषवलो । ओघः सेनासमुदायः ॥६-१३ ॥
For Private And Personal Use Only
Page #664
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥७४१।।
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
मैत्रीप्रकारं तु न जानामीत्युक्तं भवति ॥ ९-१३ ॥ रामानु० - रामस्येतिं । मम भ्रातुः सखा दशरथः कयमिति मैत्रीप्रकारे पृष्टे मित्रत्वमात्रं वदतोऽङ्गदस्य मैत्रीप्रकारं न जाना मीति तात्पर्यम् ॥ ९ ॥ निहत्येति । अभिषेचयत् अभ्यषेचयत् ॥ १४-१७ ॥ संस्थां व्यवस्थाम् ॥ ५८ ॥ १९ ॥ इति श्रीगोविन्द ० रामायणभूषणे मुक्ताहारा निहत्य वालिनं रामस्ततस्तुमभिषेचयत् । स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ १४ ॥ राजा वानरमुख्यानां येन प्रस्थापिता वयम् । एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ॥ १५ ॥ वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभा मि । ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ १६ ॥ अज्ञानात्तु प्रविष्टाः स्म धर्मिण्या विवृतं विलम् । मयस्य मायाविहितं तद्विलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ १७ ॥ ते वयं कपिराजस्य सर्वे वचनकारिणः । कृत संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ १८ ॥ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ १९ ॥ इत्यार्षे श्रीरामायणे वाल्मी की आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥५७॥ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः । सवाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥ १ ॥ यवीयान् मम स भ्राता जटायुर्नाम वानराः । यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ २ ॥ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये । नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ३ ॥ पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ । आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४ ॥
ख्याने किष्किन्धाकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥ अथ संपातिना सीतास्थानकथनमष्टपञ्चाशे- इत्युक्त इत्यादि ॥ १ ॥ यवीयानिति । आख्यात भूते छोट् ॥ २ ॥ ३ ॥ पुरेति, परस्परवेगातिशयख्यापनपरावित्यर्थः । आदित्यमुपयातौ सूर्यसमीपं गतौ स्वः ॥ ४ ॥ अभिषेचयत् अभ्यषेचयत् ॥१४- १७॥ वयमिति । संस्थां व्यवस्थां मर्यादां वा ॥ १८ ॥ १९॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्व० किष्किन्धाकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥ इतीति । साप्पो वानरान् गृधः इति पाठः । स वाष्पं धारयन क्रुद्धः इति पाठे क्रोधो रावणविषयः ॥ १-३ ॥ आदित्यमुपयातौ स्वः स० पूर्व शक्तियुक्तस्य तवेदानीमशक्तिः कुत इत्यतो निमित्तमाह-पुरेति । पुरा वृत्रवधे इति कालविशेषकथनार्थमेव नतु वृत्रवथस्य प्रकृतोपयोगकथनमिति मानसमायसनीयम् । स्व इत्युत्तमपुरुष द्विवचनमेकत्र अपरत्र स्मेति पाठः । तस्य चावसदितीत्यनेनान्वयः । ततो डर्थकता । यदि बहुपुस्तक संपुटी स्वारिति वर्तेत तदा स्वरन्तरिक्षं गृह्यते । अन्तरिक्षादिपदमपरिक्षिपन् परिक्षिपंश्च स्वः पदं कविस्वगमपायकार भूम्यां मह
For Private And Personal Use Only
टी.कि.क. स० ५८
॥ १४७॥
Page #665
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
*
*
आवृत्त्या मण्डलगत्या । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥५॥छादयामास आच्छादयम् ॥ ६-९ ॥ अदीर्घदर्शनम् आगाम्यन
आवृत्त्याकाशमार्गे तु जवेन स्म गतौ भृशम् । मध्य प्राप्ते दिनकरे जटायुवसीदति ॥५॥ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् । पक्षाभ्यां छादयामास स्नेहात्परमविह्वलः ॥६॥ निर्दग्धपक्षः पतितो विन्ध्येऽहं वानर र्षभाः। अहमस्मिन्वसन्ध्रातुः प्रवृत्तिं नोपलक्षये ॥७॥ जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा । युवराजो महाप्राज्ञः प्रत्युवाचाङ्गन्दस्तदा ॥८॥ जटायुषो यदि भ्राता श्रुतं ते गदितं मया। आख्याहि यदि जानासि निलयं तस्य रक्षसः॥९॥ अदीर्घदर्शनं तं नै रावणं राक्षसाधिपम् । अन्तिके यदि वा दूरे यदि जानासि शंसनः
॥१०॥ ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः। आत्मानुरूपं वचनं वानरान संप्रहर्षयन् ॥ ११॥ आदित्यं प्राप्तावभूव । टीका-अपक्षावे हेतुमाह- पुरेति । स्वः अभूव ॥ ४ ॥ आवृत्त्येति । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥५॥ छादयामास आच्छादयम् ॥६-८॥ जटायुष इति । यदिश्चाता तर्हि रामदासोऽसीत्यभिप्रायः। मया गदितं 'तस्य भार्या जनस्थानात्' इत्यादिना उक्तम् ॥९॥ अदीर्घदर्शनम आगाम्यनर्यानवेक्षक -गगनगमनान्तरायापनुत्यै कृतमिति । स्वश्वशब्दस्य मङ्गलार्थकत्वंतु स्वशब्दस्य मङ्गलार्थत्वादादौ"स्वरव्ययम्" इति प्रयोग हत्यमरमानुदीक्षितव्याख्यातोऽबसेयम् । तत्पक्षे वसन्ददर्शेत्यादिवक्रियाप्रबन्ध लडिति लदेव लकया। इति बोध्यम् । जयैषिणी परस्परं स्पया राज्यं पणं कृत्वा वेगेन जयामिलाषिणाबुपयाती। प्रातरिति शेष । प्रातरं पबीयांसम् । परमविदलः मरिष्यतीति चधलचेताः । स्नेहास्पश्चाभ्यामा छादयामासम् । आफ्छादयाम | मासम् इति पदायम । नित्ययोगादामन्तेनास्तेराच्छादितवानिति तदर्थः । यत्तु नामोजिमन पुरा पूर्व अवधे वृत्ते सति जटायुरहं च जयैषिणी पुत्रवधेनेन्द्रस्थातिप्रबलत्वं निणीय तत्रयषिणी भूत्वा प्रथममाकाशमार्गेण] स्वर्ग गती ततो गरुडवद् भर्श जवेन तं विजित्य प्रत्यावृत्पादित्यं ददुपयातौ स्वः । अथ तमुपयातपोरायोपध्ये जटायुस्सवितरि मध्य प्राप्तेऽवसीदति स्मेति कतकः । अन्ये तु जपैषिणी परस्परजयैषिणी येनोत्पत्य आदित्यः प्रथमं प्राप्यते स आवयोः प्रथल इति प्रतिज्ञापूर्वमिति शेष इत्याहुः । तेषामावृष्यति पदस्य इन्द्रप्रसङ्गस्य चालतिरित्युक्तम् । तदिदमामाणकं नातिवर्तते " गुणा दोषायन्ते " " आत्मदोष न पश्यति । इति कतकमतमेव तन्मतमिति माति पुनः स्वमतानुमन्यासाददूषितत्वाच । तच सौचासौवसंमतप्रामापकभारतविरुद्धम् । तथाहि वनपर्वणि संपातिवाक्ये-" सम्पातिर्नाम तस्याह ज्येष्ठो प्राता जटायुषः । अन्योन्य सर्वयाऽऽरूढावावामादित्यसंसदम् । ततो दग्धाविमो पक्षौ न दग्धौ तु जटायुधः" इति । भारतानुपापियामीकिरामायणप्रहरूरतमहरामायणे च-" अरुणस्य सुताशा तणावे (ति)न गर्वितौ । निजगज्य | पगं कृत्वा पर्यैक्षावहि वेगिताम् । भावामनु गतौ वर्षमुदयन्तमयोदये । आमभ्यागतेः शौर्यात्ततो मोहो महानभूत्" इत्युक्तेः । प्रत्यावर्तन पतत्रिधर्मः । इन्द्रकथायाच कालविशेषप्रतिपत्तिजनकतामात्रेणोक्ति सम्मवादषणस्थालमत्वादन्यपक्ष एव श्रेयानितिदिक् ॥ ५-१॥
स०-यदि जटायुधो आतेति गदितं ताहि मया श्रुतम् । रामसेवानुबन्धिनस्तत्सम्भाष्यत्वेन तव वचनस्य श्राब्यत्वमिति भावः। यदि तस्य तव यवीयसो मार्तुतिकस्य रक्षसो निलय जानासि तख्यिाहीयन्वयः। तस्येत्युक्त्या न व तवापि तस्यानं तापक्ष झीप्सितमीप्सितश्चेति सूचयति ॥ ९॥ यदिवयस्य दूरे अन्तिके इति पदायेनान्वयः ॥१०॥
*
For Private And Personal Use Only
Page #666
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भा.रा.भू. नवेक्षकम् ॥ १०-१२ ॥ वारुणान् लोकान् अतलवितलादिलोकान् । विक्रमान त्रिविक्रममितानुपरितनलोकानित्यर्थः । महासुरविमर्दान टी.कि.को. vemदेवासुरसङ्कामान् ॥ १३-१५॥ रामानु०-विक्रमान् त्रिविक्रममितान् । गोवलीपर्दन्यायेन त्रिविक्रमशब्द उपरितनलोकमात्रवाची ॥ १३ ॥ अपविध्यन्ती छेद स०५८
निर्दग्धपक्षो गृध्रोऽई हीनवीर्यः प्लवङ्गमाः। वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥१२॥ जानामि वारुणान लोकान विष्णोविकमानपि । महासुरविमर्दान्वाप्यमृतस्य च मन्थनम् ॥ १३ ॥ रामस्य यदिदं कार्य कर्तव्यं प्रथमं मया । जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ १४॥ तरुणी रूपसम्पन्ना सर्वाभरणभूषिता। ह्रिय माणा मया दृष्टा रावणेन दुरात्मना ॥ १५॥क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी । भूषणान्यपविध्यन्ती गात्राणि च विधूवती ॥ १६ ॥ मूर्यप्रमेव शैलाये तस्याः कौशेयमुत्तमम् । असिते राक्षसे भाति यथा वा तडि दम्बुदे ॥ १७॥ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् । श्रूयतां में कथयतो निलयं तस्य रक्षसः॥१८॥ पुत्रो विश्रवसः साक्षाद भ्राता वैश्रवणस्य च । अध्यास्ते नगरी लङ्कां रावणो नाम राक्षसः ॥ १९॥ इतो द्वीपः
समुद्रस्य सम्पूर्णे शतयोजने । तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥२०॥ यन्ती ॥१६॥१७॥ रामानु०-सूर्यप्रभेति । तस्या उत्तम कौशेयम् असिते राक्षसे शैलाने सूर्यप्रभेव भाति । अम्बुद इबासिते राक्षसे विद्युद्यथा तथा भातीति योजना ॥ १७ ॥१८॥ पुत्र इति । अध्यास्ते । “अधिशास्थासां कर्म" इति नगर्याः कर्मत्वम् ॥ १९-२४ ॥ मित्यर्थः ।। १०-१२ ॥ वक्ष्यमाणकर्मणि प्रामाणिकत्वसम्पादनाय स्वज्ञानातिशयमाह-जानामीति । वारुणान् लोकान् अतलादिलोकान् विक्रमान त्रिविक्रम ऋमितान् ऊर्ध्वलोकानित्यर्थः। महासुरविमर्दान देवासुरसामान ॥ १३-१९ ॥ इतो द्वीपः अस्तीति शेषः । तस्मिन द्वीपे ॥ २०-२४ ॥ | सत्रयश्च ते विक्रमाश्च त्रिविक्रमाः । त्रयः पादविक्षेपाः तदाकान्ताः भूरादिलोकास्त्रविक्रमाः । विष्णो मनस्य । यद्वा विष्णोर्लोकान् श्रीमागातिरिक्तान् श्वेतद्वीपादीन् । विक्रमान् त्रिविक्रमाक्रान्तान् । अत्तो || नकदेशान्वयकेशः ॥ १३ ॥ रामस्य रामेतिनाम्नः । परिकीर्तनात् उचारात् । केशसमये पतिनामग्रहणास्वादोषत्वात् । “भार्या पतेरपि" इत्यस्य स्वस्थचेतस्फमार्यापरत्वात् । नित्यापरोक्षीकृताध्यक्षस्वेन |
12 Hreit " दूरादूते च " इति प्रकृतिभावाभावात् रामरामेति सम्भवति । अनेन प्रकृतिभावाभावेन सीताप्रकृतिमावामावोपि ध्वन्यते । स्मृतिमात्रत्वेनानाहानरूपत्वाद्वा तच्छात्रागोचरस्वा प्रतिभावाभावः । “तरे तद | तके " इत्येकतरनिष्कर्षस्य दुष्करत्वाद्वा न प्रकृतिमावः प्रगृह्यसबायां " जुतप्रगृह्याः " इत्यादिना ॥ १८ ॥
For Private And Personal Use Only
Page #667
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalasagasun Gyarmande
तत्रैवेति । विकमध्वम् ।" वेः पादविहरणे" इत्यात्मनेपदम् । ज्ञानेन दिव्यज्ञानेन ॥२५॥ दूरस्थदर्शनं भवतः कुतो जातम् ? तत्राह-आद्य इत्यादिना। कुलिङ्गानां भूमिप्रत्यासन्नगगनचारिणाम् । धान्यजीविनः पक्षिविशेषाः कुलिङ्गाः । 'ये चान्ये धान्यजीविनः' इति वचनात् । बलिभोजाना काकानाम्
जाम्बूनदमयश्चित्रैः काञ्चनवेदिकैः । प्राकारेणार्कवर्णेन महता सुसमावृता ॥२१ ॥ तस्यां वसति वैदेही दीना कौशेयवासिनी। रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ २२॥ जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् । लङ्कायामथ गुप्तायां सागरेण समन्ततः॥२३ ॥ संप्राप्य सागरस्यान्तं संपूर्ण शतयोजनम् । आसाद्य दक्षिणं तीरं ततोद्रक्ष्यथ रावणम्॥२४॥ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः । ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥२५॥ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः। द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ २६॥ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह । श्येनाश्चतुर्थ गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥२७॥ बलवीर्योप
पन्नानां रूपयौवनशालिनाम् । षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा । वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥२८॥ ॥२६॥ भासा इति । भासाः जलवायसाः। " भासस्तु जलवायसः" इति निघण्टुः । इयेनविशेषा इत्यप्पाहुः ॥ २७ ॥ बलेत्यादि । वैनतेयात् ५ गरुडात् नः अस्माकं जन्म उत्पत्तिः । तेन तस्य या सप्तमी गतिः सैवास्माकमपीत्यर्थः । नन्वारण्यकाण्डे “द्वौ पुत्री विनतायास्तु गरुडोऽरुण एव । च । तस्माजातोऽहमरुणात्संपातिस्तु ममाग्रजः॥” इति वचनेन जटायुपोक्तेनेदं विरुद्धमिति चेत् ? न-“वैनतेयात्" इत्यस्य विनतापुत्रादरुणादित्य विक्रमध्यं गच्छत । ज्ञानेन दिव्यज्ञानेन ॥ २५ ॥ एतादृशदिव्यज्ञानं भवतः करमभूदित्याकालायां दिव्या वयभिति प्रतिपादयत्राह- आद्य इत्यादि । 'ये चान्ये | प्राधान्यजीविनः' इत्यभिधानात कुलिकाः भूप्रत्यासन्नमगमचारिणः धान्यजीविनः पक्षिविशेषाः ॥ टीका-आप इति । आकाशे सत समया: सन्ति, तेवायः पन्थाः रिझाना भूप्रत्यासनगगनचारिणाम् ॥ २६॥ भाप्ताः जलवायताः ॥ २७॥ हे वानरर्वनाः! वैनतेयाच नो जन्म, विनतापपानरोरस्माकगुत्पत्तिः । सर्वेषाम् अस्मत्कुलीनानाम् ।
वैनतेयाच नो जन्म" इत्यनेन दिव्यज्ञानहेतुत्वं प्रतिपादितम् । गहितं तु कृतं कर्म' इत्यस्य श्लोकस्य बृत्तिश्चरणयोधिनाम् ' इत्यस्यानन्तरमबन्धान कथायाः सुसङ्गतत्वात्तत्रैवायं द्रष्टव्यः ॥२८॥
१४५
For Private And Personal Use Only
Page #668
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१४९॥
www.kobatirth.org
इत्यदोषात् । वैनतेयगतिरित्यत्र वैनतेययोररुणगरुड योर्मतिरित्यर्थः । अनेन दिव्यज्ञानहेतुर्जन्मोत्कर्ष उक्तः ॥ २८ ॥ न केवलं दिव्यज्ञानम्, दिव्यचक्षु रप्यस्तीत्याह-इहस्थ इति । अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन संबध्यते । सौवर्णमित्यनेन विशेषणेनातिदूरदर्शित्वमुक्तम् । आहारवीर्येण चक्षुष्या हारबलेनेत्यर्थः । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ॥ २९ ॥ ३० ॥ वृत्तिः भक्ष्यग्रहणम् । चरणयोधिनां कुक्कुटानाम् । पादमूले पादविकीर्ण प्रदेशे
स्थोऽहं प्रपश्यामि रावणं जानकीं तथा । अस्माकमपि सौवर्ण दिव्यं चक्षुर्बलं तथा ॥ २९ ॥ तस्मादाहारवीर्येण निसर्गेण च वानराः । आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ ३० ॥ अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः । विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥ ३१ ॥ गर्हितं तु कृतं कर्म यन स्म पिशिताशिना । प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ॥ ३२॥ उपायो दृश्यतां कचिल्लङ्घने लवणाम्भसः । अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ३३ ॥ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् । प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ३४ ॥
Acharya Shri Kailassagarsun Gyanmandir
वृत्तिः जीवनम् ॥ ३१ ॥ गर्हितमिति । येन पिशिताशिना गर्हितं कर्म सीतापहरणरू तम् । मे भ्रातुर्हेतोः प्रतीकार्य तस्य वैरं कृतं प्रतिकृतं भवेत् । भवद्भिरिति शेषः । भयं श्लोकः चरणयोधिनामित्यनन्तरं निवेशनीय इत्याः ॥ ३२ ॥ रामानु० -गर्हितं तु कृतं कर्मेत्यस्य श्लोकस्य वृत्तिश्चरणयोधिना | मित्यस्यानन्तरमवस्थाने कथायाः सुसंगतत्वात्तत्रैवायं द्रष्टव्यः ॥ ३२ ॥ एवं प्रासङ्गिकं परिसमाप्य प्रकृतमाह उपाय इति । गमिष्यथेत्यत्र किष्किन्धामिति | शेषः ॥ ३३ ॥ समुद्रमिति । नेतुमिच्छामि, मामिति शेषः । भवद्भिरिति करणे तृतीया ॥ ३४ ॥
न केवलं दिव्यज्ञानम् दिव्यचक्षुरप्यस्तीत्याहू इहस्थ इति । अपिशब्दो भित्रक्रमः चक्षुरित्यनेन सम्बध्यते । सौवर्णमिति विशेषणम् अतिदूरदर्शित्वद्योतनार्थम् आहारवीर्येण आहारबलेन । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ||२९|| ३ || अस्माकमिति । वृत्तिर्भक्ष्यग्रहणम् । पादमूले पादविकीर्णप्रदेशे । चरणयोधिनां कुक्कुटादीनाम् ॥ ३१ ॥ भवतां लङ्कागमनोद्योगो ममाप्युपकाराय भविष्यतीत्याशयेनाह गर्हितमिति । येन पिशिताशिना रावणेन गर्हितं कर्म सीताहरणरूपं कृतं मया भ्रातुर्हेतोः प्रतीकार्य तस्य बैरं कृतं प्रतिकृतं भवेत, भवद्भिरिति शेषः । मया कर्तव्यो रावणविनाशो युष्माभिः कर्तव्य इति भावः ॥ ३२ ॥ अतो लङ्कनोपाय |श्चिन्त्यताम् । अवश्यम्भाविनी कार्यसिद्धिरित्याह-उपाय इति । गमिष्यथ, किष्किन्धा प्रतीति शेषः ॥ ३३॥ समुद्रं नेतुमिति । मामिति शेषः । भवद्भिरिति करणे
For Private And Personal Use Only
टी.कि.का.
स० ५८
।। १४९ ।।
Page #669
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तीरं देशम् , तीरप्रदेशमित्यर्थः । तं देशं संपात्यावासभूतं देशं पुनः प्रत्यानयित्वा । प्रवृत्तिं वृत्तान्तम् उपलभ्य ते वानराः हृष्टाः बभूवुः ॥ ३५ ॥३६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥५८॥ ततो नीत्वा तु तं देशं तीरं नदनदीपतेः। निर्दग्धपक्षं सम्पाति वानराः सुमहौजसः ।। ३५॥ पुनः प्रत्यानयित्वा व तं देशं पतगेश्वरम् । बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टपञ्चाशः सर्गः ॥५८ ॥
ततस्तदमृतास्वादं गृध्रराजेन भाषितम् । निशम्य मुदिता हृष्टास्ते वचः प्लवगर्षभाः ॥१॥ जाम्बवान् वानरश्रेष्ठः सह सर्वेः प्लवङ्गमैः । भूतलात्सहसोत्थाय गृध्रराजमथाब्रवीत् ॥२॥ व सीता केन वा दृष्टा को वा हरति मैथिलीम् । तदाख्यातु भवान सर्व गतिर्भव वनौकसाम् ॥३॥
को दाशरथिबाणानां वजवेगनिपातिनाम् । स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम् ॥४॥ ततस्तदमृतास्वादमित्यारभ्य पञ्च सर्गाः प्रक्षिप्ताः । सर्वकोशेष्वदर्शनात् तान् विनापि कथासङ्घट्टनात् पूर्वोक्तार्थविरोधस्फोरकत्वाच । तथापि तृतीया ॥ ३४ ॥ तत इत्यादिश्लोकद्वयमेकं वाक्यम् । वानराः पतगेश्वरं सम्पातिं नदनदीपतेः तीरं देशं तीरप्रदेशं नीत्वा पुनः तं देशम् आवासभूदेशमत्या नयित्वा प्रवृत्ति सीतावृत्तान्तमुपलभ्य ते वानराः हृष्टा बभूवुरिति सम्बन्धः ॥ ३५॥ ३६॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्या किष्किन्धाकाण्डव्याख्यायामष्टपनाशः सर्गः ॥ ५८ ॥ तत इत्यादि । अमृतस्येवास्वादो यस्य तत् तथोक्तम्, अमृततुल्पमित्यर्थः ॥११॥२॥ अथ जाम्बवान लनपक्षा
स०-अमृतास्वादम् अमृतवन्मधुरम् । यदत्तो हृष्टाः । वदता उ इति पदम् । यस्ष गूधराजस्य वदता वामिमता । ततः तेन गृधरा जेन भाषितं वचः निशम्य ते प्रवगर्षभाः हष्टाः । उ विस्मय इत्यर्थः । प्रायः प्रायोपवेशिनां हर्षोत्कर्षः कापि नावलोकित इति दैवगतिविचित्रेति विसिस्मिरे इति भावः । यहा वदतेति तृतीयकरचनं गुधराजपदनान्येति । निशम्य तत्र संहष्टा इति पाठे नायासः । बदतः इति पदे वा बदशम्दा| तृतीयान्तात्ततिः । तस्प गृध्रराजेनेस्यनेनान्वयः । बदत इति षष्टी शेष सती तृतीयार्थ वा ॥ १ ॥ विषम-सीतां को हरति स्म, दयमाणा च केन दृष्टा क्याम्पेनापि मा। हता च क वा वर्तते इति सर्व भवानाख्यातु । सामान्यतः श्रुत्वा प्रायोपवेशास्थिताना विशिष्य बदविल्यर्थः ॥३॥ स-सीता... कृति नेताऽनङ्गस्मरण इत्याह-क प्रति । स्वमिति दाशरथियाणपदमेव लक्ष्मणमुक्तपदेनाष्यन्वेति । स्वयं दाश रथिः स्वेच्छयव दाशरथिदशरथपापस्य रामः । तस्प पाणानानित्यवान्जयो वा । यहा दाशरविपदेन रामरामानुजयोहणम् । स्वयंलक्ष्मणमुकाना स्वयं लक्ष्मण स्वस्वनाम रामेति लक्ष्मणेति च मुक्त शिल्पिभिर्येष| ते तथा । " लक्ष्मणं लाम्चने नाम्नि " इति विश्वः ॥ ४॥
For Private And Personal Use Only
Page #670
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
बा.रा.भ ते व्याख्यास्यन्ते-तत इत्यादि । दृष्टाः रोमाञ्चाञ्चिताः । बभ्रवरिति शेषः ॥१-१७॥ रामानु-ततस्तदमृतास्वादमित्यारभ्य आभाजदाभमुखा दिशं ययु पार्जनकसुतापरिमार्गणोन्मुखा इत्यन्ताः पञ्च सर्गाः केचित् कोशेष न दृश्यन्ते । केचित् दृश्यन्ते । तेषु पूर्वोक्तार्थविरोधः स्फुरति तान् विनापि कयापि संगच्छते । तयापि सहरीन प्रीतिसंयुक्तान सीताश्रुतिसमाहितान् । पुनराश्वासयन प्रीत इदं वचनमब्रवीत् ॥५॥ श्रूयतामिह वैदेह्या
स०५९ यथा मे हरणं श्रुतम् । येन चापि ममाख्यातं यत्र वाऽऽयतलोचना ॥६॥ अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते। चिरानिपतितो वृद्धः क्षीणप्राणपराक्रमः ॥७॥ तं मामेवं गतं पुत्रः सुपाश्वों नाम नामतः। आहारेण यथाकालं बिभर्ति पततां वरः ॥८॥ तीक्ष्णकामास्तु गन्धर्वास्तीक्षणकोपा भुजङ्गमाः। मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा
सम॥९॥ स कदाचित् क्षुधार्तस्य ममाहाराभिकारिणः । गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः ॥ १०॥ स मया वृद्धभावाच्च कोपाच्च परिभत्सितः । क्षुत्पिपासापरीतेन कुमारः पततां वरः॥११॥स मामाहारसंरोधात् पीडितं प्रीतिवर्धनः। अनुमान्य यथातत्त्वमिदं वचनमब्रवीत् ॥ १२॥ अहं तात यथाकालमामिषार्थी खमाप्लुतः । महे न्द्रस्य गिरेरमावृत्य च समास्थितः ॥ १३॥ ततः सत्त्वसहस्राणां सागरान्तरचारिणाम । पन्थानमेकोऽध्यवसं
सन्निरोद्धमवाङ्मुखः ॥ १४॥ स्थितस्य गतिश्चिन्तनीया' इति न्यायेन ते व्याख्यायन्ते ॥१॥२॥ अथ जाम्बवान् लूनपक्ष: कन्दरान्तर्गतः सन् संपाति: दूरवृत्तं सीतापहरणादिक केन प्रकारेणावगतवानिति मत्वा विशेषतो ऽवगन्तुं पृच्छति-क सीटेत्यादिना ॥ २ ॥ ४ ॥ स हरीनिति । सीतालुतिसमाहितान् सीतावृत्तान्त श्रवणे समाहितान् ॥ ५-१॥ स इति । क्षुधार्तस्य मम, सभीपमिति शेषः ॥ १०-१५ ॥ कन्दरान्तर्गतस्सन सम्पातिरवृत्तसीतापहरणादिकं केन प्रकारेणावगतवानिति मत्वा विशेषतोऽवगन्तुं पुनः पृच्छति-क सीतेत्यादिना ॥३॥ ४ ॥स हरीनिति।17 सीताश्रुतिसमाहितान सीतावृत्तान्तश्रवणे एकाग्रचित्तानित्यर्थः ॥५॥श्रूयतामिति । यत्र दृष्टा येन चाख्यातं तत्सर्वं भूपताम् ॥ ६-९॥ स इति । क्षुधार्तस्य ।
A मम, समीपमिति शेषः ॥ १०॥ ११ ॥ स मामिति । अनुमान्य सम्पाय॑ : आहारसंरोधात आहाराभावात् ॥ १२-१५॥
॥१५०॥ स-गन्धर्वाः चित्ररथायाः । तीक्ष्णकामाः तीषणः समपासमयपरीक्षा बिना आयास्यन् कामः बीमाञ्छा येषां ते तथा । "श्रीकामा 2 Pa: " इति पानगात् । ततः ततोप्याधिक्येन । तीक्षगा। वाराहारहेतुः क्षुधा पुत् येषां ते तथा । टावन्तः अधाशब्दः ॥९॥
For Private And Personal Use Only
Page #671
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
रा-सोऽहमभ्यवहारार्थीति सम्यक्॥१६॥१७॥ स यात इति । सभाजितः पूजितः ॥१८॥ दिष्टयेति । असौ सकलवः सरक्ष्यवर्गः अतः कथंचित् गतः । अतस्ते स्वस्त्यासीत् असंशयम् इति मां महर्षयोऽवन्निति योजना ॥ १९॥ मे मया । प्रतिवेदितः ज्ञातः । सुपार्श्ववचनमिदम् ॥ २० ॥ २१ ॥
तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्। स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयप्रभः॥ १५॥सोऽहमभ्यवहारार्थी तो दृट्वा कृतनिश्चयः । तेन साम्ना विनीतेन पन्थानमभियाचितः ॥ १६ ॥ न हि सामोपपन्नानां प्रहर्ता विद्यते क्वचित् । नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः ॥ १७ ॥ स यातस्तेजसा व्योम संक्षिपत्रिव वेगतः । अथाहं खचरैर्भूतैरभिगम्य सभाजितः॥१८॥दिष्टया जीवसि तातेति ह्यब्रवन् मां महर्षयः। कथञ्चित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम् । एवमुक्तस्ततोऽहं तैः सिद्धः परमशोभनैः॥ १९॥स च मे रावणो राजा रक्षसां प्रतिवेदितः। हरन दाशरथेर्भार्या रामस्य जनकात्मजाम् ॥२०॥ भ्रष्टाभरणकौशेयां शोकवेगपराजिताम् । रामलक्ष्मणयोर्नाम
कोशन्तीमुक्तमूर्द्धजाम्॥२१॥ एषकालात्ययस्तावदिति कालविदां वरः । एतमर्थ समग्रं मे सुपार्श्वः प्रत्यवेदयत्॥२२॥ रामानु-भष्टाभरणको शेयामिति पाठः ॥ २१ ॥ कालात्ययः कालातिकमहेतु, रावणदर्शनमिति भावः ॥२२-२४॥
सोऽहमिति । कृतनिश्चयः आहारो लम्ध इति कृतनिश्चयोऽहं तेन पाचितः । (कृतनिश्चयः, अभवमिति शेषः।) तहि किनिमित्तं नावधीरित्यत आह तेनेति॥१५॥ घनीचेष्वपि वर्तमानः कश्चिदपि जन: सामोपपन्नानां प्रहर्ता न विद्यते, माद्विधः किमुत ? अङ्गेत्यामन्त्रणे । बतेति खेदे । खेचरैर्भूतैः सिद्धचारणादिभिः॥१७॥१८॥ |दिष्ट योनि । असो सकलनः सरक्ष्यवस्तुः कथविद्गतो हि । हे तात ! दिष्टचा जीवसि, ते असंशयं स्वस्तीति मा महर्षयोऽब्रुवन्निति योजना । अहं तेरेवमुक्त ॥१२॥२०॥ रामलक्ष्मणयोर्नाम क्रोशन्ती जनकात्मजा हरन स रक्षसां राजा रावण इति मे मया प्रतिवेदित इति सम्बन्धः ॥ २१॥ एष कालात्ययः कालातिक्रमः ।
स०-हे तात वत्स ! असौ स्वस्ति क्षेमेण कथशिद्रामोपेक्षित: गतः अधुना अधनि वर्तत इायाहुः । सकलन इति । कलरेण दुर्गस्थानेन लया सहितः सकलत्रः, अभूदिति शेषः । कश्चित् रावणेनायुध्यतेति Kalan । वं जीपसीति मा प्रति महर्षयोऽब्रुवन् । इति अवन्नित्यनस्सहशागसंहितनिर्देशाः विवक्षाभावासाधको ज्ञेयाः । यद्वा कश्चित्सकलत्रः तेन स्वनैव कलत्रवेन सम्मततत्क इत्ययों लम्पते उभयथापि "महर्षयः"
सिरः परमयोभनेः " स्पनोत्तरत्र चोक्लेक्ष्यमाणचा महत्वादिमता कथमेतेषां सीताया रावणकलनत्यबुद्धिः परयोधनं च कमिति निरस्तम् । “कलनं श्रोणिभार्ययोः । दुर्गस्थाने नृपादीनाम् " इति विश्वः॥१९॥
For Private And Personal Use Only
Page #672
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का.
स०६०
वागिति । सर्वेषां वः युष्माकम् वाङ्मतिभ्यां प्रियं करिष्यामि हि । दाशरथेर्यत्कार्य तन्ममैव ॥२५-२८॥ कालसङ्गेन कालविलम्बन ॥२९॥
तच्छुत्वापि हि मे बुद्धिर्नासीत्काचित्पराक्रमे । अपक्षो हि कथं पक्षी कर्म किञ्चिदुपक्रमे॥२३॥ यत्तु शक्यं मया कर्तु वाग्बुद्धिगुणवर्तिना। श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम् ॥ २४ ॥ वाङ्मतिभ्यां तु सर्वेषां करिष्यामि प्रियं हि वः । यद्धि दाशरथेः कार्य मम तन्नात्र संशयः ॥ २५॥ ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः । प्रेषिताः कपिराजेन देवैरपि दुरासदाः ॥२६॥ रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः । त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे ॥ २७॥ काम खलु दशग्रीवस्तेजोबलसमन्वितः। भवतां तु समर्थानां न किञ्चिदपि दुष्करम् ॥२८॥ तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः । न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥२९॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः ॥५९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥२९॥ कालातिक्रमे एष हेतुरिति भावः ॥२२-२४॥ वागिति । सर्वेषां सर्वप्राणिनाम् । वागमतिभ्यां प्रियं करिष्यामि हि । दाशरथेः वः दाशरथिसम्बन्धिना युष्माकं
यत्कार्य तनु मम हिममेव, अब संशयो नेति योजना ॥ २५ ॥ २६ ॥ लोकानां त्राणनिग्रहे वाणे रक्षणे निग्रहे च ॥२७॥ काममिति । न किचिदपि दुष्करम, पानिपतीतियोषः ॥२८॥ तदिति । कालसङ्गेन कालविलम्बन भविष्यदर्पज्ञापनेन तेन बुद्धचा प्रियं कृतं भवतीति वेदितव्यम् ॥२९॥ इति श्रीमहेन्चरतीयविरचिताया। श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५९॥ स०--पराक्रमं श्रुतवतोऽपि ते कुनो न पराक्रमे मतिरुदितत्यत आह-अपक्ष इति । पूर्व पक्षी इदानीमपक्षो हि यतः कथविकर्म समारमे प्रारम्भ कुर्याम् । आरमेदिति पाठे-पारोक्षिकयुक्तिरिति मन्तव्यम् । परस्म पदिता तु चान्द्री ॥२३॥ वाग्बुद्धिगुणवर्तिना वाक् च बुनिष तपोगुणा येषां ते आर्याः ताननुवतितुं शीलमपास्तीति स तथा । तेन मया कर्तुं यच्छापं तत्र न भूपताम् । पौरुषाश्रयं पौरुषस्य पराकमस्य भाश्रयो यस्मिस्तत् । यद्वा वाम्बुद्धिगुणवर्तिना वायुविहितको गुण उपकारः तन्मात्रानुवर्तिना।।२४।। कपिराजेन सुप्रीवेण । प्रहिताः प्रेषिताः । देवैरपि दुरासदाः अतो मनस्विनः सीताम्वेषणमानसाः भवतेति शेषः ॥२६॥ निशिताः शाणोलीदाः । विहिता इति पाटे 'दधातेहि: ' इति ही विहिताः कता इत्यर्थः । विहिताः विशिष्टहितकरा: विगतहिताक्ष, साधसाधूनामिति वा । बागेन सहितो निमहः प्राणनिषदः तस्मिन् यहा पाणां लोकानामध्ये विहिताः द्वेषिणः लोकानामित्यावर्तते । तेषां त्राण निगहे पर्याप्ताः बाणनिरोधे समर्था पति वा ॥ २७ ॥ भवतो तु समर्थानामिषत्र तुशम्देन स्वयं समर्थानां तत्रापि रामानु गृहीतानां दुष्करं नेति विशेष द्योतयति ।। २८॥
॥१५॥
For Private And Personal Use Only
Page #673
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ततः कृतोदकमित्यादि ॥३॥ तमिति । जनितप्रत्ययः जनितविश्वासो यथा भवति तथाऽब्रवीदिति योजना। वानरदर्शनरूपस्वकार्यतो जनितविश्वास इत्यर्थः ॥२-४॥ विह्वलनिव मूर्छन्निव ॥५॥६॥ रामानु-ततस्तु सागरानित्यत्र सागरमित्यर्थः । विन्ध्यप्रदेशपतितस्य सकलसागरदर्शनस्प अनुपपन्नत्वात् । मतिः
ततः कृतोदकं स्नातं तं गृनं हरियूथपाः। उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥१॥ तमङ्गदमुपासीनं तैः सहरिभिर्वृतम् । जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् ॥ २॥ कृत्वा निःशब्दमेकाग्राःशृण्वन्तु हरयो मम । तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥३॥ अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने। सूर्यातप परीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥४॥लब्धसंज्ञस्तु षड्रात्रादिवशो विह्वलन्निव । वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन ॥५॥ ततस्तु सागरान् शैलान नदीः सर्वाः सरांसि च।वनान्युदधिवेलां च समीक्ष्य मतिरागमत् ॥६॥ हृष्ट पक्षिगणाकीर्णः कन्दरान्तरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चयः॥७॥ आसीचात्राश्रमं पुण्यं सुरैरपि सुपूजितम् । ऋषिनिशाकरो नाम यस्मिन्नुग्रतपा भवत् ॥८॥अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना।
वसतो मम धर्मज्ञाः स्वगते तु निशाकरे ॥९॥ प्रत्यभिज्ञा ॥ ६ ॥ हृष्टेति । निश्चयः, अभूदिति शेषः॥७॥ भवत् अभवत् ॥८॥ वर्षसहस्राणि, गतानी९ि -१७॥ d तत इति । कृतोदकं जटायुनिमितं कृतपारलौकिकक्रियमित्यर्थः । गृधं परिवार्य उपविष्टा इति सम्ब ज नितप्रत्ययः । निशाकरमुनिनोक्तप्रकारेण रामदूतवानरागमनदर्शनात् पक्षप्ररोहाच निशाकरोक्तार्थे जनितविश्वासः ॥२॥ कृत्वेति । स्ववृत्तान्त कथनं सीतावृत्तान्तकथनोपयुक्तमिति द्योतयितुं यथा जानामि मैथिलीमित्युक्तम् ॥ ३ ॥ अस्येति । निर्दग्धः निर्दग्धपक्षः। विवशः शरीरपारवड्ययुक्तः । दिहलन् दीनः । इव शब्दो वाक्यालङ्कारे ॥४॥ ५॥ ततस्त्विति । सागरान सागरम् । मतिः प्रत्यभिज्ञा ॥ ६ ॥ तामेवाह-हृष्टपक्षीति । निश्चित: निश्चितवान ॥ ७॥८॥अष्टाविति । निशाकरे स्वर्गते तेन ऋषिणा
सा-आश्रमम् अाश्रमः " आश्रमोऽस्त्री " प्रायमरः । उपतपेति सपथमाकमातिपदिकनिर्देशः । आगमशासनस्यानित्यत्वादमावो पा सचिरा पति वा । अथवा सुरैरपि सुजित भवत्सत् पाश्रममासी पदित्यन्वयः । उपतया कवियस्मिन्नासीदिल्यावृत्यान्वयः ॥ ८॥
For Private And Personal Use Only
Page #674
--------------------------------------------------------------------------
________________
Shri Mahawan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
वा.रा.भू. ॥१५॥
टी.कि.कां.
Mस..
सौम्येति । विकल एव वैकल्यम् । चातुर्वर्यादित्वात् स्वार्थे ष्यम् । तस्य भावो वैकल्यता । ब्रणिता सञातव्रणा । ते नावगम्यत इत्यत्र त इति भिन्नं
अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः । तीक्ष्णदर्भा वसुमती दुःखेन पुनरागतः ॥ १०॥ तमृषि द्रष्टकामो ऽस्मि दुःखेनाभ्यागतो भृशम् । जटायुषा मया चैव बहुशोऽधिगतो हि सः ॥११॥ तस्याश्रमपदाभ्याशे वर्वाताः सुगन्धिनः । वृक्षो वाऽपुष्पितः कश्चिदफलो वा न विद्यते ॥ १२॥ उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः। द्रष्टकामः प्रतीक्षेऽहं भगवन्तं निशाकरम् ॥ ३ ॥ अथापश्यमदूरस्थमृर्षि ज्वलिततेजसम् । कृताभिषेकं दुर्धर्ष मुपावृत्तमुदङ्मुखम् ॥१४॥ तमृक्षाः समरा व्याघ्राः सिंहा नागाः सरीसृपाः। परिवाोपगच्छन्ति धातारं प्राणिनो यथा ॥ १५॥ ततः प्राप्तमृर्षि ज्ञात्वा तानि सत्त्वानि वै ययुः। प्रविष्टे राजनि यथा सर्व सामात्यकं बलम् ॥ १६ ॥ ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः । मुहूर्तमात्रानिष्क्रम्य ततः कार्यमएच्छत ॥१७॥ सौम्य वैकल्यता दृष्ट्वा रोम्णां ते नावगम्यते। अग्निदग्धाविमौ पक्षी त्वक् चैव ब्रणिता तव ॥१८॥गृधौ धौ दृष्टपूर्वो मे मातरिश्वसमौ जवे । गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणी ॥ १९॥ ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव । मानुष
रूपमास्थाय गृहीतां चरणौ मम ॥२०॥ पदम् । हे सौम्प ! न रोम्नां वैकल्यतां दृष्ट्वा नावगम्यते. स्वरूपमिति शेषः । रामविकलत्वहेतुः अग्निदग्धाविति । दृश्येते इति शेषः । व्रणितेत्यत्र । विना अस्मिन् गिरी बसतो मम अष्टो वर्षसहस्राणि, व्यतीतानीति शेषः ॥२॥ ऋषेरवस्थानकाले मम पतनानन्तरम् ऋषिदर्शनप्रकारमाह-अवतीयेत्यादि ॥ १० ॥ दर्शने निमित्तमाह अापुषेनि । बटुश इत्यनेन पर्वपरिचितः सूच्यते ॥ ११-१४ ॥ तमिति । धातारं पोषकम । ययुः प्रापुः ॥ १५.१७॥हे सौम्य !! स०-मुगन्धिनः गन्ध एधामगि ते गन्धिनः । शोभनाच ते गन्धिनति विहः । योग्यतया झोमन व गन्ये शेयम् । एतेन कथममित्यांव कर्मधारया निरिति शङ्काइयं परास्तम् ॥ १२ ॥
पातमपिं ज्ञात्वा तास व्यायाः सिंहा नागास्थमृर्षि वलित
॥१५२॥
For Private And Personal Use Only
Page #675
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ब
दृश्यत इति शेषः ॥ १८-२१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्टितमः सर्गः ॥६॥
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् । दण्डो वाऽयं कृतः केन सर्वमाख्याहि पृच्छतः ॥२१॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्टितमः सर्गः ॥६॥
ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्। आचचक्षे मुनः सर्व सूर्यानुगमनं तदा ॥ १॥ भगवन् व्रणयुक्तत्वा ल्लज्जया व्याकुलेन्द्रियः । परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥२॥ अहं चैव जटायुश्च सङ्घर्षादर्पमोहितौ। आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ ३॥ कैलासशिखरे बध्वा मुनीनामग्रतः पणम् । रविः स्यादनु यातव्यो यावदस्तं महागिरिम् ॥ ४॥ अथावा युगपत्प्राप्तावपश्याव महीतले । रथचक्रप्रमाणानि नगराणि पृथक पृथक ॥५॥ क्वचिद्रादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः। गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥६॥ तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितो। आवामालोकयावस्तदनं शादलसन्निभम् ॥७॥ ततस्तदित्यादि ॥१॥२॥ अहमिति । पतितौ प्राप्तौ ॥ ३-९॥ ते रोम्णां वैकल्यता विकलत्वं दृष्ट्वा नावगम्यते, त्वत्स्वरूपमिति शेषः।रोमविकलत्वे हेतुः अग्निदग्धाविति ॥ १८-२१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां षष्ठितमः सर्गः ॥ ६०॥१॥२॥ अहमिति । आकाशं पतितौ प्राप्तौ । सङ्घर्षात् मत्सरात् ॥ ३ ॥ केलासेति । पण बन्धनप्रकारमाह-रविरिति । यावदस्तं महागिरिम् अस्ताचलावधिकमावाभ्यो रविरनुसत्य पातम्यस्स्यादित्येवंरूपं पर्ण बद्ध्वा युगपत् प्राप्तौ महीतले नगराण्य पश्यावेति सम्बन्धः । “ यावत्तावञ्च साकल्ये" इत्यमरः । यावदस्तं याति तावत्पर्यन्तमिति भावः ॥ ४-६ ॥ तूर्णमिति । तत्स्थूलोन्नतवृक्षाधारत्वेन प्रसिद्ध वनम् ।
सा-दारुणं पणं निधाय दर्षांदुत्सर्पणरूप कूरं कर्म । दुष्करम् अनन्यसाध्यम् ॥ १॥णयुक्तत्वात् तानतापन जनितनणयुक्त वात । लजया अन्योन्पस्सयेदं कार्य कतमिति लज्नया । वचनं सामान्यवचनमुद्दिश्य न शक्नोमि । परिमाषितुं व्यकं वक्तुं न शक्नोमीति कि मिरपथ्याङ्कोना वयः। परिभाषितु सभ्यन्वक्तुं न शक्रोमि । वदनं मन्दवचन भृगुष्वेति शेषो वा । उच्यत इति वचनमभिप्रायस्त पारिभावितुं न शक्नोमीति वा ॥ २॥
For Private And Personal Use Only
Page #676
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥१५३॥
खा... ॐ तीव्र इति । मोहः चित्तविभ्रमः । मूर्च्छा इन्द्रियैः सह मनस उपलः । तमः अज्ञानम् ॥१०॥ नेति । याम्येत्यादिकं दिगन्तराणामुपलक्षणम् । नियतो * लोकः नियतसन्निवेशो लोकः । युगान्ते अग्निना दग्धो इत इव अदृश्यतेति शेषः ॥ ११ ॥ मनःश्वेत्यादि । संश्रयम् आश्रयभूतं चक्षुरिन्द्रियम् उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः । आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ॥ ८ ॥ हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः । भूतले संप्रकाशन्ते नागा इव जलाशये ॥ ९ ॥ तीत्रः स्वेदश्च वेदश्च भयं चासीत्तदाऽऽवयोः । समाविशति मोहश्च तमो मूर्च्छा च दारुणा ॥ १० ॥ न दिग्विज्ञायते याम्या नाग्रेयी न च वारुणी । युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ ११ ॥ मनश्च मे हतं भूयः सन्निवर्त्य तु संश्रयम् । यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि । यत्नेन महता भूयो रविः समवलोकितः ॥ १२ ॥ तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ १३ ॥ जटायुर्मामनाष्टच्छ्य निपपात महीं ततः । तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ १४ ॥
सन्निवर्त्य स्वेन विप्रयुज्य भूयो भृशं हृतं मे मनः महता यत्नेन अस्मिन् चक्षुपि पुनः संधाय महता यत्नेन भूयो रविः समवलोकित इति सम्बन्धः ॥ १२ ॥ रामानु० - मनश्च मे हतं भूयः सन्निवत् तु संश्रयम् । यत्तेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि । यत्नेन महता भूयो रविः समवलोकितः । इति पाठः ॥ १२ ॥ १३ ॥ जटायुरिति । निपपात महीम्, महीं प्रति निपपातेत्यर्थः । पतन्तं दृड्दा अहमाकाशात् पूर्वाधिष्ठिताकाशप्रदेशात् आत्मानं तूर्णे मुक्तवान् जटायुषो शाद्वलस्येव संस्थितिरवस्थानं यस्य तत् शाद्वलसंस्थिति । स्थूलोन्नतवृक्षनिकरोषि भूप्रदेशगत तृणगणरूपेण प्रतीयत इत्यर्थः । एतादृशप्रतीतिरतिविप्रकर्ष निबन्धनेत्यवगन्तव्यम् ॥ ७--९ ॥ तीव्र इति । मोहः चित्तविभ्रमः । अत्र मूर्च्छा नाम इन्द्रियस्सह मनस उपप्लवः॥ १० ॥ नियतस्थानविशेषा याम्या दिकू न विज्ञायते । किमिव ? पूर्व नियतः नियतस्थानविशेषः । युगान्ते अग्निना दग्धो हतो लोक इव ॥ ११ ॥ मन इति । संश्रयम् अवलोकनाश्रपभूतं चक्षुरिन्द्रियम् सन्निवर्त्यस्वेन ॐ विप्रयुज्य भूयो भृशम् हतं मूढं मे मनः महता यत्नेन अस्मिन् चक्षुषि पुनः सन्धाय महना यत्नेन भूयो रविः समवलोकित इति योजना || १२ || १३ ॥ जटायुः
स० [ उपलैः अल्पशिलाभिः । पर्वता अपि खर्वतया व्यन्त इति भावः । सूत्रै कटिसूत्रप्रापामि । आपणाभिः नदीभिः ॥ ८॥ नागाः गजाः । ऋता प्रायः स्थितः स वा || ९ || मोहो वैचित्यम् । तमा विशति । श्राविशत् मां, ततः तं जटायुषम् दारुणा मूर्च्छाच आविशति आविशदित्यन्वयः । एवञ्च न पुनरुक्तिः तद्भयात्सामान्यविशेषामाश्रयणं च नेति ज्ञेयम्। न केवलं मानू अपितु तं चेति चः समुचये ॥ १० ॥
For Private And Personal Use Only
टी. कि...
म० ६१
।। १५३॥
Page #677
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रक्षणार्थे तदुपरि सत्वरमागच्छमित्यर्थः ॥ १४ ॥ पक्षाभ्यामिति । प्रमादात् सूर्यो धक्ष्यतीति बुद्धयवधानाभावात् ॥ १६-१७ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥ एवमुक्त्वेत्यादि ॥ १-४ ॥ अरण्यमिति । पक्षाभ्यां च मया गुतो जटायुर्न प्रदह्यते । प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ॥ १५ ॥ आशङ्केतं निपतितं जनस्थाने जटायुषम् | अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ १६ ॥ राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्र मेण च । सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरैः॥ १७ ॥ इत्यार्षे श्रीमत्किष्किन्धाकाण्डे एकषष्टितमः सर्गः ६ १
एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम्। अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ १ ॥ पक्षौ च ते प्रपक्षौ च पुनरन्यो भविष्यतः । प्राणाश्च चक्षुषी चैव विक्रमश्च बलं चते ॥ २ ॥ पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् । दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ ३ ॥ राजा दशरथो नाम कश्विदिक्ष्वाकुनन्दनः । तस्य पुत्रो महा तेजा रामो नाम भविष्यति ॥ ४ ॥ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति । अस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ॥ ५ ॥ नैर्ऋतो रावणो नाम तस्य भार्यौ हरिष्यति । राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ॥ ६ ॥ सा च कामैः प्रलोभ्यन्ती भक्ष्यभोज्यैश्च मैथिली । न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ॥ ७ ॥
| अस्मिन्नर्थे अरण्यगमने ॥ ५ ॥ ६ ॥ काम्यन्त इति कामैः अपेक्षणीयैः । प्रलोभ्यन्ती प्रलोभ्यमाना ॥ ७ ॥
महीं प्रति निपपात । तं पतन्तं दृष्ट्वा आकाशात पूर्वाधिष्ठिताकाशप्रदेशात् आत्मानं तूर्ण मुक्तवान जटापुषो रक्षणार्थं तदुपरि सत्वरमागच्छमित्यर्थः । प्रमादा दिति । पक्षयोविवृतत्वे सूर्यो धक्ष्यतीति बुद्धयभावात् ॥१४- १७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकषष्टितमः सर्गः ॥ ६१ ॥ एवमिति । एवं स्वव्यापारमुक्त्वा ॥ १। Teresa भविष्यन्तीति वचनव्यत्ययः कर्तव्यः । प्रपक्षौ प्रधानपक्षौ । पूर्ववत्सर्व व्यवहारसमर्थावित्यर्थः ॥ २ ॥ पुराण इति । पुराणे शाखरहस्ये श्रुत्वा स्थितस्य मम च तपसा दृष्टमिति सम्बन्धः ॥ ३-६ ॥ सा चेति । काम्यन्त इति कामाः स० [सुरदानवः सुरैः सहिता दानवास्तः । एतेन " येषां च विरोधः शाश्वतिकः " इत्येकवज्ञानामात्रः कथमिति निरस्तम् ॥ ॥ प्रतोपन्ती प्रलोभ्यमाना प्रोमोग्याः प्रलोभ्याः, तदाचरन्ती । वस्तुतस्तु न प्रलोमनीयेत्यर्थः । महाभागाऽदुःखमाना इति पाठः । दुःखमन्ना मोज्याभावप्रयोज्यः खरहिता नित्यतृप्तत्वात्तस्य दुरन्तत्वाद्वा भोजनमिति मन्तव्यम् । मोदति मोक्ष्यते ॥ ७ ॥
For Private And Personal Use Only
Page #678
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१५४॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
परमान्नमिति । ज्ञात्वा, अनश (ना) नमिति शेषः ॥८-१३॥ त्वयापीति । नृपपुत्रयोः तत्प्रयोजनं त्वयापि कार्ये कर्तव्यम् । त्राह्मणादीनां च कार्यमिति परमानं तु वैदेह्या ज्ञात्वा दास्यति वातवः । यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ८ ॥ तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्रिति । अग्रमुद्धृत्य रामाय भूतले निर्वविष्यति ॥९॥ यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः । देवत्वं गच्छतो तयोरन्नमिदं ॥ १० ॥ एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः । आख्येया राम महिषीत्वा तेभ्यो विहङ्गम ॥ ३३ ॥ सर्वथा हि न गन्तव्यमीदृशः क गमिष्यसि । देशकालौ प्रतीक्षस्व पक्षों त्वं प्रतिपत्स्यसे ॥ १२ ॥ नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् । इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ १३ ॥ त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः । ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ १४ ॥ इच्छा म्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ । नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् । महर्षिस्त्ववीदेवं दृष्टतत्त्वार्थ दर्शनः ॥ १५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ सम्बन्धः || १४ || १५ || इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ अपेक्षणीयाः तैः प्रलोभ्यन्ती ॥७॥ परमान्नमिति । ज्ञात्रा, अनशन (1) मिति शेषः ॥ ८ ॥ तदिति । इन्द्रादिदं त्विति विज्ञानं पातिव्रत्यमहिम्नेति भावः । प्रकारान्तरेण रावणादागतं चेत्तत्परिहरतीति तात्पर्यम्। 'अग्रमुद्धृत्य रामाय भूतले निर्वविष्यति' इत्यनेन पतिव्रताचार उक्तः । “भुक्तवत्येव भुञ्जीयात्स्वपत्यथ शीत च इति स्मरणात् ॥ १० ॥ ११ ॥ सर्वयेति । देशकालप्रतीक्षणस्य फलमाह पक्षाविति ॥ १२ ॥ तव पक्षसम्पादनसामर्थ्यं किमिदानीं नास्तीत्यत्राह - नोत्सहेयमिति अधुनैव पक्षसम्पादनं मया कृतं चेत्तवात्रावस्थानासम्भवादिस्थेन त्वया कर्तव्यं न सिद्धयतीत्यर्थः ॥ १३ ॥ त्वयापीति । नृपपुत्रयोस्तत्प्रयोजनं त्वयापि कार्य कर्तव्यं ब्राह्मणादीनां च कर्तव्यमिति सम्बन्धः ॥ १४ ॥ १५ ॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतस्व० किष्किन्धाकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥
तृप्तवाससेवन या कारेत्याह-परमान्नमिति । ज्ञास्वा सेवा मत्विति ज्ञात्वेति शेषः । सर्वान् सुपर्वणो विहाय व्यवहारसिद्ध इन्द्रस्य प्रतिकृतिप्रविष्टत्वात्मप्रदो वासव इति चोक्ति युक्तिमतीति वासवग्रहगेन योतपति कविरित्यवयम् । सीताप्रकृतित्वमात्रत एव सेवेत्यभ्यवसैयम् । तदनं प्राप्य । इन्द्रादिति पञ्चमी हेतौ । म दास्तीति प्रकृते दानं विज्ञाय शाखा निर्वपिव्यति॥ ८॥९॥ N
For Private And Personal Use Only
टी.कि.कॉ.
२० ६२
।। १५४॥
Page #679
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतैरित्यादि ॥१॥२॥ रामानु० - कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैरिति पाठः ॥ २ ॥ अद्य त्विति । पूर्व निशाकरसुनिप्रयाणानन्तरम् अष्टौ वर्षसहस्राणि व्यतीतानीत्युक्तवान् । अतः सायं वर्षशतं गतमित्येतदृष्टवर्षसहस्रोपलक्षणम् ॥ ३ ॥ वितर्कैः विविधविचारैः ॥ ४-६ ॥ रामानु० - बुद्धयता च मया वीर्यमिति एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः । मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम् ॥ १ ॥ कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः । अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ॥ २ ॥ अद्य त्वेतस्य कालस्य साग्रं वर्ष शतं गतम् । देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः ॥ ३ ॥ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे । माँ निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम् ॥ ४॥ उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये । बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु । सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ॥ ५ ॥ बुध्यता च मया वीर्य रावणस्य दुरात्मनः । पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम् ॥ ६ ॥ तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ । न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् ॥ ७ ॥ तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैः सह । उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ॥ ८ ॥ स दृष्ट्वा स्वां तनुं पक्षैरुद्भूतैररुणच्छदैः । प्रहर्षमतुलं लेभे वानरश्चेदमब्रवीत् ॥ ९ ॥ ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः । आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ ॥ १० ॥ यौवने वर्तमानस्य ममासीद्यः पराक्रमः । तमेवाद्यानुगच्छामि बलं पौरुषमेव च ॥ ११ ॥
पाठः ॥ ६ ॥ ॥ ७ ॥ ८ ॥ अरुणच्छदैः अरुणबहिष्पत्रैः ॥ ९-१४ ॥
॥ १ ॥ २ ॥ अद्य त्वेत्तस्येति । पूर्व निशाकर मुनिप्रयाणानन्तरम् । अष्टौ वर्षसहस्राणि मम व्यतीतानीत्युक्तत्वात् इदानीं सायं वर्षशतमित्येतदष्टवर्षसहस्रोप लक्षणम् || ३ || वित्तकैः विविधविचारैः ॥ टीका०-महाप्रस्थानसंज्ञकं तम् । वितर्कः विविधविचारः कदा वानरास्समेष्यन्ति कदा पक्षादिकं मम प्रादुर्भविष्यतीत्येवं विचारः ॥ ४ ॥ ९ ॥ बुद्धयनेति । तस्याः विलपितं वा मैथिली कथं न त्राता न गुप्ता इति वाग्भिस्तर्जितः ॥ ६ ॥ ७ ॥ तस्येति । पक्षाविति प्रपक्षयोरुपलक्षणम् । अन्यथा उत्तरत्र पक्षैरिति बहुवचनायोगात् ॥ ८ ॥ अरुणच्छदैः अरुणबहिष्पत्रैः । अरुणप्रभैरिति पाठः ॥ ९ ॥ १० बलं पौराणमेव च इति पाठः । पुराणमेव पौराणम् । स्त्रार्थेऽण् । पुराणेषु
॥
१४६
For Private And Personal Use Only
Page #680
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.
॥१५॥
पा.रा.भ.प अथेति। अभिजिदभिमुखाः अभिजिन्मुहूर्तप्रतीक्षकाः ॥१५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने
त्रिषष्टितमः सर्गः ॥ ६३ ॥ एवं प्रक्षिप्ताः पञ्च सर्गाः गताः॥ एवं कृतोदकं सम्पातिं स्वस्थानमानीय प्रकृतकार्यायवानरागता इत्याइ-आख्याता इति।
सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ । पक्षलाभोममायं वः सिद्धिप्रत्ययकारकः ॥ १२ ॥ इत्युक्त्वा स हरीन् सवान संपातिः पतगोत्तमः । उत्पपात गिरेःशृङ्गाजिज्ञासुः खगमो गतिम् ॥ १३ ॥ तस्य तद्वचनं श्रुत्वा प्रीति संहृष्टमानसाः। बभूवुहरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥ १४॥ अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्ध पौरुषाः।अभिजिभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ॥ १५॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः। सङ्गम्य प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः॥१॥ संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टाः सागरमाजग्मुः सीतादर्शनकातिणः ॥२॥
अभिक्रम्य तु तं देशं ददृशुर्मीमविक्रमाः। कृत्स्नं लोकस्य महतः प्रतिविम्बमिव स्थितम् ॥३॥ समुत्पत्य हर्षेण तत्र लङ्घनं कृत्वा । सङ्गम्य पुनरन्योन्यं समेत्य विनेदुः ॥१॥ हरयः सम्पातेर्वचनं श्रुत्वा सतिादर्शनकाटिणः सन्तः रावणक्षयं । रावणनिलयभूतं लङ्काद्वीपमुद्दिश्य सागरं तन्मार्गभूतं सागरम् आजम्मुरिति सम्बन्धः ॥२॥ कृत्वस्य लोकस्य प्रतिबिम्बमिव प्रतिनिधिमिव । दिव्यानां यादृशं बलं श्रूयते ताहशमिति वा ॥११-१४ ॥ अभिजिदभिमुखाः अमिजिन्मुहूर्तपतीक्षकाः । “सर्याचतुर्थक लग्नमभिजित्परिकीर्तितम् । सर्वदोषहरं चैव प्रशस्तं शुभकर्मसु ॥" इति ज्योतिषशाखे ॥ १५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां विषष्टितमः सर्गः ॥ ६॥ आख्याता इति । समुत्पत्य उत्थाय ॥ १॥ हरयः सम्पतेर्वचनं श्रुत्वा सीतादर्शनकाणिस्सन्तः रावणक्षय प्रति रावणनिलयभूत लहाद्वीपमुद्दिश्य सागरं तन्मार्गभूतसमुद्रमाजग्मुरिति संवन्धः ॥ २॥ प्रतिविम्बमिक प्रतिबिम्बाधारभूतादर्शतलमिवेत्यर्थः । अब सागरमित्यनुकृप्यते ॥३॥
॥१५५॥
For Private And Personal Use Only
Page #681
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इदं तटविशेषणम्, सर्वलोकस्थसमस्तवस्तुसंपूर्णमित्यर्थः। “प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिरर्चा पुंसि प्रतिनिधि
दक्षिणस्य समुद्रस्य समासाद्योत्तरी दिशम् । सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥४॥ सत्त्वैर्महद्भि विकृतैः क्रीडद्भिर्विविधैर्जले । व्यत्यस्तैः सुमहाकायैरूमिभिश्च समाकुलम् ॥ ५॥ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः। क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ ६॥ सङ्कुलं दानवेन्द्रश्च पातालतलवासिभिः । रोमहर्षकर दृष्ट्वा विषेदुः कपिकुञ्जराः ॥७॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः। विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥ ८॥ विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् । आश्वासयामास हरीन् भयार्तान हरिसत्तमः ॥९॥ तान् विषादेन महता विषण्णान् वानरर्षभान् । उवाच मतिमान काले वालिमूनुर्महाबलः ॥ १० ॥न विषादे मनः कार्य विषादो दोषवत्तमः । विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥११॥ विषादो यं प्रसहते विक्रमे पर्युप स्थिते । तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति ॥ १२॥ तस्यां राश्यां व्यतीतायामङ्गन्दो वानरैः सह । हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्॥१३॥ सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ । वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥१४॥ कोऽन्यस्ता वानरी सेना शक्तः स्तम्भयितुं भवेत् । अन्यत्र वालितनयादन्यत्र च हनूमतः
॥ १५॥ ततस्तान हरिवृद्धांश्च तच्च सैन्यमारिन्दमः। अनुमान्याङ्गदः श्रीमान वाक्यमर्थवदब्रवीत् ॥ १६॥ Mरुपमोपमानं स्यात् ॥" इत्यमरः ॥३॥ सनिवेशं स्थानम् ॥४-९॥ विषादेन विषादकारणेन ॥ १०॥ ११॥ विषादो यं प्रसहते अभिभवति ।
उत्तरी दिशमित्यत्र दिकशब्देन तीरं लक्ष्यते । उत्तरं नटमिति सम्यक ॥४-७॥ (समुद्रलनं कथं कर्तव्यमिति) बुवन् ब्रुवन्तः । आपों वचनम्यत्ययः ॥२॥ विषादेन विषादकारणेन ॥१०॥११॥ विषादो यं न सहते इति पाठ। य(न) अभिभवति। पुरुषार्थो न सिद्धचति इत्यत्र इतिकरणं द्रष्टव्यम्। अस्प आधासयामासोत
For Private And Personal Use Only
Page #682
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
खा.रा.भू. सिद्धयतीत्यनन्तरम् इतिकरणं बोध्यम् ॥ १२-२३ ॥ सङ्गः प्रतिहतिः । ब्रुवध्वमित्यार्षो निर्देशः ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते क इदानीं महातेजा लङ्घयिष्यति सागरम् । कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् ॥ १७ ॥ को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः । इमांश्च यूथपान् सर्वान् मोक्षयेत्को महाभयात् ॥ १८ ॥ कस्य प्रभावाद्दाश्वि पुत्रांश्चैव गृहाणि च । इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ १९ ॥ कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् । अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ २० ॥ यदि कश्चित्समर्थो वः सागर प्लवने हरिः । स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ २१ ॥ अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत् । स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी ॥ २२ ॥ पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः । सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ २३ ॥ व्यपदेश्यकुले जाताः पूजिताश्चाप्यभीक्ष्णशः । नहि वो गमने सङ्गः कदाचित्कस्यचित्कचित् । ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ २४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमत्किञ्किन्धाकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥
श्रीरामायण भूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥ ६४ ॥
पूर्वेण सम्बन्धः॥१२- २०॥ यदीति । अभयदक्षिणाम् अहं यास्यामीत्येवंरूपाभयवचनमित्यर्थः॥ २१ ॥ न कश्चित्किञ्चिदब्रवीत् । नन्वमितयोजन देशलङ्कन समर्थवानराणा मसमर्थानामिव शतयोजन परिमित समुद्रलङ्घनप्रसङ्गे कथं तूष्णीम्भाव इति चेद ? अलशासनसुग्रीवनियमित कालातिक्रमेण च्युतधैर्यत्वादप्रमेय रावणवल परि ज्ञानाश्चेत्यवगन्तव्यम् । तथा चोक्तं स्कान्दे-“ नीलोऽङ्गदो हनूमांश्च जाम्बवानथ केसरी । समुद्रतीरमागम्य न शेकुः स्पन्दितुं पदम् । रावणस्य बलं ज्ञात्वा तीरे नदनदीपतेः ॥ " इति ॥ २२ ॥ २३ ॥ नहि व इति । सङ्गः प्रतिहतिः । ब्रुवध्वमिति निर्देशः छान्दसः ॥ २४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुष्षष्टितमः सर्गः ॥ ६४ ॥
For Private And Personal Use Only
टी.कि.का
स० ६४
।। १५६ ।।
Page #683
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatisth.org
Acharya Shri Kalassagarsun Gyarmandie
ततोऽङ्गदवच इत्यादि । गतौ गमनविषये । यद्यपि गजादयोऽपि शतयोजनलने शताः, “भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि मध्ये वा न ममाच्छिद्यते गतिः।" इति सुग्रीवसन्निधौ वानरयूथपैः स्वस्वशक्तेः ख्यापितत्वात् “ नहि वो गमने सङ्गः कदाचित्कस्यचित्त्वचित् " इति । ततोऽङ्गन्दवचः श्रुत्वा सर्वे ते वानरोत्तमाः। स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥१॥ गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवास्तथा ॥२॥ आवभाषे गजस्तत्र प्लवेयं दशयोजनम् । गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥३॥ गवयो वानरस्तत्र वानरांस्तानुवाच ह । त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥४॥ शरभस्तानुवाचाथ वानरान् वानरर्षभः । चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ॥५॥ वानरस्तु महातेजा अब्रवीद्गन्धमादनः । योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥६॥ मैन्दस्तु वानर स्तत्र वानरांस्तानुवाच ह । योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥७॥ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत । गमिष्यामिन सन्देहः सप्ततिं योजनान्यहम् ॥ ८॥ सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान । अशीति
योजनानां तु प्लवेयं प्लवगेश्वराः॥९॥ पूर्वमङ्गदोकेश्च । तथापि रावणाधिष्ठितलङ्काप्रवेशसीतान्वेषणादिकं दुष्करमन्येनेति तत्साधकहनुमत्प्रोत्साहनाय तथोक्तवन्त इति ध्येयम् ॥ १-९॥ रामानु -स्वं स्वं गती समुत्साहमिति पाटः । सुषेणो जाम्बवास्तथेति पाठः ॥ १--३ ॥ गयो वानरस्तत्र वानरांस्तानुवाच ह । इति पाठः ॥ ४॥ शरभस्तानुवाचाथ वानरान्वानरर्षभः । | तत इति । गती गमनविषये । स्वं स्व स्वकीय स्वकीयम् उत्साहमूचुरितिसम्बन्धः॥ १॥२ ॥ ' आवभाष गजस्तब तवेयं दशयोजनम् ' इत्यादिना गजादीना दशयोजनमात्रविषयस्वस्वप्लवनशक्तिकथनं न वास्तवम् । “भूतले सागरे वापि शैलेषूपवनेषु च । पातालस्यापि वा मध्ये न ममाछियते गतिः" इति सुप्रीवसन्निधौ - वानरपथः स्वस्वशक्तेः प्रख्यापितत्वात " नहि वो गमने सङ्गः कदाचित्कस्यचित् कचित् । बुवध्वं यस्य या शक्तिर्गमने प्लवर्गषभाः॥" इत्यङ्गदेन यूथपान्मति
सन्निहितपूर्वसर्गे विधानाञ्च । तर्हि प्लवेयं दशयोजनमित्यादिना किमर्थ स्वस्वपवनशक्तिन्यूनतामुक्तवन्त इति चेत् ? सत्यम, अधिकशक्तियुक्ता अप्येते रावणाधि पष्ठितलकामवंशः सीतान्वेषणं च दुष्करमिति मत्वा ताशकार्यसाधकस्य वीरस्य हनुमत्तः प्रोत्साहनार्थ तथोक्तवन्त इति सर्व समासम् ॥॥४॥ चत्वारिंशत
-
For Private And Personal Use Only
Page #684
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
इति पाठः ॥५-८॥ सुपेणस्तु कपिस्तत्र प्रोक्तवान् कपिसत्तमः । इति पाठः ॥ ९॥ तेषामिति । तेषां कथयतां तेषु कथयत्सु सत्सु ॥१०-१४ ॥ त्रयाणां विक्रमाणां
किमाणटी .कि.का. तेषां कथयतां तत्र सर्वीस्ताननुमान्य च । ततो वृद्धतमस्तेषां जाम्बवान प्रत्यभाषत॥१०॥ पूर्वमस्माकमप्यासीत्
स०६५ कश्चिद्गतिपराक्रमः । ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥११॥ किन्तु नैवं गते शक्यमिदं कार्य मुपेक्षितुम् । यदर्थ कपिराजश्च रामश्च कृतनिश्चयौ ॥ १२ ॥ साम्प्रतं कालभेदेन या गतिस्तां निबोधत । नवति योजनानां तु गमिष्यामिन संशयः।तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान पुनरब्रवीत् ॥१३॥ न खल्वेतावदेवासीद्गमने मे पराक्रमः। मया महाबलेश्चैव यज्ञे विष्णुः सनातनः ॥ १४ ॥ प्रदक्षिणीकृतः पूर्व क्रममाणस्त्रिविक्रमम् । स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ॥ १५॥ यौवने च तदाऽसीन्मे बलमप्रतिमं परैः । सम्प्रत्येतावती शक्तिं गमने तर्कयाम्यहम् ॥१६॥ नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति । अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा
॥ १७॥ अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः। अहमेतद्गमिष्यामि योजनानां शतं महत् ॥१८॥ निवर्तने | तु मे शक्तिः स्यान्न वेति न निश्चिता । तमुवाच हरिश्रेष्ठं जाम्बवान वाक्यकोविदः ॥ १९॥ समाहारः त्रिविक्रमम् ॥ १५-१९ ॥ रामानु०-त्रिविकममात्रान् विक्रमान्वीक्षितमिति भावः ॥ १५ ॥ पञ्चाशच्छब्दयोद्वितीयार्थे प्रथमा ॥५-९॥ तेषां कथयताम् तेषु कथयत्सु ॥ १०॥ गतिपराक्रमः गत्पतिशय इति यावत् । पारम् अन्तम् ॥ ११॥ तहि उपेक्षणीयं । किम् ! नेत्याह-कित्विति । तत्र हेतुमाह यदर्षमिति ॥ १२-१४ ॥ त्रिविक्रमम् त्रयाणा विक्रमाा पादविन्यासाना समाहारख्रिषिक्रमम् । क्रममाण: सनातनः
प्रभविष्णुः पूर्व मया प्रदक्षिणीकृत इति सम्बन्धः । अनेन ब्रह्माण्डप्रदक्षिणमुक्तं भवति ॥ १५-१८ ॥ 'तमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदः ' हरिश्रेष्ठ VI स मिति । यद्यपि " भस्मदो योष " इत्यत्र "सविशेषणाचे तु प्रतिषेधः" इति बहुवचनप्रतिषेधोऽस्ति, तथापि विधेयविशेषणतावरणेन " वा वयं-पवाक्षरीजपपराः " इत्यादिवत्समाधिवधेयः ॥ ११॥
जाम्बवतो वलस्खलनहेलिविक्रमक्रमणमिव तहमणकाळे मेस्सन्ताउन जान्योः पुराणान्तरोक्तमनुसन्वेषमिति मन्दविक्रम इति वदन् कविः सूचषामासेति पोच्यम् ॥१५॥
॥१५॥
For Private And Personal Use Only
Page #685
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ज्ञायत इति । हर्यक्षसत्तमेति । ऋक्षत्वं वानरावान्तरजातिः, अतः सुग्रीवादेः ऋक्षराजत्वमिति ॥२०॥ काममिति । भवान् योजनानां शतं सहस्रं ज्ञायते गमने शक्तिस्तव हर्यक्षसत्तम ॥२०॥ कामं शतं सहस्रं वा नह्येष विधिरुच्यते । योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥२१॥ नहि प्रेषयिता तात स्वामी प्रेष्यः कथंचन । भवताऽयं जनःसर्वःप्रेष्यःप्लवगसत्तम ॥२२॥ भवान्कलत्रमस्माकं स्वामिभावे व्यवस्थितः। स्वामी कलत्रं सैन्यस्य गतिरेषा परन्तप । तस्मात्कलत्र वत्तात प्रतिपाल्यः सदा भवान् ॥ २३ ॥ अपि चैतस्य कार्यस्य भवान् मूलमरिंदम । मूलमर्थस्य संरक्ष्यमेष कार्य विदा नयः। मूले हि सति सिद्धयन्ति गुणाः पुष्पफलोदयाः ॥ २४ ॥ तद्भवानस्य कार्यस्य साधने सत्यविक्रम ॥२५॥ बुद्धिविक्रमसम्पन्नो हेतुरत्र परंतप । गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ॥२६ ॥ भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने । उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ॥ २७॥ प्रत्युवाचोत्तरं वाक्यं वालिसूनु
रथाङ्गदः । यदि नाहं गमिष्यामि नान्ये वानरपुङ्गवाः ॥ २८॥ वा गन्तुं प्रतिनिवर्तितुं च कामं शतः । एष विधिः भृत्यैः स्वामिप्रस्थापनं नोच्यते न विधीयते ॥ २१॥ तदेव विवृणोति-नहीति ॥२२ ॥ कलत्रं रक्षणीयं वस्तु ॥२३-३३ ॥ रामानु०-तस्मात् कलत्रवत्तात प्रतिपाल्पः इति पाठः ॥ २३ ॥ गुणाः पुष्पफलोदयाः इति सम्यक् ॥ २४ ॥ इति जाम्बवतो व्यपदेशो हरिसाधात्, अल्पमन्तरम् कक्षाणां हरीणां च अत एवासी हर्पक्षसत्तमेत्यजद सम्बोधयति । सजातीयस्य हि निर्धारणं भवति "न| निर्धारणे" इति षष्ठीसमासस्य निषेधेपि मुनिप्रयोगात्साधुत्वम् सप्तमीसमासो वा ॥१९॥२०॥ काममिति । भवान् योजनानां शतं सहस्र वा गन्तुं प्रतिनिवर्तितुं च कामं शकः । तथापि एप विधिः भृत्यः स्वामिप्रस्थापनं नोच्यते न विधीयते हि ॥ २१ ॥ तदेव विवृणोति-नहीति । हे तात! प्रेषयिता स्वामी । कथचन केन। प्रकारणापि प्रेभ्यो नाहि ।। २२ ॥ भवानिति । कलचं रक्षणीय वस्तु । एषा गतिः लोकस्थितिरित्यर्थः॥ २३ ॥ एतस्य कार्यस्य समुद्रलङ्कनस्य । अर्धस्य प्रयो| जनस्य । उतार्थमर्थान्तरन्यासेनाह मूले हीति । वृक्षस्य चेति शेषः ॥ २५-२७ ॥ यदीति । नान्ये गमिष्पन्तीति व्यत्ययः। गतिसामाभावादित्यर्थः ॥२८-३३॥
सा-दर्यक्षसत्तम ! हरिणी पिले अक्षिणी येषां कपीना तेषु सत्तमः । यहा हर्यक्षः सिंह व सतमः श्रेष्ठः ॥ २० ॥
For Private And Personal Use Only
Page #686
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
॥१५॥
(स०१६
रामातु०-कोपे च हरिरीश्वरः इति सम्यक् ॥ ३० ॥ तत इति । प्रतीतं प्रख्यातम् ॥३४॥ रामानु०-ततः प्रतीतं प्लवतां वरिष्ठमिति पाठः । प्रतीतं प्रख्यातम् ॥३४॥ टी.कि.को.
पुनः खल्विदमस्माभिः कार्य प्रायोपवेशनम् । न ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः॥२९॥ तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् । न हि प्रसादे चात्यर्थ कोपे च हरिरीश्वरः ॥३०॥ अतीत्य तस्य संदेशं विनाशो गमने भवेत् । तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ॥३१॥ तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति । सोऽङ्गदेन तदा वीरःप्रत्युक्तः प्लवगर्षभः ॥ ३२ ॥ जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् । अस्य ते वीर कार्यस्य न किंचित्परिहीयते । एष सञ्चोदयाम्येनं यः कार्य साधयिष्यति ॥ ३३ ॥ ततः प्रतीतं प्लवतां वरिष्ठ मेकान्तमाश्रित्य सुखोपविष्टम् । संचोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ ३४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चषष्टितमः सर्गः ॥६५॥
अनेकशतसाहस्री विषण्णां हुरिवाहिनीम् । जाम्बवान समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ॥ १ ॥ वीर वानरलोकस्य सर्वशास्त्रविशारद । तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि ॥२॥
हनुमन हरिराजस्य सुग्रीवस्य समो ह्यसि । रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥३॥ । इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥ अनेकेत्यादि ॥ १-३॥ तत इति । प्रतीत प्रख्यातम् । मुखोपविष्ट प्रकृतकार्यस्यानन्यसाचचत्वात्स्वस्य सुकरत्वाचेति भावः ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्व Imman दीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायो पञ्चषष्टितमः सर्गः ॥ ६५ ॥ १-३॥ - स-सुप्रीवस्य समोऽसि । इति समतमिति शेषः । न केवल मम तत्सम इति सम्मतम किन्तु रामलक्ष्मणयोश्वापीति समुचयः । रामस्योचमत्वेन लक्ष्मणस्थाधमत्वेनात्युक्तिनेच्योक्तिप्रसालिव ल्याख्यान इति मन्तव्यम् । सुप्रीवस्य सम इति राजत्येन बहुमानार्थमुक्तिः । स्तुतिसमयत्वादामलक्ष्मणयोवापि सम इत्युक्तियुकेति वा ॥३॥
For Private And Personal Use Only
Page #687
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अरिष्टनेमिनः काश्यपस्य । नकारान्तत्वमार्षम् ॥ १॥५॥ पक्षयोरिति । अत्र समानपदमध्याहार्यम् । विक्रमादिकं तेन गरुत्मता समानम् । नावहीयते ।
अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः । गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ॥४॥ बहुशो हि मया दृष्टः सागरे स महाबलः । भुजगानुद्धरन पक्षी महावेगो महायशाः ॥ ५॥ पक्षयोर्यदलं तस्य तावद्धजवलं तव । विक्रमश्चापि वेगश्च न तेतेनावहीयते ॥६॥ बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव । विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ ७॥ अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला । अञ्जनेति परिख्याता पत्नी केसरिणों हरेः ॥८॥ विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि । अभिशापादभूत्तात वानरी कामरूपिणी ॥ ९॥ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः। कपित्वे चारुसङ्गिी कदाचित् कामरूपिणी ॥ १०॥ मानुषं विग्रहं कृत्वा रूपयौवनशालिनी । विचित्रमाल्याभरणा महाईक्षीमवासिनी। अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ॥ ११ ॥
तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदर्श शुभम् । स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ॥ १२ ॥ न न्यूनं भवति । तेनति पञ्चम्यर्थे तृतीया ॥ ६॥ विशिष्ट श्रेष्ठम् ॥ ७॥ अप्सरेति निर्देश आपः ॥८-११ ॥ रामानु-अभिशापादभूत्तात वानरी कामरूपिणी । दुदिता बानरेन्द्रस्य कुचरस्य महात्मनः ॥ इति पाठक्रमः ॥ १० ॥ ११ ॥ रक्तदर्श रक्तापम् ॥ १२-११॥ अरिष्टेति । अरिष्टनेमिनः अरिष्टनमेः कश्यपस्य । नकारान्तत्वमार्यम् ॥ ४॥ ५॥ पक्षयोरिति । विक्रमादिकं तेन गरुत्मता, समानमिति शेषः । नावहीयते न न्यून भवतीत्यर्थः । यद्वा तेनेति पञ्चम्यर्थे तृतीया ॥६॥७॥ अप्सराप्सरसामिति निर्देश आर्षः ॥ ८-११॥ रक्तदशं रक्तानम् ॥ १२-१४॥
सा-आरिष्टनेमिनः आरेष्टनेमेः कश्यपस्य । यद्यप्चरिष्टनेमिशब्दः प्रथमाष्टकमवाध्यायोडशवर्गावप्रयमद्वितीया " सस्तिनस्ताक्ष्योऽरिष्टनेमिः" इति, तथाऽष्टमाष्टकाष्टमाथ्यावद्भिशप्रथमतृतीयपादे "बारष्टनेमि पृतनाजमाशुम् " इति गरुड एवायं शब्दः श्रुतः । व्यायात चैताद्वय तथा परैः, तथापि गरुडे तायंताध्यपुत्रशब्दक्दयं पितापुत्रयोल्मयोरपि वाचक इति कश्यपस्येत्युक्तिरसम्मवति । यदा जरिष्टोऽहिमितवासी नेनः प्रकाशश्च सोऽस्यास्तोत्यारेटनेमी कश्यपस्तस्य । अत इन् । न कर्मधारयादिति समाहेत प्राक् । “ नेमः कोलेऽवयी गर्ने प्रकाशे " इति विश्वः ॥ १ ॥ महाबलः महत् बलम् उडीन
मिति यावत्, यस्य स तथेत्यन्यतरस्पार्थः । तेन पुनरुक्तिवि शारीरान्तरत्वानपण च नेति नेयम् । महाबलः महारूपवान् महास्यौल्पवान् वा । "बलं चन्द्रे रसे को स्येमनि स्थौल्यसैन्ययोः " इति विवः ॥१॥
For Private And Personal Use Only
Page #688
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भू. ||| १५९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स तामिति । तां गतात्मा तद्गतचित्तः । तां पर्यध्वजतेति संबन्धः ॥ १५ ॥ १६ ॥ नेति । न हिंसामि पातित्रत्यान्न प्रच्यावयामि ॥ १७॥ न केवलं पातित्रत्य स ददर्श ततस्तस्या वृत्तावृरू सुसंहतौ । स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ १३ ॥ तां विशालायत श्रोणीं तनुमध्यां यशस्विनीम् । हट्दैव शुभसर्वाङ्गीं पवनः काममोहितः ॥ १४ ॥ स तां भुजाभ्यां दीर्घाभ्यां पर्य ष्वजत मारुतः । मन्मथाविष्ट सर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ १५ ॥ सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्य मब्रवीत् । एकपत्नीव्रतमिदं को नाशयितुमिच्छति । अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ॥ १६ ॥ नव हिंसामि सुश्रोणि माभूत्ते सुभगे भयम् । मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ॥१७॥ वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति । महासत्त्वो महातेजा महाबलपराक्रमः । लङ्घने प्लवने चैव भविष्यति मया समः ॥ १८ ॥ एवमुक्ता ततस्तुष्टा जननी ते महाकपे । गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् ॥ १९ ॥ अभ्यु त्थितं ततः सूर्य बालो दृष्ट्वा महावने । फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ॥ २० ॥
भङ्गाभावः, श्रेयोपि भविष्यतीत्याह - वीर्यवानिति ॥ १८-२० ॥ रामानु० - भविष्यति मया सम इत्यतः परम्-एवमुक्ता । तुहायाम् | अभ्युत्थितम् । फलं चेति जिघृक्षुस्त्व
स तामिति । तां गतात्मा तो पर्यप्यजतेति सम्बन्धः । सतीमिति वा पाठः ।। १५ ।। १६ ।। न त्वामिति । त्वां न हिंसामि पातिव्रत्पान्न ध्यावयामि मारुतोऽहं त्वां परिष्वज्य गतोऽस्मीति यत् अतस्ते भयं पातिव्रत्यप्रच्युतिनिमित्तं भयं मा भूदिति योजना ॥ १७ ॥ न केवलं पातिव्रत्यभङ्गाभावः श्रेयोऽपि भविष्यतीत्याहवीर्यवानिति ॥ १८ ॥ एवमुक्तेति । गुहायां मन्दरगुहायाम् ॥ १९ ॥ २० ॥
स- काममोहितत्वादिप्रदर्शनं देवकार्यार्थमेव वायोरिति ज्ञातव्यम् ॥ १४ ॥ पर्यष्यजत आलिलिङ्ग । गतारमा गर्मरूपेण तद्वतस्वशः सतां सद्भिः अनिन्दितां तामित्यन्वयः । हयोगलक्षणा षष्ठी । एतेन तामिति न पुनरुक्तमिव तां गतात्मा तां पर्यध्वजतेति न द्विष्टान्वयीत्यपि योध्यम् । सतीमिति वा कचित्पाठः ॥ १५ ॥ महासत्वः महत् शुद्धं सच्वं गुणो यस्य स तथा । चतुर्मुखात्मना वायोः सच्चात्मक त्वम् । लङ्घने समुद्रोपरि बने । अप्लवने समुद्रापर्यपि मन्दगमने ॥ १८ ॥
For Private And Personal Use Only
टी.कि.की. स० [१६
।। १५९॥
Page #689
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
मिति पाठक्रमः । मुहायां मन्दरगुहायाम् ॥ १८-२० ॥ शतानि त्रीण्येतदनेकशतयोजनानामुपलक्षणम् । “बहुयोजनसाहस्रं कामत्येषः" इत्युत्तरकाण्डे वक्ष्यमाण
शतानि त्रीणिगत्वाऽथ योजनानां महाकपे। तेजसा तस्य निर्धूतो न विषादं गतस्ततः ॥२१॥ तावदापततस्तूर्ण मन्तरिक्षं महाकपे। क्षिप्तमिन्द्रेण ते वजं क्रोधाविष्टेन धीमता ॥२२॥ तदा शैलायशिखरे वामो हनुरभज्यत । ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ २३ ॥ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् । त्रैलोक्ये भृशसंक्रुद्धोन ववौ वै प्रभञ्जनः ॥२४॥ सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति । प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ॥२५॥ प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ । अशस्त्रवध्यतां तात समरे सत्यविक्रम॥२६॥ वजस्य च निपातेन विरुजं त्वां समीक्ष्य च । सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ २७॥ स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो। स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः॥२८॥ मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः। [ईदृशस्य हि ते तात वर्णयामः कथं बलम् । कार्य च लोकसंमान्यं कर्तुं शक्तस्त्वमेव हि । भवान जीवातवेऽस्माकमञ्जना गर्भसंभवः। ] त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥२९॥ वयमद्य गतप्राणा भवानसातु साम्प्रतम् ।
दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः॥३०॥ त्यात ॥२१-३०॥रामानु०-ततो हि नामधेयं ते हनुमानिति कीर्त्यते इत्यतः परं-ततस्त्वाम् । त्रैलोक्ये । सम्भ्रान्ताय । प्रसादयन्ति । प्रसादिते च । अशखवध्यताम् । बनस्य च । शसहस्रनेत्रः । स्वच्छन्दतश्च । स त्वं केसरिणः । मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः । इत्येष पाठकमः । अन्यस्तु लेखफामादकृतः ॥ २३-२९ ॥ शतानीति । शतानि वीण्येतदनेकयोजनसहस्राणामुपलक्षणम् । उत्तर श्रीरामायणे-“बहुयोजनसाहन क्रामत्येष ततोऽम्बरम् । पितुर्वलाच वाल्याच भास्कराभ्याश
स०-हनुः गण्डाधोभागः। हनुमान् हनुर्हनूर्वाऽस्पास्तीति स तथा । "हनूमान् हनुमानपि" इति द्विरूपकोशः ॥२३॥ गन्धवहः पुत्रपातेन स्वहिसावहः । प्रमअनः प्रकर्षण भञ्जयति कोपेनेदानी जनानिति प्रगत भवनं यस्मादिति वा स तथा । गन्धवहः पुत्रसम्बन्धवहः । गन्धनं हिंसैत्युक्तेर्गन्धोपि हिंसा ॥ २४ ॥ क्षेत्रजः पुत्रः । औरस: आलिजनसमये उरस्सम्बन्धेन जातः । " नमे पीकाणि पतस्यसम्पये " इति ब्रमण सकेवायोलोंकानुकरणमिदमिति मन्तव्यम् ॥ २८ ॥ २९॥
For Private And Personal Use Only
Page #690
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.रा.सू. त्रिविक्रम इति । पृथिवीत्यनेनाण्डकटाहमध्य क्तः । तस्याः निःसन्तकत्वःक्रमणं मध्यप्रदेशे। यदा यावती महावलि अमिः तावती एधिवी अत्री .कि.को. moविवक्षिता। तस्याः प्रदक्षिणं तदहिः प्रदेशेन संगच्छते । यदा क्रमणानन्तरं जाम्बवान् विजयघोषणाथै पृथिवीमात्रप्रदक्षिणं कृतवानिति प्रसिद्धिः स०६६
त्रिविक्रमे मया तात सशैलवनकानना । त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥३१॥ तथा चौषधयो ऽस्माभिः सञ्चिता देवशासनात् । निष्पन्नममृतं याभिस्तदासीनो महरलम् ॥ ३२॥ स इदानीमहं वृद्धः परिहीन पराक्रमः । साम्प्रतं कालमस्माकं भवान सर्वगुणान्वितः ॥ ३३ ॥ तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि । त्वदीयं द्रष्टुकामेयं सर्ववानरवाहिनी ॥३४॥ उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् । परा हि सर्वभूतानां हनुमन् या गतिस्तव ॥३५॥ विषण्णा हरयः सर्वे हनूमन किमुपेक्षसे। विक्रमस्व महावेगो विष्णुस्त्रीन विक्रमानिव ॥३६॥ ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः । प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मन
स्तदा ॥ ३७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्पष्टितमः सर्गः ॥६६॥ अन्यत्सर्वमतिरोहितार्थम् ॥ ३१-३७॥ रामानु०-चकार रूपं महदात्मनस्तदा । इति पाठः ॥ ३७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहारा ख्याने किष्किन्धाकाण्डव्याख्याने पट्पष्टितमः सर्गः ॥६६॥ मागतः॥" इति वक्ष्यमाणत्वात् ॥२१-३७॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीपिकास्यायो किष्किन्धाकाण्डण्यारुपायो षट्षष्टितमः सर्गः ॥६६॥
स०-लकपस्व महार्णवं स्वार्थे णिच् । णिचा महार्णवं व्यसनसमुद्रं कपीसक्यस्वेति जाम्बवदाशय इति सूचयति । या तव गतिः समुदतरणं सा न केवलं कपिमोदनमात्रफला । अपितु सर्वभूताना परा पूरयित्री । मानिमतस्पेति शेषः । हे हनुमन् ! या तब गतिः रामायादेवता सा सर्वभूतानां परा हि तोऽतस्तत्सेवार्थमुत्तिष्ठति पोजना वा ॥ १५ ॥ ततः कपीनामृषभेण चोदितः इति ।
॥१६॥ न केवलं जाम्बवदुक्तिमात्रेण, किन्तु कपीनामुषमेण सुप्रीवेण चोदितः । यहा ऋषमेण श्रेष्ठेन वृद्धत्वेन माननीयेन चोदितः । कपीनां कपिः सुप्रीवः इनः स्वामी यस्यास्सा तो कपिवीरवाहिनी प्रहर्षयन्नित्यन्वयः ।। यापूर्वपद्यात् विष्णुः इति चानुवर्तते । तेन च पक्नः आत्मजः पुत्रो यस्य सः विष्णुः त्रिविक्रमः । रूपमिव रूपं चकारेति दृष्टान्तदान्तिकमावः कथितः पुनरुक्ति गरिहारोपि जात हत्यबसेयम् । " अवर्धतोचैर्हनु मान्महादौ" इत्याधुक्तेः रूपं महवकार स्वीकृतवानित्यर्थः ॥ ३७ ।।
DDDDL
For Private And Personal Use Only
Page #691
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तं दृष्ट्वेत्यादि । जम्भमाणं वर्धमानम् ॥१-६॥रामानु-तं राष्ट्रा जृम्भमाणं ते । वीर्येण । सहसा । विनेदुः । प्रहृष्टाः । त्रिविक्रमकृतोत्साई नारायणमिव प्रजा इति पाठक्रमः । एषां श्लोकानां केषुचित्कोशेषु भ्रंशो लेखकप्रमादकृतः ॥ १-६॥ अशोभतति । आदीप्तमम्बरीषमिव स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावकर
तं दृष्ट्वा जम्भमाणं ते क्रमितुं शतयोजनम् । वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ १॥ सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टवुश्चापि हनुमन्तं महाबलम् ॥२॥ प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म सम न्ततः। त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥३॥ संस्तूयमानो हनुमान् व्यवर्धत महाबलः। समाविध्य च लांगूलं हर्षाच्च बलमेयिवान् ॥ ४॥ तस्य संस्तूयमानस्य वृद्धैानरपुङ्गवैः । तेजसापूर्यमाणस्य रूपमासीदनुत्त मम् ॥५॥ यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे । मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते ॥६॥
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः । अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ ७ ॥ हरीणामुत्थितो । मध्यात्संप्रहृष्टतनूरुहः। अभिवाद्य हरीन्वृद्धान हनुमानिदमब्रवीत् ॥८॥अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥ ९ ॥ १ इव अशोभत । अम्बरीष भ्राष्ट्रम् । “क्लीवेऽम्बरीष भ्राष्ट्रो ना" इत्यमरः ॥ ७॥८॥ अरुजदित्यादि । अनिलः गमनशीलः । “अन प्राणने” इत्यस्मा ॥ VI स-जम्ममाणम् एपमानकायम् । शतपोजनं कमितुम् एकपातेन गन्तुम् । पेगेनापूर्वमाणमित्यनेन वेगकर्तृकारणकर्मीभूतमित्यर्थः उक्तः । तेन वेगस्य स्वाभाविकतपोवोपस्सूचितो भवति । सहसपनालोचना
सूचयति । (तेन) कपषः सहसाः हसेन हासेन सहिता इति वा ॥१॥२॥ निविकर्म हतोत्साई कृते त्रिविष्टपादिण्यापनव्यापारे उत्साहो यस्य स तथा तम॥१॥ लांगूलं बालम | समाविष्य विलोक्य । कपिजाति स्वभावोऽयम् ॥४-६॥ अम्बरीषोपमं दौलनिति पाठः | अम्बरीषोपमम् अवरोषेण सूर्येणोपमा यस्य स तथा । “अम्बरीषः" स्योगा दक्सूत्रेण निपातितः शब्दः। "अम्बरीषं रणे भ्राष्ट्र श्री पुंसि नृपान्तरे। नरकस्य पमेदे च किशोरे मारकरेपि च । आघातकेऽनुपाते व” इति मेदिनी । “ अम्बरीषो नुपान्तरे । मार्ताण्डे खण्डपरशौ" इतेि विश्वः । प्राष्ट्रमिति माझ्या प्राष्ट्रकालिनस्तदनुरूपवायोगाद्विशेषाभिधानानालोचनमूले युपेक्ष्या ॥ आदीप्तमम्बरीपमिव स्थितं जम्भमाणस्य तस्य मुखं विधूमः पावक इव अशोभतेति सम्बन्धः । अम्बरीपमिवादीतमिति च पाठः । अम्बरीषं भ्राथमिव स्थितम् “श्रीपेम्बरीचं नाष्ट्रो ना" इत्यमरः ॥ ७॥ ८॥ अरुजदित्यादि । अनिला गमनशीलः ॥९॥
For Private And Personal Use Only
Page #692
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.रा.भ.पादोणादिक इलप्रत्ययः । शीघ्रवेगस्य शीघ्राः वैनतेयादयः तेषां वेग इव वेगो यस्य सः तस्य । तत्साम्यमसहमानस्ततोप्याधिक्यमाह शीघगस्येति गटी .कि.का. Mयदा शीघ्रवेगस्य अत एव शीघ्रगस्य ॥९॥ १०॥ उत्सहेयमिति । विस्तीर्णमिति मेरुविशेषणम् । वानरसेनाभयनिवृत्त्यर्थं स्वोत्कर्षमपि स्वयं
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवने नास्ति मत्समः ॥ १०॥ उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्। मेरे गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११ ॥ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे। समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥१२॥ ममोरुजङ्घवेगेन भविष्यति समुत्थितः । समुच्छ्रितमहाग्राहः समुद्रो
वरुणालयः॥ १३॥ पन्नगाशनमाकाशे पतन्तं पक्षिसेविते । वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ १४॥ निवेदयति ॥११-१३॥ पन्नगाशनं स्वोचिताहारलाभाय निरवधिकत्वरासम्पन्नम् । यद्वा आहारग्रहणत्वरया सर्वेषां भयावहम् । पतन्तं नतु वर्तमानम् ।। आकाशे स्वोचितक्षेत्रे । पक्षिसेवित इति स्वपरिकरसम्पत्तिरुच्यते । वैनतेयं विनतापुत्रम् । अनेन कौमारावस्थायां बलवेगोत्कर्षः सूच्यते । अहं तस्यापि प्राणदातुः पुत्रः। परिगन्तुं परितो गन्तुं प्रदक्षिणीकर्तुम् । सहस्रशः एकयत्नेन सहस्रशः परिगन्तुं शक्तः। आजानसिद्धसामोऽस्मि ॥१४॥ तस्येति । शीघ्रवेगस्य शीघ्रा वैनतेयादयः तेषां वेग इव वेगो यस्य तस्य । यद्धा वेगवत्साम्पमसहमानस्ततोप्याधिक्यमाह शीघ्रगस्येति । शीघ्रान् पुरतस्त्वरितं | गच्छतो वैनतेयादीनगच्छतीति शीघ्रगः तस्य ॥१०॥ सम्पति हनूमान् वीरवादानाह-उत्सहेयमिति । असङ्गेन अविलम्बेन । परिगन्तुं परितः प्रदक्षिणं कर्तुम् ॥११॥ बाहुवेगेति । समाप्लावयितुं सम्यक् आसमन्तात् प्लावयितुम् ॥ १२ ॥ ममेति । ऊरू च जलेच उरुजङ्गं तस्य वेगेन । प्राण्यङ्गत्वादेकवद्भावः ॥ १३ ॥ पक्षिसेविते आकाशे वैनतेयगतिः पदे त्यक्तस्व पदे स्थित्वा ततोऽध: पतन्तं पनगाशनं वैनतेयमुपर्यधोनमणेन सहस्रशः परिगन्तुं शक्तः । पत्रगाशनं पतन्तमिति पदद्वयन आमिषार्थः पतनवेगातिशयः सच्यते ॥ १४॥
स०-शीघ्रवेगस्य शीघ्र हुतं वेग: प्रवाहो यस्य स तथा तस्य सरिदादेः सकाशात् श्रीनगः शीघ्रं गच्छतीति स तबा, " वेगो जवे प्रवाहे च " इति विश्वः । यहा अहंशीधवेगस्थेत्येकं पदम् । अहमित्य ॥१६॥ भिमान्धमानवाचिनाऽभिमानी गृह्यते । तथा च अहमा रुदेण शीघ्रवेगं मनः । तस्य सकाशाशीधगस्तस्य ॥ १०॥ बरुणालयः अन्धिः । समुद्रः मुदया उत्तरणाय करिष्यमाणसेतुरेखाचिझेन सह वर्तत इति स तथा । राथा हि साहरामायणे-" सेतुं विधातुं हरिवाहिनीनां पुरैल कुर्वनिव उपमरेताम् " इति । एतेन नान्यतराधिक्यशङ्का वरुणालय इत्पस्प शुद्धयौगिकवानपणेन परिहारधास्वारस्यान युक्तौ ॥१३॥
For Private And Personal Use Only
Page #693
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
उदयात् प्रस्थितम् उदयगिरेनिर्गच्छन्तम् आदित्यं स्वस्थानात् प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्यानस्तमितं ज्वलन्तं रश्मि मालिनमादित्यमभिगन्तुं प्रत्युद्गन्तुं समुत्सहे । ज्वलन्तमित्यनेन मध्याह्न एवाभिगमनं सूच्यते ॥ १५ ॥ ततः सूर्यप्रत्युद्गमनानन्तरम् । भूमिमसं
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम् । अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ १५॥ ततो भूमि मसंस्टश्य पुनरागन्तुमुत्सहे । प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ १६ ॥ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोच रान् । सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ १७ ॥ पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः । हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ १८ ॥ लतानां विविधं पुष्पं पादपानां च सर्वशः । अनुयास्यन्ति मामद्य प्लवमानं विहायसा ॥ १९ ॥ भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे । चरन्तं घोरमाकाशमुत्पति
ष्यन्तमेव वा ॥ २०॥ द्रक्ष्यन्ति निपतन्तंच सर्वभूतानि वानराः। महामेघप्रतीकाशं मांच द्रक्ष्यथ वानराः ॥२३॥ स्पृश्य कुत्राप्यविश्रम्य भीमेन महता प्रवेगेन प्रारब्धवेगेनैव पुनरागन्तुं पुनरप्येकवारं सूर्यमभिगन्तुमुत्सह इत्यर्थः । शतयोजनस्था लङ्कां गन्तुं किमुत ? इति भावः॥ १६ ॥ उत्सहेयमिति । आकाशगोचरान् ग्रहनक्षत्रादीन् ॥१७॥१८॥लतानामिति । पुष्पमिति जात्येकवचनम् ॥ १९ ॥ रामानु-विविधमिति वैविध्याभिधानात् अनुयास्पन्ति पुष्पाणीति शेषः ॥ १९॥ भविष्यतीति ।स्वातेः पन्थाः परिपूर्णताराच्छायापथः ॥ २०-२२॥ प्रस्थितम् उदयगिरेनिर्गच्छन्तमादित्य स्वस्थानात्प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्य अनस्तमितं ज्वलन्तं रश्मिमालिनममिगन्तुं प्रत्युद्गन्तुं समुत्सह इत्यर्थः । ज्वलन्तमिति विशेषणेन आदित्यस्यास्तगिरेः प्राच्या दरवर्तित्वं द्योत्यते ॥१५॥ तत इति । ततः सूर्यमत्युगमनानन्तरं भूमिमसंस्पृश्य कुत्र चिदप्यविश्रम्प भीमेन महता वेगेनैव पुनरागन्तुमुत्सह इति सम्बन्धः । शतयोजनान्तरितलङ्को गन्तुं किमुनेति भावः ॥ १५ ॥ उत्सहेयमिति । आकाशगोचरान पग्रहनक्षत्रादीन् ॥ १७ ॥१८॥ हरिष्यामीति । पुष्पमित्येतद् जात्येकवचनम् ॥१९॥ स्वातेः पन्था इव परिपूर्णतारापप इव, पुष्पानुगतिचिहादिति भावः।२०-२२॥
स-प्रवेगेन एकपातेन । भीमेन द्विषताम् अभीमेन सतामित्यका रप्रक्षेत्राप्रश्लेषाभ्यामर्थद्वयं ज्ञेयम् ॥ १९ ॥
For Private And Personal Use Only
Page #694
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
र
टी.कि.का.
स०६७
वैनतेयस्येति । मम या शक्तिः सा मारुतस्य वैनतेयस्य वेति संबन्धः ॥२३-३४ ॥ रामानु०-ऋत इति । सुपर्णराजानमित्यत्र टजभावः छान्दसः ॥ २४ ॥ दिवमावृत्य गच्छन्तं असमानमिवाम्बरम् । विधमिष्यामि जीमूतान कम्पयिष्यामि पर्वतान् । सागरं क्षोभयिष्यामि प्लवमानः समाहितः॥२२॥ वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ॥२३॥ ऋते सुपर्णराजानं मारुतं वा महाजवम् । न तद्भूतं प्रपश्यामि यन्मा प्लुतमनुव्रजेत् ॥ २४॥ निमेषान्तरमात्रेण निरालम्बनमम्बरम् । सहसा निपतिष्यामिघनादिद्युदिवोत्थिता ॥ २५ ॥ भविष्यति हि मे रूपं प्लवमानस्य सागरे । विष्णोविक्रममाणस्य पुरात्रीन विक्रमानिव ॥ २६ ॥ बुद्धया चाहं प्रपश्यामि मनश्चेष्टा च मे तथा। अहं द्रक्ष्यामि वैदेही प्रमोदध्वं
प्लवङ्गमाः ॥ २७॥ मारुतस्य समो वेगे गरुडस्य समोजवे । अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥२८॥ | वासवस्य सवचस्य ब्रह्मणो वा स्वयंभुवः। विक्रम्य सहसा हस्तादमृतं तदिहानये ॥२९॥ लङ्कां वापि समुत्क्षिप्य
गच्छेयमिति मे मतिः । तमेवं वानर श्रेष्ठं गर्जन्तममितौजसम् ॥ ३०॥ बनतेयस्येति । मम या शक्तिः सा वैनतेयस्य मारुतस्य वेति सम्बन्धः । सुपर्णराजानमिति छान्दसः ॥ २३ ॥२४॥ उत्यिता उता ॥ २५ ॥ २६ ॥ न केवलं परा क्रमः किन्तु ज्ञानसम्पत्तिरप्पस्तीत्याह-युद्धचेति ॥२७॥ मारुतस्येति । वेगे मारुतस्य समः, अहमिति दोषः। अमितबलपराक्रमशाली हनुमान् वस्तुतः स्वोक्त विशेषणविशिष्टोपि दुःखसागरमनवानरवाहिनीसन्तोषार्थमेतादृशान्योद्धत्यवचनान्युक्तवान् 'प्रहष्टा हरयस्तत्र समुदेक्षन्त विस्मिताः' इति वचनात"ज्ञातीनां विपुल शोकस्त्वया तात प्रणाशितः" इति जाम्बवद्वचनाचेत्यवगन्तव्यम् ॥ २८ ॥ सहसा बलेन समुत्क्षिप्य उद्धृत्य गच्छेयम् खे गच्छेयमित्यर्थः ॥२९॥३०॥ पा मा-अहं वैदेही दक्ष्यामि, तथा मे मम मनश्रेष्ठा मनस्सम्बग्धिव्यापारोस्ति अतः पूवामाः प्रमोदप्वमित्यन्वयः । ननु मनस्संशषं सम्पादयतिन निश्चयम् । अतः कथं प्रमोदघमिस्युक्तिरित्पत बाह-पद्धति । अहं
बुद्धमा निश्चयहेतुभूतान्तःकरणविशेषेण । प्रपश्यामि विजानामि । यथोक्तम्-तृतीयस्कन्धगतस्य " मनो बुद्धिरहङ्कारचित्तमित्यन्तरात्मनः । चतुर्धा उषते मेदो वृत्या लक्षणरूपया ॥" इति लोकस्य तात्पर्य " बुद्धिरण वसावाय संशयं कुरुते मनः । अभिमाने त्वहकार चित्तं स्मरणकारणम् " इति स्कान्द रति । अहमहमिति विरभिधानं पृथक्पृथगन्वयायुतम् । समाकर्षणान्वये सुकरे द्विर्वचनेनाहमेव प्रक्ष्यामि नान्यस्तथावियो Mस्तीति सूयते ॥ २७ ॥ सवना वासवस्य इन्द्रस्य स्वयम्भुवो ब्रह्मणश्च हस्तात्सहसा झटिति । अमृतं देवानम् । इह मह्याम् । आनये आनेष्यामि । सबजस्येत्यनेन पूर्व क्षितं मदुपार में कार्यकारि जातमिति
स्मारपति । प्रह्मणो हस्तात विक्रम्य पराक्रम कृत्वा । सहसा अमृतं स्वयं निस्सहायः । मुवः कर्मणि षष्ठी, भूमिमानये । इह एतत्काले भुवः भूप्रदेशानिति वा । बहुवचनमायणे । भूम्यादिकं वा ॥ २९॥
॥१६॥
For Private And Personal Use Only
Page #695
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
mom.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
स्थास्यामश्चैकपादेन, तथा सत्वराः स्मेत्यर्थः ॥३५॥ रामानु-स्वास्थामबैकपादेन । त्वद्गतानि । ततस्तु । नेयं मम । इति पाठकमः । अनयोर्मध्ये स वेगवानिति श्लोक ।
प्रहृष्टा हरयस्तत्र समुदेक्षन्त विस्मिताः । तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ ३१ ॥ उवाच परिसंहृष्टो जाम्बवान हरिसत्तमम् । वीरकेसरिणः पुत्र हनुमन मारुतात्मज ॥ ३२ ॥ ज्ञातीनां विपुलः शोकस्त्वया तात विना शितः । तव कल्याणरुचयः कपिमुख्याः समागताः ॥ ३३ ॥ मङ्गलं कार्यसिद्धयर्थं करिष्यन्ति समाहिताः । ऋषीणां च प्रसादेन कपिवृद्धमतेन च । गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ ३४ ॥ स्थास्यामश्चैकपादेन यावदागमनं तव । त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम् । ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥३५॥ नेयं मम मही वेगं लङ्कने धारयिष्यति । एतानीह नगस्यास्य शिलासङ्कटशालिनः । शिखराणि महेन्द्रस्य
स्थिराणि च महान्ति च ॥३६॥ एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम् । नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु । ॥ ३७॥ एतानि मम निष्पेषं पादयोः प्लवतां वराः । प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ ३८ ॥
ततस्तं मारुतप्रख्यः स हरिस्तिात्मजः । आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ ३९॥ सर्गकरणं च लेखकममादकृतम् ॥ ३५॥ नेयमित्यादि । शिलासङ्कटशालिनः शिलातुङ्गप्रदेशभूयिष्ठस्य । “ संकटो दन्तुरे तुङ्गे विपद्रोगविशेषयोः " तस्येति । ज्ञातिशब्दोऽत्र बन्धुमात्रपरः ॥ २१॥ ३२ ॥ कल्याणी रुचिः छाया येषां ते कल्याणरुचपा, हितकाक्षिण इत्यर्षः ॥ ७ ॥ मङ्गलं मङ्गला नुशासनम् ॥ ३४ ॥ १५ ॥ शिलासङ्कटशालिनः शिलातुङ्गमदेशभूयिष्ठस्य। " सङ्कटो दन्तुरे तुङ्गे " इति निघण्टुः ॥१५॥धातुनिष्यन्दो धातुरसः तेन शोभन्तर
स०-मङ्गलान्य सिमर्थमिति पाठः । अर्थसिद्धयर्थ रामरामासन्दर्शनार्थसिदपर्थम । मङ्गलानि मङ्गलहेतून ॥ कषीणां रावणोपद्रुततासंहारकामानामुषीणाम् । कपिपयाः कपिषु गुक्यस्काः तेषां मतेन तद्बोधितकमादिसम्मत्या ॥ १४ ॥ एकपादेन । अनेन तीने त्वदागमनेन भाव्यमिति सूचयन्तीति स्ष्यते । त्वद्भूतानि । प्रेमविशेषादुक्तिोंके प्राणरूपत्वादनूमति वास्तविकांति शेयम् ॥३१ ॥ महेन्द्रस्य तन्नामपर्वत स्यामेषु महेन्द्रशिखरे ये गमिष्यामि तानि महेन्द्रस्य शृमणि स्थिराणि महान्ति चेत्यन्वयः । महान्ति परिमोणतः । पूज्यानीति वा । स्थिराणि मवेगसहनशक्तिमन्ति । बोसुक्यातिशयवशेन महेन्द्रस्य शिवराणी युक्तिः पुनरिति शेषम् । शिलासकटशालिनः शिलानां सङ्कटाः उन्नतप्रदेशाः तैः शालन्ते शोमन्त इति ते तथा । " सङ्कटो दन्नुरे तुझे" रवि निघण्टुः । सङ्कट समूहो वा ॥ २९ ॥
For Private And Personal Use Only
Page #696
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
॥१॥
इति विश्वः ॥३६-४०॥ रामानु०-पषु वेगं करिष्यामि महेन्द्रशिखरेष्वदमित्पतः परम्-नानाडुमविकीर्णेषु । एतानि मम । पुवतो चारयिष्यन्ति । ततस्तम् । इतिशटी.लिक पाठक्रमः । नित्यपुष्पफलइममिति पाठः ॥ ३०-४० ॥ सलिलोत्पीडेः सलिलप्रवाईः सङ्कलम् ॥ ११-१४ ॥ रामानु-सलिलोत्पीडसंकुलमिति सम्पक ॥ ११ ॥
वृतं नानाविधैर्वृक्षैर्मृगसेवितशादलम् । लताकुसुमसंबाचं नित्यपुष्पफलद्वमम् ॥ ४० ॥ सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् । मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ॥ ११ ॥ महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः । विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥ ४२ ॥ पादाभ्यां पीडितस्तेन महाशैलो महात्मनः । रराज सिंहाभिहतो महान्मत्त इव दिपः॥ ४३ ॥ मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ॥ ४४ ॥ वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः। नागगन्धर्वमिथुनः पानसंसर्गकर्कशैः॥४५॥ उत्पतद्भिश्च विहगैर्विद्याधर गणैरपि । त्यज्यमानमहासानुः संनिलीनमहोरगः ॥४६॥ चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः । निःश्व सद्भिस्तदाऽऽतेस्तु भुजङ्गैरर्धनिस्सृतैः॥४७॥सपताक इवाभाति सतदाधरणीधरः ॥४८॥ ऋषिभित्राससंभ्रान्तै
स्त्यज्यमानः शिलोच्चयः। सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥४९॥ पानसंसर्गकर्कशैः पानसंसर्गदृढेः। “कर्कशं कठिनं क्रूरं कठोरं निधुरं दृढम् " इत्यमरः । पानप्रवृत्ती दृढाभिनिवेशेरित्यर्थः॥ १५॥१६॥ उदातः समूहः॥१७॥१८॥ ऋषिभिरिति । सार्थहीनः, अभूदिति शेषः ॥४९॥रामानु-त्यज्यमानः शिलोचयः इति पाठा ॥ ४५ ॥ माइति तथोक्तषु ॥ १७-४० ॥ सिंहति । सलिलोत्पीडसहलं तत्र तत्र निस्सृतनिर्झरसलिलसङ्कलम् ॥ ४१-४३ ॥ मुमोचेति । सलिलोत्पीडान सलिलसमहान TY पानसंसर्गकर्कशेः पानसंसर्गरढे, पानप्रवृत्तो ढाभिनिवेशेरित्यर्थः ॥ ४५ ॥ ४६॥ चलशृङ्गशिलोद्धातः चलाना शृङ्गाणा शिलानां च उदाता आहतयो| यस्मिन स तथोक्तः ॥ ४७ ॥४८॥ सार्थहीनः सहायहीनोऽध्वगः पथिकः इव, अभूदिति शेषः ॥ १९ ॥ स.पानसंसर्गकर्कशेः पानेन संसर्गे परस्पररती कर्कशैः आसक्तः ॥ ४५ ॥
For Private And Personal Use Only
Page #697
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
स इति । वेगसमाहितात्मा वेगविषये समर्पितमनाः। मनः समाधाय मनः समाहितं कृत्वा ॥५०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे।
सवेगवान वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता।मनः समाधाय महानुभावोजगाम लङ्का मनसा मनस्वी॥५०॥ इत्यार्षे श्रीरामायणे श्रीमद्भाल्मीकीये आदिकाव्ये चतुर्विशत्सहस्रिकायाँ संहितायां श्रीमत्किष्किन्धा
काण्डे सप्तषष्टितमः सर्गः ॥ ६७॥ मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तपष्टितमः सर्गः ॥ ६७ ॥ । इत्थं शगरिगुरुवर्यपदारविन्दसेवारसाधिगतसपरहस्पबोधः । गोविन्दराजविबुधः प्रमुदे बुधानां कैष्किन्धकाण्डविषयां विततान टीकाम् ।। वेगसमाहितात्मा बेगे गमने सम्यगाहितः अर्पितः आत्मा बुद्धियेन । मनः समाधाय मनस्समाधानं कृत्वा ॥५०॥ इति श्रीमत्परमहंसपरिवाजकाचार्य श्रीनारायणतीर्थ शिष्य श्रीमहेश्वरतीविरचितायो श्रीरामायणतत्वदीपिकारुपायो किष्किन्धाकाण्डव्याख्यायां सप्तषष्टितमः सर्गः ॥६॥
महेशतीर्थरचिता रामपादसमर्पिता । किष्किन्धाकाण्डटीकेयं समाप्ता तत्त्वदीपिका ॥ टीका-ति श्रीमत्परमहसपारमाजकाचार्य रामचन्द्रानन्दसरस्वतीस्वामिविरचिढ़े श्रीरामायणटीकाशिरोमणी किष्किन्धाकाण्डः समातः॥
इति किष्किन्धाकाण्डं समाप्तम् ॥
For Private And Personal Use Only
Page #698
--------------------------------------------------------------------------
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
qattatressettitatistskstatematterstitutetstalks ॥ इति श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डम् ॥
श्रीभूषणादिव्याल्याचतुष्टयालंकृतं मुनिभावप्रकाशिका-सत्पती/वादिव्याख्योवृतटिप्पणीसंवलितं च ॥ PिREPARINEERITERARREARREARRINE
For Private And Personal Use Only
Page #699
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www kobatirth.org Acharya Shri Kailassarsun Gyarmandir For Private And Personal Use Only